Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-70

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
दत्तानां फलसंप्राप्तिं गवां प्रब्रूहि मेऽनघ ।
विस्तरेण महाबाहो न हि तृप्यामि कथ्यताम् ॥१॥
1. yudhiṣṭhira uvāca ,
dattānāṁ phalasaṁprāptiṁ gavāṁ prabrūhi me'nagha ,
vistareṇa mahābāho na hi tṛpyāmi kathyatām.
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ऋषेरुद्दालकेर्वाक्यं नाचिकेतस्य चोभयोः ॥२॥
2. bhīṣma uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
ṛṣeruddālakervākyaṁ nāciketasya cobhayoḥ.
ऋषिरुद्दालकिर्दीक्षामुपगम्य ततः सुतम् ।
त्वं मामुपचरस्वेति नाचिकेतमभाषत ।
समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत् ॥३॥
3. ṛṣiruddālakirdīkṣāmupagamya tataḥ sutam ,
tvaṁ māmupacarasveti nāciketamabhāṣata ,
samāpte niyame tasminmaharṣiḥ putramabravīt.
उपस्पर्शनसक्तस्य स्वाध्यायनिरतस्य च ।
इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम् ।
विस्मृतं मे तदादाय नदीतीरादिहाव्रज ॥४॥
4. upasparśanasaktasya svādhyāyaniratasya ca ,
idhmā darbhāḥ sumanasaḥ kalaśaścābhito jalam ,
vismṛtaṁ me tadādāya nadītīrādihāvraja.
गत्वानवाप्य तत्सर्वं नदीवेगसमाप्लुतम् ।
न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिः ॥५॥
5. gatvānavāpya tatsarvaṁ nadīvegasamāplutam ,
na paśyāmi tadityevaṁ pitaraṁ so'bravīnmuniḥ.
क्षुत्पिपासाश्रमाविष्टो मुनिरुद्दालकिस्तदा ।
यमं पश्येति तं पुत्रमशपत्स महातपाः ॥६॥
6. kṣutpipāsāśramāviṣṭo muniruddālakistadā ,
yamaṁ paśyeti taṁ putramaśapatsa mahātapāḥ.
तथा स पित्राभिहतो वाग्वज्रेण कृताञ्जलिः ।
प्रसीदेति ब्रुवन्नेव गतसत्त्वोऽपतद्भुवि ॥७॥
7. tathā sa pitrābhihato vāgvajreṇa kṛtāñjaliḥ ,
prasīdeti bruvanneva gatasattvo'patadbhuvi.
नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्छितः ।
किं मया कृतमित्युक्त्वा निपपात महीतले ॥८॥
8. nāciketaṁ pitā dṛṣṭvā patitaṁ duḥkhamūrchitaḥ ,
kiṁ mayā kṛtamityuktvā nipapāta mahītale.
तस्य दुःखपरीतस्य स्वं पुत्रमुपगूहतः ।
व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्वरी ॥९॥
9. tasya duḥkhaparītasya svaṁ putramupagūhataḥ ,
vyatītaṁ tadahaḥśeṣaṁ sā cogrā tatra śarvarī.
पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह ।
प्रास्पन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम् ॥१०॥
10. pitryeṇāśruprapātena nāciketaḥ kurūdvaha ,
prāspandacchayane kauśye vṛṣṭyā sasyamivāplutam.
स पर्यपृच्छत्तं पुत्रं श्लाघ्यं प्रत्यागतं पुनः ।
दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम् ॥११॥
11. sa paryapṛcchattaṁ putraṁ ślāghyaṁ pratyāgataṁ punaḥ ,
divyairgandhaiḥ samādigdhaṁ kṣīṇasvapnamivotthitam.
अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा ।
दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः ॥१२॥
12. api putra jitā lokāḥ śubhāste svena karmaṇā ,
diṣṭyā cāsi punaḥ prāpto na hi te mānuṣaṁ vapuḥ.
प्रत्यक्षदर्शी सर्वस्य पित्रा पृष्टो महात्मना ।
अन्वर्थं तं पितुर्मध्ये महर्षीणां न्यवेदयत् ॥१३॥
13. pratyakṣadarśī sarvasya pitrā pṛṣṭo mahātmanā ,
anvarthaṁ taṁ piturmadhye maharṣīṇāṁ nyavedayat.
कुर्वन्भवच्छासनमाशु यातो ह्यहं विशालां रुचिरप्रभावाम् ।
वैवस्वतीं प्राप्य सभामपश्यं सहस्रशो योजनहैमभौमाम् ॥१४॥
14. kurvanbhavacchāsanamāśu yāto; hyahaṁ viśālāṁ ruciraprabhāvām ,
vaivasvatīṁ prāpya sabhāmapaśyaṁ; sahasraśo yojanahaimabhaumām.
दृष्ट्वैव मामभिमुखमापतन्तं गृहं निवेद्यासनमादिदेश ।
वैवस्वतोऽर्घ्यादिभिरर्हणैश्च भवत्कृते पूजयामास मां सः ॥१५॥
15. dṛṣṭvaiva māmabhimukhamāpatantaṁ; gṛhaṁ nivedyāsanamādideśa ,
vaivasvato'rghyādibhirarhaṇaiśca; bhavatkṛte pūjayāmāsa māṁ saḥ.
ततस्त्वहं तं शनकैरवोचं वृतं सदस्यैरभिपूज्यमानम् ।
प्राप्तोऽस्मि ते विषयं धर्मराज लोकानर्हे यान्स्म तान्मे विधत्स्व ॥१६॥
16. tatastvahaṁ taṁ śanakairavocaṁ; vṛtaṁ sadasyairabhipūjyamānam ,
prāpto'smi te viṣayaṁ dharmarāja; lokānarhe yānsma tānme vidhatsva.
यमोऽब्रवीन्मां न मृतोऽसि सौम्य यमं पश्येत्याह तु त्वां तपस्वी ।
पिता प्रदीप्ताग्निसमानतेजा न तच्छक्यमनृतं विप्र कर्तुम् ॥१७॥
17. yamo'bravīnmāṁ na mṛto'si saumya; yamaṁ paśyetyāha tu tvāṁ tapasvī ,
pitā pradīptāgnisamānatejā; na tacchakyamanṛtaṁ vipra kartum.
दृष्टस्तेऽहं प्रतिगच्छस्व तात शोचत्यसौ तव देहस्य कर्ता ।
ददामि किं चापि मनःप्रणीतं प्रियातिथे तव कामान्वृणीष्व ॥१८॥
18. dṛṣṭaste'haṁ pratigacchasva tāta; śocatyasau tava dehasya kartā ,
dadāmi kiṁ cāpi manaḥpraṇītaṁ; priyātithe tava kāmānvṛṇīṣva.
तेनैवमुक्तस्तमहं प्रत्यवोचं प्राप्तोऽस्मि ते विषयं दुर्निवर्त्यम् ।
इच्छाम्यहं पुण्यकृतां समृद्धाँल्लोकान्द्रष्टुं यदि तेऽहं वरार्हः ॥१९॥
19. tenaivamuktastamahaṁ pratyavocaṁ; prāpto'smi te viṣayaṁ durnivartyam ,
icchāmyahaṁ puṇyakṛtāṁ samṛddhāँ;llokāndraṣṭuṁ yadi te'haṁ varārhaḥ.
यानं समारोप्य तु मां स देवो वाहैर्युक्तं सुप्रभं भानुमन्तम् ।
संदर्शयामास तदा स्म लोकान्सर्वांस्तदा पुण्यकृतां द्विजेन्द्र ॥२०॥
20. yānaṁ samāropya tu māṁ sa devo; vāhairyuktaṁ suprabhaṁ bhānumantam ,
saṁdarśayāmāsa tadā sma lokā;nsarvāṁstadā puṇyakṛtāṁ dvijendra.
अपश्यं तत्र वेश्मानि तैजसानि कृतात्मनाम् ।
नानासंस्थानरूपाणि सर्वरत्नमयानि च ॥२१॥
21. apaśyaṁ tatra veśmāni taijasāni kṛtātmanām ,
nānāsaṁsthānarūpāṇi sarvaratnamayāni ca.
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च ।
अनेकशतभौमानि सान्तर्जलवनानि च ॥२२॥
22. candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca ,
anekaśatabhaumāni sāntarjalavanāni ca.
वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च ।
तरुणादित्यवर्णानि स्थावराणि चराणि च ॥२३॥
23. vaiḍūryārkaprakāśāni rūpyarukmamayāni ca ,
taruṇādityavarṇāni sthāvarāṇi carāṇi ca.
भक्ष्यभोज्यमयाञ्शैलान्वासांसि शयनानि च ।
सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान् ॥२४॥
24. bhakṣyabhojyamayāñśailānvāsāṁsi śayanāni ca ,
sarvakāmaphalāṁścaiva vṛkṣānbhavanasaṁsthitān.
नद्यो वीथ्यः सभा वापी दीर्घिकाश्चैव सर्वशः ।
घोषवन्ति च यानानि युक्तान्येव सहस्रशः ॥२५॥
25. nadyo vīthyaḥ sabhā vāpī dīrghikāścaiva sarvaśaḥ ,
ghoṣavanti ca yānāni yuktānyeva sahasraśaḥ.
क्षीरस्रवा वै सरितो गिरींश्च सर्पिस्तथा विमलं चापि तोयम् ।
वैवस्वतस्यानुमतांश्च देशानदृष्टपूर्वान्सुबहूनपश्यम् ॥२६॥
26. kṣīrasravā vai sarito girīṁśca; sarpistathā vimalaṁ cāpi toyam ,
vaivasvatasyānumatāṁśca deśā;nadṛṣṭapūrvānsubahūnapaśyam.
सर्वं दृष्ट्वा तदहं धर्मराजमवोचं वै प्रभविष्णुं पुराणम् ।
क्षीरस्यैताः सर्पिषश्चैव नद्यः शश्वत्स्रोताः कस्य भोज्याः प्रदिष्टाः ॥२७॥
27. sarvaṁ dṛṣṭvā tadahaṁ dharmarāja;mavocaṁ vai prabhaviṣṇuṁ purāṇam ,
kṣīrasyaitāḥ sarpiṣaścaiva nadyaḥ; śaśvatsrotāḥ kasya bhojyāḥ pradiṣṭāḥ.
यमोऽब्रवीद्विद्धि भोज्यास्त्वमेता ये दातारः साधवो गोरसानाम् ।
अन्ये लोकाः शाश्वता वीतशोकाः समाकीर्णा गोप्रदाने रतानाम् ॥२८॥
28. yamo'bravīdviddhi bhojyāstvametā; ye dātāraḥ sādhavo gorasānām ,
anye lokāḥ śāśvatā vītaśokāḥ; samākīrṇā gopradāne ratānām.
न त्वेवासां दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विधिश्च ।
ज्ञात्वा देया विप्र गवान्तरं हि दुःखं ज्ञातुं पावकादित्यभूतम् ॥२९॥
29. na tvevāsāṁ dānamātraṁ praśastaṁ; pātraṁ kālo goviśeṣo vidhiśca ,
jñātvā deyā vipra gavāntaraṁ hi; duḥkhaṁ jñātuṁ pāvakādityabhūtam.
स्वाध्यायाढ्यो योऽतिमात्रं तपस्वी वैतानस्थो ब्राह्मणः पात्रमासाम् ।
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च द्वारैरेतैर्गोविशेषाः प्रशस्ताः ॥३०॥
30. svādhyāyāḍhyo yo'timātraṁ tapasvī; vaitānastho brāhmaṇaḥ pātramāsām ,
kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāśca; dvārairetairgoviśeṣāḥ praśastāḥ.
तिस्रो रात्रीरद्भिरुपोष्य भूमौ तृप्ता गावस्तर्पितेभ्यः प्रदेयाः ।
वत्सैः प्रीताः सुप्रजाः सोपचारास्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ॥३१॥
31. tisro rātrīradbhirupoṣya bhūmau; tṛptā gāvastarpitebhyaḥ pradeyāḥ ,
vatsaiḥ prītāḥ suprajāḥ sopacārā;stryahaṁ dattvā gorasairvartitavyam.
दत्त्वा धेनुं सुव्रतां कांस्यदोहां कल्याणवत्सामपलायिनीं च ।
यावन्ति लोमानि भवन्ति तस्यास्तावद्वर्षाण्यश्नुते स्वर्गलोकम् ॥३२॥
32. dattvā dhenuṁ suvratāṁ kāṁsyadohāṁ; kalyāṇavatsāmapalāyinīṁ ca ,
yāvanti lomāni bhavanti tasyā;stāvadvarṣāṇyaśnute svargalokam.
तथानड्वाहं ब्राह्मणाय प्रदाय दान्तं धुर्यं बलवन्तं युवानम् ।
कुलानुजीवं वीर्यवन्तं बृहन्तं भुङ्क्ते लोकान्संमितान्धेनुदस्य ॥३३॥
33. tathānaḍvāhaṁ brāhmaṇāya pradāya; dāntaṁ dhuryaṁ balavantaṁ yuvānam ,
kulānujīvaṁ vīryavantaṁ bṛhantaṁ; bhuṅkte lokānsaṁmitāndhenudasya.
गोषु क्षान्तं गोशरण्यं कृतज्ञं वृत्तिग्लानं तादृशं पात्रमाहुः ।
वृत्तिग्लाने संभ्रमे वा महार्थे कृष्यर्थे वा होमहेतोः प्रसूत्याम् ॥३४॥
34. goṣu kṣāntaṁ gośaraṇyaṁ kṛtajñaṁ; vṛttiglānaṁ tādṛśaṁ pātramāhuḥ ,
vṛttiglāne saṁbhrame vā mahārthe; kṛṣyarthe vā homahetoḥ prasūtyām.
गुर्वर्थे वा बालपुष्ट्याभिषङ्गाद्गावो दातुं देशकालोऽविशिष्टः ।
अन्तर्जाताः सुक्रयज्ञानलब्धाः प्राणक्रीता निर्जिताश्चौदकाश्च ॥३५॥
35. gurvarthe vā bālapuṣṭyābhiṣaṅgā;dgāvo dātuṁ deśakālo'viśiṣṭaḥ ,
antarjātāḥ sukrayajñānalabdhāḥ; prāṇakrītā nirjitāścaudakāśca.
नाचिकेत उवाच ।
श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रुवम् ।
अगोमी गोप्रदातॄणां कथं लोकान्निगच्छति ॥३६॥
36. nāciketa uvāca ,
śrutvā vaivasvatavacastamahaṁ punarabruvam ,
agomī gopradātṝṇāṁ kathaṁ lokānnigacchati.
ततो यमोऽब्रवीद्धीमान्गोप्रदाने परां गतिम् ।
गोप्रदानानुकल्पं तु गामृते सन्ति गोप्रदाः ॥३७॥
37. tato yamo'bravīddhīmāngopradāne parāṁ gatim ,
gopradānānukalpaṁ tu gāmṛte santi gopradāḥ.
अलाभे यो गवां दद्याद्घृतधेनुं यतव्रतः ।
तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव ॥३८॥
38. alābhe yo gavāṁ dadyādghṛtadhenuṁ yatavrataḥ ,
tasyaitā ghṛtavāhinyaḥ kṣarante vatsalā iva.
घृतालाभे च यो दद्यात्तिलधेनुं यतव्रतः ।
स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते ॥३९॥
39. ghṛtālābhe ca yo dadyāttiladhenuṁ yatavrataḥ ,
sa durgāttārito dhenvā kṣīranadyāṁ pramodate.
तिलालाभे च यो दद्याज्जलधेनुं यतव्रतः ।
स कामप्रवहां शीतां नदीमेतामुपाश्नुते ॥४०॥
40. tilālābhe ca yo dadyājjaladhenuṁ yatavrataḥ ,
sa kāmapravahāṁ śītāṁ nadīmetāmupāśnute.
एवमादीनि मे तत्र धर्मराजो न्यदर्शयत् ।
दृष्ट्वा च परमं हर्षमवापमहमच्युत ॥४१॥
41. evamādīni me tatra dharmarājo nyadarśayat ,
dṛṣṭvā ca paramaṁ harṣamavāpamahamacyuta.
निवेदये चापि प्रियं भवत्सु क्रतुर्महानल्पधनप्रचारः ।
प्राप्तो मया तात स मत्प्रसूतः प्रपत्स्यते वेदविधिप्रवृत्तः ॥४२॥
42. nivedaye cāpi priyaṁ bhavatsu; kraturmahānalpadhanapracāraḥ ,
prāpto mayā tāta sa matprasūtaḥ; prapatsyate vedavidhipravṛttaḥ.
शापो ह्ययं भवतोऽनुग्रहाय प्राप्तो मया यत्र दृष्टो यमो मे ।
दानव्युष्टिं तत्र दृष्ट्वा महार्थां निःसंदिग्धं दानधर्मांश्चरिष्ये ॥४३॥
43. śāpo hyayaṁ bhavato'nugrahāya; prāpto mayā yatra dṛṣṭo yamo me ,
dānavyuṣṭiṁ tatra dṛṣṭvā mahārthāṁ; niḥsaṁdigdhaṁ dānadharmāṁścariṣye.
इदं च मामब्रवीद्धर्मराजः पुनः पुनः संप्रहृष्टो द्विजर्षे ।
दानेन तात प्रयतोऽभूः सदैव विशेषतो गोप्रदानं च कुर्याः ॥४४॥
44. idaṁ ca māmabravīddharmarājaḥ; punaḥ punaḥ saṁprahṛṣṭo dvijarṣe ,
dānena tāta prayato'bhūḥ sadaiva; viśeṣato gopradānaṁ ca kuryāḥ.
शुद्धो ह्यर्थो नावमन्यः स्वधर्मात्पात्रे देयं देशकालोपपन्ने ।
तस्माद्गावस्ते नित्यमेव प्रदेया मा भूच्च ते संशयः कश्चिदत्र ॥४५॥
45. śuddho hyartho nāvamanyaḥ svadharmā;tpātre deyaṁ deśakālopapanne ,
tasmādgāvaste nityameva pradeyā; mā bhūcca te saṁśayaḥ kaścidatra.
एताः पुरा अददन्नित्यमेव शान्तात्मानो दानपथे निविष्टाः ।
तपांस्युग्राण्यप्रतिशङ्कमानास्ते वै दानं प्रददुश्चापि शक्त्या ॥४६॥
46. etāḥ purā adadannityameva; śāntātmāno dānapathe niviṣṭāḥ ,
tapāṁsyugrāṇyapratiśaṅkamānā;ste vai dānaṁ pradaduścāpi śaktyā.
काले शक्त्या मत्सरं वर्जयित्वा शुद्धात्मानः श्रद्धिनः पुण्यशीलाः ।
दत्त्वा तप्त्वा लोकममुं प्रपन्ना देदीप्यन्ते पुण्यशीलाश्च नाके ॥४७॥
47. kāle śaktyā matsaraṁ varjayitvā; śuddhātmānaḥ śraddhinaḥ puṇyaśīlāḥ ,
dattvā taptvā lokamamuṁ prapannā; dedīpyante puṇyaśīlāśca nāke.
एतद्दानं न्यायलब्धं द्विजेभ्यः पात्रे दत्तं प्रापणीयं परीक्ष्य ।
काम्याष्टम्यां वर्तितव्यं दशाहं रसैर्गवां शकृता प्रस्नवैर्वा ॥४८॥
48. etaddānaṁ nyāyalabdhaṁ dvijebhyaḥ; pātre dattaṁ prāpaṇīyaṁ parīkṣya ,
kāmyāṣṭamyāṁ vartitavyaṁ daśāhaṁ; rasairgavāṁ śakṛtā prasnavairvā.
वेदव्रती स्याद्वृषभप्रदाता वेदावाप्तिर्गोयुगस्य प्रदाने ।
तीर्थावाप्तिर्गोप्रयुक्तप्रदाने पापोत्सर्गः कपिलायाः प्रदाने ॥४९॥
49. vedavratī syādvṛṣabhapradātā; vedāvāptirgoyugasya pradāne ,
tīrthāvāptirgoprayuktapradāne; pāpotsargaḥ kapilāyāḥ pradāne.
गामप्येकां कपिलां संप्रदाय न्यायोपेतां कल्मषाद्विप्रमुच्येत् ।
गवां रसात्परमं नास्ति किंचिद्गवां दानं सुमहत्तद्वदन्ति ॥५०॥
50. gāmapyekāṁ kapilāṁ saṁpradāya; nyāyopetāṁ kalmaṣādvipramucyet ,
gavāṁ rasātparamaṁ nāsti kiṁci;dgavāṁ dānaṁ sumahattadvadanti.
गावो लोकान्धारयन्ति क्षरन्त्यो गावश्चान्नं संजनयन्ति लोके ।
यस्तज्जानन्न गवां हार्दमेति स वै गन्ता निरयं पापचेताः ॥५१॥
51. gāvo lokāndhārayanti kṣarantyo; gāvaścānnaṁ saṁjanayanti loke ,
yastajjānanna gavāṁ hārdameti; sa vai gantā nirayaṁ pāpacetāḥ.
यत्ते दातुं गोसहस्रं शतं वा शतार्धं वा दश वा साधुवत्साः ।
अप्येकां वा साधवे ब्राह्मणाय सास्यामुष्मिन्पुण्यतीर्था नदी वै ॥५२॥
52. yatte dātuṁ gosahasraṁ śataṁ vā; śatārdhaṁ vā daśa vā sādhuvatsāḥ ,
apyekāṁ vā sādhave brāhmaṇāya; sāsyāmuṣminpuṇyatīrthā nadī vai.
प्राप्त्या पुष्ट्या लोकसंरक्षणेन गावस्तुल्याः सूर्यपादैः पृथिव्याम् ।
शब्दश्चैकः संततिश्चोपभोगस्तस्माद्गोदः सूर्य इवाभिभाति ॥५३॥
53. prāptyā puṣṭyā lokasaṁrakṣaṇena; gāvastulyāḥ sūryapādaiḥ pṛthivyām ,
śabdaścaikaḥ saṁtatiścopabhoga;stasmādgodaḥ sūrya ivābhibhāti.
गुरुं शिष्यो वरयेद्गोप्रदाने स वै वक्ता नियतं स्वर्गदाता ।
विधिज्ञानां सुमहानेष धर्मो विधिं ह्याद्यं विधयः संश्रयन्ति ॥५४॥
54. guruṁ śiṣyo varayedgopradāne; sa vai vaktā niyataṁ svargadātā ,
vidhijñānāṁ sumahāneṣa dharmo; vidhiṁ hyādyaṁ vidhayaḥ saṁśrayanti.
एतद्दानं न्यायलब्धं द्विजेभ्यः पात्रे दत्त्वा प्रापयेथाः परीक्ष्य ।
त्वय्याशंसन्त्यमरा मानवाश्च वयं चापि प्रसृते पुण्यशीलाः ॥५५॥
55. etaddānaṁ nyāyalabdhaṁ dvijebhyaḥ; pātre dattvā prāpayethāḥ parīkṣya ,
tvayyāśaṁsantyamarā mānavāśca; vayaṁ cāpi prasṛte puṇyaśīlāḥ.
इत्युक्तोऽहं धर्मराज्ञा महर्षे धर्मात्मानं शिरसाभिप्रणम्य ।
अनुज्ञातस्तेन वैवस्वतेन प्रत्यागमं भगवत्पादमूलम् ॥५६॥
56. ityukto'haṁ dharmarājñā maharṣe; dharmātmānaṁ śirasābhipraṇamya ,
anujñātastena vaivasvatena; pratyāgamaṁ bhagavatpādamūlam.