महाभारतः
mahābhārataḥ
-
book-14, chapter-72
वैशंपायन उवाच ।
दीक्षाकाले तु संप्राप्ते ततस्ते सुमहर्त्विजः ।
विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम् ॥१॥
दीक्षाकाले तु संप्राप्ते ततस्ते सुमहर्त्विजः ।
विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम् ॥१॥
1. vaiśaṁpāyana uvāca ,
dīkṣākāle tu saṁprāpte tataste sumahartvijaḥ ,
vidhivaddīkṣayāmāsuraśvamedhāya pārthivam.
dīkṣākāle tu saṁprāpte tataste sumahartvijaḥ ,
vidhivaddīkṣayāmāsuraśvamedhāya pārthivam.
1.
vaiśampāyanaḥ uvāca | dīkṣākāle tu samprāpte tataḥ te
sumahartvijaḥ | vidhivat dīkṣayāmāsuḥ aśvamedhāya pārthivam
sumahartvijaḥ | vidhivat dīkṣayāmāsuḥ aśvamedhāya pārthivam
1.
Vaiśampāyana said: When the time for the initiation ceremony arrived, those eminent priests duly initiated the king for the Aśvamedha (Vedic ritual).
कृत्वा स पशुबन्धांश्च दीक्षितः पाण्डुनन्दनः ।
धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत ॥२॥
धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत ॥२॥
2. kṛtvā sa paśubandhāṁśca dīkṣitaḥ pāṇḍunandanaḥ ,
dharmarājo mahātejāḥ sahartvigbhirvyarocata.
dharmarājo mahātejāḥ sahartvigbhirvyarocata.
2.
kṛtvā saḥ paśubandhān ca dīkṣitaḥ pāṇḍunandanaḥ
| dharmarājaḥ mahātejāḥ sahārtvigbhiḥ vyarocata
| dharmarājaḥ mahātejāḥ sahārtvigbhiḥ vyarocata
2.
Having performed the animal offerings (paśubandha), that initiated son of Pāṇḍu, Yudhiṣṭhira, the greatly radiant king of (dharma), shone brightly along with the priests.
हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना ।
उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा ॥३॥
उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा ॥३॥
3. hayaśca hayamedhārthaṁ svayaṁ sa brahmavādinā ,
utsṛṣṭaḥ śāstravidhinā vyāsenāmitatejasā.
utsṛṣṭaḥ śāstravidhinā vyāsenāmitatejasā.
3.
hayaḥ ca hayamedhārtham svayam saḥ brahmavādinā
| utsṛṣṭaḥ śāstravidhinā vyāsena amitatejasā
| utsṛṣṭaḥ śāstravidhinā vyāsena amitatejasā
3.
And the horse for the Aśvamedha (Vedic ritual) was himself released according to scriptural injunctions by Vyāsa, that speaker of (brahman) and one of immeasurable splendor.
स राजा धर्मजो राजन्दीक्षितो विबभौ तदा ।
हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः ॥४॥
हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः ॥४॥
4. sa rājā dharmajo rājandīkṣito vibabhau tadā ,
hemamālī rukmakaṇṭhaḥ pradīpta iva pāvakaḥ.
hemamālī rukmakaṇṭhaḥ pradīpta iva pāvakaḥ.
4.
saḥ rājā dharmajaḥ rājan dīkṣitaḥ vibabhau tadā
hemamālī rukmakaṇṭhaḥ pradīptaḥ iva pāvakaḥ
hemamālī rukmakaṇṭhaḥ pradīptaḥ iva pāvakaḥ
4.
rājan,
tadā saḥ dharmajaḥ rājā dīkṣitaḥ hemamālī rukmakaṇṭhaḥ pradīptaḥ pāvakaḥ iva vibabhau.
tadā saḥ dharmajaḥ rājā dīkṣitaḥ hemamālī rukmakaṇṭhaḥ pradīptaḥ pāvakaḥ iva vibabhau.
4.
O King, that king, the son of dharma (Yudhiṣṭhira), having been consecrated for the ritual, shone brightly then. Adorned with a golden garland and a golden necklace, he resembled a blazing fire.
कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः ।
विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे ॥५॥
विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे ॥५॥
5. kṛṣṇājinī daṇḍapāṇiḥ kṣaumavāsāḥ sa dharmajaḥ ,
vibabhau dyutimānbhūyaḥ prajāpatirivādhvare.
vibabhau dyutimānbhūyaḥ prajāpatirivādhvare.
5.
kṛṣṇājinī daṇḍapāṇiḥ kṣaumavāsāḥ saḥ dharmajaḥ
vibabhau dyutimān bhūyaḥ prajāpatiḥ iva adhvare
vibabhau dyutimān bhūyaḥ prajāpatiḥ iva adhvare
5.
saḥ dharmajaḥ kṛṣṇājinī daṇḍapāṇiḥ kṣaumavāsāḥ dyutimān prajāpatiḥ iva adhvare bhūyaḥ vibabhau.
5.
That son of dharma (Yudhiṣṭhira), wearing a black antelope skin, holding a staff, and dressed in silk, shone even more radiantly, like Prajāpati in a Vedic ritual (adhvara).
तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशां पते ।
बभूवुरर्जुनश्चैव प्रदीप्त इव पावकः ॥६॥
बभूवुरर्जुनश्चैव प्रदीप्त इव पावकः ॥६॥
6. tathaivāsyartvijaḥ sarve tulyaveṣā viśāṁ pate ,
babhūvurarjunaścaiva pradīpta iva pāvakaḥ.
babhūvurarjunaścaiva pradīpta iva pāvakaḥ.
6.
tathā eva asya ṛtvijaḥ sarve tulyaveṣāḥ viśām pate
babhūvuḥ arjunaḥ ca eva pradīptaḥ iva pāvakaḥ
babhūvuḥ arjunaḥ ca eva pradīptaḥ iva pāvakaḥ
6.
viśām pate,
tathā eva asya sarve ṛtvijaḥ tulyaveṣāḥ babhūvuḥ.
ca eva arjunaḥ pradīptaḥ pāvakaḥ iva (babhūva).
tathā eva asya sarve ṛtvijaḥ tulyaveṣāḥ babhūvuḥ.
ca eva arjunaḥ pradīptaḥ pāvakaḥ iva (babhūva).
6.
O Lord of the people, similarly, all his priests were dressed alike. And Arjuna, too, resembled a blazing fire.
श्वेताश्वः कृष्णसारं तं ससाराश्वं धनंजयः ।
विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ॥७॥
विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ॥७॥
7. śvetāśvaḥ kṛṣṇasāraṁ taṁ sasārāśvaṁ dhanaṁjayaḥ ,
vidhivatpṛthivīpāla dharmarājasya śāsanāt.
vidhivatpṛthivīpāla dharmarājasya śāsanāt.
7.
śvetāśvaḥ kṛṣṇasāram tam sasāra aśvam dhanañjayaḥ
vidhivat pṛthivīpāla dharmarājasya śāsanāt
vidhivat pṛthivīpāla dharmarājasya śāsanāt
7.
pṛthivīpāla,
śvetāśvaḥ dhanañjayaḥ dharmarājasya śāsanāt vidhivat tam kṛṣṇasāram aśvam sasāra.
śvetāśvaḥ dhanañjayaḥ dharmarājasya śāsanāt vidhivat tam kṛṣṇasāram aśvam sasāra.
7.
O protector of the earth, Dhanañjaya (Arjuna), with his white horses, chased that black antelope-like horse according to the rules, by the command of the king of dharma (Yudhiṣṭhira).
विक्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान् ।
तमश्वं पृथिवीपाल मुदा युक्तः ससार ह ॥८॥
तमश्वं पृथिवीपाल मुदा युक्तः ससार ह ॥८॥
8. vikṣipangāṇḍivaṁ rājanbaddhagodhāṅgulitravān ,
tamaśvaṁ pṛthivīpāla mudā yuktaḥ sasāra ha.
tamaśvaṁ pṛthivīpāla mudā yuktaḥ sasāra ha.
8.
vikṣipan gāṇḍivam rājan baddhagodhāṅgulitravān
tam aśvam pṛthivīpāla mudā yuktaḥ sasāra ha
tam aśvam pṛthivīpāla mudā yuktaḥ sasāra ha
8.
rājan pṛthivīpāla baddhagodhāṅgulitravān gāṇḍivam
vikṣipan mudā yuktaḥ tam aśvam sasāra ha
vikṣipan mudā yuktaḥ tam aśvam sasāra ha
8.
O King, O protector of the earth, he, having fastened his leather finger-guards and brandishing his Gāṇḍīva bow, indeed followed that horse with great joy.
आकुमारं तदा राजन्नागमत्तत्पुरं विभो ।
द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनंजयम् ॥९॥
द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनंजयम् ॥९॥
9. ākumāraṁ tadā rājannāgamattatpuraṁ vibho ,
draṣṭukāmaṁ kuruśreṣṭhaṁ prayāsyantaṁ dhanaṁjayam.
draṣṭukāmaṁ kuruśreṣṭhaṁ prayāsyantaṁ dhanaṁjayam.
9.
ākumāram tadā rājan āgamat tatpuram vibho
draṣṭukāmam kuruśreṣṭham prayāsyantam dhanaṃjayam
draṣṭukāmam kuruśreṣṭham prayāsyantam dhanaṃjayam
9.
tadā rājan vibho ākumāram tatpuram draṣṭukāmam
kuruśreṣṭham dhanaṃjayam prayāsyantam āgamat
kuruśreṣṭham dhanaṃjayam prayāsyantam āgamat
9.
Then, O King, O mighty one, the entire city, down to its children, came forth, desirous of seeing Dhanañjaya, the best of the Kurus, who was about to set out.
तेषामन्योन्यसंमर्दादूष्मेव समजायत ।
दिदृक्षूणां हयं तं च तं चैव हयसारिणम् ॥१०॥
दिदृक्षूणां हयं तं च तं चैव हयसारिणम् ॥१०॥
10. teṣāmanyonyasaṁmardādūṣmeva samajāyata ,
didṛkṣūṇāṁ hayaṁ taṁ ca taṁ caiva hayasāriṇam.
didṛkṣūṇāṁ hayaṁ taṁ ca taṁ caiva hayasāriṇam.
10.
teṣām anyonyasaṃmardāt ūṣmā iva samajāyata
didṛkṣūṇām hayam tam ca tam ca eva hayasāriṇam
didṛkṣūṇām hayam tam ca tam ca eva hayasāriṇam
10.
teṣām didṛkṣūṇām tam hayam ca tam eva
hayasāriṇam anyonyasaṃmardāt ūṣmā iva samajāyata
hayasāriṇam anyonyasaṃmardāt ūṣmā iva samajāyata
10.
From the mutual jostling of those who wished to see that horse and the one guiding it, a heat, as it were, arose.
ततः शब्दो महाराज दशाशाः प्रतिपूरयन् ।
बभूव प्रेक्षतां नॄणां कुन्तीपुत्रं धनंजयम् ॥११॥
बभूव प्रेक्षतां नॄणां कुन्तीपुत्रं धनंजयम् ॥११॥
11. tataḥ śabdo mahārāja daśāśāḥ pratipūrayan ,
babhūva prekṣatāṁ nṝṇāṁ kuntīputraṁ dhanaṁjayam.
babhūva prekṣatāṁ nṝṇāṁ kuntīputraṁ dhanaṁjayam.
11.
tataḥ śabdaḥ mahārāja daśāśāḥ pratipūrayan
babhūva prekṣatām nṝṇām kuntīputram dhanaṃjayam
babhūva prekṣatām nṝṇām kuntīputram dhanaṃjayam
11.
tataḥ mahārāja prekṣatām nṝṇām kuntīputram
dhanaṃjayam daśāśāḥ pratipūrayan śabdaḥ babhūva
dhanaṃjayam daśāśāḥ pratipūrayan śabdaḥ babhūva
11.
Then, O great king, a great sound arose, filling all ten directions, from the people who were gazing upon Kuntī's son, Dhanañjaya.
एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान् ।
यमन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम् ॥१२॥
यमन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम् ॥१२॥
12. eṣa gacchati kaunteyasturagaścaiva dīptimān ,
yamanveti mahābāhuḥ saṁspṛśandhanuruttamam.
yamanveti mahābāhuḥ saṁspṛśandhanuruttamam.
12.
eṣaḥ gacchati kaunteyaḥ turagaḥ ca eva dīptimān
yam anveti mahābāhuḥ saṃspṛśan dhanuḥ uttamam
yam anveti mahābāhuḥ saṃspṛśan dhanuḥ uttamam
12.
eṣaḥ kaunteyaḥ gacchati dīptimān turagaḥ ca eva
mahābāhuḥ uttamam dhanuḥ saṃspṛśan yam anveti
mahābāhuḥ uttamam dhanuḥ saṃspṛśan yam anveti
12.
Here goes Arjuna, the son of Kunti, along with the radiant horse. The mighty-armed one (Arjuna) moves with it, touching his excellent bow.
एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः ।
स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत ॥१३॥
स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत ॥१३॥
13. evaṁ śuśrāva vadatāṁ giro jiṣṇurudāradhīḥ ,
svasti te'stu vrajāriṣṭaṁ punaścaihīti bhārata.
svasti te'stu vrajāriṣṭaṁ punaścaihīti bhārata.
13.
evam śuśrāva vadatām giraḥ jiṣṇuḥ udāradhīḥ svasti
te astu vraja ariṣṭam punaḥ ca ehi iti bhārata
te astu vraja ariṣṭam punaḥ ca ehi iti bhārata
13.
udāradhīḥ jiṣṇuḥ vadatām giraḥ evam śuśrāva bhārata!
te svasti astu ariṣṭam vraja ca punaḥ ehi iti
te svasti astu ariṣṭam vraja ca punaḥ ehi iti
13.
Thus, Arjuna (Jiṣṇu), the noble-minded and victorious one, heard the words of those speaking: 'May well-being be yours. Go safely, and come back again, O Bhārata (Arjuna).'
अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन् ।
नैनं पश्याम संमर्दे धनुरेतत्प्रदृश्यते ॥१४॥
नैनं पश्याम संमर्दे धनुरेतत्प्रदृश्यते ॥१४॥
14. athāpare manuṣyendra puruṣā vākyamabruvan ,
nainaṁ paśyāma saṁmarde dhanuretatpradṛśyate.
nainaṁ paśyāma saṁmarde dhanuretatpradṛśyate.
14.
atha apare manuṣyendra puruṣāḥ vākyam abruvan
na enam paśyāma saṃmarde dhanuḥ etat pradṛśyate
na enam paśyāma saṃmarde dhanuḥ etat pradṛśyate
14.
atha manuṣyendra apare puruṣāḥ vākyam abruvan enam
saṃmarde na paśyāma etat dhanuḥ pradṛśyate (iti)
saṃmarde na paśyāma etat dhanuḥ pradṛśyate (iti)
14.
Then, O king among men, other people said: 'We do not see him in the throng, but this bow is visible.'
एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः ।
स्वस्ति गच्छत्वरिष्टं वै पन्थानमकुतोभयम् ।
निवृत्तमेनं द्रक्ष्यामः पुनरेवं च तेऽब्रुवन् ॥१५॥
स्वस्ति गच्छत्वरिष्टं वै पन्थानमकुतोभयम् ।
निवृत्तमेनं द्रक्ष्यामः पुनरेवं च तेऽब्रुवन् ॥१५॥
15. etaddhi bhīmanirhrādaṁ viśrutaṁ gāṇḍivaṁ dhanuḥ ,
svasti gacchatvariṣṭaṁ vai panthānamakutobhayam ,
nivṛttamenaṁ drakṣyāmaḥ punarevaṁ ca te'bruvan.
svasti gacchatvariṣṭaṁ vai panthānamakutobhayam ,
nivṛttamenaṁ drakṣyāmaḥ punarevaṁ ca te'bruvan.
15.
etat hi bhīmanirhrādam viśrutam gāṇḍivam
dhanuḥ svasti gacchatu ariṣṭam
vai panthānam akutobhayam nivṛttam
enam drakṣyāmaḥ punaḥ evam ca te abruvan
dhanuḥ svasti gacchatu ariṣṭam
vai panthānam akutobhayam nivṛttam
enam drakṣyāmaḥ punaḥ evam ca te abruvan
15.
etat hi bhīmanirhrādam viśrutam gāṇḍivam
dhanuḥ [saḥ] svasti ariṣṭam vai
akutobhayam panthānam gacchatu nivṛttam
enam punaḥ drakṣyāmaḥ ca evam te abruvan
dhanuḥ [saḥ] svasti ariṣṭam vai
akutobhayam panthānam gacchatu nivṛttam
enam punaḥ drakṣyāmaḥ ca evam te abruvan
15.
Indeed, this is the renowned Gāṇḍīva bow with its formidable roar. (They continued:) 'May he travel safely along a path free from all danger. We shall see him again upon his return.' Thus, they spoke.
एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ ।
शुश्राव मधुरा वाचः पुनः पुनरुदीरिताः ॥१६॥
शुश्राव मधुरा वाचः पुनः पुनरुदीरिताः ॥१६॥
16. evamādyā manuṣyāṇāṁ strīṇāṁ ca bharatarṣabha ,
śuśrāva madhurā vācaḥ punaḥ punarudīritāḥ.
śuśrāva madhurā vācaḥ punaḥ punarudīritāḥ.
16.
evamādyā manuṣyāṇām strīṇām ca bharatarṣabha
śuśrāva madhurāḥ vācaḥ punaḥ punaḥ udīritāḥ
śuśrāva madhurāḥ vācaḥ punaḥ punaḥ udīritāḥ
16.
bharatarṣabha manuṣyāṇām ca strīṇām ca evamādyāḥ
madhurāḥ punaḥ punaḥ udīritāḥ vācaḥ śuśrāva
madhurāḥ punaḥ punaḥ udīritāḥ vācaḥ śuśrāva
16.
O best among Bharatas, he heard such sweet words, spoken repeatedly by both men and women.
याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि ।
प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः ॥१७॥
प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः ॥१७॥
17. yājñavalkyasya śiṣyaśca kuśalo yajñakarmaṇi ,
prāyātpārthena sahitaḥ śāntyarthaṁ vedapāragaḥ.
prāyātpārthena sahitaḥ śāntyarthaṁ vedapāragaḥ.
17.
yājñavalkyasya śiṣyaḥ ca kuśalaḥ yajñakarmaṇi
prāyāt pārthena sahitaḥ śāntyartham vedapāragaḥ
prāyāt pārthena sahitaḥ śāntyartham vedapāragaḥ
17.
yājñavalkyasya śiṣyaḥ ca kuśalaḥ yajñakarmaṇi
vedapāragaḥ pārthena sahitaḥ śāntyartham prāyāt
vedapāragaḥ pārthena sahitaḥ śāntyartham prāyāt
17.
And the disciple of Yājñavalkya, who was skilled in Vedic rituals (yajña) and thoroughly versed in the Vedas, went with Pārtha (Arjuna) for the purpose of propitiation.
ब्राह्मणाश्च महीपाल बहवो वेदपारगाः ।
अनुजग्मुर्महात्मानं क्षत्रियाश्च विशोऽपि च ॥१८॥
अनुजग्मुर्महात्मानं क्षत्रियाश्च विशोऽपि च ॥१८॥
18. brāhmaṇāśca mahīpāla bahavo vedapāragāḥ ,
anujagmurmahātmānaṁ kṣatriyāśca viśo'pi ca.
anujagmurmahātmānaṁ kṣatriyāśca viśo'pi ca.
18.
brāhmaṇāḥ ca mahīpāla bahavaḥ vedapāragaḥ
anujagmuḥ mahātmānam kṣatriyāḥ ca viśaḥ api ca
anujagmuḥ mahātmānam kṣatriyāḥ ca viśaḥ api ca
18.
mahīpāla bahavaḥ vedapāragaḥ brāhmaṇāḥ ca
kṣatriyāḥ ca viśaḥ api ca mahātmānam anujagmuḥ
kṣatriyāḥ ca viśaḥ api ca mahātmānam anujagmuḥ
18.
O king (mahīpāla), many Brahmins, who were proficient in the Vedas, followed the great-souled one, and so did Kshatriyas and Vaishyas.
पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा ।
चचार स महाराज यथादेशं स सत्तम ॥१९॥
चचार स महाराज यथादेशं स सत्तम ॥१९॥
19. pāṇḍavaiḥ pṛthivīmaśvo nirjitāmastratejasā ,
cacāra sa mahārāja yathādeśaṁ sa sattama.
cacāra sa mahārāja yathādeśaṁ sa sattama.
19.
pāṇḍavaiḥ pṛthivīm aśvaḥ nirjitām astratejasā
cacāra saḥ mahārāja yathādeśam saḥ sattama
cacāra saḥ mahārāja yathādeśam saḥ sattama
19.
mahārāja sattama saḥ aśvaḥ pāṇḍavaiḥ
astratejasā nirjitām pṛthivīm yathādeśam cacāra
astratejasā nirjitām pṛthivīm yathādeśam cacāra
19.
O great king (mahārāja), O best among men (sattama), that horse wandered the earth, which had been conquered by the Pāṇḍavas through the might of their weapons (astra), moving according to each region.
तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह ।
तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च ॥२०॥
तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च ॥२०॥
20. tatra yuddhāni vṛttāni yānyāsanpāṇḍavasya ha ,
tāni vakṣyāmi te vīra vicitrāṇi mahānti ca.
tāni vakṣyāmi te vīra vicitrāṇi mahānti ca.
20.
tatra yuddhāni vṛttāni yāni āsan pāṇḍavasya
ha tāni vakṣyāmi te vīra vicitrāṇi mahānti ca
ha tāni vakṣyāmi te vīra vicitrāṇi mahānti ca
20.
vīra te tāni vicitrāṇi ca mahānti yuddhāni
yāni ha tatra pāṇḍavasya vṛttāni āsan vakṣyāmi
yāni ha tatra pāṇḍavasya vṛttāni āsan vakṣyāmi
20.
O hero, I will recount to you those diverse and great battles which indeed occurred there for the Pāṇḍava.
स हयः पृथिवीं राजन्प्रदक्षिणमरिंदम ।
ससारोत्तरतः पूर्वं तन्निबोध महीपते ॥२१॥
ससारोत्तरतः पूर्वं तन्निबोध महीपते ॥२१॥
21. sa hayaḥ pṛthivīṁ rājanpradakṣiṇamariṁdama ,
sasārottarataḥ pūrvaṁ tannibodha mahīpate.
sasārottarataḥ pūrvaṁ tannibodha mahīpate.
21.
saḥ hayaḥ pṛthivīṃ rājan pradakṣiṇam ariṃdama
sasāra uttarataḥ pūrvam tat nibodha mahīpate
sasāra uttarataḥ pūrvam tat nibodha mahīpate
21.
rājan ariṃdama saḥ hayaḥ pṛthivīṃ pradakṣiṇam
pūrvam uttarataḥ sasāra mahīpate tat nibodha
pūrvam uttarataḥ sasāra mahīpate tat nibodha
21.
O King, subduer of enemies, that horse travelled around the earth clockwise, going first to the north, then to the east. O lord of the earth, understand this.
अवमृद्नन्स राष्ट्राणि पार्थिवानां हयोत्तमः ।
शनैस्तदा परिययौ श्वेताश्वश्च महारथः ॥२२॥
शनैस्तदा परिययौ श्वेताश्वश्च महारथः ॥२२॥
22. avamṛdnansa rāṣṭrāṇi pārthivānāṁ hayottamaḥ ,
śanaistadā pariyayau śvetāśvaśca mahārathaḥ.
śanaistadā pariyayau śvetāśvaśca mahārathaḥ.
22.
avamṛdnan saḥ rāṣṭrāṇi pārthivānām haya uttamaḥ
śanaiḥ tadā pariyayau śveta aśvaḥ ca mahārathaḥ
śanaiḥ tadā pariyayau śveta aśvaḥ ca mahārathaḥ
22.
pārthivānām rāṣṭrāṇi avamṛdnan saḥ haya uttamaḥ
ca śveta aśvaḥ mahārathaḥ tadā śanaiḥ pariyayau
ca śveta aśvaḥ mahārathaḥ tadā śanaiḥ pariyayau
22.
Trampling down the kingdoms of kings, that excellent horse, and the great charioteer, Arjuna, the one with the white horse (śvetāśva), then slowly travelled around.
तत्र संकलना नास्ति राज्ञामयुतशस्तदा ।
येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः ॥२३॥
येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः ॥२३॥
23. tatra saṁkalanā nāsti rājñāmayutaśastadā ,
ye'yudhyanta mahārāja kṣatriyā hatabāndhavāḥ.
ye'yudhyanta mahārāja kṣatriyā hatabāndhavāḥ.
23.
tatra saṃkalanā na asti rājñām ayutaśaḥ tadā
ye ayudhyanta mahārāja kṣatriyāḥ hatabāndhavāḥ
ye ayudhyanta mahārāja kṣatriyāḥ hatabāndhavāḥ
23.
mahārāja tadā tatra rājñām kṣatriyāḥ hatabāndhavāḥ
ye ayutaśaḥ ayudhyanta saṃkalanā na asti
ye ayutaśaḥ ayudhyanta saṃkalanā na asti
23.
O great king, at that time, there was no counting (saṃkalanā) of the kings and warriors (kṣatriyāḥ) who fought there in tens of thousands, those whose kinsmen had been slain.
किराता विकृता राजन्बहवोऽसिधनुर्धराः ।
म्लेच्छाश्चान्ये बहुविधाः पूर्वं विनिकृता रणे ॥२४॥
म्लेच्छाश्चान्ये बहुविधाः पूर्वं विनिकृता रणे ॥२४॥
24. kirātā vikṛtā rājanbahavo'sidhanurdharāḥ ,
mlecchāścānye bahuvidhāḥ pūrvaṁ vinikṛtā raṇe.
mlecchāścānye bahuvidhāḥ pūrvaṁ vinikṛtā raṇe.
24.
kirātāḥ vikṛtāḥ rājan bahavaḥ asidhanurdharāḥ
mlecchāḥ ca anye bahuvidhāḥ pūrvam vinikṛtāḥ raṇe
mlecchāḥ ca anye bahuvidhāḥ pūrvam vinikṛtāḥ raṇe
24.
rājan,
bahavaḥ vikṛtāḥ asidhanurdharāḥ kirātāḥ ca anye bahuvidhāḥ mlecchāḥ pūrvam raṇe vinikṛtāḥ
bahavaḥ vikṛtāḥ asidhanurdharāḥ kirātāḥ ca anye bahuvidhāḥ mlecchāḥ pūrvam raṇe vinikṛtāḥ
24.
O king, many fierce Kiratas who bore swords and bows, and various other Mlecchas, had previously been vanquished in battle.
आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः ।
समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः ॥२५॥
समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः ॥२५॥
25. āryāśca pṛthivīpālāḥ prahṛṣṭanaravāhanāḥ ,
samīyuḥ pāṇḍuputreṇa bahavo yuddhadurmadāḥ.
samīyuḥ pāṇḍuputreṇa bahavo yuddhadurmadāḥ.
25.
āryāḥ ca pṛthivīpālāḥ prahṛṣṭanaravāhanāḥ
samīyuḥ pāṇḍuputreṇa bahavaḥ yuddhadurmadāḥ
samīyuḥ pāṇḍuputreṇa bahavaḥ yuddhadurmadāḥ
25.
ca bahavaḥ yuddhadurmadāḥ āryāḥ pṛthivīpālāḥ
prahṛṣṭanaravāhanāḥ pāṇḍuputreṇa samīyuḥ
prahṛṣṭanaravāhanāḥ pāṇḍuputreṇa samīyuḥ
25.
And many Aryan kings, with their men and vehicles exhilarated, fiercely eager for war, came together with the son of Pandu (Arjuna).
एवं युद्धानि वृत्तानि तत्र तत्र महीपते ।
अर्जुनस्य महीपालैर्नानादेशनिवासिभिः ॥२६॥
अर्जुनस्य महीपालैर्नानादेशनिवासिभिः ॥२६॥
26. evaṁ yuddhāni vṛttāni tatra tatra mahīpate ,
arjunasya mahīpālairnānādeśanivāsibhiḥ.
arjunasya mahīpālairnānādeśanivāsibhiḥ.
26.
evam yuddhāni vṛttāni tatra tatra mahīpate
arjunasya mahīpālaiḥ nānādeśanivāsibhiḥ
arjunasya mahīpālaiḥ nānādeśanivāsibhiḥ
26.
mahīpate,
evam tatra tatra arjunasya nānādeśanivāsibhiḥ mahīpālaiḥ yuddhāni vṛttāni
evam tatra tatra arjunasya nānādeśanivāsibhiḥ mahīpālaiḥ yuddhāni vṛttāni
26.
O king, in this manner, battles took place here and there (in various regions) between Arjuna and kings residing in different countries.
यानि तूभयतो राजन्प्रतप्तानि महान्ति च ।
तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ ॥२७॥
तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ ॥२७॥
27. yāni tūbhayato rājanprataptāni mahānti ca ,
tāni yuddhāni vakṣyāmi kaunteyasya tavānagha.
tāni yuddhāni vakṣyāmi kaunteyasya tavānagha.
27.
yāni tu ubhayataḥ rājan prataptāni mahānti ca
tāni yuddhāni vakṣyāmi kaunteyasya tava anagha
tāni yuddhāni vakṣyāmi kaunteyasya tava anagha
27.
rājan,
anagha,
tava kaunteyasya yāni tu ubhayataḥ prataptāni mahānti ca tāni yuddhāni vakṣyāmi
anagha,
tava kaunteyasya yāni tu ubhayataḥ prataptāni mahānti ca tāni yuddhāni vakṣyāmi
27.
O blameless king, I will indeed describe to you those great and fierce battles of the son of Kunti (Arjuna) which took place on both sides.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72 (current chapter)
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47