Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-72

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
दीक्षाकाले तु संप्राप्ते ततस्ते सुमहर्त्विजः ।
विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम् ॥१॥
1. vaiśaṁpāyana uvāca ,
dīkṣākāle tu saṁprāpte tataste sumahartvijaḥ ,
vidhivaddīkṣayāmāsuraśvamedhāya pārthivam.
कृत्वा स पशुबन्धांश्च दीक्षितः पाण्डुनन्दनः ।
धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत ॥२॥
2. kṛtvā sa paśubandhāṁśca dīkṣitaḥ pāṇḍunandanaḥ ,
dharmarājo mahātejāḥ sahartvigbhirvyarocata.
हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना ।
उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा ॥३॥
3. hayaśca hayamedhārthaṁ svayaṁ sa brahmavādinā ,
utsṛṣṭaḥ śāstravidhinā vyāsenāmitatejasā.
स राजा धर्मजो राजन्दीक्षितो विबभौ तदा ।
हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः ॥४॥
4. sa rājā dharmajo rājandīkṣito vibabhau tadā ,
hemamālī rukmakaṇṭhaḥ pradīpta iva pāvakaḥ.
कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः ।
विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे ॥५॥
5. kṛṣṇājinī daṇḍapāṇiḥ kṣaumavāsāḥ sa dharmajaḥ ,
vibabhau dyutimānbhūyaḥ prajāpatirivādhvare.
तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशां पते ।
बभूवुरर्जुनश्चैव प्रदीप्त इव पावकः ॥६॥
6. tathaivāsyartvijaḥ sarve tulyaveṣā viśāṁ pate ,
babhūvurarjunaścaiva pradīpta iva pāvakaḥ.
श्वेताश्वः कृष्णसारं तं ससाराश्वं धनंजयः ।
विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ॥७॥
7. śvetāśvaḥ kṛṣṇasāraṁ taṁ sasārāśvaṁ dhanaṁjayaḥ ,
vidhivatpṛthivīpāla dharmarājasya śāsanāt.
विक्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान् ।
तमश्वं पृथिवीपाल मुदा युक्तः ससार ह ॥८॥
8. vikṣipangāṇḍivaṁ rājanbaddhagodhāṅgulitravān ,
tamaśvaṁ pṛthivīpāla mudā yuktaḥ sasāra ha.
आकुमारं तदा राजन्नागमत्तत्पुरं विभो ।
द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनंजयम् ॥९॥
9. ākumāraṁ tadā rājannāgamattatpuraṁ vibho ,
draṣṭukāmaṁ kuruśreṣṭhaṁ prayāsyantaṁ dhanaṁjayam.
तेषामन्योन्यसंमर्दादूष्मेव समजायत ।
दिदृक्षूणां हयं तं च तं चैव हयसारिणम् ॥१०॥
10. teṣāmanyonyasaṁmardādūṣmeva samajāyata ,
didṛkṣūṇāṁ hayaṁ taṁ ca taṁ caiva hayasāriṇam.
ततः शब्दो महाराज दशाशाः प्रतिपूरयन् ।
बभूव प्रेक्षतां नॄणां कुन्तीपुत्रं धनंजयम् ॥११॥
11. tataḥ śabdo mahārāja daśāśāḥ pratipūrayan ,
babhūva prekṣatāṁ nṝṇāṁ kuntīputraṁ dhanaṁjayam.
एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान् ।
यमन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम् ॥१२॥
12. eṣa gacchati kaunteyasturagaścaiva dīptimān ,
yamanveti mahābāhuḥ saṁspṛśandhanuruttamam.
एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः ।
स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत ॥१३॥
13. evaṁ śuśrāva vadatāṁ giro jiṣṇurudāradhīḥ ,
svasti te'stu vrajāriṣṭaṁ punaścaihīti bhārata.
अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन् ।
नैनं पश्याम संमर्दे धनुरेतत्प्रदृश्यते ॥१४॥
14. athāpare manuṣyendra puruṣā vākyamabruvan ,
nainaṁ paśyāma saṁmarde dhanuretatpradṛśyate.
एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः ।
स्वस्ति गच्छत्वरिष्टं वै पन्थानमकुतोभयम् ।
निवृत्तमेनं द्रक्ष्यामः पुनरेवं च तेऽब्रुवन् ॥१५॥
15. etaddhi bhīmanirhrādaṁ viśrutaṁ gāṇḍivaṁ dhanuḥ ,
svasti gacchatvariṣṭaṁ vai panthānamakutobhayam ,
nivṛttamenaṁ drakṣyāmaḥ punarevaṁ ca te'bruvan.
एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ ।
शुश्राव मधुरा वाचः पुनः पुनरुदीरिताः ॥१६॥
16. evamādyā manuṣyāṇāṁ strīṇāṁ ca bharatarṣabha ,
śuśrāva madhurā vācaḥ punaḥ punarudīritāḥ.
याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि ।
प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः ॥१७॥
17. yājñavalkyasya śiṣyaśca kuśalo yajñakarmaṇi ,
prāyātpārthena sahitaḥ śāntyarthaṁ vedapāragaḥ.
ब्राह्मणाश्च महीपाल बहवो वेदपारगाः ।
अनुजग्मुर्महात्मानं क्षत्रियाश्च विशोऽपि च ॥१८॥
18. brāhmaṇāśca mahīpāla bahavo vedapāragāḥ ,
anujagmurmahātmānaṁ kṣatriyāśca viśo'pi ca.
पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा ।
चचार स महाराज यथादेशं स सत्तम ॥१९॥
19. pāṇḍavaiḥ pṛthivīmaśvo nirjitāmastratejasā ,
cacāra sa mahārāja yathādeśaṁ sa sattama.
तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह ।
तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च ॥२०॥
20. tatra yuddhāni vṛttāni yānyāsanpāṇḍavasya ha ,
tāni vakṣyāmi te vīra vicitrāṇi mahānti ca.
स हयः पृथिवीं राजन्प्रदक्षिणमरिंदम ।
ससारोत्तरतः पूर्वं तन्निबोध महीपते ॥२१॥
21. sa hayaḥ pṛthivīṁ rājanpradakṣiṇamariṁdama ,
sasārottarataḥ pūrvaṁ tannibodha mahīpate.
अवमृद्नन्स राष्ट्राणि पार्थिवानां हयोत्तमः ।
शनैस्तदा परिययौ श्वेताश्वश्च महारथः ॥२२॥
22. avamṛdnansa rāṣṭrāṇi pārthivānāṁ hayottamaḥ ,
śanaistadā pariyayau śvetāśvaśca mahārathaḥ.
तत्र संकलना नास्ति राज्ञामयुतशस्तदा ।
येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः ॥२३॥
23. tatra saṁkalanā nāsti rājñāmayutaśastadā ,
ye'yudhyanta mahārāja kṣatriyā hatabāndhavāḥ.
किराता विकृता राजन्बहवोऽसिधनुर्धराः ।
म्लेच्छाश्चान्ये बहुविधाः पूर्वं विनिकृता रणे ॥२४॥
24. kirātā vikṛtā rājanbahavo'sidhanurdharāḥ ,
mlecchāścānye bahuvidhāḥ pūrvaṁ vinikṛtā raṇe.
आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः ।
समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः ॥२५॥
25. āryāśca pṛthivīpālāḥ prahṛṣṭanaravāhanāḥ ,
samīyuḥ pāṇḍuputreṇa bahavo yuddhadurmadāḥ.
एवं युद्धानि वृत्तानि तत्र तत्र महीपते ।
अर्जुनस्य महीपालैर्नानादेशनिवासिभिः ॥२६॥
26. evaṁ yuddhāni vṛttāni tatra tatra mahīpate ,
arjunasya mahīpālairnānādeśanivāsibhiḥ.
यानि तूभयतो राजन्प्रतप्तानि महान्ति च ।
तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ ॥२७॥
27. yāni tūbhayato rājanprataptāni mahānti ca ,
tāni yuddhāni vakṣyāmi kaunteyasya tavānagha.