Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-63

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
कर्ण उवाच ।
त्रयः किलेमे अधना भवन्ति दासः शिष्यश्चास्वतन्त्रा च नारी ।
दासस्य पत्नी त्वं धनमस्य भद्रे हीनेश्वरा दासधनं च दासी ॥१॥
1. karṇa uvāca ,
trayaḥ kileme adhanā bhavanti; dāsaḥ śiṣyaścāsvatantrā ca nārī ,
dāsasya patnī tvaṁ dhanamasya bhadre; hīneśvarā dāsadhanaṁ ca dāsī.
1. karṇaḥ uvāca trayaḥ kila ime adhanā
bhavanti dāsaḥ śiṣyaḥ ca asvatantrā ca
nārī dāsasya patnī tvam dhanam asya
bhadre hīna-īśvarā dāsa-dhanam ca dāsī
1. Karna said: 'Indeed, these three are without property: a slave, a disciple, and a woman who is not independent. You are the wife of a slave; you are his property, O virtuous lady. A woman whose master is lowly, and a female slave, are both considered a slave's property.'
प्रविश्य सा नः परिचारैर्भजस्व तत्ते कार्यं शिष्टमावेश्य वेश्म ।
ईशाः स्म सर्वे तव राजपुत्रि भवन्ति ते धार्तराष्ट्रा न पार्थाः ॥२॥
2. praviśya sā naḥ paricārairbhajasva; tatte kāryaṁ śiṣṭamāveśya veśma ,
īśāḥ sma sarve tava rājaputri; bhavanti te dhārtarāṣṭrā na pārthāḥ.
2. praviśya sā naḥ paricāraiḥ bhajasva
tat te kāryam śiṣṭam āveśya veśma
īśāḥ sma sarve tava rājaputri
bhavanti te dhārtarāṣṭrāḥ na pārthāḥ
2. O princess, having entered our home, you should serve us with your service; that is your remaining duty upon entering the house. We are all your masters. The sons of Dhritarashtra are now yours, not the sons of Pritha.
अन्यं वृणीष्व पतिमाशु भामिनि यस्माद्दास्यं न लभसे देवनेन ।
अनवद्या वै पतिषु कामवृत्तिर्नित्यं दास्ये विदितं वै तवास्तु ॥३॥
3. anyaṁ vṛṇīṣva patimāśu bhāmini; yasmāddāsyaṁ na labhase devanena ,
anavadyā vai patiṣu kāmavṛtti;rnityaṁ dāsye viditaṁ vai tavāstu.
3. anyam vṛṇīṣva patim āśu bhāmini
yasmāt dāsyam na labhase devanena
anavadyā vai patiṣu kāmavṛttiḥ
nityam dāsye viditam vai tava astu
3. O passionate woman, quickly choose another husband, one from whom you will not incur slavery through gambling. Indeed, a choice made according to one's desire regarding husbands is blameless for those in slavery; let this always be known to you.
पराजितो नकुलो भीमसेनो युधिष्ठिरः सहदेवोऽर्जुनश्च ।
दासीभूता प्रविश याज्ञसेनि पराजितास्ते पतयो न सन्ति ॥४॥
4. parājito nakulo bhīmaseno; yudhiṣṭhiraḥ sahadevo'rjunaśca ,
dāsībhūtā praviśa yājñaseni; parājitāste patayo na santi.
4. parājitaḥ nakulaḥ bhīmasenaḥ yudhiṣṭhiraḥ sahadevaḥ arjunaḥ
ca dāsībhūtā praviśa yājñaseni parājitāḥ te patayaḥ na santi
4. Nakula, Bhimasena, Yudhishthira, Sahadeva, and Arjuna are defeated. O daughter of Yajnasena, having become a slave, enter [our house]! Your husbands are defeated and are no longer [your true] masters.
प्रयोजनं चात्मनि किं नु मन्यते पराक्रमं पौरुषं चेह पार्थः ।
पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां सभामध्ये योऽतिदेवीद्ग्लहेषु ॥५॥
5. prayojanaṁ cātmani kiṁ nu manyate; parākramaṁ pauruṣaṁ ceha pārthaḥ ,
pāñcālyasya drupadasyātmajāmimāṁ; sabhāmadhye yo'tidevīdglaheṣu.
5. prayojanam ca ātmani kim nu manyate
parākramam pauruṣam ca iha pārthaḥ
pāñcālyasya drupadasya ātmajām
imām sabhāmadhye yaḥ atidevīt glaheṣu
5. What purpose, indeed, does Arjuna (pārtha) now consider in himself (ātman) for his valor and manliness here - he who gambled away this daughter of Drupada, the king of Pañcāla, in the midst of the assembly, in the dice games?
वैशंपायन उवाच ।
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी भृशं निशश्वास तदार्तरूपः ।
राजानुगो धर्मपाशानुबद्धो दहन्निवैनं कोपविरक्तदृष्टिः ॥६॥
6. vaiśaṁpāyana uvāca ,
tadvai śrutvā bhīmaseno'tyamarṣī; bhṛśaṁ niśaśvāsa tadārtarūpaḥ ,
rājānugo dharmapāśānubaddho; dahannivainaṁ kopaviraktadṛṣṭiḥ.
6. vaiśampāyana uvāca tat vai śrutvā
bhīmasenaḥ atyamarṣī bhṛśam niśaśvāsa
tadārta-rūpaḥ rājānugaḥ dharmapāśānubaddhaḥ
dahan iva enam kopaviraktadṛṣṭiḥ
6. Vaiśampāyana said: Hearing that, Bhīmasena, exceedingly wrathful, sighed heavily, appearing distressed. Bound by the noose of duty (dharma) and following the king, his gaze, reddened by anger, seemed to burn him (Karṇa) as if.
भीम उवाच ।
नाहं कुप्ये सूतपुत्रस्य राजन्नेष सत्यं दासधर्मः प्रविष्टः ।
किं विद्विषो वाद्य मां धारयेयुर्नादेवीस्त्वं यद्यनया नरेन्द्र ॥७॥
7. bhīma uvāca ,
nāhaṁ kupye sūtaputrasya rāja;nneṣa satyaṁ dāsadharmaḥ praviṣṭaḥ ,
kiṁ vidviṣo vādya māṁ dhārayeyu;rnādevīstvaṁ yadyanayā narendra.
7. bhīma uvāca na aham kupye sūtaputrasya
rājan eṣaḥ satyam dāsadharmaḥ praviṣṭaḥ
kim vidviṣaḥ vā adya mām dhārayeyuḥ
na adevīḥ tvam yadi anayā narendra
7. Bhīma said: O King, I do not get angry at the son of the charioteer (Sūtaputra). Indeed, this servile conduct (dāsadharma) has entered (me). Why would enemies restrain me today, O King, if you had not, by this (act), made these revered ladies (Draupadī) 'not goddesses' (i.e., disgraced them)?
वैशंपायन उवाच ।
राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा ।
युधिष्ठिरमुवाचेदं तूष्णींभूतमचेतसम् ॥८॥
8. vaiśaṁpāyana uvāca ,
rādheyasya vacaḥ śrutvā rājā duryodhanastadā ,
yudhiṣṭhiramuvācedaṁ tūṣṇīṁbhūtamacetasam.
8. vaiśampāyana uvāca rādheyasya vacaḥ śrutvā rājā duryodhanaḥ
tadā yudhiṣṭhiram uvāca idam tūṣṇīmbhūtam acetasam
8. Vaiśampāyana said: Having then heard the words of the son of Rādhā (Rādheya / Karṇa), King Duryodhana then spoke these words to Yudhiṣṭhira, who had become silent and was senseless.
भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने ।
प्रश्नं प्रब्रूहि कृष्णां त्वमजितां यदि मन्यसे ॥९॥
9. bhīmārjunau yamau caiva sthitau te nṛpa śāsane ,
praśnaṁ prabrūhi kṛṣṇāṁ tvamajitāṁ yadi manyase.
9. bhīmārjunau yamau ca eva sthitau te nṛpa śāsane
praśnam prabrūhi kṛṣṇām tvam ajitām yadi manyase
9. O King, Bhīma and Arjuna, and the twins (Nakula and Sahadeva) are indeed subject to your command. If you consider Kṛṣṇā (Draupadī) unconquered, then speak your question (regarding her).
एवमुक्त्वा स कौन्तेयमपोह्य वसनं स्वकम् ।
स्मयन्निवैक्षत्पाञ्चालीमैश्वर्यमदमोहितः ॥१०॥
10. evamuktvā sa kaunteyamapohya vasanaṁ svakam ,
smayannivaikṣatpāñcālīmaiśvaryamadamohitaḥ.
10. evam uktvā sa kaunteyam apohya vasanam svakam
smayan iva aikṣat pāñcālīm aiśvaryamadamohitaḥ
10. Having thus spoken to the son of Kunti, he, deluded by the intoxication of power, removed his own garment and, as if smirking, looked at Draupadi.
कदलीदण्डसदृशं सर्वलक्षणपूजितम् ।
गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् ॥११॥
11. kadalīdaṇḍasadṛśaṁ sarvalakṣaṇapūjitam ,
gajahastapratīkāśaṁ vajrapratimagauravam.
11. kadalīdaṇḍasadṛśam sarvalakṣaṇapūjitam
gajahastapratīkāśam vajrapratimagauravam
11. Resembling a banana stalk, endowed with all auspicious marks, similar to an elephant's trunk, and possessing the majesty of a thunderbolt.
अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव ।
द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत् ॥१२॥
12. abhyutsmayitvā rādheyaṁ bhīmamādharṣayanniva ,
draupadyāḥ prekṣamāṇāyāḥ savyamūrumadarśayat.
12. abhyutsmayitvā rādheyam bhīmam ādharṣayan iva
draupadyāḥ prekṣamāṇāyāḥ savyam ūrum adarśayat
12. Smiling scornfully towards Karna, and as if challenging Bhima, he displayed his left thigh to Draupadi, who was watching.
वृकोदरस्तदालोक्य नेत्रे उत्फाल्य लोहिते ।
प्रोवाच राजमध्ये तं सभां विश्रावयन्निव ॥१३॥
13. vṛkodarastadālokya netre utphālya lohite ,
provāca rājamadhye taṁ sabhāṁ viśrāvayanniva.
13. vṛkodaraḥ tad ālokya netre utphālya lohite
provāca rājamadhye tam sabhām viśrāvayan iva
13. Vrikodara (Bhima), having seen that, and with his reddened eyes wide open, spoke to Duryodhana in the midst of the kings, as if proclaiming to the entire assembly.
पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः ।
यद्येतमूरुं गदया न भिन्द्यां ते महाहवे ॥१४॥
14. pitṛbhiḥ saha sālokyaṁ mā sma gacchedvṛkodaraḥ ,
yadyetamūruṁ gadayā na bhindyāṁ te mahāhave.
14. pitṛbhiḥ saha sālokyam mā sma gacchet vṛkodaraḥ
yadi etam ūrum gadayā na bhindyām te mahāhave
14. May Vṛkodara (Bhīma) not attain the same world (sālokya) as his ancestors, if I do not break this thigh with my mace in the great battle.
क्रुद्धस्य तस्य स्रोतोभ्यः सर्वेभ्यः पावकार्चिषः ।
वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः ॥१५॥
15. kruddhasya tasya srotobhyaḥ sarvebhyaḥ pāvakārciṣaḥ ,
vṛkṣasyeva viniśceruḥ koṭarebhyaḥ pradahyataḥ.
15. kruddhasya tasya srotobhyaḥ sarvebhyaḥ pāvakārciṣaḥ
vṛkṣasya iva viniśceruḥ koṭarebhyaḥ pradahyataḥ
15. From all the pores of that enraged (Bhīma), flames of fire (pāvakārcis) burst forth, just as they emerge from the hollows of a burning tree.
विदुर उवाच ।
परं भयं पश्यत भीमसेनाद्बुध्यध्वं राज्ञो वरुणस्येव पाशात् ।
दैवेरितो नूनमयं पुरस्तात्परोऽनयो भरतेषूदपादि ॥१६॥
16. vidura uvāca ,
paraṁ bhayaṁ paśyata bhīmasenā;dbudhyadhvaṁ rājño varuṇasyeva pāśāt ,
daiverito nūnamayaṁ purastā;tparo'nayo bharateṣūdapādi.
16. viduraḥ uvāca param bhayam paśyata
bhīmasenāt budhyadhvam rājñaḥ varuṇasya
iva pāśāt daiva-īritaḥ nūnam ayam
purastāt paraḥ anayaḥ bharateṣu udapādi
16. Vidura said: 'Behold the supreme danger from Bhīmasena! Be vigilant, as it is like the noose of King Varuṇa. Surely, this great calamity (anaya), instigated by divine will, has arisen among the Bhāratas from ancient times.'
अतिद्यूतं कृतमिदं धार्तराष्ट्रा येऽस्यां स्त्रियं विवदध्वं सभायाम् ।
योगक्षेमो दृश्यते वो महाभयः पापान्मन्त्रान्कुरवो मन्त्रयन्ति ॥१७॥
17. atidyūtaṁ kṛtamidaṁ dhārtarāṣṭrā; ye'syāṁ striyaṁ vivadadhvaṁ sabhāyām ,
yogakṣemo dṛśyate vo mahābhayaḥ; pāpānmantrānkuravo mantrayanti.
17. atidyūtam kṛtam idam dhārtarāṣṭrāḥ
ye asyām striyam vivadadhvam sabhāyām
yoga-kṣemaḥ dṛśyate vaḥ mahābhayaḥ
pāpān mantrān kuravaḥ mantrayanti
17. This excessive gambling has been perpetrated, you Dhārtarāṣṭras, who are disputing over this woman (Draupadī) in this assembly. Your well-being (yogakṣema) appears to be fraught with great peril. The Kurus are deliberating wicked counsels.
इमं धर्मं कुरवो जानताशु दुर्दृष्टेऽस्मिन्परिषत्संप्रदुष्येत् ।
इमां चेत्पूर्वं कितवोऽग्लहीष्यदीशोऽभविष्यदपराजितात्मा ॥१८॥
18. imaṁ dharmaṁ kuravo jānatāśu; durdṛṣṭe'sminpariṣatsaṁpraduṣyet ,
imāṁ cetpūrvaṁ kitavo'glahīṣya;dīśo'bhaviṣyadaparājitātmā.
18. imam dharmam kuravaḥ jānata āśu
durdṛṣṭe asmin pariṣat saṃpraduṣyet
| imām cet pūrvam kitavaḥ aglahīṣyat
īśaḥ abhaviṣyat aparājitātmā
18. O Kurus, quickly understand this natural law (dharma): if it is wrongly observed, this assembly will become utterly corrupt. If the gambler had previously staked this [person], while he still possessed an unconquered spirit (ātman), then he would indeed have been her master.
स्वप्ने यथैतद्धि धनं जितं स्यात्तदेवं मन्ये यस्य दीव्यत्यनीशः ।
गान्धारिपुत्रस्य वचो निशम्य धर्मादस्मात्कुरवो मापयात ॥१९॥
19. svapne yathaitaddhi dhanaṁ jitaṁ syā;ttadevaṁ manye yasya dīvyatyanīśaḥ ,
gāndhāriputrasya vaco niśamya; dharmādasmātkuravo māpayāta.
19. svapne yathā etat hi dhanam jitam
syāt tat evam manye yasya dīvyati
anīśaḥ gāndhāriputrasya vacaḥ niśamya
dharmāt asmāt kuravaḥ mā apayāta
19. I consider that if someone who is not his own master (īśa) gambles, any wealth won is like wealth won in a dream. O Kurus, having heard the words of Gāndhārī's son (Duryodhana), do not deviate from this natural law (dharma).
दुर्योधन उवाच ।
भीमस्य वाक्ये तद्वदेवार्जुनस्य स्थितोऽहं वै यमयोश्चैवमेव ।
युधिष्ठिरं चेत्प्रवदन्त्यनीशमथो दास्यान्मोक्ष्यसे याज्ञसेनि ॥२०॥
20. duryodhana uvāca ,
bhīmasya vākye tadvadevārjunasya; sthito'haṁ vai yamayoścaivameva ,
yudhiṣṭhiraṁ cetpravadantyanīśa;matho dāsyānmokṣyase yājñaseni.
20. duryodhanaḥ uvāca bhīmasya vākye tat vat
eva arjunasya sthitaḥ aham vai yamayoḥ
ca evam eva yudhiṣṭhiram cet pravadanti
anīśam atho dāsyāt mokṣyase yājñaseni
20. Duryodhana said: 'I stand firm regarding Bhīma's words, just as I do regarding Arjuna's, and the twins' in the very same way. O Yājñasenī, if they declare Yudhiṣṭhira not to be his own master (īśa), then you will be freed from slavery.'
अर्जुन उवाच ।
ईशो राजा पूर्वमासीद्ग्लहे नः कुन्तीपुत्रो धर्मराजो महात्मा ।
ईशस्त्वयं कस्य पराजितात्मा तज्जानीध्वं कुरवः सर्व एव ॥२१॥
21. arjuna uvāca ,
īśo rājā pūrvamāsīdglahe naḥ; kuntīputro dharmarājo mahātmā ,
īśastvayaṁ kasya parājitātmā; tajjānīdhvaṁ kuravaḥ sarva eva.
21. arjunaḥ uvāca īśaḥ rājā pūrvam āsīt
glahe naḥ kuntīputraḥ dharmarājaḥ
mahātmā | īśaḥ tu ayam kasya parājitātmā
tat jānīdhvam kuravaḥ sarve eva
21. Arjuna said: 'Previously, our great-souled (mahātman) King of natural law (dharma), the son of Kuntī (Yudhiṣṭhira), was indeed his own master (īśa) regarding the stakes. But now, with a defeated spirit (ātman), of whom is he the master? O Kurus, all of you should know this!'
वैशंपायन उवाच ।
ततो राज्ञो धृतराष्ट्रस्य गेहे गोमायुरुच्चैर्व्याहरदग्निहोत्रे ।
तं रासभाः प्रत्यभाषन्त राजन्समन्ततः पक्षिणश्चैव रौद्राः ॥२२॥
22. vaiśaṁpāyana uvāca ,
tato rājño dhṛtarāṣṭrasya gehe; gomāyuruccairvyāharadagnihotre ,
taṁ rāsabhāḥ pratyabhāṣanta rāja;nsamantataḥ pakṣiṇaścaiva raudrāḥ.
22. vaiśaṃpāyana uvāca tataḥ rājñaḥ
dhṛtarāṣṭrasya gehe gomāyuḥ uccaiḥ vyāharat
agnihotre tam rāsabhāḥ pratyabhāṣanta
rājan samantataḥ pakṣiṇaḥ ca eva raudrāḥ
22. Vaiśampāyana said: Then, in the house of King Dhṛtarāṣṭra, a jackal howled loudly at the Agnihotra (fire sacrifice) altar. O King, donkeys and fierce birds responded to it from all directions.
तं च शब्दं विदुरस्तत्त्ववेदी शुश्राव घोरं सुबलात्मजा च ।
भीष्मद्रोणौ गौतमश्चापि विद्वान्स्वस्ति स्वस्तीत्यपि चैवाहुरुच्चैः ॥२३॥
23. taṁ ca śabdaṁ vidurastattvavedī; śuśrāva ghoraṁ subalātmajā ca ,
bhīṣmadroṇau gautamaścāpi vidvā;nsvasti svastītyapi caivāhuruccaiḥ.
23. tam ca śabdam viduraḥ tattvavedī
śuśrāva ghoram subalātmajā ca
bhīṣmadroṇau gautamaḥ ca api vidvān svasti
svasti iti api ca eva āhuḥ uccaiḥ
23. Vidura, who was a knower of reality (tattva), and the daughter of Subala (Gāndhārī), heard that dreadful sound. Bhīṣma, Droṇa, and the learned Gautama also loudly exclaimed, "May there be welfare! May there be welfare!"
ततो गान्धारी विदुरश्चैव विद्वांस्तमुत्पातं घोरमालक्ष्य राज्ञे ।
निवेदयामासतुरार्तवत्तदा ततो राजा वाक्यमिदं बभाषे ॥२४॥
24. tato gāndhārī viduraścaiva vidvāṁ;stamutpātaṁ ghoramālakṣya rājñe ,
nivedayāmāsaturārtavattadā; tato rājā vākyamidaṁ babhāṣe.
24. tataḥ gāndhārī viduraḥ ca eva
vidvān tam utpātam ghoram ālakṣya
rājñe nivedayāmāsatuḥ ārtavat tadā
tataḥ rājā vākyam idam babhāṣe
24. Then Gāndhārī and the wise Vidura, perceiving that dreadful omen, reported it to the King (Dhṛtarāṣṭra) as if in distress. Then the King spoke these words.
हतोऽसि दुर्योधन मन्दबुद्धे यस्त्वं सभायां कुरुपुंगवानाम् ।
स्त्रियं समाभाषसि दुर्विनीत विशेषतो द्रौपदीं धर्मपत्नीम् ॥२५॥
25. hato'si duryodhana mandabuddhe; yastvaṁ sabhāyāṁ kurupuṁgavānām ,
striyaṁ samābhāṣasi durvinīta; viśeṣato draupadīṁ dharmapatnīm.
25. hataḥ asi duryodhana mandabuddhe
yaḥ tvam sabhāyām kurupuṅgavānām
striyam samābhāṣasi durvinīta
viśeṣataḥ draupadīm dharmapatnīm
25. "You are ruined (hata), Duryodhana, you foolish one (mandabuddhe)! You, who in the assembly of the best of the Kurus, address a woman (strī) so disrespectfully, especially Draupadī, your lawful wife (dharmapatnī)."
एवमुक्त्वा धृतराष्ट्रो मनीषी हितान्वेषी बान्धवानामपायात् ।
कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः ॥२६॥
26. evamuktvā dhṛtarāṣṭro manīṣī; hitānveṣī bāndhavānāmapāyāt ,
kṛṣṇāṁ pāñcālīmabravītsāntvapūrvaṁ; vimṛśyaitatprajñayā tattvabuddhiḥ.
26. evam uktvā dhṛtarāṣṭraḥ manīṣī
hita-anveṣī bāndhavānām apāyāt kṛṣṇām
pāñcālīm abravīt sāntva-pūrvam
vimṛśya etat prajñayā tattva-buddhiḥ
26. Having spoken thus, Dhritarashtra, who was a sagacious man, seeking the welfare of his kinsmen from danger, reflected on this matter with his intellect (prajñā) that discerned truth. Then, he spoke consolingly to Krishnaa Panchali.
धृतराष्ट्र उवाच ।
वरं वृणीष्व पाञ्चालि मत्तो यदभिकाङ्क्षसि ।
वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती ॥२७॥
27. dhṛtarāṣṭra uvāca ,
varaṁ vṛṇīṣva pāñcāli matto yadabhikāṅkṣasi ,
vadhūnāṁ hi viśiṣṭā me tvaṁ dharmaparamā satī.
27. dhṛtarāṣṭraḥ uvāca varam vṛṇīṣva pāñcāli mattaḥ yat
abhikāṅkṣasi vadhūnām hi viśiṣṭā me tvam dharma-paramā satī
27. Dhritarashtra said, "O Panchali, choose any boon you desire from me. For among my daughters-in-law, you are indeed the most distinguished, a supremely devoted woman (satī) to (dharma)."
द्रौपद्युवाच ।
ददासि चेद्वरं मह्यं वृणोमि भरतर्षभ ।
सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः ॥२८॥
28. draupadyuvāca ,
dadāsi cedvaraṁ mahyaṁ vṛṇomi bharatarṣabha ,
sarvadharmānugaḥ śrīmānadāso'stu yudhiṣṭhiraḥ.
28. draupadī uvāca dadāsi cet varam mahyam vṛṇomi bharata-ṛṣabha
sarva-dharma-anugaḥ śrīmān adāsaḥ astu yudhiṣṭhiraḥ
28. Draupadi said, "O chief among the Bharatas! If you grant me a boon, I choose this: let Yudhishthira, who is glorious and follows all the principles of (dharma), be free from servitude."
मनस्विनमजानन्तो मा वै ब्रूयुः कुमारकाः ।
एष वै दासपुत्रेति प्रतिविन्ध्यं तमागतम् ॥२९॥
29. manasvinamajānanto mā vai brūyuḥ kumārakāḥ ,
eṣa vai dāsaputreti prativindhyaṁ tamāgatam.
29. manasvinam ajānantaḥ mā vai brūyuḥ kumārakāḥ eṣaḥ
vai dāsa-putraḥ iti prativindhyam tam āgatam
29. Let the boys, not knowing the high-minded (Yudhishthira), not say about Prativindhya, who has arrived, 'This one is the son of a slave.'
राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित् ।
लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत ॥३०॥
30. rājaputraḥ purā bhūtvā yathā nānyaḥ pumānkvacit ,
lālito dāsaputratvaṁ paśyannaśyeddhi bhārata.
30. rājaputraḥ purā bhūtvā yathā na anyaḥ pumān kvacit
lālitaḥ dāsaputratvaṃ paśyan naśyet hi bhārata
30. O Bhārata, a prince who was once cherished and had no equal among men, would surely perish upon seeing himself reduced to the state of a slave's son.
धृतराष्ट्र उवाच ।
द्वितीयं ते वरं भद्रे ददामि वरयस्व माम् ।
मनो हि मे वितरति नैकं त्वं वरमर्हसि ॥३१॥
31. dhṛtarāṣṭra uvāca ,
dvitīyaṁ te varaṁ bhadre dadāmi varayasva mām ,
mano hi me vitarati naikaṁ tvaṁ varamarhasi.
31. dhṛtarāṣṭraḥ uvāca dvitīyaṃ te varaṃ bhadre dadāmi
varayasva mām manaḥ hi me vitarati na ekaṃ tvaṃ varam arhasi
31. Dhṛtarāṣṭra said: 'O gentle lady, I grant you a second boon; ask it of me. My mind is indeed inclined to give, for you are worthy of more than a single boon.'
द्रौपद्युवाच ।
सरथौ सधनुष्कौ च भीमसेनधनंजयौ ।
नकुलं सहदेवं च द्वितीयं वरये वरम् ॥३२॥
32. draupadyuvāca ,
sarathau sadhanuṣkau ca bhīmasenadhanaṁjayau ,
nakulaṁ sahadevaṁ ca dvitīyaṁ varaye varam.
32. draupadī uvāca sarathau sadhanuṣkau ca bhīmasenadhanaṃjayau
nakulaṃ sahadevaṃ ca dvitīyaṃ varaye varam
32. Draupadī said: 'I choose as my second boon Bhīmasena and Dhanaṃjaya (Arjuna), along with their chariots and bows, and also Nakula and Sahadeva.'
धृतराष्ट्र उवाच ।
तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसत्कृता ।
त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी ॥३३॥
33. dhṛtarāṣṭra uvāca ,
tṛtīyaṁ varayāsmatto nāsi dvābhyāṁ susatkṛtā ,
tvaṁ hi sarvasnuṣāṇāṁ me śreyasī dharmacāriṇī.
33. dhṛtarāṣṭraḥ uvāca tṛtīyaṃ varaya asmattas na asi dvābhyāṃ
susatkṛtā tvaṃ hi sarvasnuṣāṇāṃ me śreyasī dharmacāriṇī
33. Dhṛtarāṣṭra said: 'Choose a third boon from us. You have not been sufficiently honored with just two boons. Indeed, among all my daughters-in-law, you are the most excellent, a woman who truly upholds righteousness (dharma).'
द्रौपद्युवाच ।
लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे ।
अनर्हा वरमादातुं तृतीयं राजसत्तम ॥३४॥
34. draupadyuvāca ,
lobho dharmasya nāśāya bhagavannāhamutsahe ,
anarhā varamādātuṁ tṛtīyaṁ rājasattama.
34. draupadī uvāca lobhaḥ dharmasya nāśāya bhagavan na
aham utsahe anarhā varam ādātum tṛtīyam rājasattama
34. Draupadi said: "O venerable one, O best of kings, I do not wish for greed to lead to the destruction of righteous conduct (dharma). I am unworthy to accept a third boon."
एकमाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रिया वरौ ।
त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः ॥३५॥
35. ekamāhurvaiśyavaraṁ dvau tu kṣatrastriyā varau ,
trayastu rājño rājendra brāhmaṇasya śataṁ varāḥ.
35. ekam āhuḥ vaiśyavaram dvau tu kṣatra-striyā varau
trayaḥ tu rājñaḥ rājendra brāhmaṇasya śatam varāḥ
35. They say that one boon is for a Vaiśya. However, for a Kṣatriya woman, two boons are appropriate. For a king, O best of kings, three boons (vara) are stated, and for a Brāhmaṇa, a hundred boons (vara).
पापीयांस इमे भूत्वा संतीर्णाः पतयो मम ।
वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा ॥३६॥
36. pāpīyāṁsa ime bhūtvā saṁtīrṇāḥ patayo mama ,
vetsyanti caiva bhadrāṇi rājanpuṇyena karmaṇā.
36. pāpīyāṃsaḥ ime bhūtvā saṃtīrṇāḥ patayaḥ mama
vetsyanti ca eva bhadrāṇi rājan puṇyena karmaṇā
36. Even though these husbands of mine were very sinful, now, having been delivered (saved), they will, O King, certainly experience good fortunes through meritorious actions (karma).