Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-67

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
तिलानां कीदृशं दानमथ दीपस्य चैव ह ।
अन्नानां वाससां चैव भूय एव ब्रवीहि मे ॥१॥
1. yudhiṣṭhira uvāca ,
tilānāṁ kīdṛśaṁ dānamatha dīpasya caiva ha ,
annānāṁ vāsasāṁ caiva bhūya eva bravīhi me.
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर ॥२॥
2. bhīṣma uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
brāhmaṇasya ca saṁvādaṁ yamasya ca yudhiṣṭhira.
मध्यदेशे महान्ग्रामो ब्राह्मणानां बभूव ह ।
गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः ॥३॥
3. madhyadeśe mahāngrāmo brāhmaṇānāṁ babhūva ha ,
gaṅgāyamunayormadhye yāmunasya gireradhaḥ.
पर्णशालेति विख्यातो रमणीयो नराधिप ।
विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तदा ॥४॥
4. parṇaśāleti vikhyāto ramaṇīyo narādhipa ,
vidvāṁsastatra bhūyiṣṭhā brāhmaṇāścāvasaṁstadā.
अथ प्राह यमः कंचित्पुरुषं कृष्णवाससम् ।
रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम् ॥५॥
5. atha prāha yamaḥ kaṁcitpuruṣaṁ kṛṣṇavāsasam ,
raktākṣamūrdhvaromāṇaṁ kākajaṅghākṣināsikam.
गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानय ।
अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम् ॥६॥
6. gaccha tvaṁ brāhmaṇagrāmaṁ tato gatvā tamānaya ,
agastyaṁ gotrataścāpi nāmataścāpi śarmiṇam.
शमे निविष्टं विद्वांसमध्यापकमनादृतम् ।
मा चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः ॥७॥
7. śame niviṣṭaṁ vidvāṁsamadhyāpakamanādṛtam ,
mā cānyamānayethāstvaṁ sagotraṁ tasya pārśvataḥ.
स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना ।
अपत्येषु तथा वृत्ते समस्तेनैव धीमता ।
तमानय यथोद्दिष्टं पूजा कार्या हि तस्य मे ॥८॥
8. sa hi tādṛgguṇastena tulyo'dhyayanajanmanā ,
apatyeṣu tathā vṛtte samastenaiva dhīmatā ,
tamānaya yathoddiṣṭaṁ pūjā kāryā hi tasya me.
स गत्वा प्रतिकूलं तच्चकार यमशासनम् ।
तमाक्रम्यानयामास प्रतिषिद्धो यमेन यः ॥९॥
9. sa gatvā pratikūlaṁ taccakāra yamaśāsanam ,
tamākramyānayāmāsa pratiṣiddho yamena yaḥ.
तस्मै यमः समुत्थाय पूजां कृत्वा च वीर्यवान् ।
प्रोवाच नीयतामेष सोऽन्य आनीयतामिति ॥१०॥
10. tasmai yamaḥ samutthāya pūjāṁ kṛtvā ca vīryavān ,
provāca nīyatāmeṣa so'nya ānīyatāmiti.
एवमुक्ते तु वचने धर्मराजेन स द्विजः ।
उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै ।
यो मे कालो भवेच्छेषस्तं वसेयमिहाच्युत ॥११॥
11. evamukte tu vacane dharmarājena sa dvijaḥ ,
uvāca dharmarājānaṁ nirviṇṇo'dhyayanena vai ,
yo me kālo bhaveccheṣastaṁ vaseyamihācyuta.
यम उवाच ।
नाहं कालस्य विहितं प्राप्नोमीह कथंचन ।
यो हि धर्मं चरति वै तं तु जानामि केवलम् ॥१२॥
12. yama uvāca ,
nāhaṁ kālasya vihitaṁ prāpnomīha kathaṁcana ,
yo hi dharmaṁ carati vai taṁ tu jānāmi kevalam.
गच्छ विप्र त्वमद्यैव आलयं स्वं महाद्युते ।
ब्रूहि वा त्वं यथा स्वैरं करवाणि किमित्युत ॥१३॥
13. gaccha vipra tvamadyaiva ālayaṁ svaṁ mahādyute ,
brūhi vā tvaṁ yathā svairaṁ karavāṇi kimityuta.
ब्राह्मण उवाच ।
यत्तत्र कृत्वा सुमहत्पुण्यं स्यात्तद्ब्रवीहि मे ।
सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम ॥१४॥
14. brāhmaṇa uvāca ,
yattatra kṛtvā sumahatpuṇyaṁ syāttadbravīhi me ,
sarvasya hi pramāṇaṁ tvaṁ trailokyasyāpi sattama.
यम उवाच ।
शृणु तत्त्वेन विप्रर्षे प्रदानविधिमुत्तमम् ।
तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम् ॥१५॥
15. yama uvāca ,
śṛṇu tattvena viprarṣe pradānavidhimuttamam ,
tilāḥ paramakaṁ dānaṁ puṇyaṁ caiveha śāśvatam.
तिलाश्च संप्रदातव्या यथाशक्ति द्विजर्षभ ।
नित्यदानात्सर्वकामांस्तिला निर्वर्तयन्त्युत ॥१६॥
16. tilāśca saṁpradātavyā yathāśakti dvijarṣabha ,
nityadānātsarvakāmāṁstilā nirvartayantyuta.
तिलाञ्श्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम् ।
तान्प्रयच्छस्व विप्रेभ्यो विधिदृष्टेन कर्मणा ॥१७॥
17. tilāñśrāddhe praśaṁsanti dānametaddhyanuttamam ,
tānprayacchasva viprebhyo vidhidṛṣṭena karmaṇā.
तिला भक्षयितव्याश्च सदा त्वालभनं च तैः ।
कार्यं सततमिच्छद्भिः श्रेयः सर्वात्मना गृहे ॥१८॥
18. tilā bhakṣayitavyāśca sadā tvālabhanaṁ ca taiḥ ,
kāryaṁ satatamicchadbhiḥ śreyaḥ sarvātmanā gṛhe.
तथापः सर्वदा देयाः पेयाश्चैव न संशयः ।
पुष्करिण्यस्तडागानि कूपांश्चैवात्र खानयेत् ॥१९॥
19. tathāpaḥ sarvadā deyāḥ peyāścaiva na saṁśayaḥ ,
puṣkariṇyastaḍāgāni kūpāṁścaivātra khānayet.
एतत्सुदुर्लभतरमिह लोके द्विजोत्तम ।
आपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम् ॥२०॥
20. etatsudurlabhataramiha loke dvijottama ,
āpo nityaṁ pradeyāste puṇyaṁ hyetadanuttamam.
प्रपाश्च कार्याः पानार्थं नित्यं ते द्विजसत्तम ।
भुक्तेऽप्यथ प्रदेयं ते पानीयं वै विशेषतः ॥२१॥
21. prapāśca kāryāḥ pānārthaṁ nityaṁ te dvijasattama ,
bhukte'pyatha pradeyaṁ te pānīyaṁ vai viśeṣataḥ.
इत्युक्ते स तदा तेन यमदूतेन वै गृहान् ।
नीतश्चकार च तथा सर्वं तद्यमशासनम् ॥२२॥
22. ityukte sa tadā tena yamadūtena vai gṛhān ,
nītaścakāra ca tathā sarvaṁ tadyamaśāsanam.
नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदा ।
ययौ स धर्मराजाय न्यवेदयत चापि तम् ॥२३॥
23. nītvā taṁ yamadūto'pi gṛhītvā śarmiṇaṁ tadā ,
yayau sa dharmarājāya nyavedayata cāpi tam.
तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान् ।
कृत्वा च संविदं तेन विससर्ज यथागतम् ॥२४॥
24. taṁ dharmarājo dharmajñaṁ pūjayitvā pratāpavān ,
kṛtvā ca saṁvidaṁ tena visasarja yathāgatam.
तस्यापि च यमः सर्वमुपदेशं चकार ह ।
प्रत्येत्य च स तत्सर्वं चकारोक्तं यमेन तत् ॥२५॥
25. tasyāpi ca yamaḥ sarvamupadeśaṁ cakāra ha ,
pratyetya ca sa tatsarvaṁ cakāroktaṁ yamena tat.
तथा प्रशंसते दीपान्यमः पितृहितेप्सया ।
तस्माद्दीपप्रदो नित्यं संतारयति वै पितॄन् ॥२६॥
26. tathā praśaṁsate dīpānyamaḥ pitṛhitepsayā ,
tasmāddīpaprado nityaṁ saṁtārayati vai pitṝn.
दातव्याः सततं दीपास्तस्माद्भरतसत्तम ।
देवानां च पितॄणां च चक्षुष्यास्ते मताः प्रभो ॥२७॥
27. dātavyāḥ satataṁ dīpāstasmādbharatasattama ,
devānāṁ ca pitṝṇāṁ ca cakṣuṣyāste matāḥ prabho.
रत्नदानं च सुमहत्पुण्यमुक्तं जनाधिप ।
तानि विक्रीय यजते ब्राह्मणो ह्यभयंकरः ॥२८॥
28. ratnadānaṁ ca sumahatpuṇyamuktaṁ janādhipa ,
tāni vikrīya yajate brāhmaṇo hyabhayaṁkaraḥ.
यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै ।
उभयोः स्यात्तदक्षय्यं दातुरादातुरेव च ॥२९॥
29. yadvai dadāti viprebhyo brāhmaṇaḥ pratigṛhya vai ,
ubhayoḥ syāttadakṣayyaṁ dāturādātureva ca.
यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम् ।
उभयोरक्षयं धर्मं तं मनुः प्राह धर्मवित् ॥३०॥
30. yo dadāti sthitaḥ sthityāṁ tādṛśāya pratigraham ,
ubhayorakṣayaṁ dharmaṁ taṁ manuḥ prāha dharmavit.
वाससां तु प्रदानेन स्वदारनिरतो नरः ।
सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम ॥३१॥
31. vāsasāṁ tu pradānena svadāranirato naraḥ ,
suvastraśca suveṣaśca bhavatītyanuśuśruma.
गावः सुवर्णं च तथा तिलाश्चैवानुवर्णिताः ।
बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात् ॥३२॥
32. gāvaḥ suvarṇaṁ ca tathā tilāścaivānuvarṇitāḥ ,
bahuśaḥ puruṣavyāghra vedaprāmāṇyadarśanāt.
विवाहांश्चैव कुर्वीत पुत्रानुत्पादयेत च ।
पुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते ॥३३॥
33. vivāhāṁścaiva kurvīta putrānutpādayeta ca ,
putralābho hi kauravya sarvalābhādviśiṣyate.