Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-47

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जनमेजय उवाच ।
यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने ।
प्रव्राज्य पाण्डवान्वीरान्सर्वमेतन्निरर्थकम् ॥१॥
1. janamejaya uvāca ,
yadidaṁ śocitaṁ rājñā dhṛtarāṣṭreṇa vai mune ,
pravrājya pāṇḍavānvīrānsarvametannirarthakam.
1. janamejayaḥ uvāca yat idam śocitam rājñā dhṛtarāṣṭreṇa
vai mune pravrājya pāṇḍavān vīrān sarvam etat nirarthakam
1. Janamejaya said: 'O sage, all this lamentation by King Dhṛtarāṣṭra, after he had exiled the heroic Pāṇḍavas, is indeed meaningless.'
कथं हि राजा पुत्रं स्वमुपेक्षेताल्पचेतसम् ।
दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान् ॥२॥
2. kathaṁ hi rājā putraṁ svamupekṣetālpacetasam ,
duryodhanaṁ pāṇḍuputrānkopayānaṁ mahārathān.
2. katham hi rājā putram svam upekṣeta alpacetasam
duryodhanam pāṇḍuputrān kopayānam mahārathān
2. Indeed, how could the king neglect his own foolish son Duryodhana, who was provoking the Pāṇḍavas, those great warriors?
किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम् ।
वानेयमथ वा कृष्टमेतदाख्यातु मे भवान् ॥३॥
3. kimāsītpāṇḍuputrāṇāṁ vane bhojanamucyatām ,
vāneyamatha vā kṛṣṭametadākhyātu me bhavān.
3. kim āsīt pāṇḍuputrāṇām vane bhojanam ucyatām
vāneyam atha vā kṛṣṭam etat ākhyātu me bhavān
3. Please tell me what the Pāṇḍavas ate in the forest. Please explain to me whether their food was forest produce or cultivated.
वैशंपायन उवाच ।
वानेयं च मृगांश्चैव शुद्धैर्बाणैर्निपातितान् ।
ब्राह्मणानां निवेद्याग्रमभुञ्जन्पुरुषर्षभाः ॥४॥
4. vaiśaṁpāyana uvāca ,
vāneyaṁ ca mṛgāṁścaiva śuddhairbāṇairnipātitān ,
brāhmaṇānāṁ nivedyāgramabhuñjanpuruṣarṣabhāḥ.
4. vaiśaṃpāyanaḥ uvāca vāneyam ca mṛgān ca eva śuddhaiḥ bāṇaiḥ
nipātitān brāhmaṇānām nivedya agram abhuñjan puruṣarṣabhāḥ
4. Vaiśampāyana said: Those foremost among men (the Pāṇḍavas) ate forest produce and deer killed with pure arrows, after offering the best portion to the brahmins.
तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने ।
अन्वयुर्ब्राह्मणा राजन्साग्नयोऽनग्नयस्तथा ॥५॥
5. tāṁstu śūrānmaheṣvāsāṁstadā nivasato vane ,
anvayurbrāhmaṇā rājansāgnayo'nagnayastathā.
5. tān tu śūrān maheṣvāsān tadā nivasataḥ vane
anvayuḥ brāhmaṇāḥ rājan sāgnayaḥ anagnayaḥ tathā
5. O King, at that time, brahmins—some maintaining their sacred fires, and others not—followed those brave, great archers who were dwelling in the forest.
ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम् ।
दश मोक्षविदां तद्वद्यान्बिभर्ति युधिष्ठिरः ॥६॥
6. brāhmaṇānāṁ sahasrāṇi snātakānāṁ mahātmanām ,
daśa mokṣavidāṁ tadvadyānbibharti yudhiṣṭhiraḥ.
6. brāhmaṇānām sahasrāṇi snātakānām mahātmanām daśa
mokṣavidām tadvat yān bibharti yudhiṣṭhiraḥ
6. Likewise, Yudhiṣṭhira maintained ten thousands of great-souled brahmins who were graduates (snātakas) and knowers of final liberation (mokṣa).
रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्वनेचरान् ।
बाणैरुन्मथ्य विधिवद्ब्राह्मणेभ्यो न्यवेदयत् ॥७॥
7. rurūnkṛṣṇamṛgāṁścaiva medhyāṁścānyānvanecarān ,
bāṇairunmathya vidhivadbrāhmaṇebhyo nyavedayat.
7. rurūn kṛṣṇamṛgān ca eva medhyān ca anyān vanecarān
bāṇaiḥ unmathya vidhivat brāhmaṇebhyaḥ nyavedayat
7. Having killed roe deer, blackbucks, and other suitable forest-dwelling animals with arrows according to prescribed rules, he then offered them to the brahmins.
न तत्र कश्चिद्दुर्वर्णो व्याधितो वाप्यदृश्यत ।
कृशो वा दुर्बलो वापि दीनो भीतोऽपि वा नरः ॥८॥
8. na tatra kaściddurvarṇo vyādhito vāpyadṛśyata ,
kṛśo vā durbalo vāpi dīno bhīto'pi vā naraḥ.
8. na tatra kaścid durvarṇaḥ vyādhitaḥ vā api adṛśyata
kṛśaḥ vā durbalaḥ vā api dīnaḥ bhītaḥ api vā naraḥ
8. There, no one was seen who was of an inferior caste, or sick, or emaciated, or weak, or miserable, or even frightened.
पुत्रानिव प्रियाञ्ज्ञातीन्भ्रातॄनिव सहोदरान् ।
पुपोष कौरवश्रेष्ठो धर्मराजो युधिष्ठिरः ॥९॥
9. putrāniva priyāñjñātīnbhrātṝniva sahodarān ,
pupoṣa kauravaśreṣṭho dharmarājo yudhiṣṭhiraḥ.
9. putrān iva priyān jñātīn bhrātṝn iva sahodarān
pupoṣa kauravaśreṣṭhaḥ dharmarājaḥ yudhiṣṭhiraḥ
9. King Yudhishthira, the best of the Kurus and the king of justice (dharmarāja), maintained his dear relatives as if they were his own sons, and his uterine brothers as if they were his own siblings.
पतींश्च द्रौपदी सर्वान्द्विजांश्चैव यशस्विनी ।
मातेव भोजयित्वाग्रे शिष्टमाहारयत्तदा ॥१०॥
10. patīṁśca draupadī sarvāndvijāṁścaiva yaśasvinī ,
māteva bhojayitvāgre śiṣṭamāhārayattadā.
10. patīn ca draupadī sarvān dvijān ca eva yaśasvinī
mātā iva bhojayitvā agre śiṣṭam āhārayat tadā
10. The renowned Draupadi, like a mother, first fed all her husbands and the brahmins; then she herself ate the remainder.
प्राचीं राजा दक्षिणां भीमसेनो यमौ प्रतीचीमथ वाप्युदीचीम् ।
धनुर्धरा मांसहेतोर्मृगाणां क्षयं चक्रुर्नित्यमेवोपगम्य ॥११॥
11. prācīṁ rājā dakṣiṇāṁ bhīmaseno; yamau pratīcīmatha vāpyudīcīm ,
dhanurdharā māṁsahetormṛgāṇāṁ; kṣayaṁ cakrurnityamevopagamya.
11. prācīm rājā dakṣiṇām bhīmasenaḥ
yamau pratīcīm atha vā api udīcīm
dhanurdharā māṃsahetoḥ mṛgāṇām
kṣayam cakruḥ nityam eva upagamya
11. The king (Yudhiṣṭhira) went to the eastern direction, Bhīmasena to the southern, and the twins (Nakula and Sahadeva) to the western or even northern direction. These archers, constantly hunting for meat, always caused the slaughter of animals after approaching them.
तथा तेषां वसतां काम्यके वै विहीनानामर्जुनेनोत्सुकानाम् ।
पञ्चैव वर्षाणि तदा व्यतीयुरधीयतां जपतां जुह्वतां च ॥१२॥
12. tathā teṣāṁ vasatāṁ kāmyake vai; vihīnānāmarjunenotsukānām ,
pañcaiva varṣāṇi tadā vyatīyu;radhīyatāṁ japatāṁ juhvatāṁ ca.
12. tathā teṣām vasatām kāmyake vai
vihīnānām arjunena utsukānām
pañca eva varṣāṇi tadā vyatīyuḥ
adhīyatām japatām juhvatām ca
12. Thus, for those Pāṇḍavas living in the Kāmyaka (forest), deprived of Arjuna and feeling anxious, five years indeed passed by while they engaged in study, chanting (mantras), and offering sacrifices.