Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-219

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
मार्कण्डेय उवाच ।
श्रिया जुष्टं महासेनं देवसेनापतिं कृतम् ।
सप्तर्षिपत्न्यः षड्देव्यस्तत्सकाशमथागमन् ॥१॥
1. mārkaṇḍeya uvāca ,
śriyā juṣṭaṁ mahāsenaṁ devasenāpatiṁ kṛtam ,
saptarṣipatnyaḥ ṣaḍdevyastatsakāśamathāgaman.
1. mārkaṇḍeya uvāca | śriyā juṣṭam mahāsānam devasenāpatim
kṛtam | saptarṣipatnyaḥ ṣaṭdevyaḥ tat sakāśam atha agaman
1. Mārkaṇḍeya said: Then the wives of the seven sages and the six goddesses came to the presence of Mahāsena, who was endowed with glory (śrī) and made commander of the divine army (Devasenāpati).
ऋषिभिः संपरित्यक्ता धर्मयुक्ता महाव्रताः ।
द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम् ॥२॥
2. ṛṣibhiḥ saṁparityaktā dharmayuktā mahāvratāḥ ,
drutamāgamya cocustā devasenāpatiṁ prabhum.
2. ṛṣibhiḥ samparityaktāḥ dharmayuktāḥ mahāvratāḥ
drutam āgamya ca ūcuḥ tam devasenāpatim prabhum
2. Completely abandoned by the sages, though they were devoted to natural law (dharma) and practiced great vows, they quickly approached that lord, the commander of the divine army, and spoke to him.
वयं पुत्र परित्यक्ता भर्तृभिर्देवसंमितैः ।
अकारणाद्रुषा तात पुण्यस्थानात्परिच्युताः ॥३॥
3. vayaṁ putra parityaktā bhartṛbhirdevasaṁmitaiḥ ,
akāraṇādruṣā tāta puṇyasthānātparicyutāḥ.
3. vayam putra parityaktāḥ bhartṛbhiḥ devasaṃmitaiḥ
akāraṇāt ruṣā tāta puṇyasthānāt paricyutāḥ
3. O son, O dear one, we have been abandoned by our husbands, who are like gods, without reason, out of anger. We have been expelled from our sacred abode.
अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम् ।
असत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि ॥४॥
4. asmābhiḥ kila jātastvamiti kenāpyudāhṛtam ,
asatyametatsaṁśrutya tasmānnastrātumarhasi.
4. asmābhiḥ kila jātaḥ tvam iti kena api udāhṛtam
asatyam etat saṃśrutya tasmāt naḥ trātum arhasi
4. Indeed, it has been declared by someone that 'you were born of us.' Having heard this untrue statement, therefore, you ought to protect us.
अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो ।
त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव ॥५॥
5. akṣayaśca bhavetsvargastvatprasādāddhi naḥ prabho ,
tvāṁ putraṁ cāpyabhīpsāmaḥ kṛtvaitadanṛṇo bhava.
5. akṣayaḥ ca bhavet svargaḥ tvatprasādāt hi naḥ prabho
tvām putram ca api abhīpsāmaḥ kṛtvā etat anṛṇaḥ bhava
5. And indeed, by your grace, O lord, may our heaven be imperishable. We also desire you as a son; by doing this, be free from your debt.
स्कन्द उवाच ।
मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः ।
यच्चाभीप्सथ तत्सर्वं संभविष्यति वस्तथा ॥६॥
6. skanda uvāca ,
mātaro hi bhavatyo me suto vo'hamaninditāḥ ,
yaccābhīpsatha tatsarvaṁ saṁbhaviṣyati vastathā.
6. skandaḥ uvāca | mātaraḥ hi bhavatyaḥ me sutaḥ vaḥ aham
aninditāḥ | yat ca abhīpsatha tat sarvam saṃbhaviṣyati vaḥ tathā
6. Skanda said: "Indeed, you are my mothers, and I am your son, O blameless ones. Whatever you desire, all of it will certainly happen for you."
मार्कण्डेय उवाच ।
एवमुक्ते ततः शक्रं किं कार्यमिति सोऽब्रवीत् ।
उक्तः स्कन्देन ब्रूहीति सोऽब्रवीद्वासवस्ततः ॥७॥
7. mārkaṇḍeya uvāca ,
evamukte tataḥ śakraṁ kiṁ kāryamiti so'bravīt ,
uktaḥ skandena brūhīti so'bravīdvāsavastataḥ.
7. mārkaṇḍeyaḥ uvāca | evam ukte
tataḥ śakram kim kāryam iti saḥ
abravīt | uktaḥ skandena brūhi
iti saḥ abravīt vāsavaḥ tataḥ
7. Mārkaṇḍeya said: "After this was said, Skanda then asked Śakra (Indra), 'What is to be done?' When Skanda told him, 'Speak!', Vāsava (Indra) then spoke."
अभिजित्स्पर्धमाना तु रोहिण्या कन्यसी स्वसा ।
इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता ॥८॥
8. abhijitspardhamānā tu rohiṇyā kanyasī svasā ,
icchantī jyeṣṭhatāṁ devī tapastaptuṁ vanaṁ gatā.
8. abhijit spardhamānā tu rohiṇyā kanyasī svasā |
icchanti jyeṣṭhatām devī tapaḥ taptum vanam gatā
8. But Abhijit, the younger sister, desiring seniority and competing with Rohiṇī, went to the forest to perform austerities (tapas).
तत्र मूढोऽस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम् ।
कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय ॥९॥
9. tatra mūḍho'smi bhadraṁ te nakṣatraṁ gaganāccyutam ,
kālaṁ tvimaṁ paraṁ skanda brahmaṇā saha cintaya.
9. tatra mūḍhaḥ asmi bhadram te nakṣatram gaganāt cyutam
| kālam tu imam param skanda brahmaṇā saha cintaya
9. "I am bewildered in this matter. May good fortune be with you. A constellation has fallen from the sky! O Skanda, please deliberate upon this critical juncture with Brahmā."
धनिष्ठादिस्तदा कालो ब्रह्मणा परिनिर्मितः ।
रोहिण्याद्योऽभवत्पूर्वमेवं संख्या समाभवत् ॥१०॥
10. dhaniṣṭhādistadā kālo brahmaṇā parinirmitaḥ ,
rohiṇyādyo'bhavatpūrvamevaṁ saṁkhyā samābhavat.
10. dhaniṣṭh-ādiḥ tadā kālaḥ brahmaṇā parinirmitaḥ
rohiṇy-ādyaḥ abhavat pūrvam evam saṃkhyā samābhavat
10. At that time, the division of time, starting with (the constellation) Dhaniṣṭhā, was thoroughly established by Brahmā. Previously, it had begun with Rohiṇī. In this manner, the calculation was properly made.
एवमुक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः ।
नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम् ॥११॥
11. evamukte tu śakreṇa tridivaṁ kṛttikā gatāḥ ,
nakṣatraṁ śakaṭākāraṁ bhāti tadvahnidaivatam.
11. evam ukte tu śakreṇa tridivam kṛttikāḥ gatāḥ
nakṣatram śakaṭākāram bhāti tat vahni-daivatam
11. When this was said by Indra (Śakra), the Kṛttikās ascended to heaven. That constellation (nakṣatra), which appears in the shape of a cart and has Agni as its presiding deity, shines forth.
विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदः सुतः ।
इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम् ॥१२॥
12. vinatā cābravītskandaṁ mama tvaṁ piṇḍadaḥ sutaḥ ,
icchāmi nityamevāhaṁ tvayā putra sahāsitum.
12. vinatā ca abravīt skandam mama tvam piṇḍadaḥ sutaḥ
icchāmi nityam eva aham tvayā putra saha āsitum
12. And Vinatā said to Skanda, 'You are my son, the one who offers the funeral oblations. O son, I always wish to dwell with you.'
स्कन्द उवाच ।
एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम् ।
स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा ॥१३॥
13. skanda uvāca ,
evamastu namaste'stu putrasnehātpraśādhi mām ,
snuṣayā pūjyamānā vai devi vatsyasi nityadā.
13. skandaḥ uvāca evam astu namaḥ te astu putra-snehat
praśādhi mām snuṣayā pūjyamānā vai devi vatsyasi nityadā
13. Skanda said, 'So be it! My homage to you. Instruct me out of your son's affection. O goddess, you will indeed always dwell here, being revered by your daughter-in-law.'
मार्कण्डेय उवाच ।
अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत् ।
वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः ।
इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः ॥१४॥
14. mārkaṇḍeya uvāca ,
atha mātṛgaṇaḥ sarvaḥ skandaṁ vacanamabravīt ,
vayaṁ sarvasya lokasya mātaraḥ kavibhiḥ stutāḥ ,
icchāmo mātarastubhyaṁ bhavituṁ pūjayasva naḥ.
14. mārkaṇḍeyaḥ uvāca atha mātṛgaṇaḥ sarvaḥ
skandam vacanam abravīt vayam sarvasya
lokasya mātaraḥ kavibhiḥ stutāḥ icchāmaḥ
mātaraḥ tubhyam bhavitum pūjayasva naḥ
14. Mārkaṇḍeya said: Then the entire group of Mothers (Mātṛs) spoke to Skanda, saying, "We are the mothers of the entire world (loka), praised by poets. We wish to become your mothers. Please worship us."
स्कन्द उवाच ।
मातरस्तु भवत्यो मे भवतीनामहं सुतः ।
उच्यतां यन्मया कार्यं भवतीनामथेप्सितम् ॥१५॥
15. skanda uvāca ,
mātarastu bhavatyo me bhavatīnāmahaṁ sutaḥ ,
ucyatāṁ yanmayā kāryaṁ bhavatīnāmathepsitam.
15. skandaḥ uvāca mātaraḥ tu bhavatyaḥ me bhavatīnām aham
sutaḥ ucyatām yat mayā kāryam bhavatīnām atha īpsitam
15. Skanda said: "You are indeed my mothers, and I am your son. Please tell me what should be done by me, and what you desire."
मातर ऊचुः ।
यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः ।
अस्माकं तद्भवेत्स्थानं तासां चैव न तद्भवेत् ॥१६॥
16. mātara ūcuḥ ,
yāstu tā mātaraḥ pūrvaṁ lokasyāsya prakalpitāḥ ,
asmākaṁ tadbhavetsthānaṁ tāsāṁ caiva na tadbhavet.
16. mātaraḥ ūcuḥ yāḥ tu tāḥ mātaraḥ pūrvam lokasya asya prakalpitāḥ
asmākam tat bhavet sthānam tāsām ca eva na tat bhavet
16. The Mothers said: "Indeed, those mothers who were previously ordained for this world (loka)—that position should belong to us, and it should no longer be theirs."
भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ ।
प्रजास्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः ॥१७॥
17. bhavema pūjyā lokasya na tāḥ pūjyāḥ surarṣabha ,
prajāsmākaṁ hṛtāstābhistvatkṛte tāḥ prayaccha naḥ.
17. bhavema pūjyāḥ lokasya na tāḥ pūjyāḥ surarṣabha prajāḥ
asmākam hṛtāḥ tābhiḥ tvatkṛte tāḥ prayaccha naḥ
17. "May we be worthy of worship by the world (loka), and not those others, O best among gods! Our children were taken away by them on your account. Please return them to us."
स्कन्द उवाच ।
दत्ताः प्रजा न ताः शक्या भवतीभिर्निषेवितुम् ।
अन्यां वः कां प्रयच्छामि प्रजां यां मनसेच्छथ ॥१८॥
18. skanda uvāca ,
dattāḥ prajā na tāḥ śakyā bhavatībhirniṣevitum ,
anyāṁ vaḥ kāṁ prayacchāmi prajāṁ yāṁ manasecchatha.
18. skandaḥ uvāca | dattāḥ prajāḥ na tāḥ śakyāḥ bhavatībhiḥ
niṣevitum | anyām vaḥ kām prayacchāmi prajām yām manasā icchatha
18. Skanda said: "Those children (prajā) that have been given cannot be cared for by you. Which other children shall I give you, whom you desire in your mind?"
मातर ऊचुः ।
इच्छाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः ।
त्वया सह पृथग्भूता ये च तासामथेश्वराः ॥१९॥
19. mātara ūcuḥ ,
icchāma tāsāṁ mātṝṇāṁ prajā bhoktuṁ prayaccha naḥ ,
tvayā saha pṛthagbhūtā ye ca tāsāmatheśvarāḥ.
19. mātaraḥ ūcuḥ | icchāma tāsām mātṝṇām prajāḥ bhoktum prayaccha
naḥ | tvayā saha pṛthagbhūtāḥ ye ca tāsām atha īśvarāḥ
19. The Mothers said: "We wish to consume (bhoktum) the children (prajā) of those mothers; grant them to us. And also (we wish for) those lords (īśvara) who were separated from you."
स्कन्द उवाच ।
प्रजा वो दद्मि कष्टं तु भवतीभिरुदाहृतम् ।
परिरक्षत भद्रं वः प्रजाः साधु नमस्कृताः ॥२०॥
20. skanda uvāca ,
prajā vo dadmi kaṣṭaṁ tu bhavatībhirudāhṛtam ,
parirakṣata bhadraṁ vaḥ prajāḥ sādhu namaskṛtāḥ.
20. skandaḥ uvāca | prajāḥ vaḥ dadmi kaṣṭam tu bhavatībhiḥ
udāhṛtam | parirakṣata bhadram vaḥ prajāḥ sādhu namaskṛtāḥ
20. Skanda said: "I will give you the children (prajā), but a difficult matter (kaṣṭa) has been expressed by you. Protect these children (prajā) who are properly honored; may there be well-being (bhadra) for you."
मातर ऊचुः ।
परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि ।
त्वया नो रोचते स्कन्द सहवासश्चिरं प्रभो ॥२१॥
21. mātara ūcuḥ ,
parirakṣāma bhadraṁ te prajāḥ skanda yathecchasi ,
tvayā no rocate skanda sahavāsaściraṁ prabho.
21. mātaraḥ ūcuḥ | parirakṣāma bhadram te prajāḥ skanda yathā
icchasi | tvayā naḥ rocate skanda sahavāsaḥ ciram prabho
21. The Mothers said: "Skanda, we will protect your children (prajā) well, as you wish. Skanda, lord, a long-term association (sahavāsa) with you pleases us."
स्कन्द उवाच ।
यावत्षोडश वर्षाणि भवन्ति तरुणाः प्रजाः ।
प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः ॥२२॥
22. skanda uvāca ,
yāvatṣoḍaśa varṣāṇi bhavanti taruṇāḥ prajāḥ ,
prabādhata manuṣyāṇāṁ tāvadrūpaiḥ pṛthagvidhaiḥ.
22. skanda uvāca yāvat ṣoḍaśa varṣāṇi bhavanti taruṇāḥ
prajāḥ prabādhata manuṣyāṇām tāvat rūpaiḥ pṛthagvidhaiḥ
22. Skanda said: "For as long as beings are young, up to sixteen years of age, they (the afflictions) trouble humans with various forms."
अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम् ।
परमं तेन सहिता सुखं वत्स्यथ पूजिताः ॥२३॥
23. ahaṁ ca vaḥ pradāsyāmi raudramātmānamavyayam ,
paramaṁ tena sahitā sukhaṁ vatsyatha pūjitāḥ.
23. aham ca vaḥ pradāsyāmi raudram ātmānam avyayam
paramam tena sahitā sukham vatsyatha pūjitāḥ
23. And I will bestow upon you my terrible, indestructible self (ātman). Together with that, you will live in supreme happiness, honored.
मार्कण्डेय उवाच ।
ततः शरीरात्स्कन्दस्य पुरुषः काञ्चनप्रभः ।
भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः ॥२४॥
24. mārkaṇḍeya uvāca ,
tataḥ śarīrātskandasya puruṣaḥ kāñcanaprabhaḥ ,
bhoktuṁ prajāḥ sa martyānāṁ niṣpapāta mahābalaḥ.
24. mārkaṇḍeya uvāca tataḥ śarīrāt skandasya puruṣaḥ
kāñcanaprabhaḥ bhoktum prajāḥ sa martyānām niṣpapāta mahābalaḥ
24. Mārkaṇḍeya said: "Then, a mighty, golden-effulgent being sprang forth from Skanda's body to devour the offspring of mortals."
अपतत्स तदा भूमौ विसंज्ञोऽथ क्षुधान्वितः ।
स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः ।
स्कन्दापस्मारमित्याहुर्ग्रहं तं द्विजसत्तमाः ॥२५॥
25. apatatsa tadā bhūmau visaṁjño'tha kṣudhānvitaḥ ,
skandena so'bhyanujñāto raudrarūpo'bhavadgrahaḥ ,
skandāpasmāramityāhurgrahaṁ taṁ dvijasattamāḥ.
25. apatat sa tadā bhūmau visamjñaḥ atha
kṣudhānvitaḥ skandena saḥ abhyanujñātaḥ
raudrarūpaḥ abhavat grahaḥ skandāpasmāram
iti āhuḥ graham tam dvijasattamāḥ
25. He then fell to the ground, unconscious and afflicted by hunger. Permitted by Skanda, he became a terrible-formed seizer (graha). The best among the twice-born (dvijas) call that particular seizer 'Skandāpasmāra' (Skanda's epilepsy).
विनता तु महारौद्रा कथ्यते शकुनिग्रहः ।
पूतनां राक्षसीं प्राहुस्तं विद्यात्पूतनाग्रहम् ॥२६॥
26. vinatā tu mahāraudrā kathyate śakunigrahaḥ ,
pūtanāṁ rākṣasīṁ prāhustaṁ vidyātpūtanāgraham.
26. vinatā tu mahāraudrā kathyate śakunigrahaḥ |
pūtanām rākṣasīm prāhuḥ tam vidyāt pūtanāgraham
26. Vinatā, indeed, is called the extremely fierce bird-demon (graha). They call Pūtanā a demoness, and one should understand that to be the Pūtanā-demon (graha).
कष्टा दारुणरूपेण घोररूपा निशाचरी ।
पिशाची दारुणाकारा कथ्यते शीतपूतना ।
गर्भान्सा मानुषीणां तु हरते घोरदर्शना ॥२७॥
27. kaṣṭā dāruṇarūpeṇa ghorarūpā niśācarī ,
piśācī dāruṇākārā kathyate śītapūtanā ,
garbhānsā mānuṣīṇāṁ tu harate ghoradarśanā.
27. kaṣṭā dāruṇarūpeṇa ghorarūpā
niśācarī | piśācī dāruṇākārā
kathyate śītapūtanā | garbhān sā
mānuṣīṇām tu harate ghoradarśanā
27. She is called Śītapūtanā, a dreadful and terrible-looking night-demoness (nishaacarii), a dreadful-shaped fiend (pishaacī). Indeed, she, terrible to behold, snatches away the fetuses of human women.
अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः ।
सोऽपि बालाञ्शिशून्घोरो बाधते वै महाग्रहः ॥२८॥
28. aditiṁ revatīṁ prāhurgrahastasyāstu raivataḥ ,
so'pi bālāñśiśūnghoro bādhate vai mahāgrahaḥ.
28. aditim revatīm prāhuḥ grahaḥ tasyāḥ tu raivataḥ |
saḥ api bālān śiśūn ghoraḥ bādhate vai mahāgrahaḥ
28. They call Aditi, Revatī. Her demon (graha), indeed, is Raivata. He, too, is a terrible great demon (graha) who certainly afflicts children and infants.
दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम् ।
अत्यर्थं शिशुमांसेन संप्रहृष्टा दुरासदा ॥२९॥
29. daityānāṁ yā ditirmātā tāmāhurmukhamaṇḍikām ,
atyarthaṁ śiśumāṁsena saṁprahṛṣṭā durāsadā.
29. daityānām yā ditiḥ mātā tām āhuḥ mukhamaṇḍikām
| atyartham śiśumāṃsena samprahṛṣṭā durāsadā
29. Diti, who is the mother of the Daityas, they call her Mukhamaṇḍikā. She is exceedingly delighted by children's flesh and is difficult to approach.
कुमाराश्च कुमार्यश्च ये प्रोक्ताः स्कन्दसंभवाः ।
तेऽपि गर्भभुजः सर्वे कौरव्य सुमहाग्रहाः ॥३०॥
30. kumārāśca kumāryaśca ye proktāḥ skandasaṁbhavāḥ ,
te'pi garbhabhujaḥ sarve kauravya sumahāgrahāḥ.
30. kumārāḥ ca kumāryaḥ ca ye proktāḥ skandasaṃbhavāḥ
te api garbhbhujaḥ sarve kauravya sumahāgrahāḥ
30. O scion of Kuru, those boys and girls who are said to be born from Skanda (Kārtikeya) are all 'womb-eaters' (consumers of embryos/fetuses), and they are extremely powerful malevolent entities (grahas).
तासामेव कुमारीणां पतयस्ते प्रकीर्तिताः ।
अज्ञायमाना गृह्णन्ति बालकान्रौद्रकर्मिणः ॥३१॥
31. tāsāmeva kumārīṇāṁ patayaste prakīrtitāḥ ,
ajñāyamānā gṛhṇanti bālakānraudrakarmiṇaḥ.
31. tāsām eva kumārīṇām patayaḥ te prakīrtitāḥ
ajñāyamānāḥ gṛhṇanti bālakān raudrakarmiṇaḥ
31. They are declared to be the husbands of those very girls. These cruel-doers seize children unnoticed.
गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप ।
शकुनिस्तामथारुह्य सह भुङ्क्ते शिशून्भुवि ॥३२॥
32. gavāṁ mātā tu yā prājñaiḥ kathyate surabhirnṛpa ,
śakunistāmathāruhya saha bhuṅkte śiśūnbhuvi.
32. gavām mātā tu yā prājñaiḥ kathyate surabhiḥ nṛpa
śakuniḥ tām atha āruhya saha bhuṅkte śiśūn bhuvi
32. O king, the one whom the wise call Surabhi, the mother of cows, that bird (Shakuni) then mounts her and together they eat children on the earth.
सरमा नाम या माता शुनां देवी जनाधिप ।
सापि गर्भान्समादत्ते मानुषीणां सदैव हि ॥३३॥
33. saramā nāma yā mātā śunāṁ devī janādhipa ,
sāpi garbhānsamādatte mānuṣīṇāṁ sadaiva hi.
33. saramā nāma yā mātā śunām devī janādhipa sā
api garbhān samādatte mānuṣīṇām sadā eva hi
33. O lord of men, Saramā, who is known as the mother and goddess of dogs, she also always takes embryos (garbhas) from human women.
पादपानां च या माता करञ्जनिलया हि सा ।
करञ्जे तां नमस्यन्ति तस्मात्पुत्रार्थिनो नराः ॥३४॥
34. pādapānāṁ ca yā mātā karañjanilayā hi sā ,
karañje tāṁ namasyanti tasmātputrārthino narāḥ.
34. pādapānām ca yā mātā karañjanilayā hi sā |
karañje tām namasyanti tasmāt putrārthinaḥ narāḥ
34. And indeed, she who is the mother of trees resides in the Karañja tree. For this reason, men desiring sons worship her there in the Karañja tree.
इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः ।
द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे ॥३५॥
35. ime tvaṣṭādaśānye vai grahā māṁsamadhupriyāḥ ,
dvipañcarātraṁ tiṣṭhanti satataṁ sūtikāgṛhe.
35. ime tu aṣṭādaśa anye vai grahāḥ māṃsamadhuprīyāḥ
| dvipañcarātram tiṣṭhanti satatam sūtikāgṛhe
35. These other eighteen seizing spirits (grahāḥ), who are fond of meat and honey, constantly remain in the lying-in chamber for ten nights.
कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशेद्यदा ।
भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते ॥३६॥
36. kadrūḥ sūkṣmavapurbhūtvā garbhiṇīṁ praviśedyadā ,
bhuṅkte sā tatra taṁ garbhaṁ sā tu nāgaṁ prasūyate.
36. kadrūḥ sūkṣmavapuḥ bhūtvā garbhiṇīm praviśet yadā |
bhuṅkte sā tatra tam garbham sā tu nāgam prasūyate
36. When Kadru, assuming a subtle form, enters a pregnant woman, she consumes that fetus inside her. Then, that woman gives birth to a serpent (nāga).
गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति ।
ततो विलीनगर्भा सा मानुषी भुवि दृश्यते ॥३७॥
37. gandharvāṇāṁ tu yā mātā sā garbhaṁ gṛhya gacchati ,
tato vilīnagarbhā sā mānuṣī bhuvi dṛśyate.
37. gandharvāṇām tu yā mātā sā garbham gṛhya gacchati
| tataḥ vilīnagarbhā sā mānuṣī bhuvi dṛśyate
37. But the mother of the Gandharvas (gandharvāṇām), carrying the fetus, departs. After that, having lost her fetus, she appears on earth as a human woman.
या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा ।
उपविष्टं ततो गर्भं कथयन्ति मनीषिणः ॥३८॥
38. yā janitrī tvapsarasāṁ garbhamāste pragṛhya sā ,
upaviṣṭaṁ tato garbhaṁ kathayanti manīṣiṇaḥ.
38. yā janitrī tu apsarasām garbham āste pragṛhya sā
| upaviṣṭam tataḥ garbham kathayanti manīṣiṇaḥ
38. She who is the mother of the Apsaras, having conceived a fetus, the wise men declare that fetus to be 'established' (in her womb).
लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता ।
लोहितायनिरित्येवं कदम्बे सा हि पूज्यते ॥३९॥
39. lohitasyodadheḥ kanyā dhātrī skandasya sā smṛtā ,
lohitāyanirityevaṁ kadambe sā hi pūjyate.
39. lohitasya udadheḥ kanyā dhātrī skandasya sā smṛtā
| lohitāyanir iti evam kadambe sā hi pūjyate
39. She is remembered as the daughter of the Red Ocean and the foster-mother of Skanda. Indeed, she is worshipped in the Kadamba grove under the name Lohitāyani.
पुरुषेषु यथा रुद्रस्तथार्या प्रमदास्वपि ।
आर्या माता कुमारस्य पृथक्कामार्थमिज्यते ॥४०॥
40. puruṣeṣu yathā rudrastathāryā pramadāsvapi ,
āryā mātā kumārasya pṛthakkāmārthamijyate.
40. puruṣeṣu yathā rudraḥ tathā āryā pramadāsu api
| āryā mātā kumārasya pṛthak kāmārtham ijyate
40. Just as Rudra is (foremost) among men (puruṣa), so also is Āryā among women. Āryā, the mother of Kumāra, is worshipped individually for specific desires.
एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः ।
यावत्षोडश वर्षाणि अशिवास्ते शिवास्ततः ॥४१॥
41. evamete kumārāṇāṁ mayā proktā mahāgrahāḥ ,
yāvatṣoḍaśa varṣāṇi aśivāste śivāstataḥ.
41. evam ete kumārāṇām mayā proktā mahāgrahāḥ |
yāvat ṣoḍaśa varṣāṇi aśivāḥ te śivāḥ tataḥ
41. Thus, these great afflictions (mahāgraha) for boys have been declared by me. They are inauspicious for sixteen years; thereafter, they become auspicious.
ये च मातृगणाः प्रोक्ताः पुरुषाश्चैव ये ग्रहाः ।
सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः ॥४२॥
42. ye ca mātṛgaṇāḥ proktāḥ puruṣāścaiva ye grahāḥ ,
sarve skandagrahā nāma jñeyā nityaṁ śarīribhiḥ.
42. ye ca mātṛgaṇāḥ proktāḥ puruṣāḥ ca eva ye grahāḥ
sarve skandagrahāḥ nāma jñeyāḥ nityaṃ śarīribhiḥ
42. Those groups of divine mothers and also those male afflictions (graha) that have been described—all of them should always be understood by embodied beings as the Skanda-afflictions (skandagraha).
तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम् ।
बलिकर्मोपहारश्च स्कन्दस्येज्या विशेषतः ॥४३॥
43. teṣāṁ praśamanaṁ kāryaṁ snānaṁ dhūpamathāñjanam ,
balikarmopahāraśca skandasyejyā viśeṣataḥ.
43. teṣāṃ praśamanaṃ kāryaṃ snānaṃ dhūpaṃ atha añjanam
balikarmopahāraḥ ca skandasya ijyā viśeṣataḥ
43. Their appeasement should be undertaken through bathing, incense, and anointing. Also, sacrificial offerings (bali) and other gifts should be made, and especially the worship of Skanda.
एवमेतेऽर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम् ।
आयुर्वीर्यं च राजेन्द्र सम्यक्पूजानमस्कृताः ॥४४॥
44. evamete'rcitāḥ sarve prayacchanti śubhaṁ nṛṇām ,
āyurvīryaṁ ca rājendra samyakpūjānamaskṛtāḥ.
44. evam ete arcitāḥ sarve prayacchanti śubhaṃ nṛṇām
āyuḥ vīryaṃ ca rājendra samyakpūjānamaskṛtāḥ
44. Thus, all these (Skanda-afflictions), when properly worshipped (pūjā) and saluted, bestow auspiciousness, longevity, and vigor upon human beings, O king of kings.
ऊर्ध्वं तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा नृणाम् ।
तानहं संप्रवक्ष्यामि नमस्कृत्य महेश्वरम् ॥४५॥
45. ūrdhvaṁ tu ṣoḍaśādvarṣādye bhavanti grahā nṛṇām ,
tānahaṁ saṁpravakṣyāmi namaskṛtya maheśvaram.
45. ūrdhvaṃ tu ṣoḍaśāt varṣāt ye bhavanti grahāḥ nṛṇām
tān ahaṃ saṃpravakṣyāmi namaskṛtya maheśvaram
45. And after the age of sixteen years, I will fully describe those afflictions (graha) that affect human beings, having first saluted the Great Lord (Maheśvara).
यः पश्यति नरो देवाञ्जाग्रद्वा शयितोऽपि वा ।
उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः ॥४६॥
46. yaḥ paśyati naro devāñjāgradvā śayito'pi vā ,
unmādyati sa tu kṣipraṁ taṁ tu devagrahaṁ viduḥ.
46. yaḥ paśyati naraḥ devān jāgrat vā śayitaḥ api vā
unmādyati saḥ tu kṣipram tam tu devagraham viduḥ
46. The person who sees the deities, whether awake or even while sleeping, quickly goes mad. Such a one is indeed known as being possessed by a deity.
आसीनश्च शयानश्च यः पश्यति नरः पितॄन् ।
उन्माद्यति स तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः ॥४७॥
47. āsīnaśca śayānaśca yaḥ paśyati naraḥ pitṝn ,
unmādyati sa tu kṣipraṁ sa jñeyastu pitṛgrahaḥ.
47. āsīnaḥ ca śayānaḥ ca yaḥ paśyati naraḥ pitṝn
unmādyati saḥ tu kṣipram saḥ jñeyaḥ tu pitṛgrahaḥ
47. A person who sees the ancestors (pitṛs), whether seated or lying down, quickly goes mad. He should indeed be known as someone possessed by ancestors.
अवमन्यति यः सिद्धान्क्रुद्धाश्चापि शपन्ति यम् ।
उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः ॥४८॥
48. avamanyati yaḥ siddhānkruddhāścāpi śapanti yam ,
unmādyati sa tu kṣipraṁ jñeyaḥ siddhagrahastu saḥ.
48. avamanyati yaḥ siddhān kruddhāḥ ca api śapanti yam
unmādyati saḥ tu kṣipram jñeyaḥ siddhagrahaḥ tu saḥ
48. The person who despises perfected beings (siddhas), and whom angry perfected beings also curse, quickly goes mad. He should indeed be known as possessed by a siddha.
उपाघ्राति च यो गन्धान्रसांश्चापि पृथग्विधान् ।
उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः ॥४९॥
49. upāghrāti ca yo gandhānrasāṁścāpi pṛthagvidhān ,
unmādyati sa tu kṣipraṁ sa jñeyo rākṣaso grahaḥ.
49. upāghrāti ca yaḥ gandhān rasān ca api pṛthagvidhān
unmādyati saḥ tu kṣipram saḥ jñeyaḥ rākṣasaḥ grahaḥ
49. The person who smells various odors and tastes of diverse kinds quickly goes mad. He should indeed be known as a demonic (rākṣasa) possession.
गन्धर्वाश्चापि यं दिव्याः संस्पृशन्ति नरं भुवि ।
उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः ॥५०॥
50. gandharvāścāpi yaṁ divyāḥ saṁspṛśanti naraṁ bhuvi ,
unmādyati sa tu kṣipraṁ graho gāndharva eva saḥ.
50. gandharvāḥ ca api yam divyāḥ saṃspṛśanti naram bhuvi
unmādyati saḥ tu kṣipram grahaḥ gāndharvaḥ eva saḥ
50. When divine Gandharvas touch a man on earth, he quickly goes mad. That is indeed the Gandharva possession.
आविशन्ति च यं यक्षाः पुरुषं कालपर्यये ।
उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः ॥५१॥
51. āviśanti ca yaṁ yakṣāḥ puruṣaṁ kālaparyaye ,
unmādyati sa tu kṣipraṁ jñeyo yakṣagrahastu saḥ.
51. āviśanti ca yam yakṣāḥ puruṣam kālaparyaye
unmādyati saḥ tu kṣipram jñeyaḥ yakṣagrahaḥ tu saḥ
51. And when Yakshas enter a man (puruṣa) at the turning of a time, he quickly goes mad. That is to be known as Yaksha possession.
अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं क्वचित् ।
उन्माद्यति स तु क्षिप्रं पैशाचं तं ग्रहं विदुः ॥५२॥
52. adhirohanti yaṁ nityaṁ piśācāḥ puruṣaṁ kvacit ,
unmādyati sa tu kṣipraṁ paiśācaṁ taṁ grahaṁ viduḥ.
52. adhirohanti yam nityam piśācāḥ puruṣam kvacit
unmādyati saḥ tu kṣipram paiśācam tam graham viduḥ
52. When Piśācas habitually possess a man (puruṣa) somewhere, he quickly goes mad. Such a possession they know as Piśāca.
यस्य दोषैः प्रकुपितं चित्तं मुह्यति देहिनः ।
उन्माद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः ॥५३॥
53. yasya doṣaiḥ prakupitaṁ cittaṁ muhyati dehinaḥ ,
unmādyati sa tu kṣipraṁ sādhanaṁ tasya śāstrataḥ.
53. yasya doṣaiḥ prakupitam cittam muhyati dehinaḥ
unmādyati saḥ tu kṣipram sādhanam tasya śāstrataḥ
53. When the mind of an embodied being becomes greatly agitated and deluded by certain flaws, he quickly goes mad. The remedy for that condition is to be found in the scriptures.
वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात् ।
उन्माद्यति स तु क्षिप्रं सत्त्वं तस्य तु साधनम् ॥५४॥
54. vaiklavyācca bhayāccaiva ghorāṇāṁ cāpi darśanāt ,
unmādyati sa tu kṣipraṁ sattvaṁ tasya tu sādhanam.
54. vaiklavyāt ca bhayāt ca eva ghorāṇām ca api darśanāt
unmādyati saḥ tu kṣipram sattvam tasya tu sādhanam
54. One quickly goes mad from agitation, fear, and the sight of dreadful things. But mental steadfastness (sattva) is indeed his means (of overcoming it).
कश्चित्क्रीडितुकामो वै भोक्तुकामस्तथापरः ।
अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः ॥५५॥
55. kaścitkrīḍitukāmo vai bhoktukāmastathāparaḥ ,
abhikāmastathaivānya ityeṣa trividho grahaḥ.
55. kaścit krīḍitukāmaḥ vai bhoktukāmaḥ tathā aparaḥ
abhikāmaḥ tathā eva anyaḥ iti eṣaḥ trividhaḥ grahaḥ
55. One type (of `graha`) induces the desire to play, another the desire to eat, and yet another the desire to engage. Thus, this `graha` (affliction) is of three kinds.
यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम् ।
अतः परं देहिनां तु ग्रहतुल्यो भवेज्ज्वरः ॥५६॥
56. yāvatsaptativarṣāṇi bhavantyete grahā nṛṇām ,
ataḥ paraṁ dehināṁ tu grahatulyo bhavejjvaraḥ.
56. yāvat saptativarṣāṇi bhavanti ete grahāḥ nṛṇām
ataḥ param dehinām tu grahatulyaḥ bhavet jvaraḥ
56. These `grahas` (afflictions) affect humans for up to seventy years. Beyond that, for embodied beings, fever itself becomes an affliction similar to a `graha`.
अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम् ।
आस्तिकं श्रद्दधानं च वर्जयन्ति सदा ग्रहाः ॥५७॥
57. aprakīrṇendriyaṁ dāntaṁ śuciṁ nityamatandritam ,
āstikaṁ śraddadhānaṁ ca varjayanti sadā grahāḥ.
57. aprakīrṇendriyam dāntam śucim nityam atandritam
āstikam śraddadhānam ca varjayanti sadā grahāḥ
57. The `grahas` (afflictions) always avoid one whose senses are not scattered, who is self-controlled, pure, always vigilant, devout, and full of faith (śraddhā).
इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः ।
न स्पृशन्ति ग्रहा भक्तान्नरान्देवं महेश्वरम् ॥५८॥
58. ityeṣa te grahoddeśo mānuṣāṇāṁ prakīrtitaḥ ,
na spṛśanti grahā bhaktānnarāndevaṁ maheśvaram.
58. iti eṣa te graha-uddeśaḥ mānuṣāṇām prakīrtitaḥ na
spṛśanti grahāḥ bhaktān narān devam maheśvaram
58. Thus, this enumeration of planetary influences on humans has been declared to you. The planets (grahas) do not affect those humans who are devotees (bhaktas) of Lord Maheśvara.