महाभारतः
mahābhārataḥ
-
book-6, chapter-67
संजय उवाच ।
दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान् ।
तमभ्यधावद्गाङ्गेयमुद्यतास्त्रो धनंजयः ॥१॥
दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान् ।
तमभ्यधावद्गाङ्गेयमुद्यतास्त्रो धनंजयः ॥१॥
1. saṁjaya uvāca ,
dṛṣṭvā bhīṣmeṇa saṁsaktānbhrātṝnanyāṁśca pārthivān ,
tamabhyadhāvadgāṅgeyamudyatāstro dhanaṁjayaḥ.
dṛṣṭvā bhīṣmeṇa saṁsaktānbhrātṝnanyāṁśca pārthivān ,
tamabhyadhāvadgāṅgeyamudyatāstro dhanaṁjayaḥ.
1.
saṃjayaḥ uvāca dṛṣṭvā bhīṣmeṇa saṃsaktān bhrātṝn anyān ca
pārthivān tam abhyadhāvat gāṅgeyam udyatāstraḥ dhanaṃjayaḥ
pārthivān tam abhyadhāvat gāṅgeyam udyatāstraḥ dhanaṃjayaḥ
1.
saṃjayaḥ uvāca dhanaṃjayaḥ bhīṣmeṇa saṃsaktān bhrātṝn anyān
ca pārthivān dṛṣṭvā udyatāstraḥ tam gāṅgeyam abhyadhāvat
ca pārthivān dṛṣṭvā udyatāstraḥ tam gāṅgeyam abhyadhāvat
1.
Sañjaya said: Seeing his brothers and other kings assailed by Bhīṣma, Dhanaṃjaya (Arjuna), with his weapon raised, rushed towards the son of Gaṅgā (Bhīṣma).
पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च ।
ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् ॥२॥
ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् ॥२॥
2. pāñcajanyasya nirghoṣaṁ dhanuṣo gāṇḍivasya ca ,
dhvajaṁ ca dṛṣṭvā pārthasya sarvānno bhayamāviśat.
dhvajaṁ ca dṛṣṭvā pārthasya sarvānno bhayamāviśat.
2.
pāñcajanyasya nirghoṣam dhanuṣaḥ gāṇḍivasya ca
dhvajam ca dṛṣṭvā pārthasya sarvān naḥ bhayam āviśat
dhvajam ca dṛṣṭvā pārthasya sarvān naḥ bhayam āviśat
2.
pāñcajanyasya nirghoṣam ca gāṇḍivasya dhanuṣaḥ ca
pārthasya dhvajam dṛṣṭvā sarvān naḥ bhayam āviśat
pārthasya dhvajam dṛṣṭvā sarvān naḥ bhayam āviśat
2.
And upon seeing the roar of the Pāñcajanya conch, the sound of the Gāṇḍīva bow, and Pārtha's (Arjuna's) banner, fear overcame all of us.
असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् ।
बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम् ।
अपश्याम महाराज ध्वजं गाण्डिवधन्वनः ॥३॥
बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम् ।
अपश्याम महाराज ध्वजं गाण्डिवधन्वनः ॥३॥
3. asajjamānaṁ vṛkṣeṣu dhūmaketumivotthitam ,
bahuvarṇaṁ ca citraṁ ca divyaṁ vānaralakṣaṇam ,
apaśyāma mahārāja dhvajaṁ gāṇḍivadhanvanaḥ.
bahuvarṇaṁ ca citraṁ ca divyaṁ vānaralakṣaṇam ,
apaśyāma mahārāja dhvajaṁ gāṇḍivadhanvanaḥ.
3.
asajjamānam vṛkṣeṣu dhūmaketum iva
utthitam bahuvarṇam ca citram ca
divyam vānaralakṣaṇam apaśyāma
mahārāja dhvajam gāṇḍivadhanvanaḥ
utthitam bahuvarṇam ca citram ca
divyam vānaralakṣaṇam apaśyāma
mahārāja dhvajam gāṇḍivadhanvanaḥ
3.
mahārāja,
vṛkṣeṣu asajjamānam dhūmaketum iva utthitam bahuvarṇam ca citram ca divyam vānaralakṣaṇam gāṇḍivadhanvanaḥ dhvajam apaśyāma
vṛkṣeṣu asajjamānam dhūmaketum iva utthitam bahuvarṇam ca citram ca divyam vānaralakṣaṇam gāṇḍivadhanvanaḥ dhvajam apaśyāma
3.
O great king, we saw the divine banner of the wielder of Gāṇḍīva (Arjuna), which was marked with a monkey (Hanuman), multi-colored, wondrous, and risen like a comet that does not get entangled in trees.
विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे ।
ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महारथे ॥४॥
ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महारथे ॥४॥
4. vidyutaṁ meghamadhyasthāṁ bhrājamānāmivāmbare ,
dadṛśurgāṇḍivaṁ yodhā rukmapṛṣṭhaṁ mahārathe.
dadṛśurgāṇḍivaṁ yodhā rukmapṛṣṭhaṁ mahārathe.
4.
vidyutam meghamadhyasthām bhrājamānām iva ambare
dadṛśuḥ gāṇḍivam yodhāḥ rukmapṛṣṭham mahārathe
dadṛśuḥ gāṇḍivam yodhāḥ rukmapṛṣṭham mahārathe
4.
yodhāḥ dadṛśuḥ mahārathe rukmapṛṣṭham meghamadhyasthām
ambare bhrājamānām vidyutam iva gāṇḍivam
ambare bhrājamānām vidyutam iva gāṇḍivam
4.
The warriors saw the gold-backed Gaṇḍīva (Arjuna's bow) on the great chariot, shining in the sky like lightning situated within a cloud.
अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः ।
सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् ॥५॥
सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् ॥५॥
5. aśuśruma bhṛśaṁ cāsya śakrasyevābhigarjataḥ ,
sughoraṁ talayoḥ śabdaṁ nighnatastava vāhinīm.
sughoraṁ talayoḥ śabdaṁ nighnatastava vāhinīm.
5.
aśuśruma bhṛśam ca asya śakrasya iva abhigarjataḥ
sughoram talayoḥ śabdam nighnataḥ tava vāhinīm
sughoram talayoḥ śabdam nighnataḥ tava vāhinīm
5.
ca aśuśruma asya śakrasya iva abhigarjataḥ bhṛśam
tava vāhinīm nighnataḥ asya talayoḥ sughoram śabdam
tava vāhinīm nighnataḥ asya talayoḥ sughoram śabdam
5.
And we heard his mighty roar, like that of Indra, and the exceedingly terrible sound of his palms, as he struck down your army.
चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान् ।
दिशः संप्लावयन्सर्वाः शरवर्षैः समन्ततः ॥६॥
दिशः संप्लावयन्सर्वाः शरवर्षैः समन्ततः ॥६॥
6. caṇḍavāto yathā meghaḥ savidyutstanayitnumān ,
diśaḥ saṁplāvayansarvāḥ śaravarṣaiḥ samantataḥ.
diśaḥ saṁplāvayansarvāḥ śaravarṣaiḥ samantataḥ.
6.
caṇḍavātaḥ yathā meghaḥ savidyutstanayitnumān
diśaḥ saṃplāvayan sarvāḥ śaravarṣaiḥ samantataḥ
diśaḥ saṃplāvayan sarvāḥ śaravarṣaiḥ samantataḥ
6.
yathā caṇḍavātaḥ savidyutstanayitnumān meghaḥ
samantataḥ śaravarṣaiḥ sarvāḥ diśaḥ saṃplāvayan
samantataḥ śaravarṣaiḥ sarvāḥ diśaḥ saṃplāvayan
6.
Just as a cloud, accompanied by fierce winds, lightning, and thunder, inundates all directions with showers of (rain and) arrows from all sides...
अभ्यधावत गाङ्गेयं भैरवास्त्रो धनंजयः ।
दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः ॥७॥
दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः ॥७॥
7. abhyadhāvata gāṅgeyaṁ bhairavāstro dhanaṁjayaḥ ,
diśaṁ prācīṁ pratīcīṁ ca na jānīmo'stramohitāḥ.
diśaṁ prācīṁ pratīcīṁ ca na jānīmo'stramohitāḥ.
7.
abhyadhāvata gāṅgeyaṃ bhairavāstraḥ dhanañjayaḥ
diśaṃ prācīṃ pratīcīṃ ca na jānīmaḥ astramohitāḥ
diśaṃ prācīṃ pratīcīṃ ca na jānīmaḥ astramohitāḥ
7.
bhairavāstraḥ dhanañjayaḥ gāṅgeyaṃ abhyadhāvata
ca astramohitāḥ prācīṃ pratīcīṃ diśaṃ na jānīmaḥ
ca astramohitāḥ prācīṃ pratīcīṃ diśaṃ na jānīmaḥ
7.
Dhananjaya (Arjuna), wielding terrible weapons, rushed towards Gaṅgeya (Bhīṣma), and we, bewildered by the weapons, could not distinguish between the eastern and western directions.
कांदिग्भूताः श्रान्तपत्रा हतास्त्रा हतचेतसः ।
अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ ॥८॥
अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ ॥८॥
8. kāṁdigbhūtāḥ śrāntapatrā hatāstrā hatacetasaḥ ,
anyonyamabhisaṁśliṣya yodhāste bharatarṣabha.
anyonyamabhisaṁśliṣya yodhāste bharatarṣabha.
8.
kāndigbhūtāḥ śrāntapattrāḥ hatāstrāḥ hatacetasaḥ
anyonyam abhisaṃśliṣya yodhāḥ te bharatarṣabha
anyonyam abhisaṃśliṣya yodhāḥ te bharatarṣabha
8.
bharatarṣabha te yodhāḥ kāndigbhūtāḥ śrāntapattrāḥ
hatāstrāḥ hatacetasaḥ anyonyam abhisaṃśliṣya
hatāstrāḥ hatacetasaḥ anyonyam abhisaṃśliṣya
8.
O best among Bharatas, those warriors, utterly bewildered, their strength diminished, their weapons lost, and their spirits broken, clung to each other.
भीष्ममेवाभिलीयन्त सह सर्वैस्तवात्मजैः ।
तेषामार्तायनमभूद्भीष्मः शंतनवो रणे ॥९॥
तेषामार्तायनमभूद्भीष्मः शंतनवो रणे ॥९॥
9. bhīṣmamevābhilīyanta saha sarvaistavātmajaiḥ ,
teṣāmārtāyanamabhūdbhīṣmaḥ śaṁtanavo raṇe.
teṣāmārtāyanamabhūdbhīṣmaḥ śaṁtanavo raṇe.
9.
bhīṣmam eva abhilīyanta saha sarvaiḥ tava ātmajaiḥ
teṣām ārtāyanam abhūt bhīṣmaḥ śāntanavaḥ raṇe
teṣām ārtāyanam abhūt bhīṣmaḥ śāntanavaḥ raṇe
9.
te sarvaiḥ tava ātmajaiḥ saha bhīṣmam eva abhilīyanta
teṣām ārtāyanam abhūt bhīṣmaḥ śāntanavaḥ raṇe
teṣām ārtāyanam abhūt bhīṣmaḥ śāntanavaḥ raṇe
9.
They, along with all your sons, indeed sought refuge in Bhishma. Bhishma, the son of Śantanu, became their sole refuge (ārtāyana) in the battle.
समुत्पतन्त वित्रस्ता रथेभ्यो रथिनस्तदा ।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥१०॥
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥१०॥
10. samutpatanta vitrastā rathebhyo rathinastadā ,
sādinaścāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ.
sādinaścāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ.
10.
samutpatanta vitrastāḥ rathebhyas rathinaḥ tadā
sādinaḥ ca aśvapṛṣṭhebhyas bhūmau ca api padātayaḥ
sādinaḥ ca aśvapṛṣṭhebhyas bhūmau ca api padātayaḥ
10.
tadā vitrastāḥ rathinaḥ rathebhyas samutpatanta ca
sādinaḥ aśvapṛṣṭhebhyas ca api padātayaḥ bhūmau
sādinaḥ aśvapṛṣṭhebhyas ca api padātayaḥ bhūmau
10.
Then, terrified, the charioteers jumped from their chariots, the horsemen from their horses' backs, and even the foot soldiers scattered on the ground.
श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः ।
सर्वसैन्यानि भीतानि व्यवलीयन्त भारत ॥११॥
सर्वसैन्यानि भीतानि व्यवलीयन्त भारत ॥११॥
11. śrutvā gāṇḍīvanirghoṣaṁ visphūrjitamivāśaneḥ ,
sarvasainyāni bhītāni vyavalīyanta bhārata.
sarvasainyāni bhītāni vyavalīyanta bhārata.
11.
śrutvā gāṇḍīvanirghoṣam visphūrjitam iva aśaneḥ
sarvasainyāni bhītāni vyavalīyanta bhārata
sarvasainyāni bhītāni vyavalīyanta bhārata
11.
bhārata aśaneḥ iva visphūrjitam gāṇḍīvanirghoṣam
śrutvā bhītāni sarvasainyāni vyavalīyanta
śrutvā bhītāni sarvasainyāni vyavalīyanta
11.
O Bhārata, upon hearing the roar of Gaṇḍīva, which was like the thunder of a thunderbolt, all the armies, seized with terror, scattered.
अथ काम्बोजमुख्यैस्तु बृहद्भिः शीघ्रगामिभिः ।
गोपानां बहुसाहस्रैर्बलैर्गोवासनो वृतः ॥१२॥
गोपानां बहुसाहस्रैर्बलैर्गोवासनो वृतः ॥१२॥
12. atha kāmbojamukhyaistu bṛhadbhiḥ śīghragāmibhiḥ ,
gopānāṁ bahusāhasrairbalairgovāsano vṛtaḥ.
gopānāṁ bahusāhasrairbalairgovāsano vṛtaḥ.
12.
atha kāmbojamukhyaiḥ tu bṛhadbhiḥ śīghragāmibhiḥ
gopānām bahusāhasraiḥ balaiḥ govāsanaḥ vṛtaḥ
gopānām bahusāhasraiḥ balaiḥ govāsanaḥ vṛtaḥ
12.
atha govāsanaḥ tu kāmbojamukhyaiḥ bṛhadbhiḥ
śīghragāmibhiḥ gopānām bahusāhasraiḥ balaiḥ vṛtaḥ
śīghragāmibhiḥ gopānām bahusāhasraiḥ balaiḥ vṛtaḥ
12.
Then, Govāsana was surrounded by the mighty, swift-moving chiefs of the Kambojas and by many thousands of cowherd forces.
मद्रसौवीरगान्धारैस्त्रिगर्तैश्च विशां पते ।
सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः ॥१३॥
सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः ॥१३॥
13. madrasauvīragāndhāraistrigartaiśca viśāṁ pate ,
sarvakāliṅgamukhyaiśca kaliṅgādhipatirvṛtaḥ.
sarvakāliṅgamukhyaiśca kaliṅgādhipatirvṛtaḥ.
13.
madrasauvīragāndhāraiḥ trigartaiḥ ca viśām pate
sarvakāliṅgamukhyaiḥ ca kaliṅgādhipatiḥ vṛtaḥ
sarvakāliṅgamukhyaiḥ ca kaliṅgādhipatiḥ vṛtaḥ
13.
viśām pate kaliṅgādhipatiḥ madrasauvīragāndhāraiḥ
trigartaiḥ ca sarvakāliṅgamukhyaiḥ ca vṛtaḥ
trigartaiḥ ca sarvakāliṅgamukhyaiḥ ca vṛtaḥ
13.
O lord of the people, the king of Kalinga was surrounded by the Madras, Sauviras, Gandharas, and Trigartas, and by all the principal Kalingas.
नागा नरगणौघाश्च दुःशासनपुरःसराः ।
जयद्रथश्च नृपतिः सहितः सर्वराजभिः ॥१४॥
जयद्रथश्च नृपतिः सहितः सर्वराजभिः ॥१४॥
14. nāgā naragaṇaughāśca duḥśāsanapuraḥsarāḥ ,
jayadrathaśca nṛpatiḥ sahitaḥ sarvarājabhiḥ.
jayadrathaśca nṛpatiḥ sahitaḥ sarvarājabhiḥ.
14.
nāgāḥ naragaṇaughāḥ ca duḥśāsanapuraḥsarāḥ
jayadrathaḥ ca nṛpatiḥ sahitaḥ sarvarājabhiḥ
jayadrathaḥ ca nṛpatiḥ sahitaḥ sarvarājabhiḥ
14.
ca duḥśāsanapuraḥsarāḥ nāgāḥ naragaṇaughāḥ
ca sarvarājabhiḥ sahitaḥ nṛpatiḥ jayadrathaḥ
ca sarvarājabhiḥ sahitaḥ nṛpatiḥ jayadrathaḥ
14.
And the Nāgas and hosts of foot soldiers, led by Duḥśāsana; and King Jayadratha, accompanied by all the kings...
हयारोहवराश्चैव तव पुत्रेण चोदिताः ।
चतुर्दश सहस्राणि सौबलं पर्यवारयन् ॥१५॥
चतुर्दश सहस्राणि सौबलं पर्यवारयन् ॥१५॥
15. hayārohavarāścaiva tava putreṇa coditāḥ ,
caturdaśa sahasrāṇi saubalaṁ paryavārayan.
caturdaśa sahasrāṇi saubalaṁ paryavārayan.
15.
hayārohavarāḥ ca eva tava putreṇa coditāḥ
caturdaśa sahasrāṇi saubalam paryavārayan
caturdaśa sahasrāṇi saubalam paryavārayan
15.
ca eva tava putreṇa coditāḥ caturdaśa
sahasrāṇi hayārohavarāḥ saubalam paryavārayan
sahasrāṇi hayārohavarāḥ saubalam paryavārayan
15.
And indeed, fourteen thousand excellent horse-riders, commanded by your son, surrounded Saubala (Śakuni).
ततस्ते सहिताः सर्वे विभक्तरथवाहनाः ।
पाण्डवान्समरे जग्मुस्तावका भरतर्षभ ॥१६॥
पाण्डवान्समरे जग्मुस्तावका भरतर्षभ ॥१६॥
16. tataste sahitāḥ sarve vibhaktarathavāhanāḥ ,
pāṇḍavānsamare jagmustāvakā bharatarṣabha.
pāṇḍavānsamare jagmustāvakā bharatarṣabha.
16.
tataḥ te sahitāḥ sarve vibhakta-ratha-vāhanāḥ
pāṇḍavān samare jagmuḥ tāvakāḥ bharatarṣabha
pāṇḍavān samare jagmuḥ tāvakāḥ bharatarṣabha
16.
bharatarṣabha tataḥ sarve tāvakāḥ te sahitāḥ
vibhakta-ratha-vāhanāḥ samare pāṇḍavān jagmuḥ
vibhakta-ratha-vāhanāḥ samare pāṇḍavān jagmuḥ
16.
O best of Bharatas, then all your men, assembled and having positioned their chariots and vehicles, advanced against the Pāṇḍavas in battle.
रथिभिर्वारणैरश्वैः पदातैश्च समीरितम् ।
घोरमायोधनं जज्ञे महाभ्रसदृशं रजः ॥१७॥
घोरमायोधनं जज्ञे महाभ्रसदृशं रजः ॥१७॥
17. rathibhirvāraṇairaśvaiḥ padātaiśca samīritam ,
ghoramāyodhanaṁ jajñe mahābhrasadṛśaṁ rajaḥ.
ghoramāyodhanaṁ jajñe mahābhrasadṛśaṁ rajaḥ.
17.
rathibhiḥ vāraṇaiḥ aśvaiḥ padātaiḥ ca samīritam
ghoram āyodhanam jajñe mahābhrasadṛśam rajaḥ
ghoram āyodhanam jajñe mahābhrasadṛśam rajaḥ
17.
rathibhiḥ vāraṇaiḥ aśvaiḥ ca padātaiḥ samīritam
ghoram mahābhrasadṛśam āyodhanam rajaḥ jajñe
ghoram mahābhrasadṛśam āyodhanam rajaḥ jajñe
17.
A dreadful battle-dust, stirred up by charioteers, elephants, horses, and foot soldiers, arose, resembling a massive cloud.
तोमरप्रासनाराचगजाश्वरथयोधिनाम् ।
बलेन महता भीष्मः समसज्जत्किरीटिना ॥१८॥
बलेन महता भीष्मः समसज्जत्किरीटिना ॥१८॥
18. tomaraprāsanārācagajāśvarathayodhinām ,
balena mahatā bhīṣmaḥ samasajjatkirīṭinā.
balena mahatā bhīṣmaḥ samasajjatkirīṭinā.
18.
tomara-prāsa-nārāca-gaja-aśva-ratha-yodhinām
balena mahatā bhīṣmaḥ samasajjat kirīṭinā
balena mahatā bhīṣmaḥ samasajjat kirīṭinā
18.
bhīṣmaḥ mahatā balena
tomara-prāsa-nārāca-gaja-aśva-ratha-yodhinām kirīṭinā samasajjat
tomara-prāsa-nārāca-gaja-aśva-ratha-yodhinām kirīṭinā samasajjat
18.
Bhishma, with a mighty army of fighters using javelins, spears, arrows, elephants, horses, and chariots, engaged with the crowned one (Arjuna).
आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः ।
अजातशत्रुर्मद्राणामृषभेण यशस्विना ।
सहपुत्रः सहामात्यः शल्येन समसज्जत ॥१९॥
अजातशत्रुर्मद्राणामृषभेण यशस्विना ।
सहपुत्रः सहामात्यः शल्येन समसज्जत ॥१९॥
19. āvantyaḥ kāśirājena bhīmasenena saindhavaḥ ,
ajātaśatrurmadrāṇāmṛṣabheṇa yaśasvinā ,
sahaputraḥ sahāmātyaḥ śalyena samasajjata.
ajātaśatrurmadrāṇāmṛṣabheṇa yaśasvinā ,
sahaputraḥ sahāmātyaḥ śalyena samasajjata.
19.
āvantyaḥ kāśirājena bhīmasenena
saindhavaḥ ajātaśatruḥ madrāṇām
ṛṣabheṇa yaśasvinā saha-putraḥ
saha-amātyaḥ śalyena samasajjata
saindhavaḥ ajātaśatruḥ madrāṇām
ṛṣabheṇa yaśasvinā saha-putraḥ
saha-amātyaḥ śalyena samasajjata
19.
āvantyaḥ kāśirājena saindhavaḥ
bhīmasenena ajātaśatruḥ saha-putraḥ
saha-amātyaḥ madrāṇām
yaśasvinā ṛṣabheṇa śalyena samasajjata
bhīmasenena ajātaśatruḥ saha-putraḥ
saha-amātyaḥ madrāṇām
yaśasvinā ṛṣabheṇa śalyena samasajjata
19.
The king of Avanti engaged with the king of Kāśi; the king of Sindhu engaged with Bhīmasena; and Ajātaśatru (Yudhiṣṭhira), with his son and his minister, engaged with Śalya, the illustrious chief of the Madras.
विकर्णः सहदेवेन चित्रसेनः शिखण्डिना ।
मत्स्या दुर्योधनं जग्मुः शकुनिं च विशां पते ॥२०॥
मत्स्या दुर्योधनं जग्मुः शकुनिं च विशां पते ॥२०॥
20. vikarṇaḥ sahadevena citrasenaḥ śikhaṇḍinā ,
matsyā duryodhanaṁ jagmuḥ śakuniṁ ca viśāṁ pate.
matsyā duryodhanaṁ jagmuḥ śakuniṁ ca viśāṁ pate.
20.
vikaraṇaḥ sahadevena citrasenaḥ śikhaṇḍinā
matsyāḥ duryodhanaṃ jagmuḥ śakuniṃ ca viśām pate
matsyāḥ duryodhanaṃ jagmuḥ śakuniṃ ca viśām pate
20.
viśām pate,
vikaraṇaḥ sahadevena,
citrasenaḥ śikhaṇḍinā,
matsyāḥ duryodhanaṃ ca śakuniṃ jagmuḥ
vikaraṇaḥ sahadevena,
citrasenaḥ śikhaṇḍinā,
matsyāḥ duryodhanaṃ ca śakuniṃ jagmuḥ
20.
O lord of the people, Vikarna was engaged by Sahadeva, Chitrasena by Shikhandi, and the Matsyas attacked Duryodhana and Shakuni.
द्रुपदश्चेकितानश्च सात्यकिश्च महारथः ।
द्रोणेन समसज्जन्त सपुत्रेण महात्मना ।
कृपश्च कृतवर्मा च धृष्टकेतुमभिद्रुतौ ॥२१॥
द्रोणेन समसज्जन्त सपुत्रेण महात्मना ।
कृपश्च कृतवर्मा च धृष्टकेतुमभिद्रुतौ ॥२१॥
21. drupadaścekitānaśca sātyakiśca mahārathaḥ ,
droṇena samasajjanta saputreṇa mahātmanā ,
kṛpaśca kṛtavarmā ca dhṛṣṭaketumabhidrutau.
droṇena samasajjanta saputreṇa mahātmanā ,
kṛpaśca kṛtavarmā ca dhṛṣṭaketumabhidrutau.
21.
drupadaḥ cekitānaḥ ca sātyakiḥ ca
mahārathaḥ droṇena samasajjanta
saputreṇa mahātmanā kṛpaḥ ca
kṛtavarmā ca dhṛṣṭaketum abhidrutau
mahārathaḥ droṇena samasajjanta
saputreṇa mahātmanā kṛpaḥ ca
kṛtavarmā ca dhṛṣṭaketum abhidrutau
21.
drupadaḥ,
cekitānaḥ ca,
sātyakiḥ ca mahārathaḥ,
saputreṇa mahātmanā droṇena samasajjanta; kṛpaḥ ca kṛtavarmā ca dhṛṣṭaketum abhidrutau
cekitānaḥ ca,
sātyakiḥ ca mahārathaḥ,
saputreṇa mahātmanā droṇena samasajjanta; kṛpaḥ ca kṛtavarmā ca dhṛṣṭaketum abhidrutau
21.
Drupada, Chekitana, and Satyaki, the great chariot warrior, engaged in battle with the great-souled Drona and his son. Kripa and Kritavarma, on the other hand, attacked Dhristaketu.
एवं प्रजविताश्वानि भ्रान्तनागरथानि च ।
सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः ॥२२॥
सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः ॥२२॥
22. evaṁ prajavitāśvāni bhrāntanāgarathāni ca ,
sainyāni samasajjanta prayuddhāni samantataḥ.
sainyāni samasajjanta prayuddhāni samantataḥ.
22.
evaṃ prajavitāśvāni bhrāntanāgarathāni ca
sainyāni samasajjanta prayuddhāni samantataḥ
sainyāni samasajjanta prayuddhāni samantataḥ
22.
evaṃ prajavitāśvāni ca bhrāntanāgarathāni
sainyāni samantataḥ prayuddhāni samasajjanta
sainyāni samantataḥ prayuddhāni samasajjanta
22.
Thus, with swift horses and bewildered elephants and chariots, the armies fiercely engaged in battle all around.
निरभ्रे विद्युतस्तीव्रा दिशश्च रजसावृताः ।
प्रादुरासन्महोल्काश्च सनिर्घाता विशां पते ॥२३॥
प्रादुरासन्महोल्काश्च सनिर्घाता विशां पते ॥२३॥
23. nirabhre vidyutastīvrā diśaśca rajasāvṛtāḥ ,
prādurāsanmaholkāśca sanirghātā viśāṁ pate.
prādurāsanmaholkāśca sanirghātā viśāṁ pate.
23.
nirabhre vidyutaḥ tīvrāḥ diśaḥ ca rajasā āvṛtāḥ
prādurāsan maholkāḥ ca sanirghātāḥ viśām pate
prādurāsan maholkāḥ ca sanirghātāḥ viśām pate
23.
viśām pate,
nirabhre tīvrāḥ vidyutaḥ,
ca diśaḥ rajasā āvṛtāḥ,
ca sanirghātāḥ maholkāḥ prādurāsan
nirabhre tīvrāḥ vidyutaḥ,
ca diśaḥ rajasā āvṛtāḥ,
ca sanirghātāḥ maholkāḥ prādurāsan
23.
O lord of the people, fierce lightning flashed in a cloudless sky, the directions were covered with dust, and great meteors appeared with thunder.
प्रववौ च महावातः पांसुवर्षं पपात च ।
नभस्यन्तर्दधे सूर्यः सैन्येन रजसावृतः ॥२४॥
नभस्यन्तर्दधे सूर्यः सैन्येन रजसावृतः ॥२४॥
24. pravavau ca mahāvātaḥ pāṁsuvarṣaṁ papāta ca ,
nabhasyantardadhe sūryaḥ sainyena rajasāvṛtaḥ.
nabhasyantardadhe sūryaḥ sainyena rajasāvṛtaḥ.
24.
pravavau ca mahāvātaḥ pāṃsuvarṣam papāta ca
nabhasy antardadhe sūryaḥ sainyena rajasā āvṛtaḥ
nabhasy antardadhe sūryaḥ sainyena rajasā āvṛtaḥ
24.
ca mahāvātaḥ pravavau ca pāṃsuvarṣam papāta
sainyena rajasā āvṛtaḥ sūryaḥ nabhasy antardadhe
sainyena rajasā āvṛtaḥ sūryaḥ nabhasy antardadhe
24.
A great wind blew, and a shower of dust fell. The sun, enveloped by the dust raised by the army, disappeared in the sky.
प्रमोहः सर्वसत्त्वानामतीव समपद्यत ।
रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम् ॥२५॥
रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम् ॥२५॥
25. pramohaḥ sarvasattvānāmatīva samapadyata ,
rajasā cābhibhūtānāmastrajālaiśca tudyatām.
rajasā cābhibhūtānāmastrajālaiśca tudyatām.
25.
pramohaḥ sarvasattvānām atīva samapadyata
rajasā ca abhibhūtānām astrajālaiḥ ca tudyatām
rajasā ca abhibhūtānām astrajālaiḥ ca tudyatām
25.
sarvasattvānām rajasā ca astrajālaiḥ ca
abhibhūtānām tudyatām atīva pramohaḥ samapadyata
abhibhūtānām tudyatām atīva pramohaḥ samapadyata
25.
Extreme bewilderment (pramoha) arose for all beings, as they were overwhelmed by the dust and tormented by the volleys of weapons.
वीरबाहुविसृष्टानां सर्वावरणभेदिनाम् ।
संघातः शरजालानां तुमुलः समपद्यत ॥२६॥
संघातः शरजालानां तुमुलः समपद्यत ॥२६॥
26. vīrabāhuvisṛṣṭānāṁ sarvāvaraṇabhedinām ,
saṁghātaḥ śarajālānāṁ tumulaḥ samapadyata.
saṁghātaḥ śarajālānāṁ tumulaḥ samapadyata.
26.
vīrabāhuvisṛṣṭānām sarvāvaraṇabhedinām
saṃghātaḥ śarajālānām tumulaḥ samapadyata
saṃghātaḥ śarajālānām tumulaḥ samapadyata
26.
vīrabāhuvisṛṣṭānām sarvāvaraṇabhedinām
śarajālānām tumulaḥ saṃghātaḥ samapadyata
śarajālānām tumulaḥ saṃghātaḥ samapadyata
26.
A furious volley of arrows, discharged by the powerful warriors and piercing all armor, arose.
प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः ।
नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ ॥२७॥
नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ ॥२७॥
27. prakāśaṁ cakrurākāśamudyatāni bhujottamaiḥ ,
nakṣatravimalābhāni śastrāṇi bharatarṣabha.
nakṣatravimalābhāni śastrāṇi bharatarṣabha.
27.
prakāśam cakruḥ ākāśam udyatāni bhujottamaiḥ
nakṣatravimalābhāni śastrāṇi bharatarṣabha
nakṣatravimalābhāni śastrāṇi bharatarṣabha
27.
bharatarṣabha bhujottamaiḥ udyatāni
nakṣatravimalābhāni śastrāṇi ākāśam prakāśam cakruḥ
nakṣatravimalābhāni śastrāṇi ākāśam prakāśam cakruḥ
27.
O best of Bharatas, the weapons, raised by the mighty arms and shining like pure stars, illuminated the sky.
आर्षभाणि विचित्राणि रुक्मजालावृतानि च ।
संपेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ ॥२८॥
संपेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ ॥२८॥
28. ārṣabhāṇi vicitrāṇi rukmajālāvṛtāni ca ,
saṁpeturdikṣu sarvāsu carmāṇi bharatarṣabha.
saṁpeturdikṣu sarvāsu carmāṇi bharatarṣabha.
28.
ārṣabhāṇi vicitrāṇi rukmajālāvṛtāni ca
saṃpetuḥ dikṣu sarvāsu carmāṇi bharatarṣabha
saṃpetuḥ dikṣu sarvāsu carmāṇi bharatarṣabha
28.
bharatarṣabha vicitrāṇi rukmajālāvṛtāni ca
ārṣabhāṇi carmāṇi sarvāsu dikṣu saṃpetuḥ
ārṣabhāṇi carmāṇi sarvāsu dikṣu saṃpetuḥ
28.
O best of Bharatas, variegated shields made of bull hide and covered with nets of gold fell in all directions.
सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः ।
दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च ॥२९॥
दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च ॥२९॥
29. sūryavarṇaiśca nistriṁśaiḥ pātyamānāni sarvaśaḥ ,
dikṣu sarvāsvadṛśyanta śarīrāṇi śirāṁsi ca.
dikṣu sarvāsvadṛśyanta śarīrāṇi śirāṁsi ca.
29.
sūryavarṇaiḥ ca nistriṃśaiḥ pātyamānāni sarvaśaḥ
dikṣu sarvāsu adṛśyanta śarīrāṇi śirāṃsi ca
dikṣu sarvāsu adṛśyanta śarīrāṇi śirāṃsi ca
29.
sūryavarṇaiḥ ca nistriṃśaiḥ sarvaśaḥ pātyamānāni
śarīrāṇi śirāṃsi ca sarvāsu dikṣu adṛśyanta
śarīrāṇi śirāṃsi ca sarvāsu dikṣu adṛśyanta
29.
Everywhere, bodies and heads, being struck down by brilliant, sun-colored swords, were seen in all directions.
भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः ।
हताश्वाः पृथिवीं जग्मुस्तत्र तत्र महारथाः ॥३०॥
हताश्वाः पृथिवीं जग्मुस्तत्र तत्र महारथाः ॥३०॥
30. bhagnacakrākṣanīḍāśca nipātitamahādhvajāḥ ,
hatāśvāḥ pṛthivīṁ jagmustatra tatra mahārathāḥ.
hatāśvāḥ pṛthivīṁ jagmustatra tatra mahārathāḥ.
30.
bhagnacakrākṣanīḍāḥ ca nipātitamahādhvajāḥ
hatāśvāḥ pṛthivīṃ jagmuḥ tatra tatra mahārathāḥ
hatāśvāḥ pṛthivīṃ jagmuḥ tatra tatra mahārathāḥ
30.
bhagnacakrākṣanīḍāḥ ca nipātitamahādhvajāḥ
hatāśvāḥ mahārathāḥ tatra tatra pṛthivīṃ jagmuḥ
hatāśvāḥ mahārathāḥ tatra tatra pṛthivīṃ jagmuḥ
30.
Great charioteers, whose wheels, axles, and carriage bodies were shattered, whose magnificent banners were thrown down, and whose horses were slain, fell to the earth everywhere.
परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः ।
रथान्विपरिकर्षन्तो हतेषु रथयोधिषु ॥३१॥
रथान्विपरिकर्षन्तो हतेषु रथयोधिषु ॥३१॥
31. paripeturhayāścātra kecicchastrakṛtavraṇāḥ ,
rathānviparikarṣanto hateṣu rathayodhiṣu.
rathānviparikarṣanto hateṣu rathayodhiṣu.
31.
pari petuḥ hayāḥ ca atra kecit śastrakṛtavraṇāḥ
rathān viparikarṣantaḥ hateṣu rathayodhiṣu
rathān viparikarṣantaḥ hateṣu rathayodhiṣu
31.
atra kecit śastrakṛtavraṇāḥ hayāḥ ca rathayodhiṣu
hateṣu rathān viparikarṣantaḥ pari petuḥ
hateṣu rathān viparikarṣantaḥ pari petuḥ
31.
Here, some horses, wounded by weapons, ran wildly, dragging chariots behind them, as the chariot warriors were slain.
शराहता भिन्नदेहा बद्धयोक्त्रा हयोत्तमाः ।
युगानि पर्यकर्षन्त तत्र तत्र स्म भारत ॥३२॥
युगानि पर्यकर्षन्त तत्र तत्र स्म भारत ॥३२॥
32. śarāhatā bhinnadehā baddhayoktrā hayottamāḥ ,
yugāni paryakarṣanta tatra tatra sma bhārata.
yugāni paryakarṣanta tatra tatra sma bhārata.
32.
śara-āhatāḥ bhinna-dehāḥ baddha-yoktrāḥ hayottamāḥ
yugāni paryakarṣanta tatra tatra sma bhārata
yugāni paryakarṣanta tatra tatra sma bhārata
32.
bhārata śara-āhatāḥ bhinna-dehāḥ baddha-yoktrāḥ
hayottamāḥ yugāni tatra tatra paryakarṣanta sma
hayottamāḥ yugāni tatra tatra paryakarṣanta sma
32.
O Bhārata, the excellent horses, struck by arrows, with their bodies pierced and bound by harnesses, were dragging the yokes here and there.
अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः ।
एकेन बलिना राजन्वारणेन हता रथाः ॥३३॥
एकेन बलिना राजन्वारणेन हता रथाः ॥३३॥
33. adṛśyanta sasūtāśca sāśvāḥ sarathayodhinaḥ ,
ekena balinā rājanvāraṇena hatā rathāḥ.
ekena balinā rājanvāraṇena hatā rathāḥ.
33.
adṛśyanta sa-sūtāḥ ca sa-aśvāḥ sa-ratha-yodhinaḥ
ekena balinā rājan vāraṇena hatāḥ rathāḥ
ekena balinā rājan vāraṇena hatāḥ rathāḥ
33.
sa-sūtāḥ ca sa-aśvāḥ sa-ratha-yodhinaḥ adṛśyanta
rājan ekena balinā vāraṇena rathāḥ hatāḥ
rājan ekena balinā vāraṇena rathāḥ hatāḥ
33.
Chariots, along with their charioteers, horses, and warriors, were seen. O King, chariots were destroyed by a single mighty elephant.
गन्धहस्तिमदस्रावमाघ्राय बहवो रणे ।
संनिपाते बलौघानां वीतमाददिरे गजाः ॥३४॥
संनिपाते बलौघानां वीतमाददिरे गजाः ॥३४॥
34. gandhahastimadasrāvamāghrāya bahavo raṇe ,
saṁnipāte balaughānāṁ vītamādadire gajāḥ.
saṁnipāte balaughānāṁ vītamādadire gajāḥ.
34.
gandha-hasti-mada-srāvam āghrāya bahavaḥ raṇe
saṃnipāte bala-oghānām vīta-madam adadire gajāḥ
saṃnipāte bala-oghānām vīta-madam adadire gajāḥ
34.
raṇe gajāḥ gandha-hasti-mada-srāvam āghrāya
bala-oghānām saṃnipāte bahavaḥ vīta-madam adadire
bala-oghānām saṃnipāte bahavaḥ vīta-madam adadire
34.
Having smelled the ichor-flow of wild elephants, many elephants in battle, amidst the clash of forces, became devoid of rut.
सतोमरमहामात्रैर्निपतद्भिर्गतासुभिः ।
बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः ॥३५॥
बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः ॥३५॥
35. satomaramahāmātrairnipatadbhirgatāsubhiḥ ,
babhūvāyodhanaṁ channaṁ nārācābhihatairgajaiḥ.
babhūvāyodhanaṁ channaṁ nārācābhihatairgajaiḥ.
35.
sa-tomara-mahāmātraiḥ nipatadbhiḥ gata-asubhiḥ
babhūva āyodhanam channam nārāca-abhihataiḥ gajaiḥ
babhūva āyodhanam channam nārāca-abhihataiḥ gajaiḥ
35.
āyodhanam sa-tomara-mahāmātraiḥ nipatadbhiḥ
gata-asubhiḥ nārāca-abhihataiḥ gajaiḥ channam babhūva
gata-asubhiḥ nārāca-abhihataiḥ gajaiḥ channam babhūva
35.
The battlefield became covered with dead mahouts carrying lances, who were falling down, and with elephants struck by iron arrows.
संनिपाते बलौघानां प्रेषितैर्वरवारणैः ।
निपेतुर्युधि संभग्नाः सयोधाः सध्वजा रथाः ॥३६॥
निपेतुर्युधि संभग्नाः सयोधाः सध्वजा रथाः ॥३६॥
36. saṁnipāte balaughānāṁ preṣitairvaravāraṇaiḥ ,
nipeturyudhi saṁbhagnāḥ sayodhāḥ sadhvajā rathāḥ.
nipeturyudhi saṁbhagnāḥ sayodhāḥ sadhvajā rathāḥ.
36.
saṃnipāte balaughānām preṣitaiḥ varavāraṇaiḥ
nipetuḥ yudhi saṃbhagnāḥ sayodhāḥ sadhvajāḥ rathāḥ
nipetuḥ yudhi saṃbhagnāḥ sayodhāḥ sadhvajāḥ rathāḥ
36.
balaughānām saṃnipāte,
preṣitaiḥ varavāraṇaiḥ yudhi sayodhāḥ sadhvajāḥ saṃbhagnāḥ rathāḥ nipetuḥ
preṣitaiḥ varavāraṇaiḥ yudhi sayodhāḥ sadhvajāḥ saṃbhagnāḥ rathāḥ nipetuḥ
36.
As vast armies clashed, excellent elephants, sent forth, caused chariots - along with their warriors and banners - to fall shattered on the battlefield.
नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे ।
व्यदृश्यन्त महाराज संभग्ना रथकूबराः ॥३७॥
व्यदृश्यन्त महाराज संभग्ना रथकूबराः ॥३७॥
37. nāgarājopamairhastairnāgairākṣipya saṁyuge ,
vyadṛśyanta mahārāja saṁbhagnā rathakūbarāḥ.
vyadṛśyanta mahārāja saṁbhagnā rathakūbarāḥ.
37.
nāgarājopamaiḥ hastaiḥ nāgaiḥ ākṣipya saṃyuge
vyadṛśyanta mahārāja saṃbhagnāḥ rathakūbarāḥ
vyadṛśyanta mahārāja saṃbhagnāḥ rathakūbarāḥ
37.
mahārāja,
saṃyuge nāgarājopamaiḥ hastaiḥ nāgaiḥ ākṣipya saṃbhagnāḥ rathakūbarāḥ vyadṛśyanta
saṃyuge nāgarājopamaiḥ hastaiḥ nāgaiḥ ākṣipya saṃbhagnāḥ rathakūbarāḥ vyadṛśyanta
37.
O great king, in battle, chariot shafts, shattered and dragged away by elephants with trunks resembling those of mighty elephant kings, were seen.
विशीर्णरथजालाश्च केशेष्वाक्षिप्य दन्तिभिः ।
द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे ॥३८॥
द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे ॥३८॥
38. viśīrṇarathajālāśca keśeṣvākṣipya dantibhiḥ ,
drumaśākhā ivāvidhya niṣpiṣṭā rathino raṇe.
drumaśākhā ivāvidhya niṣpiṣṭā rathino raṇe.
38.
viśīrṇarathajālāḥ ca keṣeṣu ākṣipya dantibhiḥ
drumśākhāḥ iva āvidhya niṣpiṣṭāḥ rathinaḥ raṇe
drumśākhāḥ iva āvidhya niṣpiṣṭāḥ rathinaḥ raṇe
38.
ca viśīrṇarathajālāḥ rathinaḥ,
dantibhiḥ keṣeṣu ākṣipya,
drumśākhāḥ iva āvidhya,
raṇe niṣpiṣṭāḥ
dantibhiḥ keṣeṣu ākṣipya,
drumśākhāḥ iva āvidhya,
raṇe niṣpiṣṭāḥ
38.
And charioteers, whose chariots' structures were shattered, were seized by their hair by the elephants and, like tree branches being shaken, were crushed on the battlefield.
रथेषु च रथान्युद्धे संसक्तान्वरवारणाः ।
विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः ॥३९॥
विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः ॥३९॥
39. ratheṣu ca rathānyuddhe saṁsaktānvaravāraṇāḥ ,
vikarṣanto diśaḥ sarvāḥ saṁpetuḥ sarvaśabdagāḥ.
vikarṣanto diśaḥ sarvāḥ saṁpetuḥ sarvaśabdagāḥ.
39.
ratheṣu ca rathān yuddhe saṃsaktān varavāraṇāḥ
vikarṣantaḥ diśaḥ sarvāḥ saṃpetuḥ sarvaśabdagaḥ
vikarṣantaḥ diśaḥ sarvāḥ saṃpetuḥ sarvaśabdagaḥ
39.
ca yuddhe ratheṣu saṃsaktān rathān vikarṣantaḥ
varavāraṇāḥ sarvāḥ diśaḥ sarvaśabdagaḥ saṃpetuḥ
varavāraṇāḥ sarvāḥ diśaḥ sarvaśabdagaḥ saṃpetuḥ
39.
And excellent elephants, dragging chariots that were entangled with other chariots in battle, rushed off in all directions, making loud noises.
तेषां तथा कर्षतां च गजानां रूपमाबभौ ।
सरःसु नलिनीजालं विषक्तमिव कर्षताम् ॥४०॥
सरःसु नलिनीजालं विषक्तमिव कर्षताम् ॥४०॥
40. teṣāṁ tathā karṣatāṁ ca gajānāṁ rūpamābabhau ,
saraḥsu nalinījālaṁ viṣaktamiva karṣatām.
saraḥsu nalinījālaṁ viṣaktamiva karṣatām.
40.
teṣām tathā karṣatām ca gajānām rūpam ābabhau
saraḥsu nalinījālam viṣaktam iva karṣatām
saraḥsu nalinījālam viṣaktam iva karṣatām
40.
teṣām gajānām tathā karṣatām ca rūpam,
saraḥsu viṣaktam nalinījālam karṣatām iva ābabhau
saraḥsu viṣaktam nalinījālam karṣatām iva ābabhau
40.
The sight of those elephants, pulling as they did, appeared like a tangled mass of lotus stalks being dragged out of lakes.
एवं संछादितं तत्र बभूवायोधनं महत् ।
सादिभिश्च पदातैश्च सध्वजैश्च महारथैः ॥४१॥
सादिभिश्च पदातैश्च सध्वजैश्च महारथैः ॥४१॥
41. evaṁ saṁchāditaṁ tatra babhūvāyodhanaṁ mahat ,
sādibhiśca padātaiśca sadhvajaiśca mahārathaiḥ.
sādibhiśca padātaiśca sadhvajaiśca mahārathaiḥ.
41.
evam saṃchāditam tatra babhūva āyodhanam mahat
sādibhiḥ ca padātaiḥ ca sadhvajaiḥ ca mahārathaiḥ
sādibhiḥ ca padātaiḥ ca sadhvajaiḥ ca mahārathaiḥ
41.
evam tatra mahat āyodhanam sādibhiḥ ca padātaiḥ
ca sadhvajaiḥ ca mahārathaiḥ saṃchāditam babhūva
ca sadhvajaiḥ ca mahārathaiḥ saṃchāditam babhūva
41.
Thus, that great battlefield became entirely covered there by horsemen, foot-soldiers, standard-bearers, and great chariot-warriors.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67 (current chapter)
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47