Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-20

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जरासंध उवाच ।
न स्मरेयं कदा वैरं कृतं युष्माभिरित्युत ।
चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम् ॥१॥
1. jarāsaṁdha uvāca ,
na smareyaṁ kadā vairaṁ kṛtaṁ yuṣmābhirityuta ,
cintayaṁśca na paśyāmi bhavatāṁ prati vaikṛtam.
1. jarāsaṃdhaḥ uvāca na smareyam kadā vairam kṛtam yuṣmābhiḥ
iti uta cintayan ca na paśyāmi bhavatām prati vaikṛtam
1. Jarāsaṃdha said: 'I cannot remember any hostility initiated by you. Even after careful consideration, I perceive no malicious act on your part.'
वैकृते चासति कथं मन्यध्वं मामनागसम् ।
अरिं विब्रूत तद्विप्राः सतां समय एष हि ॥२॥
2. vaikṛte cāsati kathaṁ manyadhvaṁ māmanāgasam ,
ariṁ vibrūta tadviprāḥ satāṁ samaya eṣa hi.
2. vaikṛte ca asati katham manyadhvam mām anāgasam
arim vibrūta tat viprāḥ satām samayaḥ eṣaḥ hi
2. And since no malicious act (vaikṛta) exists on my part, how can you consider me faultless? Therefore, O learned ones (viprāḥ), declare me an enemy, because this is truly the code of conduct (samaya) for virtuous individuals (satām).
अथ धर्मोपघाताद्धि मनः समुपतप्यते ।
योऽनागसि प्रसृजति क्षत्रियोऽपि न संशयः ॥३॥
3. atha dharmopaghātāddhi manaḥ samupatapyate ,
yo'nāgasi prasṛjati kṣatriyo'pi na saṁśayaḥ.
3. atha dharmopaghātāt hi manaḥ samupatapyate yaḥ
anāgasi prasṛjati kṣatriyaḥ api na saṃśayaḥ
3. Now, certainly, the mind is greatly tormented by the violation of natural law (dharma). There is no doubt that even a warrior (kṣatriya) who harms an innocent person experiences such anguish.
अतोऽन्यथाचरँल्लोके धर्मज्ञः सन्महाव्रतः ।
वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च ॥४॥
4. ato'nyathācaraँlloke dharmajñaḥ sanmahāvrataḥ ,
vṛjināṁ gatimāpnoti śreyaso'pyupahanti ca.
4. ataḥ anyathā ācaran loke dharmajñaḥ san mahāvrataḥ
vṛjinām gatim āpnoti śreyasaḥ api upahanti ca
4. Therefore, anyone in this world who acts contrary to natural law (dharma), even while being knowledgeable of duty (dharma-jña) and having great vows (mahāvrata), attains the destiny of the wicked and also undermines their own well-being.
त्रैलोक्ये क्षत्रधर्माद्धि श्रेयांसं साधुचारिणाम् ।
अनागसं प्रजानानाः प्रमादादिव जल्पथ ॥५॥
5. trailokye kṣatradharmāddhi śreyāṁsaṁ sādhucāriṇām ,
anāgasaṁ prajānānāḥ pramādādiva jalpatha.
5. trailokye kṣatradharmāt hi śreyāṃsam sādhucāriṇām
anāgasam prajānānāḥ pramādāt iva jalpatha
5. Indeed, you speak as if from carelessness, you who know the innocent (anāgasam) and the virtuous (sādhucāriṇām), claiming that something is superior (śreyāṃsam) to the warrior's (kṣatra) natural law (dharma) in the three worlds.
वासुदेव उवाच ।
कुलकार्यं महाराज कश्चिदेकः कुलोद्वहः ।
वहते तन्नियोगाद्वै वयमभ्युत्थितास्त्रयः ॥६॥
6. vāsudeva uvāca ,
kulakāryaṁ mahārāja kaścidekaḥ kulodvahaḥ ,
vahate tanniyogādvai vayamabhyutthitāstrayaḥ.
6. vāsudevaḥ uvāca kulakāryam mahārāja kaścit ekaḥ kulodvahaḥ
vahate tat niyogāt vai vayam abhyutthitāḥ trayaḥ
6. Vāsudeva said: 'O Great King, it is indeed one upholder of the lineage (kulodvaha) who carries out the family's duty. By his directive, we three have risen to action.'
त्वया चोपहृता राजन्क्षत्रिया लोकवासिनः ।
तदागः क्रूरमुत्पाद्य मन्यसे किं त्वनागसम् ॥७॥
7. tvayā copahṛtā rājankṣatriyā lokavāsinaḥ ,
tadāgaḥ krūramutpādya manyase kiṁ tvanāgasam.
7. tvayā ca upahṛtāḥ rājan kṣatriyāḥ lokavāsinaḥ
tat āgaḥ krūram utpādya manyase kim tvam anāgasam
7. O King, you have killed the kshatriyas who inhabit the world. Having committed such a cruel offense, do you then consider yourself to be innocent?
राजा राज्ञः कथं साधून्हिंस्यान्नृपतिसत्तम ।
तद्राज्ञः संनिगृह्य त्वं रुद्रायोपजिहीर्षसि ॥८॥
8. rājā rājñaḥ kathaṁ sādhūnhiṁsyānnṛpatisattama ,
tadrājñaḥ saṁnigṛhya tvaṁ rudrāyopajihīrṣasi.
8. rājā rājñaḥ katham sādhūn hiṃsyāt nṛpatisattama
tat rājñaḥ saṃnigṛhya tvam rudrāya upajihīrṣasi
8. O best of kings, how can a king harm righteous people (sādhūn), who are themselves kings? Having seized those kings, you intend to offer them as a sacrifice to Rudra.
अस्मांस्तदेनो गच्छेत त्वया बार्हद्रथे कृतम् ।
वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः ॥९॥
9. asmāṁstadeno gaccheta tvayā bārhadrathe kṛtam ,
vayaṁ hi śaktā dharmasya rakṣaṇe dharmacāriṇaḥ.
9. asmān tat enaḥ gaccheta tvayā bārhadrathe kṛtam
vayam hi śaktāḥ dharmasya rakṣaṇe dharmacāriṇaḥ
9. O son of Bṛhadratha, that sin (enas) committed by you would fall upon us. Indeed, we who uphold the natural law (dharma) are capable of its protection.
मनुष्याणां समालम्भो न च दृष्टः कदाचन ।
स कथं मानुषैर्देवं यष्टुमिच्छसि शंकरम् ॥१०॥
10. manuṣyāṇāṁ samālambho na ca dṛṣṭaḥ kadācana ,
sa kathaṁ mānuṣairdevaṁ yaṣṭumicchasi śaṁkaram.
10. manuṣyāṇām samālambhaḥ na ca dṛṣṭaḥ kadācana saḥ
katham mānuṣaiḥ devam yaṣṭum icchasi śaṅkaram
10. The Vedic ritual (yajña) or slaughter of humans has never been observed. How then do you wish to offer the god Shankara a sacrifice with humans?
सवर्णो हि सवर्णानां पशुसंज्ञां करिष्यति ।
कोऽन्य एवं यथा हि त्वं जरासंध वृथामतिः ॥११॥
11. savarṇo hi savarṇānāṁ paśusaṁjñāṁ kariṣyati ,
ko'nya evaṁ yathā hi tvaṁ jarāsaṁdha vṛthāmatiḥ.
11. savarṇaḥ hi savarṇānām paśusaṃjñām kariṣyati kaḥ
anyaḥ evam yathā hi tvam jarāsaṃdha vṛthāmatiḥ
11. Indeed, a person of the same social class will treat others of that same class as mere animals. Who else but you, O Jarāsaṃdha, with your misguided intellect, would act in such a way?
ते त्वां ज्ञातिक्षयकरं वयमार्तानुसारिणः ।
ज्ञातिवृद्धिनिमित्तार्थं विनियन्तुमिहागताः ॥१२॥
12. te tvāṁ jñātikṣayakaraṁ vayamārtānusāriṇaḥ ,
jñātivṛddhinimittārthaṁ viniyantumihāgatāḥ.
12. te tvām jñātikṣayakaram vayam ārtānusāriṇaḥ
jñātivṛddhinimittārtham viniyantum iha āgatāḥ
12. We, who sympathize with the distressed, have come here to restrain you, the destroyer of kinsmen, for the sake of our kinsmen's prosperity.
नास्ति लोके पुमानन्यः क्षत्रियेष्विति चैव यत् ।
मन्यसे स च ते राजन्सुमहान्बुद्धिविप्लवः ॥१३॥
13. nāsti loke pumānanyaḥ kṣatriyeṣviti caiva yat ,
manyase sa ca te rājansumahānbuddhiviplavaḥ.
13. na asti loke pumān anyaḥ kṣatriyeṣu iti ca eva
yat manyase saḥ ca te rājan sumahān buddhiviplavaḥ
13. And that belief of yours, O King, that there is no other man among the kṣatriyas (warriors) capable of challenging you, is indeed a very great perversion of your intellect.
को हि जानन्नभिजनमात्मनः क्षत्रियो नृप ।
नाविशेत्स्वर्गमतुलं रणानन्तरमव्ययम् ॥१४॥
14. ko hi jānannabhijanamātmanaḥ kṣatriyo nṛpa ,
nāviśetsvargamatulaṁ raṇānantaramavyayam.
14. kaḥ hi jānan abhijanam ātmanaḥ kṣatriyaḥ nṛpa
na āviśet svargam atulam raṇānantaram avyayam
14. Indeed, O King, what kṣatriya (warrior), knowing his own (ātman) noble lineage, would not attain the unequalled and imperishable heaven immediately after battle?
स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः ।
यजन्ते क्षत्रिया लोकांस्तद्विद्धि मगधाधिप ॥१५॥
15. svargaṁ hyeva samāsthāya raṇayajñeṣu dīkṣitāḥ ,
yajante kṣatriyā lokāṁstadviddhi magadhādhipa.
15. svargam hi eva samāsthāya raṇayajñeṣu dīkṣitāḥ
yajante kṣatriyāḥ lokān tat viddhi magadhādhipa
15. O ruler of Magadha, know this: kṣatriyas, who are consecrated (dīkṣita) for the Vedic rituals (yajña) of war and have their minds firmly set on attaining heaven, indeed achieve (celestial) worlds.
स्वर्गयोनिर्जयो राजन्स्वर्गयोनिर्महद्यशः ।
स्वर्गयोनिस्तपो युद्धे मार्गः सोऽव्यभिचारवान् ॥१६॥
16. svargayonirjayo rājansvargayonirmahadyaśaḥ ,
svargayonistapo yuddhe mārgaḥ so'vyabhicāravān.
16. svargayoniḥ jayaḥ rājan svargayoniḥ mahat yaśaḥ
svargayoniḥ tapaḥ yuddhe mārgaḥ saḥ avyabhicāravān
16. O King, victory leads to heaven, great fame leads to heaven, and the discipline (tapas) in battle also leads to heaven. That is the unfailing path.
एष ह्यैन्द्रो वैजयन्तो गुणो नित्यं समाहितः ।
येनासुरान्पराजित्य जगत्पाति शतक्रतुः ॥१७॥
17. eṣa hyaindro vaijayanto guṇo nityaṁ samāhitaḥ ,
yenāsurānparājitya jagatpāti śatakratuḥ.
17. eṣaḥ hi aindraḥ vaijayantaḥ guṇaḥ nityam samāhitaḥ
yena asurān parājitya jagat pāti śatakratuḥ
17. Indeed, this is the divine, victorious quality, always possessed. By means of it, Indra (śatakratu), having conquered the asuras, protects the world.
स्वर्गमास्थाय कस्य स्याद्विग्रहित्वं यथा तव ।
मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितैः ॥१८॥
18. svargamāsthāya kasya syādvigrahitvaṁ yathā tava ,
māgadhairvipulaiḥ sainyairbāhulyabaladarpitaiḥ.
18. svargam āsthāya kasya syāt vigrahitvam yathā tava
māgadhaiḥ vipulaiḥ sainyaiḥ bāhulyabaladarpitaiḥ
18. Having fixed your goal on heaven, whose animosity could compare to yours? [Yours, supported] by vast Magadhan armies, arrogant due to their abundant strength.
मावमंस्थाः परान्राजन्नास्ति वीर्यं नरे नरे ।
समं तेजस्त्वया चैव केवलं मनुजेश्वर ॥१९॥
19. māvamaṁsthāḥ parānrājannāsti vīryaṁ nare nare ,
samaṁ tejastvayā caiva kevalaṁ manujeśvara.
19. mā avamaṃsthāḥ parān rājan na asti vīryam nare nare
| samam tejaḥ tvayā ca eva kevalam manujeśvara
19. O King, do not disrespect others! Not every person possesses equal strength (vīrya), and power (tejas) resides in you alone, O lord of men.
यावदेव न संबुद्धं तावदेव भवेत्तव ।
विषह्यमेतदस्माकमतो राजन्ब्रवीमि ते ॥२०॥
20. yāvadeva na saṁbuddhaṁ tāvadeva bhavettava ,
viṣahyametadasmākamato rājanbravīmi te.
20. yāvat eva na saṃbuddham tāvat eva bhavet tava
| viṣahyam etat asmākam ataḥ rājan bravīmi te
20. As long as this is not properly understood, so long will it remain your concern. This much is tolerable for us; therefore, O King, I speak to you.
जहि त्वं सदृशेष्वेव मानं दर्पं च मागध ।
मा गमः ससुतामात्यः सबलश्च यमक्षयम् ॥२१॥
21. jahi tvaṁ sadṛśeṣveva mānaṁ darpaṁ ca māgadha ,
mā gamaḥ sasutāmātyaḥ sabalaśca yamakṣayam.
21. jahi tvam sadṛśeṣu eva mānam darpam ca māgadha
| mā gamaḥ sa-sutāmātyaḥ sa-balaḥ ca yama-kṣayam
21. O King of Magadha, give up your pride (māna) and arrogance (darpa) towards those who are your equals! Do not go, along with your sons, ministers, and army, to the abode of Yama.
दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः ।
श्रेयसो ह्यवमन्येह विनेशुः सबला नृपाः ॥२२॥
22. dambhodbhavaḥ kārtavīrya uttaraśca bṛhadrathaḥ ,
śreyaso hyavamanyeha vineśuḥ sabalā nṛpāḥ.
22. dambhodbhavaḥ kārtavīryaḥ uttaraḥ ca bṛhadrathaḥ
| śreyasaḥ hi avamanya iha vineśuḥ sa-balāḥ nṛpāḥ
22. Dambhodbhava, Kārtavīrya, Uttara, and Bṛhadratha – these kings, indeed, having disrespected superior individuals, perished here along with their armies.
मुमुक्षमाणास्त्वत्तश्च न वयं ब्राह्मणब्रुवाः ।
शौरिरस्मि हृषीकेशो नृवीरौ पाण्डवाविमौ ॥२३॥
23. mumukṣamāṇāstvattaśca na vayaṁ brāhmaṇabruvāḥ ,
śaurirasmi hṛṣīkeśo nṛvīrau pāṇḍavāvimau.
23. mumukṣamāṇāḥ tvattaḥ ca na vayam brāhmaṇabruvāḥ
śauriḥ asmi hṛṣīkeśaḥ nṛvīrau pāṇḍavau imau
23. We are not Brahmins merely calling ourselves such, desiring liberation (mokṣa) from you. I am Hṛṣīkeśa, the son of Śūra, and these two Pāṇḍavas are heroes among men.
त्वामाह्वयामहे राजन्स्थिरो युध्यस्व मागध ।
मुञ्च वा नृपतीन्सर्वान्मा गमस्त्वं यमक्षयम् ॥२४॥
24. tvāmāhvayāmahe rājansthiro yudhyasva māgadha ,
muñca vā nṛpatīnsarvānmā gamastvaṁ yamakṣayam.
24. tvām āhvayāmahe rājan sthiraḥ yudhyasva māgadha
muñca vā nṛpatīn sarvān mā gamaḥ tvam yamakṣayam
24. O King of Magadha, we challenge you! Fight steadfastly, or else release all the kings, so that you do not go to the abode of Yama.
जरासंध उवाच ।
नाजितान्वै नरपतीनहमादद्मि कांश्चन ।
जितः कः पर्यवस्थाता कोऽत्र यो न मया जितः ॥२५॥
25. jarāsaṁdha uvāca ,
nājitānvai narapatīnahamādadmi kāṁścana ,
jitaḥ kaḥ paryavasthātā ko'tra yo na mayā jitaḥ.
25. jarāsaṃdha uvāca na ajitān vai narapatīn aham ādadmi
kāṃścana jitaḥ kaḥ paryavasthātā kaḥ atra yaḥ na mayā jitaḥ
25. Jarāsaṃdha said, "Indeed, I do not take any kings who are not (first) conquered. Who, once conquered, remains as an opponent? Who is there in this world whom I have not conquered?"
क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम् ।
विक्रम्य वशमानीय कामतो यत्समाचरेत् ॥२६॥
26. kṣatriyasyaitadevāhurdharmyaṁ kṛṣṇopajīvanam ,
vikramya vaśamānīya kāmato yatsamācaret.
26. kṣatriyasya etat eva āhuḥ dharmyam kṛṣṇopajīvanam
vikramya vaśam ānīya kāmataḥ yat samācaret
26. They say that for a kṣatriya, this alone is the righteous (dharmya) way of life for a warrior: to act as one desires after displaying valor and bringing others under control.
देवतार्थमुपाकृत्य राज्ञः कृष्ण कथं भयात् ।
अहमद्य विमुञ्चेयं क्षात्रं व्रतमनुस्मरन् ॥२७॥
27. devatārthamupākṛtya rājñaḥ kṛṣṇa kathaṁ bhayāt ,
ahamadya vimuñceyaṁ kṣātraṁ vratamanusmaran.
27. devatā artham upākṛtya rājñaḥ kṛṣṇa katham bhayāt
aham adya vimuñceyam kṣātram vratam anusmaran
27. O Kṛṣṇa, having consecrated the king for the sake of the gods (devatā), how can I, remembering my warrior's (kṣātra) vow (vrata), abandon it today out of fear?
सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः ।
द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगपत्पृथगेव वा ॥२८॥
28. sainyaṁ sainyena vyūḍhena eka ekena vā punaḥ ,
dvābhyāṁ tribhirvā yotsye'haṁ yugapatpṛthageva vā.
28. sainyam sainyena vyūḍhena ekaḥ ekena vā punaḥ
dvābhyām tribhiḥ vā yotsye aham yugapat pṛthak eva vā
28. I will fight an army against an arrayed army, or one-on-one; or again, by two (against two), or by three (against three), either simultaneously or separately.
वैशंपायन उवाच ।
एवमुक्त्वा जरासंधः सहदेवाभिषेचनम् ।
आज्ञापयत्तदा राजा युयुत्सुर्भीमकर्मभिः ॥२९॥
29. vaiśaṁpāyana uvāca ,
evamuktvā jarāsaṁdhaḥ sahadevābhiṣecanam ,
ājñāpayattadā rājā yuyutsurbhīmakarmabhiḥ.
29. vaiśampāyanaḥ uvāca evam uktvā jarāsaṃdhaḥ sahadeva
abhiṣecanam ājñāpayat tadā rājā yuyutsuḥ bhīma karmabhiḥ
29. Vaiśampāyana said: Having spoken thus, King Jarāsaṃdha, eager for battle (yuyutsu) and known for terrible deeds, then commanded the anointing (abhiṣecana) of Sahadeva (for sacrifice).
स तु सेनापती राजा सस्मार भरतर्षभ ।
कौशिकं चित्रसेनं च तस्मिन्युद्ध उपस्थिते ॥३०॥
30. sa tu senāpatī rājā sasmāra bharatarṣabha ,
kauśikaṁ citrasenaṁ ca tasminyuddha upasthite.
30. saḥ tu senāpatī rājā sasmāra bharata ṛṣabha
kauśikam citrasenam ca tasmin yuddhe upasthite
30. But that king (Jarāsaṃdha), O best of Bharatas, remembered (sasmāra) his two commanders (senāpati), Kauśika and Citrasena, when that battle (yuddha) was imminent.
ययोस्ते नामनी लोके हंसेति डिभकेति च ।
पूर्वं संकथिते पुम्भिर्नृलोके लोकसत्कृते ॥३१॥
31. yayoste nāmanī loke haṁseti ḍibhaketi ca ,
pūrvaṁ saṁkathite pumbhirnṛloke lokasatkṛte.
31. yayoḥ te nāmanī loke haṃsa iti ḍibhaka iti ca
pūrvam saṃkathite pumbhiḥ nṛloke lokasatkṛte
31. In the world, their two names, Haṃsa and Ḍibhaka, were formerly spoken of by men in the human realm, which is honored by all people.
तं तु राजन्विभुः शौरी राजानं बलिनां वरम् ।
स्मृत्वा पुरुषशार्दूल शार्दूलसमविक्रमम् ॥३२॥
32. taṁ tu rājanvibhuḥ śaurī rājānaṁ balināṁ varam ,
smṛtvā puruṣaśārdūla śārdūlasamavikramam.
32. tam tu rājan vibhuḥ śaurī rājānam balinām
varam smṛtvā puruṣaśārdūla śārdūlasamavikramam
32. But, O King, O tiger among men, the powerful Kṛṣṇa (Śaurī), having remembered that king—the best among the strong, whose might was like that of a tiger—...
सत्यसंधो जरासंधं भुवि भीमपराक्रमम् ।
भागमन्यस्य निर्दिष्टं वध्यं भूमिभृदच्युतः ॥३३॥
33. satyasaṁdho jarāsaṁdhaṁ bhuvi bhīmaparākramam ,
bhāgamanyasya nirdiṣṭaṁ vadhyaṁ bhūmibhṛdacyutaḥ.
33. satyasaṃdhaḥ jarāsaṃdham bhuvi bhīmaparākramam
bhāgam anyasya nirdiṣṭam vadhyam bhūmibhṛt acyutaḥ
33. The truthful (satyasaṃdha), infallible (acyuta) protector of the earth (bhūmibhṛt) [remembered] Jarāsaṅdha, who possessed terrible valor on earth, and who was designated as the killable portion of another.
नात्मनात्मवतां मुख्य इयेष मधुसूदनः ।
ब्रह्मणोऽऽज्ञां पुरस्कृत्य हन्तुं हलधरानुजः ॥३४॥
34. nātmanātmavatāṁ mukhya iyeṣa madhusūdanaḥ ,
brahmaṇo''jñāṁ puraskṛtya hantuṁ haladharānujaḥ.
34. na ātmanā ātmanavatām mukhyaḥ iyeṣa madhusūdanaḥ
brahmaṇaḥ ājñām puraskṛtya hantum haladharānujaḥ
34. The foremost among those possessing self-control (ātman), Kṛṣṇa (Madhusūdana), the younger brother of Baladeva (Haladharānuja), did not desire to kill [Jarāsaṅdha] himself, having honored Brahmā's command.