Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-222

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जरितोवाच ।
अस्माद्बिलान्निष्पतितं श्येन आखुं जहार तम् ।
क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः ॥१॥
1. jaritovāca ,
asmādbilānniṣpatitaṁ śyena ākhuṁ jahāra tam ,
kṣudraṁ gṛhītvā pādābhyāṁ bhayaṁ na bhavitā tataḥ.
1. jaritā uvāca asmāt bilāt niṣpatitam śyenaḥ ākhum jahāra
tam kṣudram gṛhītvā pādābhyām bhayam na bhavitā tataḥ
1. Jaritā said: 'A hawk, having emerged from this hole, carried away that mouse, grasping the small creature with its feet. Consequently, there will be no fear from it anymore.'
शार्ङ्गका ऊचुः ।
न हृतं तं वयं विद्मः श्येनेनाखुं कथंचन ।
अन्येऽपि भवितारोऽत्र तेभ्योऽपि भयमेव नः ॥२॥
2. śārṅgakā ūcuḥ ,
na hṛtaṁ taṁ vayaṁ vidmaḥ śyenenākhuṁ kathaṁcana ,
anye'pi bhavitāro'tra tebhyo'pi bhayameva naḥ.
2. śārṅgakāḥ ūcuḥ | na hṛtam tam
vayam vidmaḥ śyenena ākhum
kathañcana | anye api bhavitāraḥ
atra tebhyaḥ api bhayam eva naḥ
2. The Śārṅgaka birds said, "We do not know in any way that the mouse was carried away by the hawk. Other dangers will also be here, and from them too, we certainly have fear."
संशयो ह्यग्निरागच्छेद्दृष्टं वायोर्निवर्तनम् ।
मृत्युर्नो बिलवासिभ्यो भवेन्मातरसंशयम् ॥३॥
3. saṁśayo hyagnirāgaccheddṛṣṭaṁ vāyornivartanam ,
mṛtyurno bilavāsibhyo bhavenmātarasaṁśayam.
3. saṃśayaḥ hi agniḥ āgacchet dṛṣṭam vāyoḥ nivartanam
| mṛtyuḥ naḥ bilavāsibhyaḥ bhavet mātara asaṃśayam
3. Indeed, it is uncertain if fire might come, or if a change in the wind is observed. O mother, death will undoubtedly come to us who live in these holes.
निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते ।
चर खे त्वं यथान्यायं पुत्रान्वेत्स्यसि शोभनान् ॥४॥
4. niḥsaṁśayātsaṁśayito mṛtyurmātarviśiṣyate ,
cara khe tvaṁ yathānyāyaṁ putrānvetsyasi śobhanān.
4. niḥsaṃśayāt saṃśayitaḥ mṛtyuḥ mātara viśiṣyate |
cara khe tvam yathānyāyam putrān vetsyasi śobhanān
4. O mother, a doubtful death is indeed superior to a certain one. Therefore, you should roam in the sky as is appropriate, and you will find excellent sons.
जरितोवाच ।
अहं वै श्येनमायान्तमद्राक्षं बिलमन्तिकात् ।
संचरन्तं समादाय जहाराखुं बिलाद्बली ॥५॥
5. jaritovāca ,
ahaṁ vai śyenamāyāntamadrākṣaṁ bilamantikāt ,
saṁcarantaṁ samādāya jahārākhuṁ bilādbalī.
5. jaritā uvāca | aham vai śyenam āyāntam adrākṣam bilam
antikāt | saṃcarantam samādāya jahāra ākhum bilāt balī
5. Jaritā said, "Indeed, I saw the hawk approaching near the burrow. The powerful (hawk), as it moved, seized the mouse, which was moving about, and carried it away from the burrow."
तं पतन्तमहं श्येनं त्वरिता पृष्ठतोऽन्वगाम् ।
आशिषोऽस्य प्रयुञ्जाना हरतो मूषकं बिलात् ॥६॥
6. taṁ patantamahaṁ śyenaṁ tvaritā pṛṣṭhato'nvagām ,
āśiṣo'sya prayuñjānā harato mūṣakaṁ bilāt.
6. tam patantam aham śyenam tvaritā pṛṣṭhataḥ anvagām
āśiṣaḥ asya prayuñjānā harataḥ mūṣakam bilāt
6. I swiftly followed that hawk from behind as it descended, uttering blessings upon it while it carried the mouse away from its hole.
यो नो द्वेष्टारमादाय श्येनराज प्रधावसि ।
भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः ॥७॥
7. yo no dveṣṭāramādāya śyenarāja pradhāvasi ,
bhava tvaṁ divamāsthāya niramitro hiraṇmayaḥ.
7. yaḥ naḥ dveṣṭāram ādāya śyenarāja pradhāvasi
bhava tvam divam āsthāya niramitraḥ hiraṇmayaḥ
7. O King of hawks, you who rush forth, having taken our enemy, may you become golden and free from foes by ascending to the sky.
यदा स भक्षितस्तेन क्षुधितेन पतत्रिणा ।
तदाहं तमनुज्ञाप्य प्रत्युपायां गृहान्प्रति ॥८॥
8. yadā sa bhakṣitastena kṣudhitena patatriṇā ,
tadāhaṁ tamanujñāpya pratyupāyāṁ gṛhānprati.
8. yadā saḥ bhakṣitaḥ tena kṣudhitena patatriṇā
tadā aham tam anujñāpya prati upāyām gṛhān prati
8. When that mouse was devoured by the hungry bird, I then took leave of the hawk and returned home.
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् ।
श्येनेन मम पश्यन्त्या हृत आखुर्न संशयः ॥९॥
9. praviśadhvaṁ bilaṁ putrā viśrabdhā nāsti vo bhayam ,
śyenena mama paśyantyā hṛta ākhurna saṁśayaḥ.
9. praviśadhvam bilam putrāḥ viśrabdhāḥ na asti vaḥ
bhayam śyenena mama paśyantyāḥ hṛtaḥ ākhuḥ na saṃśayaḥ
9. Enter the hole, my sons, trustingly! There is no fear for you. The mouse has been carried away by the hawk right before my eyes; there is no doubt.
शार्ङ्गका ऊचुः ।
न विद्म वै वयं मातर्हृतमाखुमितः पुरा ।
अविज्ञाय न शक्ष्यामो बिलमाविशतुं वयम् ॥१०॥
10. śārṅgakā ūcuḥ ,
na vidma vai vayaṁ mātarhṛtamākhumitaḥ purā ,
avijñāya na śakṣyāmo bilamāviśatuṁ vayam.
10. śārṅgakāḥ ūcuḥ na vidma vai vayam mātaḥ hṛtam ākhum
itaḥ purā avijñāya na śakṣyāmaḥ bilam āviśatum vayam
10. The Śārṅgakas said: 'O Mother, we do not know for certain if a mouse was carried away from here before. Without knowing this, we will not be able to enter the hole.'
जरितोवाच ।
अहं हि तं प्रजानामि हृतं श्येनेन मूषकम् ।
अत एव भयं नास्ति क्रियतां वचनं मम ॥११॥
11. jaritovāca ,
ahaṁ hi taṁ prajānāmi hṛtaṁ śyenena mūṣakam ,
ata eva bhayaṁ nāsti kriyatāṁ vacanaṁ mama.
11. jaritā uvāca aham hi tam prajānāmi hṛtam śyenena
mūṣakam ataḥ eva bhayam na asti kriyatām vacanam mama
11. Jaritā said: 'Indeed, I know that the hawk carried away the mouse. Therefore, there is no fear. My words should be followed.'
शार्ङ्गका ऊचुः ।
न त्वं मिथ्योपचारेण मोक्षयेथा भयं महत् ।
समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत् ॥१२॥
12. śārṅgakā ūcuḥ ,
na tvaṁ mithyopacāreṇa mokṣayethā bhayaṁ mahat ,
samākuleṣu jñāneṣu na buddhikṛtameva tat.
12. śārṅgakāḥ ūcuḥ na tvam mithyā upacāreṇa mokṣayethāḥ
bhayam mahat samākuleṣu jñāneṣu na buddhikṛtam eva tat
12. The Śārṅgakas said: 'You must not relieve our great fear with false assurances. When understanding is confused, such a statement is certainly not based on reason.'
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम् ।
पीड्यमाना भरस्यस्मान्का सती के वयं तव ॥१३॥
13. na copakṛtamasmābhirna cāsmānvettha ye vayam ,
pīḍyamānā bharasyasmānkā satī ke vayaṁ tava.
13. na ca upakṛtam asmābhiḥ na ca asmān vettha ye vayam
pīḍyamānā bharasya asmān kā satī ke vayam tava
13. Nor have we rendered any service, nor do you truly know who we are. Why do you, who are suffering, consider us a burden? What kind of virtuous woman (satī) are you, and who are we to you?
तरुणी दर्शनीयासि समर्था भर्तुरेषणे ।
अनुगच्छ स्वभर्तारं पुत्रानाप्स्यसि शोभनान् ॥१४॥
14. taruṇī darśanīyāsi samarthā bhartureṣaṇe ,
anugaccha svabhartāraṁ putrānāpsyasi śobhanān.
14. taruṇī darśanīyā asi samarthā bhartuḥ eṣaṇe
anugaccha svabhartāram putrān āpsyasi śobhanān
14. You are a young and beautiful woman, capable of finding your husband. Follow your husband, and you will obtain excellent sons.
वयमप्यग्निमाविश्य लोकान्प्राप्स्यामहे शुभान् ।
अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः ॥१५॥
15. vayamapyagnimāviśya lokānprāpsyāmahe śubhān ,
athāsmānna dahedagnirāyāstvaṁ punareva naḥ.
15. vayam api agnim āviśya lokān prāpsyāmahe śubhān
atha asmān na dahet agniḥ āyāḥ tvam punar eva naḥ
15. We too shall enter the fire and attain auspicious worlds. If the fire does not consume us, then you must return to us.
वैशंपायन उवाच ।
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे ।
जगाम त्वरिता देशं क्षेममग्नेरनाश्रयम् ॥१६॥
16. vaiśaṁpāyana uvāca ,
evamuktā tataḥ śārṅgī putrānutsṛjya khāṇḍave ,
jagāma tvaritā deśaṁ kṣemamagneranāśrayam.
16. vaiśaṃpāyanaḥ uvāca evam uktā tataḥ śārṅgī putrān utsṛjya
khāṇḍave jagāma tvaritā deśam kṣemam agneḥ anāśrayam
16. Vaiśampāyana said: Thus addressed, the female Śārṅga bird then, having abandoned her sons in the Khāṇḍava forest, quickly went to a safe place, beyond the reach of the fire.
ततस्तीक्ष्णार्चिरभ्यागाज्ज्वलितो हव्यवाहनः ।
यत्र शार्ङ्गा बभूवुस्ते मन्दपालस्य पुत्रकाः ॥१७॥
17. tatastīkṣṇārcirabhyāgājjvalito havyavāhanaḥ ,
yatra śārṅgā babhūvuste mandapālasya putrakāḥ.
17. tataḥ tīkṣṇa arciḥ abhyāgāt jvalitaḥ havyavāhanaḥ
yatra śārṅgāḥ babhūvuḥ te mandapālasya putrakāḥ
17. Then, the blazing fire (havyavāhana) with its keen flames approached the place where those young sons of Mandapāla, the Śārṅga birds, were.
ते शार्ङ्गा ज्वलनं दृष्ट्वा ज्वलितं स्वेन तेजसा ।
जरितारिस्ततो वाचं श्रावयामास पावकम् ॥१८॥
18. te śārṅgā jvalanaṁ dṛṣṭvā jvalitaṁ svena tejasā ,
jaritāristato vācaṁ śrāvayāmāsa pāvakam.
18. te śārṅgāḥ jvalanaṃ dṛṣṭvā jvalitaṃ svena tejasā
jaritāriḥ tataḥ vācam śrāvayāmāsa pāvakam
18. When those śārṅga birds saw the fire blazing with its own brilliance, Jaritari then addressed Agni (pāvaka) with words.