महाभारतः
mahābhārataḥ
-
book-9, chapter-40
वैशंपायन उवाच ।
ब्रह्मयोनिभिराकीर्णं जगाम यदुनन्दनः ।
यत्र दाल्भ्यो बको राजन्पश्वर्थं सुमहातपाः ।
जुहाव धृतराष्ट्रस्य राष्ट्रं वैचित्रवीर्यिणः ॥१॥
ब्रह्मयोनिभिराकीर्णं जगाम यदुनन्दनः ।
यत्र दाल्भ्यो बको राजन्पश्वर्थं सुमहातपाः ।
जुहाव धृतराष्ट्रस्य राष्ट्रं वैचित्रवीर्यिणः ॥१॥
1. vaiśaṁpāyana uvāca ,
brahmayonibhirākīrṇaṁ jagāma yadunandanaḥ ,
yatra dālbhyo bako rājanpaśvarthaṁ sumahātapāḥ ,
juhāva dhṛtarāṣṭrasya rāṣṭraṁ vaicitravīryiṇaḥ.
brahmayonibhirākīrṇaṁ jagāma yadunandanaḥ ,
yatra dālbhyo bako rājanpaśvarthaṁ sumahātapāḥ ,
juhāva dhṛtarāṣṭrasya rāṣṭraṁ vaicitravīryiṇaḥ.
1.
vaiśampāyana uvāca | brahmayonibhiḥ ākīrṇam
jagāma yadunandanaḥ | yatra dālbhyaḥ
bakaḥ rājan paśvartham sumahātapāḥ | juhāva
dhṛtarāṣṭrasya rāṣṭram vaicitravīryiṇaḥ
jagāma yadunandanaḥ | yatra dālbhyaḥ
bakaḥ rājan paśvartham sumahātapāḥ | juhāva
dhṛtarāṣṭrasya rāṣṭram vaicitravīryiṇaḥ
1.
rājan vaiśampāyana uvāca yadunandanaḥ
brahmayonibhiḥ ākīrṇam [sthānam] jagāma yatra
sumahātapāḥ dālbhyaḥ bakaḥ vaicitravīryiṇaḥ
dhṛtarāṣṭrasya rāṣṭram paśvartham juhāva
brahmayonibhiḥ ākīrṇam [sthānam] jagāma yatra
sumahātapāḥ dālbhyaḥ bakaḥ vaicitravīryiṇaḥ
dhṛtarāṣṭrasya rāṣṭram paśvartham juhāva
1.
Vaiśampāyana said: O King, the delight of the Yadus (Krishna) went to a place crowded with sages (brahmayonibhiḥ). There, Dalbhya Baka, a greatly ascetic sage, offered the kingdom of Dhṛtarāṣṭra, the son of Citravīrya, as a Vedic ritual (yajña) for the sake of cattle.
तपसा घोररूपेण कर्शयन्देहमात्मनः ।
क्रोधेन महताविष्टो धर्मात्मा वै प्रतापवान् ॥२॥
क्रोधेन महताविष्टो धर्मात्मा वै प्रतापवान् ॥२॥
2. tapasā ghorarūpeṇa karśayandehamātmanaḥ ,
krodhena mahatāviṣṭo dharmātmā vai pratāpavān.
krodhena mahatāviṣṭo dharmātmā vai pratāpavān.
2.
tapasā ghorarūpeṇa karśayan deham ātmanaḥ |
krodhena mahatā āviṣṭaḥ dharmātmā vai pratāpavān
krodhena mahatā āviṣṭaḥ dharmātmā vai pratāpavān
2.
ghorarūpeṇa tapasā ātmanaḥ deham karśayan,
mahatā krodhena āviṣṭaḥ saḥ vai dharmātmā pratāpavān [āsīt]
mahatā krodhena āviṣṭaḥ saḥ vai dharmātmā pratāpavān [āsīt]
2.
Weakening his own body through terrible austerity (tapas), and overwhelmed by great anger, he was indeed a righteous soul (dharmātmā) and powerful.
पुरा हि नैमिषेयाणां सत्रे द्वादशवार्षिके ।
वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन् ॥३॥
वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन् ॥३॥
3. purā hi naimiṣeyāṇāṁ satre dvādaśavārṣike ,
vṛtte viśvajito'nte vai pāñcālānṛṣayo'gaman.
vṛtte viśvajito'nte vai pāñcālānṛṣayo'gaman.
3.
purā hi naimiṣeyāṇām satre dvādaśavārṣike vṛtte
viśvajitaḥ ante vai pāñcālān ṛṣayaḥ agaman
viśvajitaḥ ante vai pāñcālān ṛṣayaḥ agaman
3.
purā hi naimiṣeyāṇām dvādaśavārṣike satre
viśvajitaḥ ante vṛtte vai ṛṣayaḥ pāñcālān agaman
viśvajitaḥ ante vṛtte vai ṛṣayaḥ pāñcālān agaman
3.
Formerly, after the twelve-year long Vedic ritual (satra) of the sages in Naimiṣa had concluded, and at the end of the Viśvajit ritual, the sages then went to the Pañcāla country.
तत्रेश्वरमयाचन्त दक्षिणार्थं मनीषिणः ।
बलान्वितान्वत्सतरान्निर्व्याधीनेकविंशतिम् ॥४॥
बलान्वितान्वत्सतरान्निर्व्याधीनेकविंशतिम् ॥४॥
4. tatreśvaramayācanta dakṣiṇārthaṁ manīṣiṇaḥ ,
balānvitānvatsatarānnirvyādhīnekaviṁśatim.
balānvitānvatsatarānnirvyādhīnekaviṁśatim.
4.
tatra īśvaram ayācanta dakṣiṇārtham manīṣiṇaḥ
| balānvitān vatsatarān nirvyādhīn ekaviṃśatim
| balānvitān vatsatarān nirvyādhīn ekaviṃśatim
4.
tatra manīṣiṇaḥ dakṣiṇārtham īśvaram ekaviṃśatim
balānvitān nirvyādhīn vatsatarān ayācanta
balānvitān nirvyādhīn vatsatarān ayācanta
4.
There, the wise sages asked the lord (Īśvara) for twenty-one strong, disease-free young calves as the sacrificial fee (dakṣiṇā).
तानब्रवीद्बको वृद्धो विभजध्वं पशूनिति ।
पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम् ॥५॥
पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम् ॥५॥
5. tānabravīdbako vṛddho vibhajadhvaṁ paśūniti ,
paśūnetānahaṁ tyaktvā bhikṣiṣye rājasattamam.
paśūnetānahaṁ tyaktvā bhikṣiṣye rājasattamam.
5.
tān abravīt bakaḥ vṛddhaḥ vibhajadhvam paśūn iti
paśūn etān aham tyaktvā bhikṣiṣye rājasattamam
paśūn etān aham tyaktvā bhikṣiṣye rājasattamam
5.
vṛddhaḥ bakaḥ tān abravīt paśūn vibhajadhvam iti
aham etān paśūn tyaktvā rājasattamam bhikṣiṣye
aham etān paśūn tyaktvā rājasattamam bhikṣiṣye
5.
The old Baka told them, "Distribute these animals. As for me, having given up these animals, I will go begging from the best of kings."
एवमुक्त्वा ततो राजन्नृषीन्सर्वान्प्रतापवान् ।
जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः ॥६॥
जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः ॥६॥
6. evamuktvā tato rājannṛṣīnsarvānpratāpavān ,
jagāma dhṛtarāṣṭrasya bhavanaṁ brāhmaṇottamaḥ.
jagāma dhṛtarāṣṭrasya bhavanaṁ brāhmaṇottamaḥ.
6.
evam uktvā tataḥ rājan ṛṣīn sarvān pratāpavān
jagāma dhṛtarāṣṭrasya bhavanam brāhmaṇottamaḥ
jagāma dhṛtarāṣṭrasya bhavanam brāhmaṇottamaḥ
6.
rājan pratāpavān brāhmaṇottamaḥ evam uktvā
sarvān ṛṣīn tataḥ dhṛtarāṣṭrasya bhavanam jagāma
sarvān ṛṣīn tataḥ dhṛtarāṣṭrasya bhavanam jagāma
6.
O king, having spoken thus to all the sages, that powerful, excellent Brahmin then went to Dhṛtarāṣṭra's palace.
स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम् ।
अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत् ॥७॥
अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत् ॥७॥
7. sa samīpagato bhūtvā dhṛtarāṣṭraṁ janeśvaram ,
ayācata paśūndālbhyaḥ sa cainaṁ ruṣito'bravīt.
ayācata paśūndālbhyaḥ sa cainaṁ ruṣito'bravīt.
7.
saḥ samīpagataḥ bhūtvā dhṛtarāṣṭram janeśvaram
ayācata paśūn dālbhyaḥ saḥ ca enam ruṣitaḥ abravīt
ayācata paśūn dālbhyaḥ saḥ ca enam ruṣitaḥ abravīt
7.
dālbhyaḥ saḥ dhṛtarāṣṭram janeśvaram samīpagataḥ
bhūtvā paśūn ayācata ca saḥ ruṣitaḥ enam abravīt
bhūtvā paśūn ayācata ca saḥ ruṣitaḥ enam abravīt
7.
Having approached Dhṛtarāṣṭra, the lord of men, Dālbhya asked him for animals. And that king, becoming angry, spoke to him.
यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तम ।
एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि ॥८॥
एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि ॥८॥
8. yadṛcchayā mṛtā dṛṣṭvā gāstadā nṛpasattama ,
etānpaśūnnaya kṣipraṁ brahmabandho yadīcchasi.
etānpaśūnnaya kṣipraṁ brahmabandho yadīcchasi.
8.
yadṛcchayā mṛtāḥ dṛṣṭvā gāḥ tadā nṛpasattama etān
paśūn naya kṣipram brahmabandho yadi icchasi
paśūn naya kṣipram brahmabandho yadi icchasi
8.
nṛpasattama brahmabandho yadi icchasi yadṛcchayā
mṛtāḥ gāḥ dṛṣṭvā etān paśūn kṣipram naya tadā
mṛtāḥ gāḥ dṛṣṭvā etān paśūn kṣipram naya tadā
8.
O best of kings, having seen these cows that died by chance, if you wish, O mere kinsman of Brahmins, take these animals quickly.
ऋषिस्त्वथ वचः श्रुत्वा चिन्तयामास धर्मवित् ।
अहो बत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि ॥९॥
अहो बत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि ॥९॥
9. ṛṣistvatha vacaḥ śrutvā cintayāmāsa dharmavit ,
aho bata nṛśaṁsaṁ vai vākyamukto'smi saṁsadi.
aho bata nṛśaṁsaṁ vai vākyamukto'smi saṁsadi.
9.
ṛṣiḥ tu atha vacaḥ śrutvā cintayāmāsa dharmavit
aho bata nṛśaṃsam vai vākyam uktaḥ asmi saṃsadi
aho bata nṛśaṃsam vai vākyam uktaḥ asmi saṃsadi
9.
atha dharmavit ṛṣiḥ tu vacaḥ śrutvā cintayāmāsa
aho bata vai nṛśaṃsam vākyam saṃsadi uktaḥ asmi
aho bata vai nṛśaṃsam vākyam saṃsadi uktaḥ asmi
9.
The sage, who understood natural law (dharma), then, having heard those words, pondered: 'Alas! I have indeed been spoken to with cruel words in this assembly.'
चिन्तयित्वा मुहूर्तं च रोषाविष्टो द्विजोत्तमः ।
मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः ॥१०॥
मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः ॥१०॥
10. cintayitvā muhūrtaṁ ca roṣāviṣṭo dvijottamaḥ ,
matiṁ cakre vināśāya dhṛtarāṣṭrasya bhūpateḥ.
matiṁ cakre vināśāya dhṛtarāṣṭrasya bhūpateḥ.
10.
cintayitvā muhūrtam ca roṣāviṣṭaḥ dvijottamaḥ
matim cakre vināśāya dhṛtarāṣṭrasya bhūpateḥ
matim cakre vināśāya dhṛtarāṣṭrasya bhūpateḥ
10.
ca muhūrtam cintayitvā roṣāviṣṭaḥ dvijottamaḥ
dhṛtarāṣṭrasya bhūpateḥ vināśāya matim cakre
dhṛtarāṣṭrasya bhūpateḥ vināśāya matim cakre
10.
Having pondered for a moment, that best of the twice-born (dvija), overcome by anger, resolved upon the destruction of King Dhṛtarāṣṭra.
स उत्कृत्य मृतानां वै मांसानि द्विजसत्तमः ।
जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा ॥११॥
जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा ॥११॥
11. sa utkṛtya mṛtānāṁ vai māṁsāni dvijasattamaḥ ,
juhāva dhṛtarāṣṭrasya rāṣṭraṁ narapateḥ purā.
juhāva dhṛtarāṣṭrasya rāṣṭraṁ narapateḥ purā.
11.
saḥ utkṛtya mṛtānām vai māṃsāni dvijasattamaḥ
juhāva dhṛtarāṣṭrasya rāṣṭram narapateḥ purā
juhāva dhṛtarāṣṭrasya rāṣṭram narapateḥ purā
11.
saḥ dvijasattamaḥ vai mṛtānām māṃsāni utkṛtya
purā dhṛtarāṣṭrasya narapateḥ rāṣṭram juhāva
purā dhṛtarāṣṭrasya narapateḥ rāṣṭram juhāva
11.
That best of the twice-born (dvija), indeed, having cut out the flesh of the dead, then, as a primary act, offered (as an oblation) the kingdom of King Dhṛtarāṣṭra.
अवकीर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम् ।
बको दाल्भ्यो महाराज नियमं परमास्थितः ।
स तैरेव जुहावास्य राष्ट्रं मांसैर्महातपाः ॥१२॥
बको दाल्भ्यो महाराज नियमं परमास्थितः ।
स तैरेव जुहावास्य राष्ट्रं मांसैर्महातपाः ॥१२॥
12. avakīrṇe sarasvatyāstīrthe prajvālya pāvakam ,
bako dālbhyo mahārāja niyamaṁ paramāsthitaḥ ,
sa taireva juhāvāsya rāṣṭraṁ māṁsairmahātapāḥ.
bako dālbhyo mahārāja niyamaṁ paramāsthitaḥ ,
sa taireva juhāvāsya rāṣṭraṁ māṁsairmahātapāḥ.
12.
avakīrṇe sarasvatyāḥ tīrthe prajvālya
pāvakam bakaḥ dālbhyaḥ mahārāja
niyamam paramāsthitaḥ saḥ taiḥ eva
juhāva asya rāṣṭram māṃsaiḥ mahātapāḥ
pāvakam bakaḥ dālbhyaḥ mahārāja
niyamam paramāsthitaḥ saḥ taiḥ eva
juhāva asya rāṣṭram māṃsaiḥ mahātapāḥ
12.
mahārāja avakīrṇe sarasvatyāḥ tīrthe
pāvakam prajvālya niyamam paramāsthitaḥ
mahātapāḥ bakaḥ dālbhyaḥ saḥ
taiḥ eva māṃsaiḥ asya rāṣṭram juhāva
pāvakam prajvālya niyamam paramāsthitaḥ
mahātapāḥ bakaḥ dālbhyaḥ saḥ
taiḥ eva māṃsaiḥ asya rāṣṭram juhāva
12.
O Great King, Baka Dālbhya, who was firmly established in his vow (niyama) and possessed of great austerity (tapas), having kindled the fire in a secluded sacred bathing place (tīrtha) on the Sarasvati river, offered a kingdom with those very meats (as an oblation for its destruction).
तस्मिंस्तु विधिवत्सत्रे संप्रवृत्ते सुदारुणे ।
अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव ॥१३॥
अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव ॥१३॥
13. tasmiṁstu vidhivatsatre saṁpravṛtte sudāruṇe ,
akṣīyata tato rāṣṭraṁ dhṛtarāṣṭrasya pārthiva.
akṣīyata tato rāṣṭraṁ dhṛtarāṣṭrasya pārthiva.
13.
tasmin tu vidhivat satre sampravṛtte sudāruṇe
akṣīyata tataḥ rāṣṭram dhṛtarāṣṭrasya pārthiva
akṣīyata tataḥ rāṣṭram dhṛtarāṣṭrasya pārthiva
13.
pārthiva tu tasmin vidhivat sudāruṇe satre
sampravṛtte tataḥ dhṛtarāṣṭrasya rāṣṭram akṣīyata
sampravṛtte tataḥ dhṛtarāṣṭrasya rāṣṭram akṣīyata
13.
Indeed, when that extremely dreadful Vedic ritual (yajña) commenced, performed according to the prescribed rituals, then the kingdom of Dhṛtarāṣṭra began to dwindle, O king.
छिद्यमानं यथानन्तं वनं परशुना विभो ।
बभूवापहतं तच्चाप्यवकीर्णमचेतनम् ॥१४॥
बभूवापहतं तच्चाप्यवकीर्णमचेतनम् ॥१४॥
14. chidyamānaṁ yathānantaṁ vanaṁ paraśunā vibho ,
babhūvāpahataṁ taccāpyavakīrṇamacetanam.
babhūvāpahataṁ taccāpyavakīrṇamacetanam.
14.
chidyamānam yathā anantam vanam paraśunā vibho
babhūva apahatam tat ca api avakīrṇam acetanam
babhūva apahatam tat ca api avakīrṇam acetanam
14.
vibho yathā anantam vanam paraśunā chidyamānam
tat ca api apahatam avakīrṇam acetanam babhūva
tat ca api apahatam avakīrṇam acetanam babhūva
14.
Just as an immense forest (vana) is cut down by an axe, O mighty lord, so too that kingdom became devastated, scattered, and lifeless.
दृष्ट्वा तदवकीर्णं तु राष्ट्रं स मनुजाधिपः ।
बभूव दुर्मना राजंश्चिन्तयामास च प्रभुः ॥१५॥
बभूव दुर्मना राजंश्चिन्तयामास च प्रभुः ॥१५॥
15. dṛṣṭvā tadavakīrṇaṁ tu rāṣṭraṁ sa manujādhipaḥ ,
babhūva durmanā rājaṁścintayāmāsa ca prabhuḥ.
babhūva durmanā rājaṁścintayāmāsa ca prabhuḥ.
15.
dṛṣṭvā tat avakīrṇam tu rāṣṭram saḥ manujādhipaḥ
babhūva durmanāḥ rājan cintayām āsa ca prabhuḥ
babhūva durmanāḥ rājan cintayām āsa ca prabhuḥ
15.
rājan tu saḥ manujādhipaḥ prabhuḥ tat avakīrṇam
rāṣṭram dṛṣṭvā durmanāḥ babhūva ca cintayām āsa
rāṣṭram dṛṣṭvā durmanāḥ babhūva ca cintayām āsa
15.
Having seen that devastated kingdom, that lord of men (manujādhipaḥ) became dejected, O king (rājan), and indeed, that powerful ruler (prabhuḥ) began to ponder.
मोक्षार्थमकरोद्यत्नं ब्राह्मणैः सहितः पुरा ।
अथासौ पार्थिवः खिन्नस्ते च विप्रास्तदा नृप ॥१६॥
अथासौ पार्थिवः खिन्नस्ते च विप्रास्तदा नृप ॥१६॥
16. mokṣārthamakarodyatnaṁ brāhmaṇaiḥ sahitaḥ purā ,
athāsau pārthivaḥ khinnaste ca viprāstadā nṛpa.
athāsau pārthivaḥ khinnaste ca viprāstadā nṛpa.
16.
mokṣaartham akarot yatnam brāhmaṇaiḥ sahitaḥ purā
atha asau pārthivaḥ khinnaḥ te ca viprāḥ tadā nṛpa
atha asau pārthivaḥ khinnaḥ te ca viprāḥ tadā nṛpa
16.
nṛpa purā saḥ brāhmaṇaiḥ sahitaḥ mokṣaartham yatnam
akarot atha asau pārthivaḥ khinnaḥ ca te viprāḥ tadā
akarot atha asau pārthivaḥ khinnaḥ ca te viprāḥ tadā
16.
Formerly, he, accompanied by Brahmins, made an effort towards final liberation (mokṣa). But then, O king (nṛpa), that ruler (pārthiva) became dejected, and so did those Brahmins (vipra).
यदा चापि न शक्नोति राष्ट्रं मोचयितुं नृप ।
अथ वैप्राश्निकांस्तत्र पप्रच्छ जनमेजय ॥१७॥
अथ वैप्राश्निकांस्तत्र पप्रच्छ जनमेजय ॥१७॥
17. yadā cāpi na śaknoti rāṣṭraṁ mocayituṁ nṛpa ,
atha vaiprāśnikāṁstatra papraccha janamejaya.
atha vaiprāśnikāṁstatra papraccha janamejaya.
17.
yadā ca api na śaknoti rāṣṭram mocayitum nṛpa
atha vaiprāśnikān tatra papraccha janamejaya
atha vaiprāśnikān tatra papraccha janamejaya
17.
nṛpa janamejaya yadā ca api rāṣṭram mocayitum
na śaknoti atha tatra vaiprāśnikān papraccha
na śaknoti atha tatra vaiprāśnikān papraccha
17.
And when the king (Janamejaya) was unable to liberate his kingdom, then Janamejaya consulted the inquirers (vaiprāśnikas) there.
ततो वैप्राश्निकाः प्राहुः पशुविप्रकृतस्त्वया ।
मांसैरभिजुहोतीति तव राष्ट्रं मुनिर्बकः ॥१८॥
मांसैरभिजुहोतीति तव राष्ट्रं मुनिर्बकः ॥१८॥
18. tato vaiprāśnikāḥ prāhuḥ paśuviprakṛtastvayā ,
māṁsairabhijuhotīti tava rāṣṭraṁ munirbakaḥ.
māṁsairabhijuhotīti tava rāṣṭraṁ munirbakaḥ.
18.
tataḥ vaiprāśnikāḥ prāhuḥ paśuviprakṛtaḥ tvayā
māṃsaiḥ abhijuhoti iti tava rāṣṭram muniḥ bakaḥ
māṃsaiḥ abhijuhoti iti tava rāṣṭram muniḥ bakaḥ
18.
tataḥ vaiprāśnikāḥ prāhuḥ - 'tava rāṣṭram muniḥ bakaḥ tvayā paśuviprakṛtaḥ māṃsaiḥ abhijuhoti' iti.
18.
Then the inquirers said, 'The sage Baka in your kingdom is offering oblations with flesh (māṃsa), harming animals (paśu) with your (implicit) consent.'
तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान् ।
तस्यैतत्तपसः कर्म येन ते ह्यनयो महान् ।
अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव ॥१९॥
तस्यैतत्तपसः कर्म येन ते ह्यनयो महान् ।
अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव ॥१९॥
19. tena te hūyamānasya rāṣṭrasyāsya kṣayo mahān ,
tasyaitattapasaḥ karma yena te hyanayo mahān ,
apāṁ kuñje sarasvatyāstaṁ prasādaya pārthiva.
tasyaitattapasaḥ karma yena te hyanayo mahān ,
apāṁ kuñje sarasvatyāstaṁ prasādaya pārthiva.
19.
tena te hūyamānasya rāṣṭrasya asya
kṣayaḥ mahān tasya etat tapasaḥ karma
yena te hi anayaḥ mahān apām kuñje
sarasvatyāḥ tam prasādaya pārthiva
kṣayaḥ mahān tasya etat tapasaḥ karma
yena te hi anayaḥ mahān apām kuñje
sarasvatyāḥ tam prasādaya pārthiva
19.
pārthiva tena hūyamānasya asya te rāṣṭrasya mahān kṣayaḥ.
tasya tapasaḥ etat karma yena hi te mahān anayaḥ (asti).
tam apām kuñje sarasvatyāḥ prasādaya.
tasya tapasaḥ etat karma yena hi te mahān anayaḥ (asti).
tam apām kuñje sarasvatyāḥ prasādaya.
19.
By him (Baka), through the sacrificial offerings being made in this kingdom of yours, there is great destruction. This is the act (karma) of his ascetic practice (tapas), by which indeed a great misfortune has come upon you. O ruler (pārthiva), propitiate him in the water-grove (kuñja) by the Sarasvati river.
सरस्वतीं ततो गत्वा स राजा बकमब्रवीत् ।
निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ ॥२०॥
निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ ॥२०॥
20. sarasvatīṁ tato gatvā sa rājā bakamabravīt ,
nipatya śirasā bhūmau prāñjalirbharatarṣabha.
nipatya śirasā bhūmau prāñjalirbharatarṣabha.
20.
sarasvatīm tataḥ gatvā saḥ rājā bakam abravīt
nipatya śirasā bhūmau prāñjaliḥ bharatarṣabha
nipatya śirasā bhūmau prāñjaliḥ bharatarṣabha
20.
bharatarṣabha tataḥ sarasvatīm gatvā,
saḥ rājā bhūmau śirasā निपत्य प्राञ्जलिः बकम् abravīt.
saḥ rājā bhūmau śirasā निपत्य प्राञ्जलिः बकम् abravīt.
20.
O best of Bharatas (Bharatarṣabha)! Then, having gone to the Sarasvati (river), that king spoke to Baka, prostrating himself with his head on the ground and with folded hands.
प्रसादये त्वा भगवन्नपराधं क्षमस्व मे ।
मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः ।
त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि ॥२१॥
मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः ।
त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि ॥२१॥
21. prasādaye tvā bhagavannaparādhaṁ kṣamasva me ,
mama dīnasya lubdhasya maurkhyeṇa hatacetasaḥ ,
tvaṁ gatistvaṁ ca me nāthaḥ prasādaṁ kartumarhasi.
mama dīnasya lubdhasya maurkhyeṇa hatacetasaḥ ,
tvaṁ gatistvaṁ ca me nāthaḥ prasādaṁ kartumarhasi.
21.
prasādaye tvā bhagavan aparādham
kṣamasva me mama dīnasya lubdhasya
maurkhyeṇa hatacetasaḥ tvam gatiḥ tvam
ca me nāthaḥ prasādam kartum arhasi
kṣamasva me mama dīnasya lubdhasya
maurkhyeṇa hatacetasaḥ tvam gatiḥ tvam
ca me nāthaḥ prasādam kartum arhasi
21.
bhagavan tvā prasādaye me aparādham
kṣamasva mama dīnasya lubdhasya
maurkhyeṇa hatacetasaḥ tvam me gatiḥ
ca tvam nāthaḥ prasādam kartum arhasi
kṣamasva mama dīnasya lubdhasya
maurkhyeṇa hatacetasaḥ tvam me gatiḥ
ca tvam nāthaḥ prasādam kartum arhasi
21.
O Lord, I seek your favor; please forgive my offense. I am wretched, deluded, and my mind is bewildered by foolishness. You are my refuge and my protector. You should grant me your grace.
तं तथा विलपन्तं तु शोकोपहतचेतसम् ।
दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तच्च व्यमोचयत् ॥२२॥
दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तच्च व्यमोचयत् ॥२२॥
22. taṁ tathā vilapantaṁ tu śokopahatacetasam ,
dṛṣṭvā tasya kṛpā jajñe rāṣṭraṁ tacca vyamocayat.
dṛṣṭvā tasya kṛpā jajñe rāṣṭraṁ tacca vyamocayat.
22.
tam tathā vilapantam tu śokopahatacetasam dṛṣṭvā
tasya kṛpā jajñe rāṣṭram tat ca vyamocayat
tasya kṛpā jajñe rāṣṭram tat ca vyamocayat
22.
tu tam tathā śokopahatacetasam vilapantam dṛṣṭvā
tasya kṛpā jajñe ca tat rāṣṭram vyamocayat
tasya kṛpā jajñe ca tat rāṣṭram vyamocayat
22.
Seeing him lamenting in such a state, with his mind overwhelmed by sorrow, compassion arose in the Rishi. And he liberated that kingdom.
ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः ।
मोक्षार्थं तस्य राष्ट्रस्य जुहाव पुनराहुतिम् ॥२३॥
मोक्षार्थं तस्य राष्ट्रस्य जुहाव पुनराहुतिम् ॥२३॥
23. ṛṣiḥ prasannastasyābhūtsaṁrambhaṁ ca vihāya saḥ ,
mokṣārthaṁ tasya rāṣṭrasya juhāva punarāhutim.
mokṣārthaṁ tasya rāṣṭrasya juhāva punarāhutim.
23.
ṛṣiḥ prasannaḥ tasya abhūt saṃrambham ca vihāya
saḥ mokṣārtham tasya rāṣṭrasya juhāva punaḥ āhutim
saḥ mokṣārtham tasya rāṣṭrasya juhāva punaḥ āhutim
23.
saḥ ṛṣiḥ tasya prasannaḥ abhūt ca saṃrambham vihāya
tasya rāṣṭrasya mokṣārtham punaḥ āhutim juhāva
tasya rāṣṭrasya mokṣārtham punaḥ āhutim juhāva
23.
The sage became gracious towards him, and abandoning his anger, he again offered an oblation (āhuti) for the liberation (mokṣa) of that kingdom.
मोक्षयित्वा ततो राष्ट्रं प्रतिगृह्य पशून्बहून् ।
हृष्टात्मा नैमिषारण्यं जगाम पुनरेव हि ॥२४॥
हृष्टात्मा नैमिषारण्यं जगाम पुनरेव हि ॥२४॥
24. mokṣayitvā tato rāṣṭraṁ pratigṛhya paśūnbahūn ,
hṛṣṭātmā naimiṣāraṇyaṁ jagāma punareva hi.
hṛṣṭātmā naimiṣāraṇyaṁ jagāma punareva hi.
24.
mokṣayitvā tataḥ rāṣṭram pratigṛhya paśūn bahūn
hṛṣṭātmā naimiṣāraṇyam jagāma punaḥ eva hi
hṛṣṭātmā naimiṣāraṇyam jagāma punaḥ eva hi
24.
tataḥ rāṣṭram mokṣayitvā bahūn paśūn pratigṛhya
hṛṣṭātmā punaḥ eva hi naimiṣāraṇyam jagāma
hṛṣṭātmā punaḥ eva hi naimiṣāraṇyam jagāma
24.
Then, having liberated the kingdom and received many cattle, he, with a joyful heart (ātman), went back to Naimiṣāraṇya.
धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः ।
स्वमेव नगरं राजा प्रतिपेदे महर्द्धिमत् ॥२५॥
स्वमेव नगरं राजा प्रतिपेदे महर्द्धिमत् ॥२५॥
25. dhṛtarāṣṭro'pi dharmātmā svasthacetā mahāmanāḥ ,
svameva nagaraṁ rājā pratipede maharddhimat.
svameva nagaraṁ rājā pratipede maharddhimat.
25.
dhṛtarāṣṭraḥ api dharmātmā svasthacetāḥ mahāmanāḥ
svam eva nagaram rājā pratipede maharddhimat
svam eva nagaram rājā pratipede maharddhimat
25.
rājā dhṛtarāṣṭraḥ dharmātmā svasthacetāḥ mahāmanāḥ
api svam eva maharddhimat nagaram pratipede
api svam eva maharddhimat nagaram pratipede
25.
King Dhritarashtra, a man of righteous (dharma) character, with a tranquil and noble mind, also returned to his own very prosperous city.
तत्र तीर्थे महाराज बृहस्पतिरुदारधीः ।
असुराणामभावाय भावाय च दिवौकसाम् ॥२६॥
असुराणामभावाय भावाय च दिवौकसाम् ॥२६॥
26. tatra tīrthe mahārāja bṛhaspatirudāradhīḥ ,
asurāṇāmabhāvāya bhāvāya ca divaukasām.
asurāṇāmabhāvāya bhāvāya ca divaukasām.
26.
tatra tīrthe mahārāja bṛhaspatiḥ udāradhīḥ
asurāṇām abhāvāya bhāvāya ca divaukasām
asurāṇām abhāvāya bhāvāya ca divaukasām
26.
mahārāja tatra tīrthe udāradhīḥ bṛhaspatiḥ
asurāṇām abhāvāya ca divaukasām bhāvāya
asurāṇām abhāvāya ca divaukasām bhāvāya
26.
O great king, there, at that sacred site, the magnanimous Brihaspati (performed a ritual) for the destruction of the Asuras and the prosperity of the gods.
मांसैरपि जुहावेष्टिमक्षीयन्त ततोऽसुराः ।
दैवतैरपि संभग्ना जितकाशिभिराहवे ॥२७॥
दैवतैरपि संभग्ना जितकाशिभिराहवे ॥२७॥
27. māṁsairapi juhāveṣṭimakṣīyanta tato'surāḥ ,
daivatairapi saṁbhagnā jitakāśibhirāhave.
daivatairapi saṁbhagnā jitakāśibhirāhave.
27.
māṃsaiḥ api juhāva iṣṭim akṣīyanta tataḥ asurāḥ
daivataiḥ api saṃbhagnāḥ jitakāśibhiḥ āhave
daivataiḥ api saṃbhagnāḥ jitakāśibhiḥ āhave
27.
māṃsaiḥ api iṣṭim juhāva tataḥ asurāḥ akṣīyanta
api daivataiḥ jitakāśibhiḥ āhave saṃbhagnāḥ
api daivataiḥ jitakāśibhiḥ āhave saṃbhagnāḥ
27.
Brihaspati offered a sacrifice (iṣṭi) even with meat. Consequently, the Asuras were diminished; they were utterly broken in battle by the victorious gods.
तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः ।
वाजिनः कुञ्जरांश्चैव रथांश्चाश्वतरीयुतान् ॥२८॥
वाजिनः कुञ्जरांश्चैव रथांश्चाश्वतरीयुतान् ॥२८॥
28. tatrāpi vidhivaddattvā brāhmaṇebhyo mahāyaśāḥ ,
vājinaḥ kuñjarāṁścaiva rathāṁścāśvatarīyutān.
vājinaḥ kuñjarāṁścaiva rathāṁścāśvatarīyutān.
28.
tatra api vidhivāt dattvā brāhmaṇebhyaḥ mahāyaśāḥ
vājinaḥ kuñjarān ca eva rathān ca aśvatarīyutān
vājinaḥ kuñjarān ca eva rathān ca aśvatarīyutān
28.
tatra api mahāyaśāḥ brāhmaṇebhyaḥ vidhivāt vājinaḥ
kuñjarān ca eva aśvatarīyutān rathān ca dattvā
kuñjarān ca eva aśvatarīyutān rathān ca dattvā
28.
There, the very famous Brihaspati, having properly made donations (dāna) to the Brahmins of horses, elephants, and also chariots yoked with mules...
रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम् ।
ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते ॥२९॥
ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते ॥२९॥
29. ratnāni ca mahārhāṇi dhanaṁ dhānyaṁ ca puṣkalam ,
yayau tīrthaṁ mahābāhuryāyātaṁ pṛthivīpate.
yayau tīrthaṁ mahābāhuryāyātaṁ pṛthivīpate.
29.
ratnāni ca mahārhāṇi dhanam dhānyam ca puṣkalam
yayau tīrtham mahābāhuḥ yayātam pṛthivīpate
yayau tīrtham mahābāhuḥ yayātam pṛthivīpate
29.
pṛthivīpate mahābāhuḥ tīrtham yayātam ca yayau
mahārhāṇi ratnāni ca dhanam puṣkalam dhānyam ca
mahārhāṇi ratnāni ca dhanam puṣkalam dhānyam ca
29.
O lord of the earth, the mighty-armed one went to a sacred place (tīrtha) and to King Yayāti, (where there were) precious jewels, and abundant wealth and grain.
यत्र यज्ञे ययातेस्तु महाराज सरस्वती ।
सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः ॥३०॥
सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः ॥३०॥
30. yatra yajñe yayātestu mahārāja sarasvatī ,
sarpiḥ payaśca susrāva nāhuṣasya mahātmanaḥ.
sarpiḥ payaśca susrāva nāhuṣasya mahātmanaḥ.
30.
yatra yajñe yayāteḥ tu mahārāja sarasvatī
sarpiḥ payaḥ ca susrāva nāhuṣasya mahātmanaḥ
sarpiḥ payaḥ ca susrāva nāhuṣasya mahātmanaḥ
30.
mahārāja yatra nāhuṣasya mahātmanaḥ yayāteḥ
yajñe tu sarasvatī sarpiḥ ca payaḥ susrāva
yajñe tu sarasvatī sarpiḥ ca payaḥ susrāva
30.
O great king, where, in the Vedic ritual (yajña) of Yayāti, the son of the great-souled Nahuṣa, the Sarasvatī river indeed flowed abundantly with ghee and milk.
तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः ।
आक्रामदूर्ध्वं मुदितो लेभे लोकांश्च पुष्कलान् ॥३१॥
आक्रामदूर्ध्वं मुदितो लेभे लोकांश्च पुष्कलान् ॥३१॥
31. tatreṣṭvā puruṣavyāghro yayātiḥ pṛthivīpatiḥ ,
ākrāmadūrdhvaṁ mudito lebhe lokāṁśca puṣkalān.
ākrāmadūrdhvaṁ mudito lebhe lokāṁśca puṣkalān.
31.
tatra iṣṭvā puruṣavyāghraḥ yayātiḥ pṛthivīpatiḥ
ākramat ūrdhvam muditaḥ lebhe lokān ca puṣkalān
ākramat ūrdhvam muditaḥ lebhe lokān ca puṣkalān
31.
tatra iṣṭvā puruṣavyāghraḥ pṛthivīpatiḥ yayātiḥ
muditaḥ ūrdhvam ākramat ca puṣkalān lokān lebhe
muditaḥ ūrdhvam ākramat ca puṣkalān lokān lebhe
31.
There, having performed the ritual (iṣṭi), the tiger among men, King Yayāti, delighted, ascended upwards and obtained abundant worlds.
ययातेर्यजमानस्य यत्र राजन्सरस्वती ।
प्रसृता प्रददौ कामान्ब्राह्मणानां महात्मनाम् ॥३२॥
प्रसृता प्रददौ कामान्ब्राह्मणानां महात्मनाम् ॥३२॥
32. yayāteryajamānasya yatra rājansarasvatī ,
prasṛtā pradadau kāmānbrāhmaṇānāṁ mahātmanām.
prasṛtā pradadau kāmānbrāhmaṇānāṁ mahātmanām.
32.
yayāteḥ yajamānasya yatra rājan sarasvatī
prasṛtā pradadau kāmān brāhmaṇānām mahātmanām
prasṛtā pradadau kāmān brāhmaṇānām mahātmanām
32.
rājan yatra yajamānasya yayāteḥ sarasvatī
prasṛtā mahātmanām brāhmaṇānām kāmān pradadau
prasṛtā mahātmanām brāhmaṇānām kāmān pradadau
32.
O King, where, for Yayāti, the sacrificer (yajamāna), the (river) Sarasvatī flowed forth and granted the desires of the great-souled brahmins.
यत्र यत्र हि यो विप्रो यान्यान्कामानभीप्सति ।
तत्र तत्र सरिच्छ्रेष्ठा ससर्ज सुबहून्रसान् ॥३३॥
तत्र तत्र सरिच्छ्रेष्ठा ससर्ज सुबहून्रसान् ॥३३॥
33. yatra yatra hi yo vipro yānyānkāmānabhīpsati ,
tatra tatra saricchreṣṭhā sasarja subahūnrasān.
tatra tatra saricchreṣṭhā sasarja subahūnrasān.
33.
yatra yatra hi yaḥ vipraḥ yān yān kāmān abhīpsati
tatra tatra sarit śreṣṭhā sasarja subahūn rasān
tatra tatra sarit śreṣṭhā sasarja subahūn rasān
33.
yaḥ vipraḥ yatra yatra yān yān kāmān hi abhīpsati,
tatra tatra sarit śreṣṭhā subahūn rasān sasarja
tatra tatra sarit śreṣṭhā subahūn rasān sasarja
33.
Wherever any brahmin (vipra) desired various things, there the best of rivers produced an abundance of essences.
तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य संपदा ।
विस्मिता मानुषाश्चासन्दृष्ट्वा तां यज्ञसंपदम् ॥३४॥
विस्मिता मानुषाश्चासन्दृष्ट्वा तां यज्ञसंपदम् ॥३४॥
34. tatra devāḥ sagandharvāḥ prītā yajñasya saṁpadā ,
vismitā mānuṣāścāsandṛṣṭvā tāṁ yajñasaṁpadam.
vismitā mānuṣāścāsandṛṣṭvā tāṁ yajñasaṁpadam.
34.
tatra devāḥ sa-gandharvāḥ prītāḥ yajñasya saṃpadā
vismitāḥ mānuṣāḥ ca āsan dṛṣṭvā tām yajña-saṃpadam
vismitāḥ mānuṣāḥ ca āsan dṛṣṭvā tām yajña-saṃpadam
34.
tatra sa-gandharvāḥ devāḥ yajñasya saṃpadā prītāḥ (āsan).
ca,
tām yajña-saṃpadam dṛṣṭvā mānuṣāḥ vismitāḥ āsan.
ca,
tām yajña-saṃpadam dṛṣṭvā mānuṣāḥ vismitāḥ āsan.
34.
There, the gods along with the gandharvas were pleased by the opulence of the Vedic ritual (yajña). And humans were astonished, having seen that same opulence of the Vedic ritual (yajña).
ततस्तालकेतुर्महाधर्मसेतुर्महात्मा कृतात्मा महादाननित्यः ।
वसिष्ठापवाहं महाभीमवेगं धृतात्मा जितात्मा समभ्याजगाम ॥३५॥
वसिष्ठापवाहं महाभीमवेगं धृतात्मा जितात्मा समभ्याजगाम ॥३५॥
35. tatastālaketurmahādharmasetu;rmahātmā kṛtātmā mahādānanityaḥ ,
vasiṣṭhāpavāhaṁ mahābhīmavegaṁ; dhṛtātmā jitātmā samabhyājagāma.
vasiṣṭhāpavāhaṁ mahābhīmavegaṁ; dhṛtātmā jitātmā samabhyājagāma.
35.
tataḥ tālaketuḥ mahā-dharma-setuḥ
mahā-ātmā kṛta-ātmā mahā-dāna-nityaḥ
vasiṣṭha-apavāham mahā-bhīma-vegam
dhṛta-ātmā jita-ātmā sam-abhya-ājagāma
mahā-ātmā kṛta-ātmā mahā-dāna-nityaḥ
vasiṣṭha-apavāham mahā-bhīma-vegam
dhṛta-ātmā jita-ātmā sam-abhya-ājagāma
35.
tataḥ tālaketuḥ mahādharma-setuḥ
mahātmā kṛtātmā mahādānanityaḥ
dhṛtātmā jitātmā mahābhīma-vegam
vasiṣṭhāpavāham samabhyājagāma
mahātmā kṛtātmā mahādānanityaḥ
dhṛtātmā jitātmā mahābhīma-vegam
vasiṣṭhāpavāham samabhyājagāma
35.
Then Tālaketu, who was a great upholder of natural law (dharma), noble-souled (mahātman), one who had controlled his inner self (ātman), constantly engaged in great acts of giving (dāna), possessed a resolute mind (ātman), and had conquered his lower self (ātman), approached the carrier of Vasiṣṭha, which moved with tremendous, dreadful speed.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40 (current chapter)
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47