Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-53

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
उत्तङ्क उवाच ।
ब्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम् ।
श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन ॥१॥
1. uttaṅka uvāca ,
brūhi keśava tattvena tvamadhyātmamaninditam ,
śrutvā śreyo'bhidhāsyāmi śāpaṁ vā te janārdana.
वासुदेव उवाच ।
तमो रजश्च सत्त्वं च विद्धि भावान्मदाश्रयान् ।
तथा रुद्रान्वसूंश्चापि विद्धि मत्प्रभवान्द्विज ॥२॥
2. vāsudeva uvāca ,
tamo rajaśca sattvaṁ ca viddhi bhāvānmadāśrayān ,
tathā rudrānvasūṁścāpi viddhi matprabhavāndvija.
मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम् ।
स्थित इत्यभिजानीहि मा तेऽभूदत्र संशयः ॥३॥
3. mayi sarvāṇi bhūtāni sarvabhūteṣu cāpyaham ,
sthita ityabhijānīhi mā te'bhūdatra saṁśayaḥ.
तथा दैत्यगणान्सर्वान्यक्षराक्षसपन्नगान् ।
गन्धर्वाप्सरसश्चैव विद्धि मत्प्रभवान्द्विज ॥४॥
4. tathā daityagaṇānsarvānyakṣarākṣasapannagān ,
gandharvāpsarasaścaiva viddhi matprabhavāndvija.
सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च ।
अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम् ॥५॥
5. sadasaccaiva yatprāhuravyaktaṁ vyaktameva ca ,
akṣaraṁ ca kṣaraṁ caiva sarvametanmadātmakam.
ये चाश्रमेषु वै धर्माश्चतुर्षु विहिता मुने ।
दैवानि चैव कर्माणि विद्धि सर्वं मदात्मकम् ॥६॥
6. ye cāśrameṣu vai dharmāścaturṣu vihitā mune ,
daivāni caiva karmāṇi viddhi sarvaṁ madātmakam.
असच्च सदसच्चैव यद्विश्वं सदसतः परम् ।
ततः परं नास्ति चैव देवदेवात्सनातनात् ॥७॥
7. asacca sadasaccaiva yadviśvaṁ sadasataḥ param ,
tataḥ paraṁ nāsti caiva devadevātsanātanāt.
ओंकारप्रभवान्वेदान्विद्धि मां त्वं भृगूद्वह ।
यूपं सोमं तथैवेह त्रिदशाप्यायनं मखे ॥८॥
8. oṁkāraprabhavānvedānviddhi māṁ tvaṁ bhṛgūdvaha ,
yūpaṁ somaṁ tathaiveha tridaśāpyāyanaṁ makhe.
होतारमपि हव्यं च विद्धि मां भृगुनन्दन ।
अध्वर्युः कल्पकश्चापि हविः परमसंस्कृतम् ॥९॥
9. hotāramapi havyaṁ ca viddhi māṁ bhṛgunandana ,
adhvaryuḥ kalpakaścāpi haviḥ paramasaṁskṛtam.
उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे ।
प्रायश्चित्तेषु मां ब्रह्मञ्शान्तिमङ्गलवाचकाः ।
स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तमाः ॥१०॥
10. udgātā cāpi māṁ stauti gītaghoṣairmahādhvare ,
prāyaścitteṣu māṁ brahmañśāntimaṅgalavācakāḥ ,
stuvanti viśvakarmāṇaṁ satataṁ dvijasattamāḥ.
विद्धि मह्यं सुतं धर्ममग्रजं द्विजसत्तम ।
मानसं दयितं विप्र सर्वभूतदयात्मकम् ॥११॥
11. viddhi mahyaṁ sutaṁ dharmamagrajaṁ dvijasattama ,
mānasaṁ dayitaṁ vipra sarvabhūtadayātmakam.
तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः ।
बह्वीः संसरमाणो वै योनीर्हि द्विजसत्तम ॥१२॥
12. tatrāhaṁ vartamānaiśca nivṛttaiścaiva mānavaiḥ ,
bahvīḥ saṁsaramāṇo vai yonīrhi dvijasattama.
धर्मसंरक्षणार्थाय धर्मसंस्थापनाय च ।
तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव ॥१३॥
13. dharmasaṁrakṣaṇārthāya dharmasaṁsthāpanāya ca ,
taistairveṣaiśca rūpaiśca triṣu lokeṣu bhārgava.
अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः ।
भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च ॥१४॥
14. ahaṁ viṣṇurahaṁ brahmā śakro'tha prabhavāpyayaḥ ,
bhūtagrāmasya sarvasya sraṣṭā saṁhāra eva ca.
अधर्मे वर्तमानानां सर्वेषामहमप्युत ।
धर्मस्य सेतुं बध्नामि चलिते चलिते युगे ।
तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया ॥१५॥
15. adharme vartamānānāṁ sarveṣāmahamapyuta ,
dharmasya setuṁ badhnāmi calite calite yuge ,
tāstā yonīḥ praviśyāhaṁ prajānāṁ hitakāmyayā.
यदा त्वहं देवयोनौ वर्तामि भृगुनन्दन ।
तदाहं देववत्सर्वमाचरामि न संशयः ॥१६॥
16. yadā tvahaṁ devayonau vartāmi bhṛgunandana ,
tadāhaṁ devavatsarvamācarāmi na saṁśayaḥ.
यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन ।
तदा गन्धर्ववच्चेष्टाः सर्वाश्चेष्टामि भार्गव ॥१७॥
17. yadā gandharvayonau tu vartāmi bhṛgunandana ,
tadā gandharvavacceṣṭāḥ sarvāśceṣṭāmi bhārgava.
नागयोनौ यदा चैव तदा वर्तामि नागवत् ।
यक्षराक्षसयोनीश्च यथावद्विचराम्यहम् ॥१८॥
18. nāgayonau yadā caiva tadā vartāmi nāgavat ,
yakṣarākṣasayonīśca yathāvadvicarāmyaham.
मानुष्ये वर्तमाने तु कृपणं याचिता मया ।
न च ते जातसंमोहा वचो गृह्णन्ति मे हितम् ॥१९॥
19. mānuṣye vartamāne tu kṛpaṇaṁ yācitā mayā ,
na ca te jātasaṁmohā vaco gṛhṇanti me hitam.
भयं च महदुद्दिश्य त्रासिताः कुरवो मया ।
क्रुद्धेव भूत्वा च पुनर्यथावदनुदर्शिताः ॥२०॥
20. bhayaṁ ca mahaduddiśya trāsitāḥ kuravo mayā ,
kruddheva bhūtvā ca punaryathāvadanudarśitāḥ.
तेऽधर्मेणेह संयुक्ताः परीताः कालधर्मणा ।
धर्मेण निहता युद्धे गताः स्वर्गं न संशयः ॥२१॥
21. te'dharmeṇeha saṁyuktāḥ parītāḥ kāladharmaṇā ,
dharmeṇa nihatā yuddhe gatāḥ svargaṁ na saṁśayaḥ.
लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम ।
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥२२॥
22. lokeṣu pāṇḍavāścaiva gatāḥ khyātiṁ dvijottama ,
etatte sarvamākhyātaṁ yanmāṁ tvaṁ paripṛcchasi.