Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-69

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
पार्थिवेन विशेषेण किं कार्यमवशिष्यते ।
कथं रक्ष्यो जनपदः कथं रक्ष्याश्च शत्रवः ॥१॥
1. yudhiṣṭhira uvāca ,
pārthivena viśeṣeṇa kiṁ kāryamavaśiṣyate ,
kathaṁ rakṣyo janapadaḥ kathaṁ rakṣyāśca śatravaḥ.
1. yudhiṣṭhiraḥ uvāca pārthivena viśeṣeṇa kim kāryam avaśiṣyate
katham rakṣyaḥ janapadaḥ katham rakṣyāḥ ca śatravaḥ
1. yudhiṣṭhiraḥ uvāca pārthivena viśeṣeṇa kim kāryam avaśiṣyate?
katham janapadaḥ rakṣyaḥ? ca katham śatravaḥ rakṣyāḥ?
1. Yudhishthira asked: What duty, in particular, remains for a king? How should the populace (janapada) be protected? And how should enemies be kept in check?
कथं चारं प्रयुञ्जीत वर्णान्विश्वासयेत्कथम् ।
कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत ॥२॥
2. kathaṁ cāraṁ prayuñjīta varṇānviśvāsayetkatham ,
kathaṁ bhṛtyānkathaṁ dārānkathaṁ putrāṁśca bhārata.
2. katham cāram prayuñjīta varṇān viśvāsayet katham
katham bhṛtyān katham dārān katham putrān ca bhārata
2. bhārata katham cāram prayuñjīta? katham varṇān viśvāsayet?
katham bhṛtyān? katham dārān? ca katham putrān?
2. How should one employ spies? How should one gain the trust of the social classes (varṇas)? How should one deal with servants, how with wives, and how with sons, O Bhārata?
भीष्म उवाच ।
राजवृत्तं महाराज शृणुष्वावहितोऽखिलम् ।
यत्कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा ॥३॥
3. bhīṣma uvāca ,
rājavṛttaṁ mahārāja śṛṇuṣvāvahito'khilam ,
yatkāryaṁ pārthivenādau pārthivaprakṛtena vā.
3. bhīṣma uvāca rājavṛttaṃ mahārāja śṛṇuṣva avahitaḥ
akhilam yat kāryam pārthivena ādau pārthivaprakṛtena vā
3. mahārāja bhīṣma uvāca yat kāryam pārthivena ādau vā
pārthivaprakṛtena akhilam rājavṛttaṃ avahitaḥ śṛṇuṣva
3. Bhishma said: O great king, listen attentively to the complete code of conduct for a ruler, specifically what should be done first by a king or by one who possesses the intrinsic nature (prakṛti) of a king.
आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः ।
अजितात्मा नरपतिर्विजयेत कथं रिपून् ॥४॥
4. ātmā jeyaḥ sadā rājñā tato jeyāśca śatravaḥ ,
ajitātmā narapatirvijayeta kathaṁ ripūn.
4. ātmā jeyaḥ sadā rājñā tataḥ jeyāḥ ca śatravaḥ
ajitātmā narapatiḥ vijayeta katham ripūn
4. rājñā ātmā sadā jeyaḥ tataḥ ca śatravaḥ jeyāḥ
ajitātmā narapatiḥ katham ripūn vijayeta
4. A king should always conquer his own self (ātman); only then should he conquer his enemies. How can a ruler, whose self (ātman) remains unconquered, possibly overcome his adversaries?
एतावानात्मविजयः पञ्चवर्गविनिग्रहः ।
जितेन्द्रियो नरपतिर्बाधितुं शक्नुयादरीन् ॥५॥
5. etāvānātmavijayaḥ pañcavargavinigrahaḥ ,
jitendriyo narapatirbādhituṁ śaknuyādarīn.
5. etāvān ātmavijayaḥ pañcavargavinigrahaḥ
jitendriyaḥ narapatiḥ bādhitum śaknuyāt arīn
5. etāvān ātmavijayaḥ pañcavargavinigrahaḥ
jitendriyaḥ narapatiḥ arīn बाधितुम् शक्नुयात्
5. This indeed is the extent of self-conquest (ātman): the complete control over the group of five senses. A ruler who has mastered his senses (indriyas) will then be able to overcome his adversaries.
न्यसेत गुल्मान्दुर्गेषु संधौ च कुरुनन्दन ।
नगरोपवने चैव पुरोद्यानेषु चैव ह ॥६॥
6. nyaseta gulmāndurgeṣu saṁdhau ca kurunandana ,
nagaropavane caiva purodyāneṣu caiva ha.
6. nyaseta gulmān durgeṣu sandhau ca kurunandana
nagaropavane ca eva purodyāneṣu ca eva ha
6. kurunandana saḥ gulmān durgeṣu ca sandhau
nagaropavane ca eva purodyāneṣu ca eva ha nyaseta
6. O scion of Kuru, a ruler should deploy garrisons in forts and at strategic junctions. And he should also do so in city parks and indeed in the gardens outside the city.
संस्थानेषु च सर्वेषु पुरेषु नगरस्य च ।
मध्ये च नरशार्दूल तथा राजनिवेशने ॥७॥
7. saṁsthāneṣu ca sarveṣu pureṣu nagarasya ca ,
madhye ca naraśārdūla tathā rājaniveśane.
7. saṃsthāneṣu ca sarveṣu pureṣu nagarasya ca
madhye ca naraśārdūla tathā rājaniveśane
7. naraśārdūla saṃsthāneṣu ca sarveṣu pureṣu
nagarasya ca madhye ca tathā rājaniveśane
7. O tiger among men, (this applies) in all institutions and all towns of the city, and also within the royal residence.
प्रणिधींश्च ततः कुर्याज्जडान्धबधिराकृतीन् ।
पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासातपक्षमान् ॥८॥
8. praṇidhīṁśca tataḥ kuryājjaḍāndhabadhirākṛtīn ,
puṁsaḥ parīkṣitānprājñānkṣutpipāsātapakṣamān.
8. pranidhīn ca tataḥ kuryāt jaḍāndhabadhirākṛtīn
puṃsaḥ parīkṣitān prājñān kṣutpipāsātapakṣamān
8. tataḥ saḥ kuryāt pranidhīn ca puṃsaḥ parīkṣitān
prājñān kṣutpipāsātapakṣamān jaḍāndhabadhirākṛtīn
8. Then, he should appoint spies who are tested, wise, and able to endure hunger, thirst, and heat, assuming the guise of the dull, the blind, or the deaf.
अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च ।
पुत्रेषु च महाराज प्रणिदध्यात्समाहितः ॥९॥
9. amātyeṣu ca sarveṣu mitreṣu trividheṣu ca ,
putreṣu ca mahārāja praṇidadhyātsamāhitaḥ.
9. amātyeṣu ca sarveṣu mitreṣu trividheṣu ca
putreṣu ca mahārāja pranidadhyāt samāhitaḥ
9. mahārāja samāhitaḥ amātyeṣu ca sarveṣu
trividheṣu mitreṣu ca putreṣu ca pranidadhyāt
9. O great king, (he) should, with concentration, deploy (spies) among all his ministers, among friends of three kinds, and among his sons.
पुरे जनपदे चैव तथा सामन्तराजसु ।
यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते ॥१०॥
10. pure janapade caiva tathā sāmantarājasu ,
yathā na vidyuranyonyaṁ praṇidheyāstathā hi te.
10. pure janapade ca eva tathā sāmantarājasu yathā
na vidyuḥ anyonyaṃ pranidheyāḥ tathā hi te
10. pure janapade ca eva tathā sāmantarājasu te yathā anyonyaṃ na vidyuḥ,
tathā hi pranidheyāḥ
10. Indeed, in the city, in the countryside, and among neighboring kings, they (spies) should be deployed in such a way that they do not know each other.
चारांश्च विद्यात्प्रहितान्परेण भरतर्षभ ।
आपणेषु विहारेषु समवायेषु भिक्षुषु ॥११॥
11. cārāṁśca vidyātprahitānpareṇa bharatarṣabha ,
āpaṇeṣu vihāreṣu samavāyeṣu bhikṣuṣu.
11. cārān ca vidyāt prahitān pareṇa bharatarṣabha
āpaṇeṣu vihāreṣu samavāyeṣu bhikṣuṣu
11. bharatarṣabha,
pareṇa prahitān cārān ca āpaṇeṣu vihāreṣu samavāyeṣu bhikṣuṣu (ca) vidyāt.
11. O best among the Bharatas, one should recognize the spies sent by the enemy in markets, monasteries, gatherings, and among mendicants.
आरामेषु तथोद्याने पण्डितानां समागमे ।
वेशेषु चत्वरे चैव सभास्वावसथेषु च ॥१२॥
12. ārāmeṣu tathodyāne paṇḍitānāṁ samāgame ,
veśeṣu catvare caiva sabhāsvāvasatheṣu ca.
12. ārāmeṣu tathā udyāne paṇḍitānāṁ samāgame
veśeṣu catvare ca eva sabhāsu āvasatheṣu ca
12. ārāmeṣu,
tathā udyāne,
paṇḍitānāṁ samāgame,
veśeṣu,
catvare ca eva,
sabhāsu,
āvasatheṣu ca.
12. ...and similarly in gardens, in parks, in the gatherings of scholars, in houses, in town squares, and also in public assemblies and residences.
एवं विहन्याच्चारेण परचारं विचक्षणः ।
चारेण विहतं सर्वं हतं भवति पाण्डव ॥१३॥
13. evaṁ vihanyāccāreṇa paracāraṁ vicakṣaṇaḥ ,
cāreṇa vihataṁ sarvaṁ hataṁ bhavati pāṇḍava.
13. evam vihanyāt cāreṇa paracāram vicakṣaṇaḥ
cāreṇa vihatam sarvam hatam bhavati pāṇḍava
13. vicakṣaṇaḥ evam cāreṇa paracāram vihanyāt.
pāṇḍava,
cāreṇa vihatam sarvam hatam bhavati.
13. In this way, a wise person should thwart the enemy's espionage by means of their own intelligence. O Pāṇḍava, everything that is thwarted by intelligence is truly defeated.
यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना ।
अमात्यैः सह संमन्त्र्य कुर्यात्संधिं बलीयसा ॥१४॥
14. yadā tu hīnaṁ nṛpatirvidyādātmānamātmanā ,
amātyaiḥ saha saṁmantrya kuryātsaṁdhiṁ balīyasā.
14. yadā tu hīnam nṛpatiḥ vidyāt ātmānam ātmanā
amātyaiḥ saha saṁmantrya kuryāt sandhim balīyasā
14. yadā tu nṛpatiḥ ātmanā ātmānam hīnam vidyāt,
(tadā) amātyaiḥ saha saṁmantrya,
balīyasā sandhim kuryāt.
14. But when a king perceives himself to be inferior (hīnam) by his own judgment, he should, after consulting with his ministers, form a treaty (sandhim) with a more powerful (king).
अज्ञायमानो हीनत्वे कुर्यात्संधिं परेण वै ।
लिप्सुर्वा कंचिदेवार्थं त्वरमाणो विचक्षणः ॥१५॥
15. ajñāyamāno hīnatve kuryātsaṁdhiṁ pareṇa vai ,
lipsurvā kaṁcidevārthaṁ tvaramāṇo vicakṣaṇaḥ.
15. ajñāyamānaḥ hīnatve kuryāt sandhim pareṇa vai
lipsuḥ vā kañcit eva artham tvaramāṇaḥ vicakṣaṇaḥ
15. vicakṣaṇaḥ ajñāyamānaḥ hīnatve vā kañcit eva
artham lipsuḥ tvaramāṇaḥ pareṇa sandhim kuryāt vai
15. A discerning person, when his position of weakness is not apparent, or when he is swiftly pursuing some specific objective, should certainly make an alliance with another.
गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये ।
संदधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन् ॥१६॥
16. guṇavanto mahotsāhā dharmajñāḥ sādhavaśca ye ,
saṁdadhīta nṛpastaiśca rāṣṭraṁ dharmeṇa pālayan.
16. guṇavantaḥ mahotsāhāḥ dharmajñāḥ sādhavaḥ ca ye
saṃdadhīta nṛpaḥ taiḥ ca rāṣṭram dharmeṇa pālayan
16. nṛpaḥ rāṣṭram dharmeṇa pālayan ye guṇavantaḥ
mahotsāhāḥ dharmajñāḥ sādhavaḥ ca taiḥ ca saṃdadhīta
16. The king, while protecting his kingdom (rāṣṭraṃ) according to natural law (dharma), should form alliances with those who are virtuous, greatly enthusiastic, aware of the natural law (dharma), and righteous.
उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः ।
पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः ॥१७॥
17. ucchidyamānamātmānaṁ jñātvā rājā mahāmatiḥ ,
pūrvāpakāriṇo hanyāllokadviṣṭāṁśca sarvaśaḥ.
17. ucChidyamānam ātmānam jñātvā rājā mahāmatiḥ
pūrvāpakāriṇaḥ hanyāt lokadviṣṭān ca sarvaśaḥ
17. mahāmatiḥ rājā ucChidyamānam ātmānam jñātvā
pūrvāpakāriṇaḥ ca lokadviṣṭān sarvaśaḥ hanyāt
17. A highly intelligent king, realizing his own person (ātman) is being destroyed, should completely eliminate former adversaries and those who are hated by the populace.
यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः ।
अशक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत् ॥१८॥
18. yo nopakartuṁ śaknoti nāpakartuṁ mahīpatiḥ ,
aśakyarūpaścoddhartumupekṣyastādṛśo bhavet.
18. yaḥ na upakartum śaknoti na apakartum mahīpatiḥ
aśakyarūpaḥ ca uddhartum upekṣyaḥ tādr̥śaḥ bhavet
18. yaḥ mahīpatiḥ na upakartum śaknoti na apakartum
ca uddhartum aśakyarūpaḥ tādr̥śaḥ upekṣyaḥ bhavet
18. A king who is neither able to help nor to harm, and who is in a condition that cannot be restored, such an individual should be disregarded.
यात्रां यायादविज्ञातमनाक्रन्दमनन्तरम् ।
व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः ॥१९॥
19. yātrāṁ yāyādavijñātamanākrandamanantaram ,
vyāsaktaṁ ca pramattaṁ ca durbalaṁ ca vicakṣaṇaḥ.
19. yātrām yāyāt avijñātam anākrandam anantaram
vyāsaktam ca pramattam ca durbalam ca vicakṣaṇaḥ
19. vicakṣaṇaḥ avijñātam anākrandam anantaram vyāsaktam
ca pramattam ca durbalam ca (śatrum) yātrām yāyāt
19. A discerning person should undertake an expedition against a neighboring enemy who is unaware (of the attack), without allies, preoccupied, negligent, and weak.
यात्रामाज्ञापयेद्वीरः कल्यपुष्टबलः सुखी ।
पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा ॥२०॥
20. yātrāmājñāpayedvīraḥ kalyapuṣṭabalaḥ sukhī ,
pūrvaṁ kṛtvā vidhānaṁ ca yātrāyāṁ nagare tathā.
20. yātrām ājñāpayet vīraḥ kalyapuṣṭabalaḥ sukhī
pūrvam kṛtvā vidhānam ca yātrāyām nagare tathā
20. vīraḥ kalyapuṣṭabalaḥ sukhī pūrvam yātrāyām
nagare ca tathā vidhānam kṛtvā yātrām ājñāpayet
20. A brave king, healthy and with well-nourished forces, and prosperous, should command an expedition, having first made proper arrangements for both the expedition and the city.
न च वश्यो भवेदस्य नृपो यद्यपि वीर्यवान् ।
हीनश्च बलवीर्याभ्यां कर्शयंस्तं परावसेत् ॥२१॥
21. na ca vaśyo bhavedasya nṛpo yadyapi vīryavān ,
hīnaśca balavīryābhyāṁ karśayaṁstaṁ parāvaset.
21. na ca vaśyaḥ bhavet asya nṛpaḥ yadyapi vīryavān
hīnaḥ ca balavīryābhyām karśayan tam parāvaset
21. nṛpaḥ yadyapi vīryavān (asti),
asya ca vaśyaḥ na bhavet.
(atha) hīnaḥ ca balavīryābhyām (śatruḥ cet),
tam karśayan (ekaḥ) parāvaset.
21. Even if a king is powerful, he should not become subservient to another. And if (the enemy) is inferior in strength and valor, one should harass him and make him retreat.
राष्ट्रं च पीडयेत्तस्य शस्त्राग्निविषमूर्छनैः ।
अमात्यवल्लभानां च विवादांस्तस्य कारयेत् ।
वर्जनीयं सदा युद्धं राज्यकामेन धीमता ॥२२॥
22. rāṣṭraṁ ca pīḍayettasya śastrāgniviṣamūrchanaiḥ ,
amātyavallabhānāṁ ca vivādāṁstasya kārayet ,
varjanīyaṁ sadā yuddhaṁ rājyakāmena dhīmatā.
22. rāṣṭram ca pīḍayet tasya
śastrāgniviṣamūrcchanaiḥ amātyavallabhānām
ca vivādān tasya kārayet varjanīyam
sadā yuddham rājyakāmena dhīmatā
22. (ekaḥ) tasya rāṣṭram ca śastrāgniviṣamūrcchanaiḥ pīḍayet.
tasya amātyavallabhānām ca vivādān kārayet.
rājyakāmena dhīmatā yuddham sadā varjanīyam (bhavet).
22. One should afflict his kingdom with weapons, fire, poison, and stupefying agents. And one should cause disputes among his ministers and favorites. War should always be avoided by an intelligent person who desires a kingdom.
उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः ।
सान्त्वेनानुप्रदानेन भेदेन च नराधिप ।
यमर्थं शक्नुयात्प्राप्तुं तेन तुष्येद्धि पण्डितः ॥२३॥
23. upāyaistribhirādānamarthasyāha bṛhaspatiḥ ,
sāntvenānupradānena bhedena ca narādhipa ,
yamarthaṁ śaknuyātprāptuṁ tena tuṣyeddhi paṇḍitaḥ.
23. upāyaiḥ tribhiḥ ādānam arthasya āha
bṛhaspatiḥ sāntvena anupradānena
bhedena ca narādhipa yam artham śaknuyāt
prāptum tena tuṣyet hi paṇḍitaḥ
23. narādhipa bṛhaspatiḥ arthasya ādānam tribhiḥ upāyaiḥ āha sāntvena anupradānena ca bhedena ca.
paṇḍitaḥ yam artham prāptum śaknuyāt tena hi tuṣyet.
23. Brihaspati stated, "O king, wealth is acquired through three methods: conciliation, generous giving, and creating division. A wise person should indeed be satisfied with whatever objective he is able to achieve through these means."
आददीत बलिं चैव प्रजाभ्यः कुरुनन्दन ।
षड्भागममितप्रज्ञस्तासामेवाभिगुप्तये ॥२४॥
24. ādadīta baliṁ caiva prajābhyaḥ kurunandana ,
ṣaḍbhāgamamitaprajñastāsāmevābhiguptaye.
24. ādradīta balim ca eva prajābhyaḥ kurunandana
ṣaḍbhāgam amitaprajñaḥ tāsām eva abhiguptaye
24. kurunandana amitaprajñaḥ (rājā) prajābhyaḥ ca eva balim ṣaḍbhāgam tāsām eva abhiguptaye ādradīta.
24. O son of Kuru, a king of immense wisdom should indeed collect a sixth part as tax from his subjects, solely for their protection.
दशधर्मगतेभ्यो यद्वसु बह्वल्पमेव च ।
तन्नाददीत सहसा पौराणां रक्षणाय वै ॥२५॥
25. daśadharmagatebhyo yadvasu bahvalpameva ca ,
tannādadīta sahasā paurāṇāṁ rakṣaṇāya vai.
25. daśadharmagatebhyaḥ yat vasu bahu alpam eva ca
tat na ādradīta sahasā paurāṇām rakṣaṇāya vai
25. paurāṇām rakṣaṇāya vai (rājā) daśadharmagatebhyaḥ yat vasu bahu alpam eva ca (syāt) tat sahasā na ādradīta.
25. Whatever wealth, be it much or little, a king should not seize it suddenly from those citizens who adhere to the ten principles of natural law (dharma), as his duty is to protect them.
यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः ।
भक्तिश्चैषां प्रकर्तव्या व्यवहारे प्रदर्शिते ॥२६॥
26. yathā putrāstathā paurā draṣṭavyāste na saṁśayaḥ ,
bhaktiścaiṣāṁ prakartavyā vyavahāre pradarśite.
26. yathā putrāḥ tathā paurāḥ draṣṭavyāḥ te na saṃśayaḥ
bhaktiḥ ca eṣām prakartavyā vyavahāre pradarśite
26. te paurāḥ yathā putrāḥ tathā draṣṭavyāḥ na saṃśayaḥ.
ca eṣām bhaktiḥ vyavahāre pradarśite prakartavyā.
26. Citizens should be regarded just as one's own sons; there is no doubt about this. And their loyalty (bhakti) should be cultivated when righteous conduct is displayed (by the king).
सुतं च स्थापयेद्राजा प्राज्ञं सर्वार्थदर्शिनम् ।
व्यवहारेषु सततं तत्र राज्यं व्यवस्थितम् ॥२७॥
27. sutaṁ ca sthāpayedrājā prājñaṁ sarvārthadarśinam ,
vyavahāreṣu satataṁ tatra rājyaṁ vyavasthitam.
27. sutam ca sthāpayet rājā prājñam sarvārthadarśinam
vyavahāreṣu satatam tatra rājyam vyavasthitam
27. rājā prājñam sarvārthadarśinam sutam ca vyavahāreṣu
satatam sthāpayet tatra rājyam vyavasthitam
27. The king should appoint a wise son, who is discerning in all matters, to constantly oversee the administration. Through such governance, the kingdom becomes well-established.
आकरे लवणे शुल्के तरे नागवने तथा ।
न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान् ॥२८॥
28. ākare lavaṇe śulke tare nāgavane tathā ,
nyasedamātyānnṛpatiḥ svāptānvā puruṣānhitān.
28. ākare lavaṇe śulke tare nāgavane tathā nyaset
amātyān nṛpatiḥ svāptān vā puruṣān hitān
28. nṛpatiḥ ākare lavaṇe śulke tare nāgavane
tathā svāptān vā hitān puruṣān amātyān nyaset
28. The king should appoint trusted ministers or suitable officers to oversee mines, salt production, customs duties, tolls, and elephant forests.
सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात् ।
नृपस्य सततं दण्डः सम्यग्धर्मे प्रशस्यते ॥२९॥
29. samyagdaṇḍadharo nityaṁ rājā dharmamavāpnuyāt ,
nṛpasya satataṁ daṇḍaḥ samyagdharme praśasyate.
29. samyak daṇḍadharaḥ nityaṃ rājā dharmam avāpnuyāt
nṛpasya satatam daṇḍaḥ samyak dharme praśasyate
29. samyak daṇḍadharaḥ rājā nityaṃ dharmam avāpnuyāt
nṛpasya satatam samyak daṇḍaḥ dharme praśasyate
29. A king who consistently administers justice (daṇḍa) properly will always attain righteousness (dharma). Indeed, for a king, the constant and proper administration of justice (daṇḍa) is highly lauded as embodying the natural law (dharma).
वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत् ।
दानशीलश्च सततं यज्ञशीलश्च भारत ॥३०॥
30. vedavedāṅgavitprājñaḥ sutapasvī nṛpo bhavet ,
dānaśīlaśca satataṁ yajñaśīlaśca bhārata.
30. vedavedāṅgavit prājñaḥ sutapasvī nṛpaḥ bhavet
dānaśīlaḥ ca satataṃ yajñaśīlaḥ ca bhārata
30. bhārata,
nṛpaḥ vedavedāṅgavit prājñaḥ sutapasvī ca satataṃ dānaśīlaḥ ca yajñaśīlaḥ bhavet
30. O Bhārata, a king should be wise, knowledgeable in the Vedas and their ancillary branches (Vedāṅgas), greatly devoted to spiritual austerities (tapas), habitually charitable (dāna), and constantly engaged in Vedic rituals (yajña).
एते गुणाः समस्ताः स्युर्नृपस्य सततं स्थिराः ।
क्रियालोपे तु नृपतेः कुतः स्वर्गः कुतो यशः ॥३१॥
31. ete guṇāḥ samastāḥ syurnṛpasya satataṁ sthirāḥ ,
kriyālope tu nṛpateḥ kutaḥ svargaḥ kuto yaśaḥ.
31. ete guṇāḥ samastāḥ syuḥ nṛpasya satatam sthirāḥ
kriyālope tu nṛpateḥ kutaḥ svargaḥ kutaḥ yaśaḥ
31. nṛpasya ete samastāḥ guṇāḥ satatam sthirāḥ syuḥ
tu kriyālope nṛpateḥ svargaḥ kutaḥ yaśaḥ kutaḥ
31. All these qualities should always be steadfast in a king. But if a king neglects his actions, from where can he obtain heaven or fame?
यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा ।
त्रिधा त्वाक्रन्द्य मित्राणि विधानमुपकल्पयेत् ॥३२॥
32. yadā tu pīḍito rājā bhavedrājñā balīyasā ,
tridhā tvākrandya mitrāṇi vidhānamupakalpayet.
32. yadā tu pīḍitaḥ rājā bhavet rājñā balīyasā
tridhā tu ākrandya mitrāṇi vidhānam upakalpayet
32. yadā rājā balīyasā rājñā pīḍitaḥ bhavet tu
tridhā mitrāṇi ākrandya vidhānam upakalpayet
32. When a king is oppressed by a more powerful king, he should call upon his allies in three ways and then devise a suitable plan.
घोषान्न्यसेत मार्गेषु ग्रामानुत्थापयेदपि ।
प्रवेशयेच्च तान्सर्वाञ्शाखानगरकेष्वपि ॥३३॥
33. ghoṣānnyaseta mārgeṣu grāmānutthāpayedapi ,
praveśayecca tānsarvāñśākhānagarakeṣvapi.
33. ghoṣān nyaseta mārgeṣu grāmān utthāpayet api
praveśayet ca tān sarvān śākhānagarakeṣu api
33. (saḥ) mārgeṣu ghoṣān nyaseta api grāmān utthāpayet
ca tān sarvān śākhānagarakeṣu api praveśayet
33. He should place announcements on the roads and evacuate the villages. He should also cause all of them to enter into the branch towns.
ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत् ।
धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः ॥३४॥
34. ye guptāścaiva durgāśca deśāsteṣu praveśayet ,
dhanino balamukhyāṁśca sāntvayitvā punaḥ punaḥ.
34. ye guptāḥ ca eva durgāḥ ca deśāḥ teṣu praveśayet
dhaninaḥ balamukhyān ca sāntvayitvā punaḥ punaḥ
34. (saḥ) dhaninaḥ balamukhyān ca punaḥ punaḥ sāntvayitvā ye
guptāḥ ca eva durgāḥ ca deśāḥ teṣu (janān) praveśayet
34. Having repeatedly appeased the wealthy and the chief warriors, he should cause (the people) to enter those regions which are well-protected and fortified.
सस्याभिहारं कुर्याच्च स्वयमेव नराधिपः ।
असंभवे प्रवेशस्य दाहयेदग्निना भृशम् ॥३५॥
35. sasyābhihāraṁ kuryācca svayameva narādhipaḥ ,
asaṁbhave praveśasya dāhayedagninā bhṛśam.
35. sasya-abhihāram kuryāt ca svayam eva narādhipaḥ
asaṃbhave praveśasya dāhayet agninā bhṛśam
35. narādhipaḥ svayam eva sasya-abhihāram kuryāt
ca praveśasya asaṃbhave agninā bhṛśam dāhayet
35. The king himself should seize the enemy's crops. If it is impossible to enter and take them, he should have them thoroughly burnt with fire.
क्षेत्रस्थेषु च सस्येषु शत्रोरुपजपेन्नरान् ।
विनाशयेद्वा सर्वस्वं बलेनाथ स्वकेन वै ॥३६॥
36. kṣetrastheṣu ca sasyeṣu śatrorupajapennarān ,
vināśayedvā sarvasvaṁ balenātha svakena vai.
36. kṣetratheṣu ca sasyeṣu śatroḥ upajapet narān
vināśayet vā sarvasvam balena atha svakena vai
36. ca kṣetratheṣu sasyeṣu śatroḥ narān upajapet
vā atha svakena balena sarvasvam vai vināśayet
36. Furthermore, when the enemy's crops are still in the fields, he should suborn their men, or alternatively, he should destroy all their property with his own army.
नदीषु मार्गेषु सदा संक्रमानवसादयेत् ।
जलं निस्रावयेत्सर्वमनिस्राव्यं च दूषयेत् ॥३७॥
37. nadīṣu mārgeṣu sadā saṁkramānavasādayet ,
jalaṁ nisrāvayetsarvamanisrāvyaṁ ca dūṣayet.
37. nadīṣu mārgeṣu sadā saṃkramān avasādayet
jalam nisrāvayet sarvam anisrāvyam ca dūṣayet
37. sadā nadīṣu mārgeṣu saṃkramān avasādayet
sarvam jalam nisrāvayet ca anisrāvyam dūṣayet
37. He should always destroy bridges on rivers and roads. He should drain all available water, and contaminate any water that cannot be drained.
तदात्वेनायतीभिश्च विवदन्भूम्यनन्तरम् ।
प्रतीघातः परस्याजौ मित्रकालेऽप्युपस्थिते ॥३८॥
38. tadātvenāyatībhiśca vivadanbhūmyanantaram ,
pratīghātaḥ parasyājau mitrakāle'pyupasthite.
38. tadātvena āyatībhiḥ ca vivadan bhūmyanantaram
pratīghātaḥ parasya ājau mitrakāle api upasthite
38. tadātvena āyatībhiḥ ca bhūmyanantaram vivadan
api mitrakāle upasthite ājau parasya pratīghātaḥ
38. Even when a time for forming alliances has arrived, a counter-attack against the enemy is still necessary in battle, especially when one is disputing over neighboring territory, considering both present circumstances and future implications.
दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत् ।
सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान्विवर्जयेत् ॥३९॥
39. durgāṇāṁ cābhito rājā mūlacchedaṁ prakārayet ,
sarveṣāṁ kṣudravṛkṣāṇāṁ caityavṛkṣānvivarjayet.
39. durgāṇām ca abhitaḥ rājā mūlacchedaṃ prakārayet
sarveṣām kṣudravṛkṣāṇām caityavṛkṣān vivarjayet
39. rājā durgāṇām abhitaḥ kṣudravṛkṣāṇām mūlacchedaṃ
prakārayet ca sarveṣām caityavṛkṣān vivarjayet
39. The king should ensure the uprooting of small trees all around fortresses. He should also remove sacred trees (caityavṛkṣa) if they are among these small trees.
प्रवृद्धानां च वृक्षाणां शाखाः प्रच्छेदयेत्तथा ।
चैत्यानां सर्वथा वर्ज्यमपि पत्रस्य पातनम् ॥४०॥
40. pravṛddhānāṁ ca vṛkṣāṇāṁ śākhāḥ pracchedayettathā ,
caityānāṁ sarvathā varjyamapi patrasya pātanam.
40. pravṛddhānām ca vṛkṣāṇām śākhāḥ prachedayet tathā
caityānām sarvathā varjyam api patrasya pātanam
40. ca tathā pravṛddhānām vṛkṣāṇām śākhāḥ prachedayet
sarvathā caityānām api patrasya pātanam varjyam
40. And similarly, he should cause the branches of grown trees to be cut. However, for sacred trees (caityavṛkṣa), even the falling of a leaf is to be completely avoided.
प्रकण्ठीः कारयेत्सम्यगाकाशजननीस्तथा ।
आपूरयेच्च परिखाः स्थाणुनक्रझषाकुलाः ॥४१॥
41. prakaṇṭhīḥ kārayetsamyagākāśajananīstathā ,
āpūrayecca parikhāḥ sthāṇunakrajhaṣākulāḥ.
41. prakāṇṭhīḥ kārayet samyak ākāśajananīḥ tathā
āpūrayet ca parikhāḥ sthāṇunakrajhaṣākulāḥ
41. samyak ākāśajananīḥ prakāṇṭhīḥ kārayet tathā
ca sthāṇunakrajhaṣākulāḥ parikhāḥ āpūrayet
41. He should properly construct sky-high walls (prakāṇṭhī). And he should fill the moats (parikhā) with stumps, crocodiles, and fish.
कडङ्गद्वारकाणि स्युरुच्छ्वासार्थे पुरस्य ह ।
तेषां च द्वारवद्गुप्तिः कार्या सर्वात्मना भवेत् ॥४२॥
42. kaḍaṅgadvārakāṇi syurucchvāsārthe purasya ha ,
teṣāṁ ca dvāravadguptiḥ kāryā sarvātmanā bhavet.
42. kaḍaṅgadvārakāṇi syuḥ ucchvāsārthe purasya ha
teṣām ca dvāravat guptiḥ kāryā sarvā́tmanā bhavet
42. kaḍaṅgadvārakāṇi purasya ucchvāsārthe ha syuḥ ca
teṣām guptiḥ dvāravat sarvā́tmanā kāryā bhavet
42. Small gates (kaḍaṅgadvāraka) should indeed be provided for the city's egress. And their protection should be carried out completely (ātman), just like that of the main gates.
द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत्सदा ।
आरोपयेच्छतघ्नीश्च स्वाधीनानि च कारयेत् ॥४३॥
43. dvāreṣu ca gurūṇyeva yantrāṇi sthāpayetsadā ,
āropayecchataghnīśca svādhīnāni ca kārayet.
43. dvāreṣu ca gurūṇi eva yantrāṇi sthāpayet sadā
| āropayet śataghnīḥ ca svādhīnāni ca kārayet
43. (saḥ) ca dvāreṣu gurūṇi yantrāṇi eva sadā sthāpayet
ca śataghnīḥ āropayet ca svādhīnāni kārayet
43. And he should always install heavy machines at the gates. He should also deploy hundreds of weapons and make them subject to his control.
काष्ठानि चाभिहार्याणि तथा कूपांश्च खानयेत् ।
संशोधयेत्तथा कूपान्कृतान्पूर्वं पयोर्थिभिः ॥४४॥
44. kāṣṭhāni cābhihāryāṇi tathā kūpāṁśca khānayet ,
saṁśodhayettathā kūpānkṛtānpūrvaṁ payorthibhiḥ.
44. kāṣṭhāni ca abhihāryāṇi tathā kūpān ca khānayet |
saṃśodhayet tathā kūpān kṛtān pūrvaṃ payaḥarthibhiḥ
44. (saḥ) ca kāṣṭhāni abhihāryāṇi tathā ca kūpān khānayet
tathā pūrvaṃ payaḥarthibhiḥ kṛtān kūpān saṃśodhayet
44. And he should also cause wood to be brought, and similarly, he should dig wells. He should also clean the wells that were dug previously by those seeking water.
तृणच्छन्नानि वेश्मानि पङ्केनापि प्रलेपयेत् ।
निर्हरेच्च तृणं मासे चैत्रे वह्निभयात्पुरः ॥४५॥
45. tṛṇacchannāni veśmāni paṅkenāpi pralepayet ,
nirharecca tṛṇaṁ māse caitre vahnibhayātpuraḥ.
45. tṛṇacchannāni veśmāni paṅkena api pralepayet |
nirharet ca tṛṇaṃ māse caitre vahni-bhayāt puraḥ
45. (saḥ) tṛṇacchannāni veśmāni api paṅkena pralepayet
ca caitre māse vahni-bhayāt puraḥ tṛṇaṃ nirharet
45. He should also plaster with mud those houses that are covered with grass. And he should remove the grass in the month of Chaitra before the danger of fire.
नक्तमेव च भक्तानि पाचयेत नराधिपः ।
न दिवाग्निर्ज्वलेद्गेहे वर्जयित्वाग्निहोत्रिकम् ॥४६॥
46. naktameva ca bhaktāni pācayeta narādhipaḥ ,
na divāgnirjvaledgehe varjayitvāgnihotrikam.
46. naktaṃ eva ca bhaktāni pācayeta narādhipaḥ | na
divā agniḥ jvalet gehe varjayitvā agnihotrikam
46. narādhipaḥ naktaṃ eva ca bhaktāni pācayeta
agnihotrikam varjayitvā divā gehe agniḥ na jvalet
46. The king should only have meals cooked at night. Fire should not burn in the house during the day, except for the fire of the agnihotra (yajña) ritual.
कर्मारारिष्टशालासु ज्वलेदग्निः समाहितः ।
गृहाणि च प्रविश्याथ विधेयः स्याद्धुताशनः ॥४७॥
47. karmārāriṣṭaśālāsu jvaledagniḥ samāhitaḥ ,
gṛhāṇi ca praviśyātha vidheyaḥ syāddhutāśanaḥ.
47. karmārāriṣṭaśālāsu jvalet agniḥ samāhitaḥ
gṛhāṇi ca praviśya atha vidheyaḥ syāt hutāśanaḥ
47. agniḥ karmārāriṣṭaśālāsu samāhitaḥ jvalet ca
atha gṛhāṇi praviśya hutāśanaḥ vidheyaḥ syāt
47. In smithies and hazardous workshops, fire should be carefully maintained. And then, upon entering residences, fire (hutāśana) should be properly managed.
महादण्डश्च तस्य स्याद्यस्याग्निर्वै दिवा भवेत् ।
प्रघोषयेदथैवं च रक्षणार्थं पुरस्य वै ॥४८॥
48. mahādaṇḍaśca tasya syādyasyāgnirvai divā bhavet ,
praghoṣayedathaivaṁ ca rakṣaṇārthaṁ purasya vai.
48. mahādaṇḍaḥ ca tasya syāt yasya agniḥ vai divā bhavet
praghoṣayet atha evam ca rakṣaṇārtham purasya vai
48. ca mahādaṇḍaḥ tasya syāt yasya agniḥ vai divā bhavet
ca atha evam purasya rakṣaṇārtham vai praghoṣayet
48. A severe penalty (mahādaṇḍa) should befall anyone whose fire (agni) is (negligently burning) during the day. And thus, this should be proclaimed for the protection of the city (pura).
भिक्षुकांश्चाक्रिकांश्चैव क्षीबोन्मत्तान्कुशीलवान् ।
बाह्यान्कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि तेऽन्यथा ॥४९॥
49. bhikṣukāṁścākrikāṁścaiva kṣībonmattānkuśīlavān ,
bāhyānkuryānnaraśreṣṭha doṣāya syurhi te'nyathā.
49. bhikṣukān ca ākrikān ca eva kṣībonmattān kuśīlavān
bāhyān kuryāt naraśreṣṭha doṣāya syuḥ hi te anyathā
49. naraśreṣṭha bhikṣukān ca ākrikān ca eva kṣībonmattān
kuśīlavān bāhyān kuryāt hi anyathā te doṣāya syuḥ
49. O best among men (naraśreṣṭha), you should keep outside beggars, gamblers, as well as the intoxicated, the insane, and wicked performers; for otherwise, they would indeed cause harm.
चत्वरेषु च तीर्थेषु सभास्वावसथेषु च ।
यथार्हवर्णं प्रणिधिं कुर्यात्सर्वत्र पार्थिवः ॥५०॥
50. catvareṣu ca tīrtheṣu sabhāsvāvasatheṣu ca ,
yathārhavarṇaṁ praṇidhiṁ kuryātsarvatra pārthivaḥ.
50. catvareṣu ca tīrtheṣu sabhāsu āvasatheṣu ca
yathārhavarṇam praṇidhim kuryāt sarvatra pārthivaḥ
50. pārthivaḥ sarvatra catvareṣu ca tīrtheṣu sabhāsu
ca āvasatheṣu yathārhavarṇam praṇidhim kuryāt
50. The king (pārthiva) should appoint agents (praṇidhi) of suitable social class (varṇa) in all public squares, sacred places, assembly halls, and lodging houses.
विशालान्राजमार्गांश्च कारयेत नराधिपः ।
प्रपाश्च विपणीश्चैव यथोद्देशं समादिशेत् ॥५१॥
51. viśālānrājamārgāṁśca kārayeta narādhipaḥ ,
prapāśca vipaṇīścaiva yathoddeśaṁ samādiśet.
51. viśālān rājamārgān ca kārayeta narādhipaḥ
prapāḥ ca vipaṇīḥ ca eva yathoddeśam samādiśet
51. narādhipaḥ viśālān rājamārgān ca kārayeta
prapāḥ ca vipaṇīḥ ca eva yathoddeśam samādiśet
51. A king should have wide royal roads constructed. He should also establish drinking water stations and marketplaces as planned.
भाण्डागारायुधागारान्धान्यागारांश्च सर्वशः ।
अश्वागारान्गजागारान्बलाधिकरणानि च ॥५२॥
52. bhāṇḍāgārāyudhāgārāndhānyāgārāṁśca sarvaśaḥ ,
aśvāgārāngajāgārānbalādhikaraṇāni ca.
52. bhāṇḍāgārān āyudhāgārān dhānyāgārān ca sarvaśaḥ
aśvāgārān gajagārān balādhikaraṇāni ca
52. (saḥ) bhāṇḍāgārān āyudhāgārān dhānyāgārān sarvaśaḥ ca
aśvāgārān gajagārān balādhikaraṇāni ca (samādiśet)
52. He should also establish storehouses for goods, armories, all types of granaries, as well as stables for horses, elephant stables, and military headquarters.
परिखाश्चैव कौरव्य प्रतोलीः संकटानि च ।
न जातु कश्चित्पश्येत्तु गुह्यमेतद्युधिष्ठिर ॥५३॥
53. parikhāścaiva kauravya pratolīḥ saṁkaṭāni ca ,
na jātu kaścitpaśyettu guhyametadyudhiṣṭhira.
53. parikhāḥ ca eva kauravya pratolīḥ saṅkaṭāni ca
na jātu kaścit paśyet tu guhyam etat yudhiṣṭhira
53. kauravya,
(saḥ) parikhāḥ ca eva pratolīḥ saṅkaṭāni ca (samādiśet) yudhiṣṭhira,
kaścit na jātu etat guhyam paśyet tu
53. O scion of Kuru (Kauravya), he should maintain moats, city gates, and strategic narrow passages. No one, O Yudhishthira, should ever see these confidential matters.
अथ संनिचयं कुर्याद्राजा परबलार्दितः ।
तैलं मधु घृतं सस्यमौषधानि च सर्वशः ॥५४॥
54. atha saṁnicayaṁ kuryādrājā parabalārditaḥ ,
tailaṁ madhu ghṛtaṁ sasyamauṣadhāni ca sarvaśaḥ.
54. atha saṃnicayam kuryāt rājā parabalārditaḥ
tailam madhu ghṛtam sasyam auṣadhāni ca sarvaśaḥ
54. atha rājā parabalārditaḥ saṃnicayam kuryāt tailam
madhu ghṛtam sasyam auṣadhāni ca sarvaśaḥ (kuryāt)
54. Now, if a king is afflicted by enemy forces, he should accumulate provisions: oil, honey, clarified butter (ghṛta), grain, and all types of medicines.
अङ्गारकुशमुञ्जानां पलाशशरपर्णिनाम् ।
यवसेन्धनदिग्धानां कारयेत च संचयान् ॥५५॥
55. aṅgārakuśamuñjānāṁ palāśaśaraparṇinām ,
yavasendhanadigdhānāṁ kārayeta ca saṁcayān.
55. aṅgārakuśamuñjānām palāśaśaraparṇinām
yavasendhanadigdhānām kārayeta ca saṃcayān
55. saṃcayān aṅgārakuśamuñjānām palāśaśaraparṇinām
yavasendhanadigdhānām ca kārayeta
55. He should have stores amassed of charcoal, kuśa grass, muñja grass, palāśa wood, śara reeds, leaves, fodder, fuel, and pitch.
आयुधानां च सर्वेषां शक्त्यृष्टिप्रासवर्मणाम् ।
संचयानेवमादीनां कारयेत नराधिपः ॥५६॥
56. āyudhānāṁ ca sarveṣāṁ śaktyṛṣṭiprāsavarmaṇām ,
saṁcayānevamādīnāṁ kārayeta narādhipaḥ.
56. āyudhānām ca sarveṣām śaktyṛṣṭiprāsavarmaṇām
saṃcayān evamādīnām kārayeta narādhipaḥ
56. narādhipaḥ sarveṣām āyudhānām śaktyṛṣṭiprāsavarmaṇām
evamādīnām ca saṃcayān kārayeta
56. The king (narādhipa) should have stores amassed of all weapons, including spears, javelins, lances, and armors, and other such items.
औषधानि च सर्वाणि मूलानि च फलानि च ।
चतुर्विधांश्च वैद्यान्वै संगृह्णीयाद्विशेषतः ॥५७॥
57. auṣadhāni ca sarvāṇi mūlāni ca phalāni ca ,
caturvidhāṁśca vaidyānvai saṁgṛhṇīyādviśeṣataḥ.
57. auṣadhāni ca sarvāṇi mūlāni ca phalāni ca
caturvidhān ca vaidyān vai saṃgṛhṇīyāt viśeṣataḥ
57. sarvāṇi auṣadhāni ca mūlāni ca phalāni ca
caturvidhān vaidyān vai ca viśeṣataḥ saṃgṛhṇīyāt
57. He should especially collect all medicines, roots, and fruits, and indeed, four types of physicians.
नटाश्च नर्तकाश्चैव मल्ला मायाविनस्तथा ।
शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः ॥५८॥
58. naṭāśca nartakāścaiva mallā māyāvinastathā ,
śobhayeyuḥ puravaraṁ modayeyuśca sarvaśaḥ.
58. naṭāḥ ca nartakāḥ ca eva mallāḥ māyāvinaḥ tathā
śobhayeyuḥ puravaram modayeyuḥ ca sarvaśaḥ
58. naṭāḥ ca nartakāḥ ca eva mallāḥ māyāvinaḥ tathā
puravaram śobhayeyuḥ ca sarvaśaḥ modayeyuḥ
58. Actors, dancers, wrestlers, and magicians should adorn the excellent city (puravara) and thoroughly entertain everyone.
यतः शङ्का भवेच्चापि भृत्यतो वापि मन्त्रितः ।
पौरेभ्यो नृपतेर्वापि स्वाधीनान्कारयेत तान् ॥५९॥
59. yataḥ śaṅkā bhaveccāpi bhṛtyato vāpi mantritaḥ ,
paurebhyo nṛpatervāpi svādhīnānkārayeta tān.
59. yataḥ śaṅkā bhavet ca api bhṛtyataḥ vā api mantritaḥ
| paurebhyaḥ nṛpateḥ vā api svādhīnān kārayeta tān
59. yataḥ bhṛtyataḥ vā api mantritaḥ vā api paurebhyaḥ vā api nṛpateḥ vā api śaṅkā bhavet,
tān svādhīnān kārayeta.
59. Wherever suspicion might arise, whether from a servant, a minister, the citizens, or even from the king's own officials, one should bring those individuals under one's control.
कृते कर्मणि राजेन्द्र पूजयेद्धनसंचयैः ।
मानेन च यथार्हेण सान्त्वेन विविधेन च ॥६०॥
60. kṛte karmaṇi rājendra pūjayeddhanasaṁcayaiḥ ,
mānena ca yathārheṇa sāntvena vividhena ca.
60. kṛte karmaṇi rājendra pūjayet dhana-sañcayaiḥ
| mānena ca yathārheṇa sāntvena vividhena ca
60. rājendra,
karmaṇi kṛte,
dhana-sañcayaiḥ,
yathārheṇa mānena ca,
vividhena sāntvena ca pūjayet.
60. O King, when a task (karma) has been completed, one should honor (them) with accumulations of wealth, and with appropriate respect, and with various kinds of conciliatory words.
निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन ।
गतानृण्यो भवेद्राजा यथा शास्त्रेषु दर्शितम् ॥६१॥
61. nirvedayitvā tu paraṁ hatvā vā kurunandana ,
gatānṛṇyo bhavedrājā yathā śāstreṣu darśitam.
61. nirvedayitvā tu param hatvā vā kuru-nandana |
gata-anṛṇyaḥ bhavet rājā yathā śāstreṣu darśitam
61. kuru-nandana,
param nirvedayitvā vā tu hatvā,
rājā gata-anṛṇyaḥ bhavet,
yathā śāstreṣu darśitam.
61. O Kuru prince, after causing the enemy to despair, or indeed after killing him, the king (rājan) should become free from obligation, as is demonstrated in the sacred texts (śāstra).
राज्ञा सप्तैव रक्ष्याणि तानि चापि निबोध मे ।
आत्मामात्यश्च कोशश्च दण्डो मित्राणि चैव हि ॥६२॥
62. rājñā saptaiva rakṣyāṇi tāni cāpi nibodha me ,
ātmāmātyaśca kośaśca daṇḍo mitrāṇi caiva hi.
62. rājnā sapta eva rakṣyāṇi tāni ca api nibodha me |
ātma-amātyaḥ ca kośaḥ ca daṇḍaḥ mitrāṇi ca eva hi
62. rājnā sapta eva rakṣyāṇi (santi).
tāni me nibodha: ātma-amātyaḥ ca kośaḥ ca daṇḍaḥ ca mitrāṇi ca eva hi.
62. The king (rājan) must protect exactly seven things. Learn them from me: the self (ātman) and the minister, the treasury, the army, and indeed the allies.
तथा जनपदश्चैव पुरं च कुरुनन्दन ।
एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः ॥६३॥
63. tathā janapadaścaiva puraṁ ca kurunandana ,
etatsaptātmakaṁ rājyaṁ paripālyaṁ prayatnataḥ.
63. tathā janapadaḥ ca eva puram ca kurunandana
etat saptātmakam rājyam paripālyam prayatnataḥ
63. kurunandana tathā janapadaḥ ca eva puram ca
etat saptātmakam rājyam prayatnataḥ paripālyam
63. And similarly, O joy of the Kurus, the kingdom, which consists of seven elements (saptātmakam) (such as the country and the capital), should be protected with diligent effort.
षाड्गुण्यं च त्रिवर्गं च त्रिवर्गमपरं तथा ।
यो वेत्ति पुरुषव्याघ्र स भुनक्ति महीमिमाम् ॥६४॥
64. ṣāḍguṇyaṁ ca trivargaṁ ca trivargamaparaṁ tathā ,
yo vetti puruṣavyāghra sa bhunakti mahīmimām.
64. ṣāḍguṇyam ca trivargam ca trivargam aparam tathā
yaḥ vetti puruṣavyāghra saḥ bhunakti mahīm imām
64. puruṣavyāghra yaḥ ṣāḍguṇyam ca trivargam ca aparam
trivargam tathā vetti saḥ imām mahīm bhunakti
64. O tiger among men (puruṣavyāghra), whoever understands the six attributes (ṣāḍguṇyam) (of state policy), the three aims of human life (dharma, artha, and kama) (trivargam), and also the other three principles (trivargam aparam), he truly enjoys this earth.
षाड्गुण्यमिति यत्प्रोक्तं तन्निबोध युधिष्ठिर ।
संधायासनमित्येव यात्रासंधानमेव च ॥६५॥
65. ṣāḍguṇyamiti yatproktaṁ tannibodha yudhiṣṭhira ,
saṁdhāyāsanamityeva yātrāsaṁdhānameva ca.
65. ṣāḍguṇyam iti yat proktam tat nibodha yudhiṣṭhira
saṃdhāya āsanam iti eva yātrā saṃdhānam eva ca
65. yudhiṣṭhira yat ṣāḍguṇyam iti proktam tat nibodha
saṃdhāya āsanam iti eva yātrā ca saṃdhānam eva
65. O Yudhishthira, now understand what has been declared as the six attributes (ṣāḍguṇyam). These are: concluding peace (saṃdhāya) and remaining inactive (āsanam), as well as marching forth (yātrā) and forming alliances (saṃdhānam).
विगृह्यासनमित्येव यात्रां संपरिगृह्य च ।
द्वैधीभावस्तथान्येषां संश्रयोऽथ परस्य च ॥६६॥
66. vigṛhyāsanamityeva yātrāṁ saṁparigṛhya ca ,
dvaidhībhāvastathānyeṣāṁ saṁśrayo'tha parasya ca.
66. vigṛhya āsanam iti eva yātrām sampārigṛhya ca
dvaidhībhāvaḥ tathā anyeṣām saṃśrayaḥ atha parasya ca
66. vigṛhya āsanam iti eva yātrām sampārigṛhya ca tathā
anyeṣām dvaidhībhāvaḥ atha parasya ca saṃśrayaḥ
66. And likewise (the attributes include) 'taking a hostile stance' (vigṛhya āsanam) and 'undertaking an expedition' (yātrām sampārigṛhya); also, the 'dual policy' (dvaidhībhāvaḥ) concerning others, and 'seeking refuge' (saṃśrayaḥ) with an overlord.
त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु ।
क्षयः स्थानं च वृद्धिश्च त्रिवर्गमपरं तथा ॥६७॥
67. trivargaścāpi yaḥ proktastamihaikamanāḥ śṛṇu ,
kṣayaḥ sthānaṁ ca vṛddhiśca trivargamaparaṁ tathā.
67. trivargaḥ ca api yaḥ proktaḥ tam iha ekamanāḥ śṛṇu
kṣayaḥ sthānam ca vṛddhiḥ ca trivargam aparam tathā
67. Listen here with a focused mind to that group of three (trivarga) which has been spoken of. Likewise, there is another group of three (trivarga) consisting of decline, stability, and prosperity.
धर्मश्चार्थश्च कामश्च सेवितव्योऽथ कालतः ।
धर्मेण हि महीपालश्चिरं पालयते महीम् ॥६८॥
68. dharmaścārthaśca kāmaśca sevitavyo'tha kālataḥ ,
dharmeṇa hi mahīpālaściraṁ pālayate mahīm.
68. dharmaḥ ca arthaḥ ca kāmaḥ ca sevitavyaḥ atha
kālataḥ dharmeṇa hi mahīpālaḥ ciram pālayate mahīm
68. The three pursuits of life—righteous conduct (dharma), material prosperity (artha), and legitimate desires (kāma)—should be cultivated according to the proper time. Indeed, O protector of the earth, it is through righteous conduct (dharma) that one governs the land for a long time.
अस्मिन्नर्थे च यौ श्लोकौ गीतावङ्गिरसा स्वयम् ।
यादवीपुत्र भद्रं ते श्रोतुमर्हसि तावपि ॥६९॥
69. asminnarthe ca yau ślokau gītāvaṅgirasā svayam ,
yādavīputra bhadraṁ te śrotumarhasi tāvapi.
69. asmin arthe ca yau ślokau gītau aṅgirasā svayam
yādavīputra bhadram te śrotum arhasi tau api
69. In this matter, O son of Yādavī, listen to these two verses (śloka) which were sung by Aṅgirasa himself. May well-being (bhadra) be with you; you should certainly hear them.
कृत्वा सर्वाणि कार्याणि सम्यक्संपाल्य मेदिनीम् ।
पालयित्वा तथा पौरान्परत्र सुखमेधते ॥७०॥
70. kṛtvā sarvāṇi kāryāṇi samyaksaṁpālya medinīm ,
pālayitvā tathā paurānparatra sukhamedhate.
70. kṛtvā sarvāṇi kāryāṇi samyak sampālya medinīm
pālayitvā tathā paurān paratra sukham edhate
70. Having accomplished all tasks, having thoroughly protected the earth, and likewise having protected the citizens, one attains happiness in the next world.
किं तस्य तपसा राज्ञः किं च तस्याध्वरैरपि ।
अपालिताः प्रजा यस्य सर्वा धर्मविनाकृताः ॥७१॥
71. kiṁ tasya tapasā rājñaḥ kiṁ ca tasyādhvarairapi ,
apālitāḥ prajā yasya sarvā dharmavinākṛtāḥ.
71. kim tasya tapasā rājñaḥ kim ca tasya adhvaraiḥ
api apālitāḥ prajā yasya sarvāḥ dharmavinākṛtāḥ
71. yasya sarvāḥ prajāḥ apālitāḥ dharmavinākṛtāḥ
tasya rājñaḥ tapasā kim ca tasya adhvaraiḥ api kim
71. What is the use of that king's austerities (tapas), and what is the use of his sacrifices, if all his subjects are unprotected and deprived of their natural law (dharma)?