Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-18

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
शल्य उवाच ।
ततः शक्रः स्तूयमानो गन्धर्वाप्सरसां गणैः ।
ऐरावतं समारुह्य द्विपेन्द्रं लक्षणैर्युतम् ॥१॥
1. śalya uvāca ,
tataḥ śakraḥ stūyamāno gandharvāpsarasāṁ gaṇaiḥ ,
airāvataṁ samāruhya dvipendraṁ lakṣaṇairyutam.
1. śalyaḥ uvāca | tataḥ śakraḥ stūyamānaḥ gandharvāpsarasāṃ
gaṇaiḥ | airāvataṃ samāruhya dvipendraṃ lakṣaṇaiḥ yutam
1. Śalya said: Then Indra (Śakra), being praised by hosts of Gandharvas and Apsarases, mounted Airavata, the king of elephants, who was endowed with auspicious marks.
पावकश्च महातेजा महर्षिश्च बृहस्पतिः ।
यमश्च वरुणश्चैव कुबेरश्च धनेश्वरः ॥२॥
2. pāvakaśca mahātejā maharṣiśca bṛhaspatiḥ ,
yamaśca varuṇaścaiva kuberaśca dhaneśvaraḥ.
2. pāvakaḥ ca mahātejā maharṣiḥ ca bṛhaspatiḥ |
yamaḥ ca varuṇaḥ ca eva kuberaḥ ca dhaneśvaraḥ
2. And Agni (Pavaka), of great splendor, and the great sage Brihaspati, and Yama, and Varuna, and Kubera, the lord of wealth, (were also present).
सर्वैर्देवैः परिवृतः शक्रो वृत्रनिषूदनः ।
गन्धर्वैरप्सरोभिश्च यातस्त्रिभुवनं प्रभुः ॥३॥
3. sarvairdevaiḥ parivṛtaḥ śakro vṛtraniṣūdanaḥ ,
gandharvairapsarobhiśca yātastribhuvanaṁ prabhuḥ.
3. sarvaiḥ devaiḥ parivṛtaḥ śakraḥ vṛtraniṣūdanaḥ |
gandharvaiḥ apsarobhiḥ ca yātaḥ tribhuvanaṃ prabhuḥ
3. Surrounded by all the gods, Gandharvas, and Apsarases, Indra (Śakra), the lord and destroyer of Vritra, proceeded to the three worlds.
स समेत्य महेन्द्राण्या देवराजः शतक्रतुः ।
मुदा परमया युक्तः पालयामास देवराट् ॥४॥
4. sa sametya mahendrāṇyā devarājaḥ śatakratuḥ ,
mudā paramayā yuktaḥ pālayāmāsa devarāṭ.
4. sa sametya mahendrāṇyā devarājaḥ śatakratuḥ
mudā paramayā yuktaḥ pālayāmāsa devarāṭ
4. saḥ devarājaḥ śatakratuḥ mahendrāṇyā sametya
paramayā mudā yuktaḥ devarāṭ pālayāmāsa
4. That king of the gods, Indra (Śatakratu), having met with Indrāṇī and filled with supreme joy, then protected (the realms).
ततः स भगवांस्तत्र अङ्गिराः समदृश्यत ।
अथर्ववेदमन्त्रैश्च देवेन्द्रं समपूजयत् ॥५॥
5. tataḥ sa bhagavāṁstatra aṅgirāḥ samadṛśyata ,
atharvavedamantraiśca devendraṁ samapūjayat.
5. tataḥ sa bhagavān tatra aṅgirāḥ samadṛśyata
atharvavedamantraīḥ ca devendraṃ samapūjayat
5. Then the venerable Angiras appeared there and worshipped the lord of the gods (Devendra) with Atharvaveda mantras (mantra).
ततस्तु भगवानिन्द्रः प्रहृष्टः समपद्यत ।
वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा ॥६॥
6. tatastu bhagavānindraḥ prahṛṣṭaḥ samapadyata ,
varaṁ ca pradadau tasmai atharvāṅgirase tadā.
6. tataḥ tu bhagavān indraḥ prahṛṣṭaḥ samapadyata
varam ca pradadau tasmai atharvāṅgirase tadā
6. But then the revered Indra became exceedingly pleased, and at that time, he granted a boon to him, to Atharvāṅgiras.
अथर्वाङ्गिरसं नाम अस्मिन्वेदे भविष्यति ।
उदाहरणमेतद्धि यज्ञभागं च लप्स्यसे ॥७॥
7. atharvāṅgirasaṁ nāma asminvede bhaviṣyati ,
udāharaṇametaddhi yajñabhāgaṁ ca lapsyase.
7. atharvāṅgirasaṃ nāma asmin vede bhaviṣyati
udāharaṇam etat hi yajñabhāgam ca lapsyase
7. "The name Atharvāṅgiras will be in this Veda. Indeed, this will be an example, and you will also obtain a share of the Vedic ritual (yajña)."
एवं संपूज्य भगवानथर्वाङ्गिरसं तदा ।
व्यसर्जयन्महाराज देवराजः शतक्रतुः ॥८॥
8. evaṁ saṁpūjya bhagavānatharvāṅgirasaṁ tadā ,
vyasarjayanmahārāja devarājaḥ śatakratuḥ.
8. evam sampūjya bhagavān atharvāṅgirasaṃ tadā
vyasarjayan mahārāja devarājaḥ śatakratuḥ
8. O great king, having thus honored Atharvāṅgiras, the revered king of gods, Śatakratu, then dismissed him.
संपूज्य सर्वांस्त्रिदशानृषींश्चापि तपोधनान् ।
इन्द्रः प्रमुदितो राजन्धर्मेणापालयत्प्रजाः ॥९॥
9. saṁpūjya sarvāṁstridaśānṛṣīṁścāpi tapodhanān ,
indraḥ pramudito rājandharmeṇāpālayatprajāḥ.
9. sampūjya sarvān tridaśān ṛṣīn ca api tapodhanān |
indraḥ pramuditaḥ rājan dharmeṇa apālayat prajāḥ
9. O king, after worshipping all the gods and also the sages who possessed great ascetic power (tapas), Indra, delighted, protected his subjects with righteousness (dharma).
एवं दुःखमनुप्राप्तमिन्द्रेण सह भार्यया ।
अज्ञातवासश्च कृतः शत्रूणां वधकाङ्क्षया ॥१०॥
10. evaṁ duḥkhamanuprāptamindreṇa saha bhāryayā ,
ajñātavāsaśca kṛtaḥ śatrūṇāṁ vadhakāṅkṣayā.
10. evam duḥkham anuprāptam indreṇa saha bhāryayā
| ajñātavāsaḥ ca kṛtaḥ śatrūṇām vadhakāṅkṣayā
10. In this way, Indra experienced hardship with his wife, and an unknown dwelling (agñātavāsa) was undertaken by him with the desire for the destruction of his enemies.
नात्र मन्युस्त्वया कार्यो यत्क्लिष्टोऽसि महावने ।
द्रौपद्या सह राजेन्द्र भ्रातृभिश्च महात्मभिः ॥११॥
11. nātra manyustvayā kāryo yatkliṣṭo'si mahāvane ,
draupadyā saha rājendra bhrātṛbhiśca mahātmabhiḥ.
11. na atra manyuḥ tvayā kāryaḥ yat kliṣṭaḥ asi mahāvane
| draupadyā saha rājendra bhrātṛbhiḥ ca mahātmabhiḥ
11. O great king (rājendra), you should not feel anger here because you suffered greatly in the vast forest with Draupadi and your noble (mahātman) brothers.
एवं त्वमपि राजेन्द्र राज्यं प्राप्स्यसि भारत ।
वृत्रं हत्वा यथा प्राप्तः शक्रः कौरवनन्दन ॥१२॥
12. evaṁ tvamapi rājendra rājyaṁ prāpsyasi bhārata ,
vṛtraṁ hatvā yathā prāptaḥ śakraḥ kauravanandana.
12. evam tvam api rājendra rājyam prāpsyasi bhārata |
vṛtram hatvā yathā prāptaḥ śakraḥ kauravanandana
12. O great king (rājendra), O descendant of Bharata, you too will thus obtain the kingdom, just as Indra (Śakra) obtained it after slaying Vṛtra, O delight of the Kurus (Kauravanandana).
दुराचारश्च नहुषो ब्रह्मद्विट्पापचेतनः ।
अगस्त्यशापाभिहतो विनष्टः शाश्वतीः समाः ॥१३॥
13. durācāraśca nahuṣo brahmadviṭpāpacetanaḥ ,
agastyaśāpābhihato vinaṣṭaḥ śāśvatīḥ samāḥ.
13. durācāraḥ ca nahuṣaḥ brahmadvit pāpacetanaḥ
agastyśāpābhihataḥ vinaṣṭaḥ śāśvatīḥ samāḥ
13. And the ill-behaved Nahusha, who was a hater of Brahmins and evil-minded, perished for eternal years, having been struck by the curse of Agastya.
एवं तव दुरात्मानः शत्रवः शत्रुसूदन ।
क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः ॥१४॥
14. evaṁ tava durātmānaḥ śatravaḥ śatrusūdana ,
kṣipraṁ nāśaṁ gamiṣyanti karṇaduryodhanādayaḥ.
14. evam tava durātmānaḥ śatravaḥ śatrusūdana
kṣipram nāśam gamiṣyanti karṇaduryodhanādayaḥ
14. Thus, O slayer of enemies, your wicked-souled adversaries, such as Karna and Duryodhana, will quickly meet their destruction.
ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीमिमाम् ।
भ्रातृभिः सहितो वीर द्रौपद्या च सहाभिभो ॥१५॥
15. tataḥ sāgaraparyantāṁ bhokṣyase medinīmimām ,
bhrātṛbhiḥ sahito vīra draupadyā ca sahābhibho.
15. tataḥ sāgaraparyantām bhokṣyase medinīm imām
bhrātṛbhiḥ sahitaḥ vīra draupadyā ca saha abhibho
15. Thereafter, O hero, O mighty one, you will rule this entire earth, extending to the oceans, together with your brothers and Draupadi.
उपाख्यानमिदं शक्रविजयं वेदसंमितम् ।
राज्ञा व्यूढेष्वनीकेषु श्रोतव्यं जयमिच्छता ॥१६॥
16. upākhyānamidaṁ śakravijayaṁ vedasaṁmitam ,
rājñā vyūḍheṣvanīkeṣu śrotavyaṁ jayamicchatā.
16. upākhyānam idam śakravijayam vedasaṃmitam
rājñā vyūḍheṣu anīkeṣu śrotavyam jayam icchatā
16. This narrative about the victory of Indra, which is considered equivalent to the Vedas, should be heard by a king who desires victory, especially when armies are arrayed for battle.
तस्मात्संश्रावयामि त्वां विजयं जयतां वर ।
संस्तूयमाना वर्धन्ते महात्मानो युधिष्ठिर ॥१७॥
17. tasmātsaṁśrāvayāmi tvāṁ vijayaṁ jayatāṁ vara ,
saṁstūyamānā vardhante mahātmāno yudhiṣṭhira.
17. tasmāt saṃśrāvayāmi tvām vijayam jayatām vara
saṃstūyamānāḥ vardhante mahātmānaḥ yudhiṣṭhira
17. Therefore, I proclaim victory to you, O best among conquerors. When great souls (mahātman) are lauded, they flourish, O Yudhiṣṭhira.
क्षत्रियाणामभावोऽयं युधिष्ठिर महात्मनाम् ।
दुर्योधनापराधेन भीमार्जुनबलेन च ॥१८॥
18. kṣatriyāṇāmabhāvo'yaṁ yudhiṣṭhira mahātmanām ,
duryodhanāparādhena bhīmārjunabalena ca.
18. kṣatriyāṇām abhāvaḥ ayam yudhiṣṭhira mahātmanām
duryodhanāparādhena bhīmārjunabalena ca
18. O Yudhiṣṭhira, this is the destruction of noble Kṣatriyas (mahātman), caused by Duryodhana's offense and by the might of Bhīma and Arjuna.
आख्यानमिन्द्रविजयं य इदं नियतः पठेत् ।
धूतपाप्मा जितस्वर्गः स प्रेत्येह च मोदते ॥१९॥
19. ākhyānamindravijayaṁ ya idaṁ niyataḥ paṭhet ,
dhūtapāpmā jitasvargaḥ sa pretyeha ca modate.
19. ākhyānam indravijayam yaḥ idam niyataḥ paṭhet
dhūtapāpmā jitasvargaḥ saḥ pretya iha ca modate
19. Whoever, with self-control, recites this narrative of Indra's victory, he, having cast off all sin and attained heaven, rejoices both in this world and in the afterlife.
न चारिजं भयं तस्य न चापुत्रो भवेन्नरः ।
नापदं प्राप्नुयात्कांचिद्दीर्घमायुश्च विन्दति ।
सर्वत्र जयमाप्नोति न कदाचित्पराजयम् ॥२०॥
20. na cārijaṁ bhayaṁ tasya na cāputro bhavennaraḥ ,
nāpadaṁ prāpnuyātkāṁciddīrghamāyuśca vindati ,
sarvatra jayamāpnoti na kadācitparājayam.
20. na ca ārijam bhayam tasya na ca aputraḥ
bhavet naraḥ na āpadam prāpnuyāt
kāṃcit dīrgham āyuḥ ca vindati sarvatra
jayam āpnoti na kadācit parājayam
20. No fear arising from enemies (āri) comes to him, nor does such a person become childless. He never encounters any misfortune, and he obtains a long life. He achieves victory everywhere and never experiences defeat.
वैशंपायन उवाच ।
एवमाश्वासितो राजा शल्येन भरतर्षभ ।
पूजयामास विधिवच्छल्यं धर्मभृतां वरः ॥२१॥
21. vaiśaṁpāyana uvāca ,
evamāśvāsito rājā śalyena bharatarṣabha ,
pūjayāmāsa vidhivacchalyaṁ dharmabhṛtāṁ varaḥ.
21. vaiśaṃpāyana uvāca evam āśvāsitaḥ rājā śalyena
bharatarṣabha pūjayām āsa vidhivat śalyam dharmabhṛtām varaḥ
21. Vaishaṃpāyana said: O best of the Bharatas, thus consoled by Śalya, the king, who was the foremost among those upholding natural law (dharma), honored Śalya properly.
श्रुत्वा शल्यस्य वचनं कुन्तीपुत्रो युधिष्ठिरः ।
प्रत्युवाच महाबाहुर्मद्रराजमिदं वचः ॥२२॥
22. śrutvā śalyasya vacanaṁ kuntīputro yudhiṣṭhiraḥ ,
pratyuvāca mahābāhurmadrarājamidaṁ vacaḥ.
22. śrutvā śalyasya vacanam kuntīputraḥ yudhiṣṭhiraḥ
pratyuvāca mahābāhuḥ madrarājam idam vacaḥ
22. Having heard Śalya's words, the mighty-armed Yudhiṣṭhira, son of Kuntī, replied with these words to the king of Madras.
भवान्कर्णस्य सारथ्यं करिष्यति न संशयः ।
तत्र तेजोवधः कार्यः कर्णस्य मम संस्तवैः ॥२३॥
23. bhavānkarṇasya sārathyaṁ kariṣyati na saṁśayaḥ ,
tatra tejovadhaḥ kāryaḥ karṇasya mama saṁstavaiḥ.
23. bhavān karṇasya sārathyam kariṣyati na saṃśayaḥ
tatra tejovadhaḥ kāryaḥ karṇasya mama saṃstavaiḥ
23. You will undoubtedly be Karna's charioteer. There, Karna's valor (tejas) should be diminished by means of my suggestions.
शल्य उवाच ।
एवमेतत्करिष्यामि यथा मां संप्रभाषसे ।
यच्चान्यदपि शक्ष्यामि तत्करिष्याम्यहं तव ॥२४॥
24. śalya uvāca ,
evametatkariṣyāmi yathā māṁ saṁprabhāṣase ,
yaccānyadapi śakṣyāmi tatkariṣyāmyahaṁ tava.
24. śalya uvāca evam etat kariṣyāmi yathā mām samprabhāṣase
yat ca anyat api śakṣyāmi tat kariṣyāmi aham tava
24. Śalya said: 'I will certainly do this just as you instruct me. Moreover, whatever else I am capable of, I will do that for your benefit.'
वैशंपायन उवाच ।
तत आमन्त्र्य कौन्तेयाञ्शल्यो मद्राधिपस्तदा ।
जगाम सबलः श्रीमान्दुर्योधनमरिंदमः ॥२५॥
25. vaiśaṁpāyana uvāca ,
tata āmantrya kaunteyāñśalyo madrādhipastadā ,
jagāma sabalaḥ śrīmānduryodhanamariṁdamaḥ.
25. vaiśaṃpāyana uvāca | tataḥ āmantrya kaunteyān śalyaḥ
madrādhipaḥ tadā | jagāma sabalaḥ śrīmān duryodhanam arindamaḥ
25. Vaiśampāyana said: Then, King Śalya, the illustrious ruler of Madra and vanquisher of foes, having taken leave of the sons of Kunti (the Pāṇḍavas), departed with his army to Duryodhana.