Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-69

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
विराटोऽथ त्रिभिर्बाणैर्भीष्ममार्छन्महारथम् ।
विव्याध तुरगांश्चास्य त्रिभिर्बाणैर्महारथः ॥१॥
1. saṁjaya uvāca ,
virāṭo'tha tribhirbāṇairbhīṣmamārchanmahāratham ,
vivyādha turagāṁścāsya tribhirbāṇairmahārathaḥ.
1. saṃjaya uvāca virāṭaḥ atha tribhiḥ bāṇaiḥ bhīṣmam ārcchat
mahāratham vivyādha turagān ca asya tribhiḥ bāṇaiḥ mahārathaḥ
1. saṃjaya uvāca: atha mahārathaḥ virāṭaḥ tribhiḥ bāṇaiḥ mahāratham bhīṣmam ārcchat ca asya turagān tribhiḥ bāṇaiḥ vivyādha.
1. Sanjaya said: Then Virata, a great charioteer, struck the great charioteer Bhishma with three arrows. He also pierced Bhishma's horses with three (more) arrows.
तं प्रत्यविध्यद्दशभिर्भीष्मः शांतनवः शरैः ।
रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः ॥२॥
2. taṁ pratyavidhyaddaśabhirbhīṣmaḥ śāṁtanavaḥ śaraiḥ ,
rukmapuṅkhairmaheṣvāsaḥ kṛtahasto mahābalaḥ.
2. tam pratyavidhyat daśabhiḥ bhīṣmaḥ śāntanavaḥ śaraiḥ
rukmapuṅkhaiḥ maheṣvāsaḥ kṛtahastaḥ mahābalaḥ
2. bhīṣmaḥ śāntanavaḥ maheṣvāsaḥ kṛtahastaḥ mahābalaḥ
rukmapuṅkhaiḥ daśabhiḥ śaraiḥ tam pratyavidhyat
2. Bhishma, son of Shantanu, who was a great archer (maheṣvāsa), skilled in weaponry, and immensely powerful, retaliated by piercing him with ten golden-shafted arrows.
द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः ।
अविध्यदिषुभिः षड्भिर्दृढहस्तः स्तनान्तरे ॥३॥
3. drauṇirgāṇḍīvadhanvānaṁ bhīmadhanvā mahārathaḥ ,
avidhyadiṣubhiḥ ṣaḍbhirdṛḍhahastaḥ stanāntare.
3. drauṇiḥ gāṇḍīvadhanvānam bhīmadhanvā mahārathaḥ
avidhyat iṣubhiḥ ṣaḍbhiḥ dṛḍhahastaḥ stanāntare
3. drauṇiḥ bhīmadhanvā mahārathaḥ dṛḍhahastaḥ ṣaḍbhiḥ
iṣubhiḥ gāṇḍīvadhanvānam stanāntare avidhyat
3. Drona's son (Drauṇi), a great warrior (mahāratha) with a formidable bow and a firm hand, then pierced the wielder of the Gāṇḍīva bow (Arjuna) in the chest with six arrows.
कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा ।
अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः ॥४॥
4. kārmukaṁ tasya ciccheda phalgunaḥ paravīrahā ,
avidhyacca bhṛśaṁ tīkṣṇaiḥ patribhiḥ śatrukarśanaḥ.
4. kārmukam tasya ciccheda phalgunaḥ paravīrahā
avidhyat ca bhṛśam tīkṣṇaiḥ patribhiḥ śatrukaraśanaḥ
4. phalgunaḥ paravīrahā śatrukaraśanaḥ tasya kārmukam
ciccheda ca bhṛśam tīkṣṇaiḥ patribhiḥ avidhyat
4. Arjuna (Phalguna), the slayer of enemy heroes, broke his (Drauni's) bow, and that tormentor of foes (śatrukaraśana) fiercely pierced him with sharp, feathered arrows.
सोऽन्यत्कार्मुकमादाय वेगवत्क्रोधमूर्छितः ।
अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे ॥५॥
5. so'nyatkārmukamādāya vegavatkrodhamūrchitaḥ ,
amṛṣyamāṇaḥ pārthena kārmukacchedamāhave.
5. saḥ anyat kārmukam ādāya vegavat krodhamūrcchitaḥ
amṛṣyamāṇaḥ pārthena kārmukacchedam āhave
5. saḥ pārthena āhave kārmukacchedam amṛṣyamāṇaḥ
vegavat krodhamūrcchitaḥ anyat kārmukam ādāya
5. He (Drauni), unable to tolerate his bow being cut by Arjuna (Pārtha) in battle, became overcome with swift rage. Taking another bow...
अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः ।
वासुदेवं च सप्तत्या विव्याध परमेषुभिः ॥६॥
6. avidhyatphalgunaṁ rājannavatyā niśitaiḥ śaraiḥ ,
vāsudevaṁ ca saptatyā vivyādha parameṣubhiḥ.
6. avidhyat phalgunam rājan navatyā niśitaiḥ śaraiḥ
vāsudevam ca saptatyā vivyādha parameṣubhiḥ
6. rājan saḥ phalgunam navatyā niśitaiḥ śaraiḥ avidhyat
ca vāsudevam saptatyā parameṣubhiḥ vivyādha
6. O King, he pierced Arjuna with ninety sharp arrows, and he also struck Vāsudeva (Krishna) with seventy excellent arrows.
ततः क्रोधाभिताम्राक्षः सह कृष्णेन फल्गुनः ।
दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा मुहुर्मुहुः ॥७॥
7. tataḥ krodhābhitāmrākṣaḥ saha kṛṣṇena phalgunaḥ ,
dīrghamuṣṇaṁ ca niḥśvasya cintayitvā muhurmuhuḥ.
7. tataḥ krodhābhitāmrākṣaḥ saha kṛṣṇena phalgunaḥ
dīrgham uṣṇam ca niḥśvasya cintayitvā muhurmuhuḥ
7. tataḥ phalgunaḥ krodhābhitāmrākṣaḥ kṛṣṇena saha
dīrgham uṣṇam ca niḥśvasya muhurmuhuḥ cintayitvā
7. Then Arjuna, whose eyes were reddened by anger, accompanied by (Krishna), having sighed a long and warm breath and having pondered repeatedly
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः ।
गाण्डीवधन्वा संक्रुद्धः शितान्संनतपर्वणः ।
जीवितान्तकरान्घोरान्समादत्त शिलीमुखान् ॥८॥
8. dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ ,
gāṇḍīvadhanvā saṁkruddhaḥ śitānsaṁnataparvaṇaḥ ,
jīvitāntakarānghorānsamādatta śilīmukhān.
8. dhanuḥ prapīḍya vāmena kareṇa
amitrakarśanaḥ gāṇḍīvadhanvā saṃkruddhaḥ
śitān saṃnataparvaṇaḥ
jīvitāntakarān ghorān samādatta śilīmukhān
8. amitrakarśanaḥ gāṇḍīvadhanvā
saṃkruddhaḥ vāmena kareṇa dhanuḥ prapīḍya
śitān saṃnataparvaṇaḥ
jīvitāntakarān ghorān śilīmukhān samādatta
8. The greatly enraged Arjuna, the destroyer of enemies (amitrakarśana) and wielder of the Gāṇḍīva bow (gāṇḍīvadhanvā), having firmly grasped his bow with his left hand, took up sharp, well-jointed, dreadful, and life-ending arrows.
तैस्तूर्णं समरेऽविध्यद्द्रौणिं बलवतां वरम् ।
तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे ॥९॥
9. taistūrṇaṁ samare'vidhyaddrauṇiṁ balavatāṁ varam ,
tasya te kavacaṁ bhittvā papuḥ śoṇitamāhave.
9. taiḥ tūrṇam samare avidhyat drauṇim balavatām
varam tasya te kavacam bhittvā papuḥ śoṇitam āhave
9. taiḥ samare tūrṇam balavatām varam drauṇim avidhyat
te tasya kavacam bhittvā āhave śoṇitam papuḥ
9. With those (arrows), he quickly pierced Drauni, the best of the mighty (balavatām varam), in battle. Those (arrows), having penetrated his armor, drank his blood in the combat (āhave).
न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना ।
तथैव शरवर्षाणि प्रतिमुञ्चन्नविह्वलः ।
तस्थौ स समरे राजंस्त्रातुमिच्छन्महाव्रतम् ॥१०॥
10. na vivyathe ca nirbhinno drauṇirgāṇḍīvadhanvanā ,
tathaiva śaravarṣāṇi pratimuñcannavihvalaḥ ,
tasthau sa samare rājaṁstrātumicchanmahāvratam.
10. na vivyathe ca nirbhinnaḥ drauṇiḥ
gāṇḍīvadhanvanā tathā eva śaravarṣāṇi
pratimucchan avihvalaḥ tasthau saḥ
samare rājan trātum icchan mahāvratam
10. rājan gāṇḍīvadhanvanā nirbhinnaḥ
drauṇiḥ ca na vivyathe tathā eva avihvalaḥ
śaravarṣāṇi pratimucchan saḥ
mahāvratam trātum icchan samare tasthau
10. O King, even though pierced by Arjuna, the wielder of Gāṇḍīva, Drauṇi (Ashvatthama) was not disturbed. He stood unshaken in battle, showering arrows in return, desiring to protect his great vow.
तस्य तत्सुमहत्कर्म शशंसुः पुरुषर्षभाः ।
यत्कृष्णाभ्यां समेताभ्यां नापत्रपत संयुगे ॥११॥
11. tasya tatsumahatkarma śaśaṁsuḥ puruṣarṣabhāḥ ,
yatkṛṣṇābhyāṁ sametābhyāṁ nāpatrapata saṁyuge.
11. tasya tat sumahat karma śasaṃsuḥ puruṣarṣabhāḥ
yat kṛṣṇābhyām sametābhyām na apatrapata saṃyuge
11. puruṣarṣabhāḥ tasya tat sumahat karma śasaṃsuḥ
yat kṛṣṇābhyām sametābhyām saṃyuge na apatrapata
11. The best of men praised that very great deed of his, that he did not lose courage in battle even when confronted by the two Kṛṣṇas (Arjuna and Vāsudeva).
स हि नित्यमनीकेषु युध्यतेऽभयमास्थितः ।
अस्त्रग्रामं ससंहारं द्रोणात्प्राप्य सुदुर्लभम् ॥१२॥
12. sa hi nityamanīkeṣu yudhyate'bhayamāsthitaḥ ,
astragrāmaṁ sasaṁhāraṁ droṇātprāpya sudurlabham.
12. saḥ hi nityam anīkeṣu yudhyate abhayam āsthitaḥ
astragrāmam saṃsaṃhāram droṇāt prāpya sudurlabham
12. saḥ hi nityam abhayam āsthitaḥ anīkeṣu yudhyate
droṇāt saṃsaṃhāram sudurlabham astragrāmam prāpya
12. For he, having attained fearlessness, always fights in the armies, having obtained from Droṇa an arsenal of weapons, along with the knowledge of their withdrawal, which is extremely rare to find.
ममायमाचार्यसुतो द्रोणस्यातिप्रियः सुतः ।
ब्राह्मणश्च विशेषेण माननीयो ममेति च ॥१३॥
13. mamāyamācāryasuto droṇasyātipriyaḥ sutaḥ ,
brāhmaṇaśca viśeṣeṇa mānanīyo mameti ca.
13. mama ayam ācāryasutaḥ droṇasya atipriyaḥ sutaḥ
brāhmaṇaḥ ca viśeṣeṇa mānanīyaḥ mama iti ca
13. ayam mama ācāryasutaḥ droṇasya atipriyaḥ sutaḥ
ca viśeṣeṇa brāhmaṇaḥ mama mānanīyaḥ iti ca
13. (Duryodhana said:) "This son of my teacher, the extremely dear son of Droṇa, and moreover, being a brāhmaṇa, is especially worthy of my respect."
समास्थाय मतिं वीरो बीभत्सुः शत्रुतापनः ।
कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति ॥१४॥
14. samāsthāya matiṁ vīro bībhatsuḥ śatrutāpanaḥ ,
kṛpāṁ cakre rathaśreṣṭho bhāradvājasutaṁ prati.
14. samāsthāya matim vīraḥ bībhatsuḥ śatrutāpanaḥ
kṛpām cakre rathaśreṣṭhaḥ bhāradvājasutam prati
14. vīraḥ śatrutāpanaḥ bībhatsuḥ rathaśreṣṭhaḥ matim
samāsthāya bhāradvājasutam prati kṛpām cakre
14. The heroic Arjuna (Bībhatsu), who torments his enemies and is the foremost among charioteers, having fixed his mind, showed compassion towards the son of Bharadvāja (Aśvatthāmā).
द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः शत्रुतापनः ।
युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी ॥१५॥
15. drauṇiṁ tyaktvā tato yuddhe kaunteyaḥ śatrutāpanaḥ ,
yuyudhe tāvakānnighnaṁstvaramāṇaḥ parākramī.
15. drauṇim tyaktvā tataḥ yuddhe kaunteyaḥ śatrutāpanaḥ
yuyudhe tāvakān nighnan tvaramāṇaḥ parākramī
15. tataḥ yuddhe śatrutāpanaḥ parākramī kaunteyaḥ
drauṇim tyaktvā tvaramāṇaḥ tāvakān nighnan yuyudhe
15. Then, in battle, the tormentor of enemies, the mighty son of Kunti (Arjuna), leaving Drona's son, fought swiftly, striking down your (Duryodhana's) warriors.
दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः ।
भीमसेनं महेष्वासं रुक्मपुङ्खैः समर्पयत् ॥१६॥
16. duryodhanastu daśabhirgārdhrapatraiḥ śilāśitaiḥ ,
bhīmasenaṁ maheṣvāsaṁ rukmapuṅkhaiḥ samarpayat.
16. duryodhanaḥ tu daśabhiḥ gārdhrapatraiḥ śilāśitaiḥ
bhīmasenam maheṣv-āsam rukmapuṅkhaiḥ samarpayat
16. duryodhanaḥ tu daśabhiḥ śilāśitaiḥ gārdhrapatraiḥ
rukmapuṅkhaiḥ bhīmasenam maheṣv-āsam samarpayat
16. But Duryodhana, with ten arrows, feathered with vulture feathers, sharpened on stone, and golden-shafted, struck Bhimasena, the great archer.
भीमसेनस्तु संक्रुद्धः परासुकरणं दृढम् ।
चित्रं कार्मुकमादत्त शरांश्च निशितान्दश ॥१७॥
17. bhīmasenastu saṁkruddhaḥ parāsukaraṇaṁ dṛḍham ,
citraṁ kārmukamādatta śarāṁśca niśitāndaśa.
17. bhīmasenaḥ tu saṃkruddhaḥ parāsukaraṇam dṛḍham
citram kārmukam ādatta śarān ca niśitān daśa
17. bhīmasenaḥ tu saṃkruddhaḥ dṛḍham parāsukaraṇam
citram kārmukam ca daśa niśitān śarān ādatta
17. But Bhimasena, extremely enraged, took up his strong and wonderful bow, which causes death, and ten sharp arrows.
आकर्णप्रहितैस्तीक्ष्णैर्वेगितैस्तिग्मतेजनैः ।
अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि ॥१८॥
18. ākarṇaprahitaistīkṣṇairvegitaistigmatejanaiḥ ,
avidhyattūrṇamavyagraḥ kururājaṁ mahorasi.
18. ākarṇaprahitaiḥ tīkṣṇaiḥ vegitaiḥ tigmatejanaiḥ
avidhyat tūrṇam avyagraḥ kururājam mahorasi
18. Undistracted, he swiftly pierced the King of Kurus in his broad chest with sharp, swift arrows that were drawn back to the ear and had keen points.
तस्य काञ्चनसूत्रस्तु शरैः परिवृतो मणिः ।
रराजोरसि वै सूर्यो ग्रहैरिव समावृतः ॥१९॥
19. tasya kāñcanasūtrastu śaraiḥ parivṛto maṇiḥ ,
rarājorasi vai sūryo grahairiva samāvṛtaḥ.
19. tasya kāñcanasūtraḥ tu śaraiḥ parivṛtaḥ maṇiḥ
rarāja urasi vai sūryaḥ grahaiḥ iva samāvṛtaḥ
19. His jewel on a golden chain, surrounded by arrows, shone on his chest like the sun encompassed by planets.
पुत्रस्तु तव तेजस्वी भीमसेनेन ताडितः ।
नामृष्यत यथा नागस्तलशब्दं समीरितम् ॥२०॥
20. putrastu tava tejasvī bhīmasenena tāḍitaḥ ,
nāmṛṣyata yathā nāgastalaśabdaṁ samīritam.
20. putraḥ tu tava tejasvī bhīmasenena tāḍitaḥ
na amṛṣyata yathā nāgaḥ talaśabdam samīritam
20. Your radiant son, indeed, struck by Bhimasena, could not endure it, just as a snake cannot tolerate the sound of a clap.
ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः ।
भीमं विव्याध संक्रुद्धस्त्रासयानो वरूथिनीम् ॥२१॥
21. tataḥ śarairmahārāja rukmapuṅkhaiḥ śilāśitaiḥ ,
bhīmaṁ vivyādha saṁkruddhastrāsayāno varūthinīm.
21. tataḥ śaraiḥ mahārāja rukmapuṅkhaiḥ śilāśitaiḥ
bhīmam vivyādha saṃkruddhaḥ trāsayānaḥ varūthinīm
21. Then, O great king, that enraged one (Duryodhana), terrifying the army, pierced Bhima with arrows that had golden shafts and were sharpened on stone.
तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ ।
पुत्रौ ते देवसंकाशौ व्यरोचेतां महाबलौ ॥२२॥
22. tau yudhyamānau samare bhṛśamanyonyavikṣatau ,
putrau te devasaṁkāśau vyarocetāṁ mahābalau.
22. tau yudhyamānau samare bhṛśam anyonyavikṣatau
putrau te devasaṃkāśau vyarocetām mahābalau
22. te putrau yudhyamānau samare bhṛśam anyonyavikṣatau
devasaṃkāśau mahābalau tau vyarocetām
22. Your two sons, fighting intensely in battle and mutually wounded, shone brightly, resembling gods and possessing great strength.
चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा ।
अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः ॥२३॥
23. citrasenaṁ naravyāghraṁ saubhadraḥ paravīrahā ,
avidhyaddaśabhirbāṇaiḥ purumitraṁ ca saptabhiḥ.
23. citrasenam naravyāghram saubhadraḥ paravīrahā
avidhyat daśabhiḥ bāṇaiḥ purumitram ca saptabhiḥ
23. paravīrahā saubhadraḥ naravyāghram citrasenam
daśabhiḥ bāṇaiḥ avidhyat ca purumitram saptabhiḥ
23. The son of Subhadra (Saubhadra), the slayer of enemy heroes, struck Citrasena, that tiger among men, with ten arrows, and Purumitra with seven.
सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि ।
नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् ॥२४॥
24. satyavrataṁ ca saptatyā viddhvā śakrasamo yudhi ,
nṛtyanniva raṇe vīra ārtiṁ naḥ samajījanat.
24. satyavratam ca saptatyā viddhvā śakrasamaḥ yudhi
nṛtyan iva raṇe vīraḥ ārtim naḥ samajījanat
24. ca yudhi śakrasamaḥ vīraḥ satyavratam saptatyā
viddhvā raṇe nṛtyan iva naḥ ārtim samajījanat
24. And having pierced Satyavrata with seventy (arrows), the hero, equal to Indra (Śakra) in battle, as if dancing on the field, caused us great distress.
तं प्रत्यविद्यद्दशभिश्चित्रसेनः शिलीमुखैः ।
सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः ॥२५॥
25. taṁ pratyavidyaddaśabhiścitrasenaḥ śilīmukhaiḥ ,
satyavrataśca navabhiḥ purumitraśca saptabhiḥ.
25. tam pratyavidhyat daśabhiḥ citrasenaḥ śilīmukhaiḥ
satyavrataḥ ca navabhiḥ purumitraḥ ca saptabhiḥ
25. citrasenaḥ tam śilīmukhaiḥ daśabhiḥ pratyavidhyat
ca satyavrataḥ navabhiḥ ca purumitraḥ saptabhiḥ
25. In return, Citrasena struck him with ten arrows (śilīmukhas), and Satyavrata with nine, and Purumitra with seven.
स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत् ।
चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः ।
भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् ॥२६॥
26. sa viddho vikṣaranraktaṁ śatrusaṁvāraṇaṁ mahat ,
ciccheda citrasenasya citraṁ kārmukamārjuniḥ ,
bhittvā cāsya tanutrāṇaṁ śareṇorasyatāḍayat.
26. sa viddhaḥ vikṣaran raktam śatru-saṃvāraṇam
mahat ciccheda citrasenasya
citram kārmukam ārjuniḥ bhittvā ca
asya tanutrāṇam śareṇa urasi atāḍayat
26. ārjuniḥ sa viddhaḥ vikṣaran mahat
śatru-saṃvāraṇam raktam citrasenasya
citram kārmukam ciccheda ca asya
tanutrāṇam bhittvā śareṇa urasi atāḍayat
26. He (Abhimanyu), though pierced and profusely oozing great, enemy-hindering blood, cut Citrasena's beautiful bow. And having pierced his armor, he struck him in the chest with an arrow.
ततस्ते तावका वीरा राजपुत्रा महारथाः ।
समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः ।
तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित् ॥२७॥
27. tataste tāvakā vīrā rājaputrā mahārathāḥ ,
sametya yudhi saṁrabdhā vivyadhurniśitaiḥ śaraiḥ ,
tāṁśca sarvāñśaraistīkṣṇairjaghāna paramāstravit.
27. tataḥ te tāvakāḥ vīrāḥ rājaputrāḥ
mahārathāḥ sametya yudhi saṃrabdhāḥ
vivyadhuḥ niśitaiḥ śaraiḥ tān ca sarvān
śaraiḥ tīkṣṇaiḥ jaghāna paramāstravit
27. tataḥ te tāvakāḥ vīrāḥ rājaputrāḥ
mahārathāḥ yudhi sametya saṃrabdhāḥ
niśitaiḥ śaraiḥ vivyadhuḥ ca paramāstravit
tān sarvān tīkṣṇaiḥ śaraiḥ jaghāna
27. Then, your (Duryodhana's) heroic princes, the great charioteers, assembled in battle, became enraged and pierced (Abhimanyu) with sharp arrows. But the supreme master of weapons (Abhimanyu) struck down all of them with sharp arrows.
तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव ।
दहन्तं समरे सैन्यं तव कक्षं यथोल्बणम् ॥२८॥
28. tasya dṛṣṭvā tu tatkarma parivavruḥ sutāstava ,
dahantaṁ samare sainyaṁ tava kakṣaṁ yatholbaṇam.
28. tasya dṛṣṭvā tu tat karma parivavruḥ sutāḥ tava
dahantam samare sainyam tava kakṣam yathā ulbaṇam
28. tava sutāḥ tasya tat karma dṛṣṭvā tu samare tava
sainyam yathā ulbaṇam kakṣam dahantam parivavruḥ
28. But having seen that action (karma) of his (Abhimanyu's), your sons surrounded him, who was burning your army in battle as a raging fire consumes an abundance of dry grass.
अपेतशिशिरे काले समिद्धमिव पावकः ।
अत्यरोचत सौभद्रस्तव सैन्यानि शातयन् ॥२९॥
29. apetaśiśire kāle samiddhamiva pāvakaḥ ,
atyarocata saubhadrastava sainyāni śātayan.
29. apeta-śiśire kāle samiddham iva pāvakaḥ ati
arocata saubhadraḥ tava sainyāni śātayan
29. apeta-śiśire kāle samiddham pāvakaḥ iva
saubhadraḥ tava sainyāni śātayan ati arocata
29. Just as a blazing fire in the summer season, the son of Subhadra (Abhimanyu) shone exceedingly, destroying your armies.
तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशां पते ।
लक्ष्मणोऽभ्यपतत्तूर्णं सात्वतीपुत्रमाहवे ॥३०॥
30. tattasya caritaṁ dṛṣṭvā pautrastava viśāṁ pate ,
lakṣmaṇo'bhyapatattūrṇaṁ sātvatīputramāhave.
30. tat tasya caritam dṛṣṭvā pautraḥ tava viśām pate
lakṣmaṇaḥ abhyapatat tūrṇam sātvatīputram āhave
30. viśām pate tava pautraḥ lakṣmaṇaḥ tasya tat caritam
dṛṣṭvā tūrṇam sātvatīputram āhave abhyapatat
30. Having witnessed that feat of his, your grandson (Lakṣmaṇa), O lord of men, swiftly attacked the son of Sātvatī (Abhimanyu) in battle.
अभिमन्युस्तु संक्रुद्धो लक्ष्मणं शुभलक्षणम् ।
विव्याध विशिखैः षड्भिः सारथिं च त्रिभिः शरैः ॥३१॥
31. abhimanyustu saṁkruddho lakṣmaṇaṁ śubhalakṣaṇam ,
vivyādha viśikhaiḥ ṣaḍbhiḥ sārathiṁ ca tribhiḥ śaraiḥ.
31. abhimanyuḥ tu saṃkruddhaḥ lakṣmaṇam śubhalakṣaṇam
vivyādha viśikhaiḥ ṣaḍbhiḥ sārathim ca tribhiḥ śaraiḥ
31. abhimanyuḥ tu saṃkruddhaḥ śubhalakṣaṇam lakṣmaṇam
ṣaḍbhiḥ viśikhaiḥ vivyādha sārathim ca tribhiḥ śaraiḥ
31. But enraged Abhimanyu struck Lakṣmaṇa, who was endowed with auspicious marks, with six arrows, and his charioteer with three arrows.
तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः ।
अविध्यत महाराज तदद्भुतमिवाभवत् ॥३२॥
32. tathaiva lakṣmaṇo rājansaubhadraṁ niśitaiḥ śaraiḥ ,
avidhyata mahārāja tadadbhutamivābhavat.
32. tathā eva lakṣmaṇaḥ rājan saubhadram niśitaiḥ
śaraiḥ avidhyata mahārāja tat adbhutam iva abhavat
32. rājan mahārāja tathā eva lakṣmaṇaḥ niśitaiḥ śaraiḥ
saubhadram avidhyata tat iva adbhutam abhavat
32. In the same way, O King, Lakṣmaṇa pierced the son of Subhadrā (Abhimanyu) with sharp arrows, and that, O great King, seemed truly marvelous.
तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः ।
अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः ॥३३॥
33. tasyāśvāṁścaturo hatvā sārathiṁ ca mahābalaḥ ,
abhyadravata saubhadro lakṣmaṇaṁ niśitaiḥ śaraiḥ.
33. tasya aśvān caturaḥ hatvā sārathim ca mahābalaḥ
abhyadravat saubhadraḥ lakṣmaṇam niśitaiḥ śaraiḥ
33. mahābalaḥ saubhadraḥ tasya caturaḥ aśvān ca sārathim
hatvā niśitaiḥ śaraiḥ lakṣmaṇam abhyadravat
33. After killing his four horses and charioteer, the mighty son of Subhadrā (Abhimanyu) rushed at Lakṣmaṇa with sharp arrows.
हताश्वे तु रथे तिष्ठँल्लक्ष्मणः परवीरहा ।
शक्तिं चिक्षेप संक्रुद्धः सौभद्रस्य रथं प्रति ॥३४॥
34. hatāśve tu rathe tiṣṭhaँllakṣmaṇaḥ paravīrahā ,
śaktiṁ cikṣepa saṁkruddhaḥ saubhadrasya rathaṁ prati.
34. hatāśve tu rathe tiṣṭhan lakṣmaṇaḥ paravīrahā śaktim
cikṣepa saṃkruddhaḥ saubhadrasya ratham prati
34. tu hatāśve rathe tiṣṭhan paravīrahā lakṣmaṇaḥ
saṃkruddhaḥ saubhadrasya ratham prati śaktim cikṣepa
34. But, standing on his chariot whose horses had been slain, Lakshmana, the slayer of enemy heroes, greatly enraged, hurled a śakti (spear) towards Abhimanyu's chariot.
तामापतन्तीं सहसा घोररूपां दुरासदाम् ।
अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् ॥३५॥
35. tāmāpatantīṁ sahasā ghorarūpāṁ durāsadām ,
abhimanyuḥ śaraistīkṣṇaiściccheda bhujagopamām.
35. tām āpatantīm sahasā ghorarūpām durāsadām
abhimanyuḥ śaraiḥ tīkṣṇaiḥ ciccheda bhujagopamām
35. abhimanyuḥ sahasā āpatantīm ghorarūpām durāsadām
bhujagopamām tām tīkṣṇaiḥ śaraiḥ ciccheda
35. Abhimanyu swiftly cut that dreadful-looking, formidable, snake-like (śakti) that was rushing towards him, with sharp arrows.
ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा ।
अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः ॥३६॥
36. tataḥ svarathamāropya lakṣmaṇaṁ gautamastadā ,
apovāha rathenājau sarvasainyasya paśyataḥ.
36. tataḥ svaratham āropya lakṣmaṇam gautamaḥ tadā
apovāha rathena ājau sarvasainyasya paśyataḥ
36. tataḥ tadā gautamaḥ svaratham lakṣmaṇam āropya
ājau rathena sarvasainyasya paśyataḥ apovāha
36. Then, Gautama (Kṛpa), having mounted Lakshmana onto his own chariot, carried him away from the battle, while the entire army watched.
ततः समाकुले तस्मिन्वर्तमाने महाभये ।
अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः ॥३७॥
37. tataḥ samākule tasminvartamāne mahābhaye ,
abhyadravañjighāṁsantaḥ parasparavadhaiṣiṇaḥ.
37. tataḥ samākule tasmin vartamāne mahābhaye
abhyadravan jighāṃsantaḥ parasparavadhaiṣiṇaḥ
37. tataḥ tasmin samākule mahābhaye vartamāne
parasparavadhaiṣiṇaḥ jighāṃsantaḥ abhyadravan
37. Then, when great fear and confusion prevailed, those desiring mutual destruction and intending to slay rushed against each other.
तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः ।
जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम् ॥३८॥
38. tāvakāśca maheṣvāsāḥ pāṇḍavāśca mahārathāḥ ,
juhvantaḥ samare prāṇānnijaghnuritaretaram.
38. tāvakāḥ ca maheṣvāsāḥ pāṇḍavāḥ ca mahārathāḥ
juhvantaḥ samare prāṇān nijaghnuḥ itaretaram
38. tāvakāḥ maheṣvāsāḥ ca pāṇḍavāḥ mahārathāḥ ca
samare prāṇān juhvantaḥ itaretaram nijaghnuḥ
38. Your great archers and the great chariot-warriors of the Pandavas, sacrificing their lives (prāṇān) in battle, killed one another.
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः ।
बाहुभिः समयुध्यन्त सृञ्जयाः कुरुभिः सह ॥३९॥
39. muktakeśā vikavacā virathāśchinnakārmukāḥ ,
bāhubhiḥ samayudhyanta sṛñjayāḥ kurubhiḥ saha.
39. muktakeśāḥ vikavacāḥ virathāḥ chinnakārmukāḥ
bāhubhiḥ samayudhyanta sṛñjayāḥ kurubhiḥ saha
39. muktakeśāḥ vikavacāḥ virathāḥ chinnakārmukāḥ
sṛñjayāḥ kurubhiḥ saha bāhubhiḥ samayudhyanta
39. The Sṛñjayas, with loosened hair, stripped of armor, without chariots, and with broken bows, fought with their arms against the Kurus.
ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् ।
सेनां जघान संक्रुद्धो दिव्यैरस्त्रैर्महाबलः ॥४०॥
40. tato bhīṣmo mahābāhuḥ pāṇḍavānāṁ mahātmanām ,
senāṁ jaghāna saṁkruddho divyairastrairmahābalaḥ.
40. tataḥ bhīṣmaḥ mahābāhuḥ pāṇḍavānām mahātmanām
senām jaghāna saṃkruddhaḥ divyaiḥ astraiḥ mahābalaḥ
40. tataḥ saṃkruddhaḥ mahābāhuḥ mahābalaḥ bhīṣmaḥ
divyaiḥ astraiḥ mahātmanām pāṇḍavānām senām jaghāna
40. Then, the mighty-armed Bhishma, greatly enraged and immensely powerful, destroyed the army of the magnanimous (mahātman) Pandavas with divine weapons.
हतेश्वरैर्गजैस्तत्र नरैरश्वैश्च पातितैः ।
रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी ॥४१॥
41. hateśvarairgajaistatra narairaśvaiśca pātitaiḥ ,
rathibhiḥ sādibhiścaiva samāstīryata medinī.
41. hateśvaraiḥ gajaiḥ tatra naraiḥ aśvaiḥ ca pātitaiḥ
rathibhiḥ sādibhiḥ ca eva samāstīryata medinī
41. tatra medinī hateśvaraiḥ gajaiḥ pātitaiḥ naraiḥ ca
aśvaiḥ ca eva rathibhiḥ sādibhiḥ ca samāstīryata
41. There, the ground was indeed completely covered with elephants whose masters were killed, with fallen men and horses, and with chariot-warriors and horsemen.