Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-346

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना ।
निराहारेण वसता दुःखितास्ते भुजंगमाः ॥१॥
1. bhīṣma uvāca ,
atha tena naraśreṣṭha brāhmaṇena tapasvinā ,
nirāhāreṇa vasatā duḥkhitāste bhujaṁgamāḥ.
सर्वे संभूय सहितास्तस्य नागस्य बान्धवाः ।
भ्रातरस्तनया भार्या ययुस्तं ब्राह्मणं प्रति ॥२॥
2. sarve saṁbhūya sahitāstasya nāgasya bāndhavāḥ ,
bhrātarastanayā bhāryā yayustaṁ brāhmaṇaṁ prati.
तेऽपश्यन्पुलिने तं वै विविक्ते नियतव्रतम् ।
समासीनं निराहारं द्विजं जप्यपरायणम् ॥३॥
3. te'paśyanpuline taṁ vai vivikte niyatavratam ,
samāsīnaṁ nirāhāraṁ dvijaṁ japyaparāyaṇam.
ते सर्वे समभिक्रम्य विप्रमभ्यर्च्य चासकृत् ।
ऊचुर्वाक्यमसंदिग्धमातिथेयस्य बान्धवाः ॥४॥
4. te sarve samabhikramya vipramabhyarcya cāsakṛt ,
ūcurvākyamasaṁdigdhamātitheyasya bāndhavāḥ.
षष्ठो हि दिवसस्तेऽद्य प्राप्तस्येह तपोधन ।
न चाभिलषसे किंचिदाहारं धर्मवत्सल ॥५॥
5. ṣaṣṭho hi divasaste'dya prāptasyeha tapodhana ,
na cābhilaṣase kiṁcidāhāraṁ dharmavatsala.
अस्मानभिगतश्चासि वयं च त्वामुपस्थिताः ।
कार्यं चातिथ्यमस्माभिर्वयं सर्वे कुटुम्बिनः ॥६॥
6. asmānabhigataścāsi vayaṁ ca tvāmupasthitāḥ ,
kāryaṁ cātithyamasmābhirvayaṁ sarve kuṭumbinaḥ.
मूलं फलं वा पर्णं वा पयो वा द्विजसत्तम ।
आहारहेतोरन्नं वा भोक्तुमर्हसि ब्राह्मण ॥७॥
7. mūlaṁ phalaṁ vā parṇaṁ vā payo vā dvijasattama ,
āhārahetorannaṁ vā bhoktumarhasi brāhmaṇa.
त्यक्ताहारेण भवता वने निवसता सता ।
बालवृद्धमिदं सर्वं पीड्यते धर्मसंकटात् ॥८॥
8. tyaktāhāreṇa bhavatā vane nivasatā satā ,
bālavṛddhamidaṁ sarvaṁ pīḍyate dharmasaṁkaṭāt.
न हि नो भ्रूणहा कश्चिद्राजापथ्योऽनृतोऽपि वा ।
पूर्वाशी वा कुले ह्यस्मिन्देवतातिथिबन्धुषु ॥९॥
9. na hi no bhrūṇahā kaścidrājāpathyo'nṛto'pi vā ,
pūrvāśī vā kule hyasmindevatātithibandhuṣu.
ब्राह्मण उवाच ।
उपदेशेन युष्माकमाहारोऽयं मया वृतः ।
द्विरूनं दशरात्रं वै नागस्यागमनं प्रति ॥१०॥
10. brāhmaṇa uvāca ,
upadeśena yuṣmākamāhāro'yaṁ mayā vṛtaḥ ,
dvirūnaṁ daśarātraṁ vai nāgasyāgamanaṁ prati.
यद्यष्टरात्रे निर्याते नागमिष्यति पन्नगः ।
तदाहारं करिष्यामि तन्निमित्तमिदं व्रतम् ॥११॥
11. yadyaṣṭarātre niryāte nāgamiṣyati pannagaḥ ,
tadāhāraṁ kariṣyāmi tannimittamidaṁ vratam.
कर्तव्यो न च संतापो गम्यतां च यथागतम् ।
तन्निमित्तं व्रतं मह्यं नैतद्भेत्तुमिहार्हथ ॥१२॥
12. kartavyo na ca saṁtāpo gamyatāṁ ca yathāgatam ,
tannimittaṁ vrataṁ mahyaṁ naitadbhettumihārhatha.
भीष्म उवाच ।
तेन ते समनुज्ञाता ब्राह्मणेन भुजंगमाः ।
स्वमेव भवनं जग्मुरकृतार्था नरर्षभ ॥१३॥
13. bhīṣma uvāca ,
tena te samanujñātā brāhmaṇena bhujaṁgamāḥ ,
svameva bhavanaṁ jagmurakṛtārthā nararṣabha.