Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-118

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
स बाहुरपतद्भूमौ सखड्गः सशुभाङ्गदः ।
आदधज्जीवलोकस्य दुःखमुत्तममुत्तमः ॥१॥
1. saṁjaya uvāca ,
sa bāhurapatadbhūmau sakhaḍgaḥ saśubhāṅgadaḥ ,
ādadhajjīvalokasya duḥkhamuttamamuttamaḥ.
1. sañjaya uvāca | saḥ bāhuḥ apatat bhūmau sakhaḍgaḥ
saśubhāṅgadaḥ | ādadhat jīvalokasya duḥkham uttamam uttamaḥ
1. sañjaya uvāca saḥ uttamaḥ bāhuḥ sakhaḍgaḥ saśubhāṅgadaḥ
bhūmau apatat (saḥ bāhuḥ) jīvalokasya uttamam duḥkham ādadhat
1. Sañjaya said: That supreme arm, along with its sword and auspicious armlets, fell to the ground, causing intense sorrow to the world of living beings.
प्रहरिष्यन्हृतो बाहुरदृश्येन किरीटिना ।
वेगेनाभ्यपतद्भूमौ पञ्चास्य इव पन्नगः ॥२॥
2. prahariṣyanhṛto bāhuradṛśyena kirīṭinā ,
vegenābhyapatadbhūmau pañcāsya iva pannagaḥ.
2. prahariṣyan hṛtaḥ bāhuḥ adṛśyena kirīṭinā |
vegena abhyapatat bhūmau pañcāsyaḥ iva pannagaḥ
2. adṛśyena kirīṭinā prahariṣyan bāhuḥ hṛtaḥ (saḥ)
vegena pañcāsyaḥ pannagaḥ iva bhūmau abhyapatat
2. The arm, intending to strike, was severed by the invisible one, by the Diademed One (Arjuna); it swiftly fell to the ground like a five-headed serpent.
स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः ।
उत्सृज्य सात्यकिं क्रोधाद्गर्हयामास पाण्डवम् ॥३॥
3. sa moghaṁ kṛtamātmānaṁ dṛṣṭvā pārthena kauravaḥ ,
utsṛjya sātyakiṁ krodhādgarhayāmāsa pāṇḍavam.
3. saḥ mogham kṛtam ātmānam dṛṣṭvā pārthena kauravaḥ
| utsṛjya sātyakim krodhāt garhayāmāsa pāṇḍavam
3. saḥ kauravaḥ pārthena ātmānam mogham kṛtam dṛṣṭvā
sātyakim utsṛjya krodhāt pāṇḍavam garhayāmāsa
3. Seeing himself rendered useless (ātman) by Arjuna, that Kuru (Karṇa), abandoning Sātyaki, then angrily reproached the son of Pāṇḍu.
नृशंसं बत कौन्तेय कर्मेदं कृतवानसि ।
अपश्यतो विषक्तस्य यन्मे बाहुमचिच्छिदः ॥४॥
4. nṛśaṁsaṁ bata kaunteya karmedaṁ kṛtavānasi ,
apaśyato viṣaktasya yanme bāhumacicchidaḥ.
4. nṛśaṃsam bata kaunteya karma idam kṛtavān asi
| apaśyataḥ viṣaktasya yat me bāhum acicchidaḥ
4. bata kaunteya,
idam nṛśaṃsam karma kṛtavān asi yat apaśyataḥ viṣaktasya me bāhum acicchidaḥ
4. Alas, O son of Kuntī (Arjuna), you have done a cruel deed (karma), because you cut off my arm when I was not looking and was preoccupied!
किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम् ।
किं कुर्वाणो मया संख्ये हतो भूरिश्रवा इति ॥५॥
5. kiṁ nu vakṣyasi rājānaṁ dharmaputraṁ yudhiṣṭhiram ,
kiṁ kurvāṇo mayā saṁkhye hato bhūriśravā iti.
5. kim nu vakṣyasi rājānam dharmaputram yudhiṣṭhiram
| kim kurvāṇaḥ mayā saṃkhye hataḥ bhūriśravāḥ iti
5. nu kim rājānam dharmaputram yudhiṣṭhiram vakṣyasi?
mayā saṃkhye kim kurvāṇaḥ bhūriśravāḥ hataḥ iti?
5. What, indeed, will you say to King Yudhiṣṭhira, the son of Dharma (natural law)? [How will you explain] 'Bhūriśravas was killed by me in battle while doing what?'
इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना ।
अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा ॥६॥
6. idamindreṇa te sākṣādupadiṣṭaṁ mahātmanā ,
astraṁ rudreṇa vā pārtha droṇenātha kṛpeṇa vā.
6. idam indreṇa te sākṣāt upadiṣṭam mahātmanā |
astram rudreṇa vā pārtha droṇena atha kṛpeṇa vā
6. pārtha,
idam astram te sākṣāt mahātmanā indreṇa,
vā rudreṇa,
vā droṇena,
atha vā kṛpeṇa upadiṣṭam.
6. O Pārtha, this [weapon] was directly imparted to you by the great-souled Indra, or by Rudra, or by Droṇa, or by Kṛpa.
ननु नाम स्वधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः ।
अयुध्यमानस्य कथं रणे प्रहृतवानसि ॥७॥
7. nanu nāma svadharmajñastvaṁ loke'bhyadhikaḥ paraiḥ ,
ayudhyamānasya kathaṁ raṇe prahṛtavānasi.
7. nanu nāma svadharmajñaḥ tvam loke abhyadhikaḥ
paraiḥ | ayudhyamānasya katham raṇe prahṛtavān asi
7. nanu nāma tvam svadharmajñaḥ paraiḥ abhyadhikaḥ loke (asi).
katham ayudhyamānasya raṇe prahṛtavān asi?
7. Indeed, you are certainly renowned in the world as one who understands his own intrinsic nature (sva-dharma), superior to others. How then could you have struck one who was not fighting in battle?
न प्रमत्ताय भीताय विरथाय प्रयाचते ।
व्यसने वर्तमानाय प्रहरन्ति मनस्विनः ॥८॥
8. na pramattāya bhītāya virathāya prayācate ,
vyasane vartamānāya praharanti manasvinaḥ.
8. na pramattāya bhītāya virathāya prayācate
| vyasane vartamānāya praharanti manasvinaḥ
8. manasvinaḥ na pramattāya,
bhītāya,
virathāya,
prayācate,
vā vyasane vartamānāya praharanti.
8. Noble-minded persons do not strike one who is negligent, terrified, disarmed (without a chariot), begging for mercy, or currently in distress.
इदं तु नीचाचरितमसत्पुरुषसेवितम् ।
कथमाचरितं पार्थ त्वया कर्म सुदुष्करम् ॥९॥
9. idaṁ tu nīcācaritamasatpuruṣasevitam ,
kathamācaritaṁ pārtha tvayā karma suduṣkaram.
9. idam tu nīcācaritam asatpuruṣasevitam katham
ācaritam pārtha tvayā karma suduṣkaram
9. pārtha tvayā idam nīcācaritam asatpuruṣasevitam
suduṣkaram karma katham ācaritam
9. O Pārtha, how could this extremely improper act, which is low conduct practiced by ignoble persons, have been performed by you?
आर्येण सुकरं ह्याहुरार्यकर्म धनंजय ।
अनार्यकर्म त्वार्येण सुदुष्करतरं भुवि ॥१०॥
10. āryeṇa sukaraṁ hyāhurāryakarma dhanaṁjaya ,
anāryakarma tvāryeṇa suduṣkarataraṁ bhuvi.
10. āryeṇa sukaram hi āhuḥ āryakarma dhanañjaya
anāryakarma tu āryeṇa suduṣkarataram bhuvi
10. dhanañjaya āryakarma āryeṇa sukaram hi āhuḥ
tu anāryakarma āryeṇa bhuvi suduṣkarataram
10. O Dhanañjaya, indeed, they say that a noble act is easy for a noble person to perform. But an ignoble act is exceedingly more difficult for a noble person to accomplish on earth.
येषु येषु नरः पार्थ यत्र यत्र च वर्तते ।
आशु तच्छीलतामेति तदिदं त्वयि दृश्यते ॥११॥
11. yeṣu yeṣu naraḥ pārtha yatra yatra ca vartate ,
āśu tacchīlatāmeti tadidaṁ tvayi dṛśyate.
11. yeṣu yeṣu naraḥ pārtha yatra yatra ca vartate
āśu tatśīlatām eti tat idam tvayi dṛśyate
11. pārtha naraḥ yeṣu yeṣu yatra yatra ca vartate
āśu tatśīlatām eti tat idam tvayi dṛśyate
11. O Pārtha, a person quickly takes on the character of whatever situations or company he finds himself in; and this very thing is now seen in you.
कथं हि राजवंश्यस्त्वं कौरवेयो विशेषतः ।
क्षत्रधर्मादपक्रान्तः सुवृत्तश्चरितव्रतः ॥१२॥
12. kathaṁ hi rājavaṁśyastvaṁ kauraveyo viśeṣataḥ ,
kṣatradharmādapakrāntaḥ suvṛttaścaritavrataḥ.
12. katham hi rājavaṃśyaḥ tvam kauraveyaḥ viśeṣataḥ
kṣatradharmāt apakrāntaḥ suvṛttaḥ caritavrataḥ
12. hi katham tvam rājavaṃśyaḥ viśeṣataḥ kauraveyaḥ
suvṛttaḥ caritavrataḥ kṣatradharmāt apakrāntaḥ
12. How indeed could you, who are of royal lineage and especially a Kaurava, have deviated from the constitution (dharma) of a warrior, you who are renowned for good conduct and for observing your sacred vows?
इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया ।
वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते ॥१३॥
13. idaṁ tu yadatikṣudraṁ vārṣṇeyārthe kṛtaṁ tvayā ,
vāsudevamataṁ nūnaṁ naitattvayyupapadyate.
13. idam tu yat ati-kṣudram vārṣṇeya-arthe kṛtam tvayā
vāsudeva-matam nūnam na etat tvayi upapadyate
13. tvayā yat ati-kṣudram vārṣṇeya-arthe kṛtam idam
tu vāsudeva-matam nūnam etat tvayi na upapadyate
13. This extremely petty act which was done by you for the sake of the Vṛṣṇis, and this thought of Vāsudeva, indeed, is not fitting for you.
को हि नाम प्रमत्ताय परेण सह युध्यते ।
ईदृशं व्यसनं दद्याद्यो न कृष्णसखो भवेत् ॥१४॥
14. ko hi nāma pramattāya pareṇa saha yudhyate ,
īdṛśaṁ vyasanaṁ dadyādyo na kṛṣṇasakho bhavet.
14. kaḥ hi nāma pramattāya pareṇa saha yudhyate
īdṛśam vyasanam dadyāt yaḥ na kṛṣṇa-sakhaḥ bhavet
14. kaḥ hi nāma pramattāya pareṇa saha yudhyate īdṛśam vyasanam dadyāt? yaḥ kṛṣṇa-sakhaḥ na bhavet [saḥ dadyāt].
14. Who, indeed, would inflict such a misfortune upon a careless person fighting with an enemy? [Only] one who is not a friend of Kṛṣṇa would do so.
व्रात्याः संश्लिष्टकर्माणः प्रकृत्यैव विगर्हिताः ।
वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः ॥१५॥
15. vrātyāḥ saṁśliṣṭakarmāṇaḥ prakṛtyaiva vigarhitāḥ ,
vṛṣṇyandhakāḥ kathaṁ pārtha pramāṇaṁ bhavatā kṛtāḥ.
15. vrātyāḥ saṃśliṣṭa-karmāṇaḥ prakṛtyā eva vigarhitāḥ
vṛṣṇi-andhakāḥ katham pārtha pramāṇam bhavatā kṛtāḥ
15. vrātyāḥ saṃśliṣṭa-karmāṇaḥ prakṛtyā eva vigarhitāḥ vṛṣṇi-andhakāḥ,
pārtha,
katham bhavatā pramāṇam kṛtāḥ?
15. The Vratyas, whose actions are intertwined [with sin] and who are by their very nature (prakṛti) despised—how, son of Pṛthā, have these Vṛṣṇis and Andhakas been considered authoritative by you?
एवमुक्त्वा महाबाहुर्यूपकेतुर्महायशाः ।
युयुधानं परित्यज्य रणे प्रायमुपाविशत् ॥१६॥
16. evamuktvā mahābāhuryūpaketurmahāyaśāḥ ,
yuyudhānaṁ parityajya raṇe prāyamupāviśat.
16. evam uktvā mahā-bāhuḥ yūpaketuḥ mahā-yaśāḥ
yuyudhānam parityajya raṇe prāyam upāviśat
16. mahā-bāhuḥ mahā-yaśāḥ yūpaketuḥ evam uktvā yuyudhānam parityajya raṇe prāyam upāviśat.
16. Having spoken thus, Yūpaketu, the mighty-armed and greatly renowned one, abandoned Yuyudhāna and undertook a fast unto death on the battlefield.
शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः ।
यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत् ॥१७॥
17. śarānāstīrya savyena pāṇinā puṇyalakṣaṇaḥ ,
yiyāsurbrahmalokāya prāṇānprāṇeṣvathājuhot.
17. śarān āstīrya savyena pāṇinā puṇyalakṣaṇaḥ
yiyāsuḥ brahmalokāya prāṇān prāṇeṣu atha ajuhot
17. puṇyalakṣaṇaḥ savyena pāṇinā śarān āstīrya atha
brahmalokāya yiyāsuḥ prāṇān prāṇeṣu ajuhot
17. Endowed with auspicious marks, he spread out arrows with his left hand. Then, desiring to attain the world of Brahman (brahmaloka), he offered his vital breaths (prāṇa) into the universal life forces.
सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः ।
ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः ॥१८॥
18. sūrye cakṣuḥ samādhāya prasannaṁ salile manaḥ ,
dhyāyanmahopaniṣadaṁ yogayukto'bhavanmuniḥ.
18. sūrye cakṣuḥ samādhāya prasannam salile manaḥ
dhyāyan mahopaniṣadam yogayuktaḥ abhavat muniḥ
18. muniḥ sūrye cakṣuḥ salile prasannam manaḥ
samādhāya mahopaniṣadam dhyāyan yogayuktaḥ abhavat
18. The sage (muni), having fixed his gaze on the sun and his mind, serene, on the water, became absorbed in yoga (yoga) while meditating on the great Upaniṣad.
ततः स सर्वसेनायां जनः कृष्णधनंजयौ ।
गर्हयामास तं चापि शशंस पुरुषर्षभम् ॥१९॥
19. tataḥ sa sarvasenāyāṁ janaḥ kṛṣṇadhanaṁjayau ,
garhayāmāsa taṁ cāpi śaśaṁsa puruṣarṣabham.
19. tataḥ saḥ sarvasenāyām janaḥ kṛṣṇadhananjayau
garhayāmāsa tam ca api śaśaṃsa puruṣarṣabham
19. tataḥ saḥ janaḥ sarvasenāyām kṛṣṇadhananjayau
garhayāmāsa ca api tam puruṣarṣabham śaśaṃsa
19. Then, in the entire army, that person (jana) censured Kṛṣṇa and Arjuna, and also praised him, the best among men.
निन्द्यमानौ तथा कृष्णौ नोचतुः किंचिदप्रियम् ।
प्रशस्यमानश्च तथा नाहृष्यद्यूपकेतनः ॥२०॥
20. nindyamānau tathā kṛṣṇau nocatuḥ kiṁcidapriyam ,
praśasyamānaśca tathā nāhṛṣyadyūpaketanaḥ.
20. nindyamānau tathā kṛṣṇau na ūcatuḥ kiṃcit apriyam
praśasyamānaḥ ca tathā na ahṛṣyat yūpaketanaḥ
20. tathā nindyamānau kṛṣṇau kiṃcit apriyam na ūcatuḥ
ca tathā praśasyamānaḥ yūpaketanaḥ na ahṛṣyat
20. Thus, while the two Kṛṣṇas were being blamed, they did not utter anything unpleasant. And similarly, though Yūpaketana was being praised, he did not rejoice.
तांस्तथा वादिनो राजन्पुत्रांस्तव धनंजयः ।
अमृष्यमाणो मनसा तेषां तस्य च भाषितम् ॥२१॥
21. tāṁstathā vādino rājanputrāṁstava dhanaṁjayaḥ ,
amṛṣyamāṇo manasā teṣāṁ tasya ca bhāṣitam.
21. tān tathā vādinaḥ rājan putrān tava dhanañjayaḥ
amṛṣyamāṇaḥ manasā teṣām tasya ca bhāṣitam
21. rājan dhanañjayaḥ tava putrān tathā vādinaḥ
teṣām ca tasya bhāṣitam manasā amṛṣyamāṇaḥ
21. O King, Dhanañjaya (Arjuna), unable to endure in his mind the words of your sons who spoke thus, nor the speech of (Bhishma)...
असंक्रुद्धमना वाचा स्मारयन्निव भारत ।
उवाच पाण्डुतनयः साक्षेपमिव फल्गुनः ॥२२॥
22. asaṁkruddhamanā vācā smārayanniva bhārata ,
uvāca pāṇḍutanayaḥ sākṣepamiva phalgunaḥ.
22. asaṅkruddhamanā vācā smārayan iva bhārata
uvāca pāṇḍutanayaḥ sākṣepam iva phālgunaḥ
22. bhārata pāṇḍutanayaḥ phālgunaḥ asaṅkruddhamanā
smārayan iva vācā sākṣepam iva uvāca
22. O Bhārata, with an unangered mind, as if reminding (them), the son of Pāṇḍu, Phālguna (Arjuna), spoke with words that seemed like a reproach.
मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम् ।
न शक्यो मामको हन्तुं यो मे स्याद्बाणगोचरे ॥२३॥
23. mama sarve'pi rājāno jānantyetanmahāvratam ,
na śakyo māmako hantuṁ yo me syādbāṇagocare.
23. mama sarve api rājānaḥ jānanti etat mahāvratam
na śakyaḥ māmakaḥ hantum yaḥ me syāt bāṇagocare
23. sarve api rājānaḥ mama etat mahāvratam jānanti
yaḥ me bāṇagocare syāt māmakaḥ na śakyaḥ hantum
23. All kings know this great vow of mine: "My arrow cannot fail to kill anyone who comes within its range."
यूपकेतो समीक्ष्य त्वं न मां गर्हितुमर्हसि ।
न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम् ॥२४॥
24. yūpaketo samīkṣya tvaṁ na māṁ garhitumarhasi ,
na hi dharmamavijñāya yuktaṁ garhayituṁ param.
24. yūpaketo samīkṣya tvam na mām garhitum arhasi
na hi dharmam avijñāya yuktam garhayitum param
24. yūpaketo tvam samīkṣya mām na garhitum arhasi
hi dharmam avijñāya param garhayitum na yuktam
24. O Yūpaketu (Bhishma), you should not blame me without due consideration, for indeed, it is not proper to blame another without understanding (dharma), the natural law.
आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः ।
यदहं बाहुमच्छैत्सं न स धर्मो विगर्हितः ॥२५॥
25. āttaśastrasya hi raṇe vṛṣṇivīraṁ jighāṁsataḥ ,
yadahaṁ bāhumacchaitsaṁ na sa dharmo vigarhitaḥ.
25. āttaśastrasya hi raṇe vṛṣṇivīram jighāṃsataḥ yat
aham bāhum acchaitsaṃ na sa dharmaḥ vigarhitaḥ
25. hi raṇe āttaśastrasya vṛṣṇivīram jighāṃsataḥ
bāhum yat aham acchaitsaṃ sa dharmaḥ na vigarhitaḥ
25. Indeed, in battle, my act of cutting off the arm of someone who had taken up arms and was intent on killing the Vṛṣṇi hero—that conduct (dharma) is not censured.
न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः ।
अभिमन्योर्वधं तात धार्मिकः को न पूजयेत् ॥२६॥
26. nyastaśastrasya bālasya virathasya vivarmaṇaḥ ,
abhimanyorvadhaṁ tāta dhārmikaḥ ko na pūjayet.
26. nyastaśastrasya bālasya virathasya vivarmaṇaḥ
abhimanyoḥ vadham tāta dhārmikaḥ kaḥ na pūjayet
26. tāta nyastaśastrasya bālasya virathasya vivarmaṇaḥ
abhimanyoḥ vadham kaḥ dhārmikaḥ na pūjayet
26. O dear one, what righteous person would approve of the slaying of Abhimanyu—a boy who had laid down his weapons, was without a chariot, and without armor?
एवमुक्तस्तु पार्थेन शिरसा भूमिमस्पृशत् ।
पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम् ॥२७॥
27. evamuktastu pārthena śirasā bhūmimaspṛśat ,
pāṇinā caiva savyena prāhiṇodasya dakṣiṇam.
27. evam uktaḥ tu pārthena śirasā bhūmim aspṛśat
pāṇinā ca eva savyena prāhiṇot asya dakṣiṇam
27. tu pārthena evam uktaḥ (saḥ) śirasā bhūmim aspṛśat
ca eva savyena pāṇinā asya dakṣiṇam prāhiṇot
27. When Partha had thus spoken to him, he touched the ground with his head. And then, with his left hand, he struck his right arm.
एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः ।
यूपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः ॥२८॥
28. etatpārthasya tu vacastataḥ śrutvā mahādyutiḥ ,
yūpaketurmahārāja tūṣṇīmāsīdavāṅmukhaḥ.
28. etat pārtasya tu vacas tataḥ śrutvā mahādyutiḥ
yūpaketuḥ mahārāja tūṣṇīm āsīt avāṅmukhaḥ
28. mahārāja tu tataḥ pārtasya etat vacas śrutvā
mahādyutiḥ yūpaketuḥ tūṣṇīm avāṅmukhaḥ āsīt
28. O great king (Mahārāja), having then heard these words of Partha, the greatly effulgent Yūpaketu remained silent, with his face cast down.
अर्जुन उवाच ।
या प्रीतिर्धर्मराजे मे भीमे च वदतां वरे ।
नकुले सहदेवे च सा मे त्वयि शलाग्रज ॥२९॥
29. arjuna uvāca ,
yā prītirdharmarāje me bhīme ca vadatāṁ vare ,
nakule sahadeve ca sā me tvayi śalāgraja.
29. arjuna uvāca yā prītiḥ dharmarāje me bhīme ca
vadatām vare nakule sahadeve ca sā me tvayi śalāgraja
29. arjuna uvāca vadatām vare śalāgraja yā prītiḥ me
dharmarāje bhīme ca nakule ca sahadeve ca sā me tvayi
29. Arjuna said: O best among speakers, O elder brother of Shala, the affection that I have for King Yudhishthira, the ruler of natural law (dharma), for Bhima, and for Nakula and Sahadeva—that very same affection I have for you.
मया तु समनुज्ञातः कृष्णेन च महात्मना ।
गच्छ पुण्यकृताँल्लोकाञ्शिबिरौशीनरो यथा ॥३०॥
30. mayā tu samanujñātaḥ kṛṣṇena ca mahātmanā ,
gaccha puṇyakṛtāँllokāñśibirauśīnaro yathā.
30. mayā tu samanuñātaḥ kṛṣṇena ca mahātmanā
gaccha puṇyakṛtān lokān śibirauśīnaraḥ yathā
30. mayā tu kṛṣṇena ca mahātmanā samanuñātaḥ
yathā śibirauśīnaraḥ puṇyakṛtān lokān gaccha
30. Having been granted permission by me and by the great-souled Krishna (ātman), go forth to the worlds of those who have performed meritorious deeds, just as Śibi, the son of Uśīnara, did.
संजय उवाच ।
तत उत्थाय शैनेयो विमुक्तः सौमदत्तिना ।
खड्गमादाय चिच्छित्सुः शिरस्तस्य महात्मनः ॥३१॥
31. saṁjaya uvāca ,
tata utthāya śaineyo vimuktaḥ saumadattinā ,
khaḍgamādāya cicchitsuḥ śirastasya mahātmanaḥ.
31. saṃjaya uvāca tataḥ utthāya śaineyaḥ vimuktaḥ saumadattinā
khaḍgam ādāya cicchitsuḥ śiraḥ tasya mahātmanaḥ
31. saṃjaya uvāca tataḥ saumadattinā vimuktaḥ śaineyaḥ
utthāya khaḍgam ādāya tasya mahātmanaḥ śiraḥ cicchitsuḥ
31. Sanjaya said: Then, Śaineya (Satyaki), having been released by Saumadatti (Bhurishravas), rose up. Taking his sword, he desired to cut off the head of that great-souled one (ātman) (Bhurishravas).
निहतं पाण्डुपुत्रेण प्रमत्तं भूरिदक्षिणम् ।
इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम् ॥३२॥
32. nihataṁ pāṇḍuputreṇa pramattaṁ bhūridakṣiṇam ,
iyeṣa sātyakirhantuṁ śalāgrajamakalmaṣam.
32. nihatam pāṇḍuputreṇa pramattam bhūridakṣiṇam
iyeṣa sātyakiḥ hantum śalāgrajam akalmaṣam
32. sātyakiḥ pāṇḍuputreṇa nihatam pramattam
bhūridakṣiṇam akalmaṣam śalāgrajam hantum iyeṣa
32. Satyaki desired to kill Śalāgraja (Bhurishravas), who was sinless and extremely generous, even though he had been struck down and rendered unconscious by the son of Pandu (Arjuna).
निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम् ।
क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः ॥३३॥
33. nikṛttabhujamāsīnaṁ chinnahastamiva dvipam ,
krośatāṁ sarvasainyānāṁ nindyamānaḥ sudurmanāḥ.
33. nikṛttabhujam āsīnam chinnahastam iva dvipam
krośatām sarvasainyānām nindyamānaḥ sudurmanāḥ
33. sudurmanāḥ sarvasainyānām krośatām nindyamānaḥ
nikṛttabhujam āsīnam chinnahastam iva dvipam
33. Seated with his strength cut off, like an elephant with its trunk cut off, he (Śalya) was greatly dejected and being reproached by all the crying armies.
वार्यमाणः स कृष्णेन पार्थेन च महात्मना ।
भीमेन चक्ररक्षाभ्यामश्वत्थाम्ना कृपेण च ॥३४॥
34. vāryamāṇaḥ sa kṛṣṇena pārthena ca mahātmanā ,
bhīmena cakrarakṣābhyāmaśvatthāmnā kṛpeṇa ca.
34. vāryamāṇaḥ sa kṛṣṇena pārthena ca mahātmanā
bhīmena cakrarakṣābhyām aśvatthāmnā kṛpeṇa ca
34. sa vāryamāṇaḥ kṛṣṇena ca mahātmanā pārthena
bhīmena cakrarakṣābhyām aśvatthāmnā ca kṛpeṇa
34. He (Śalya) was being surrounded by Kṛṣṇa, and by the great-souled (mahātman) Pārtha (Arjuna), by Bhīma, by the two chariot protectors, by Aśvatthāman, and by Kṛpa,
कर्णेन वृषसेनेन सैन्धवेन तथैव च ।
विक्रोशतां च सैन्यानामवधीत्तं यतव्रतम् ॥३५॥
35. karṇena vṛṣasenena saindhavena tathaiva ca ,
vikrośatāṁ ca sainyānāmavadhīttaṁ yatavratam.
35. karṇena vṛṣasenena saindhavena tathā eva ca
vikrośatām ca sainyānām avadhīt tam yatavratam
35. karṇena vṛṣasenena saindhavena tathā eva ca ca
sainyānām vikrośatām tam yatavratam avadhīt
35. ...by Karṇa, by Vṛṣasena, and similarly by Saīndhava (Jayadratha); and amidst the loudly wailing armies, [King Yudhiṣṭhira] killed that Śalya, who was steadfast in his vows.
प्रायोपविष्टाय रणे पार्थेन छिन्नबाहवे ।
सात्यकिः कौरवेन्द्राय खड्गेनापाहरच्छिरः ॥३६॥
36. prāyopaviṣṭāya raṇe pārthena chinnabāhave ,
sātyakiḥ kauravendrāya khaḍgenāpāharacchiraḥ.
36. prāyopaviṣṭāya raṇe pārthena chinnabāhave
sātyakiḥ kauravendrāya khaḍgena apāharat śiraḥ
36. raṇe pārthena chinnabāhave prāyopaviṣṭāya
kauravendrāya sātyakiḥ khaḍgena śiraḥ apāharat
36. Sātyaki, with a sword, severed the head of the Kaurava king (Duryodhana), who was resolved to die (prāyopaviṣṭa) on the battlefield and whose arm had been cut off by Pārtha (Arjuna).
नाभ्यनन्दन्त तत्सैन्याः सात्यकिं तेन कर्मणा ।
अर्जुनेन हतं पूर्वं यज्जघान कुरूद्वहम् ॥३७॥
37. nābhyanandanta tatsainyāḥ sātyakiṁ tena karmaṇā ,
arjunena hataṁ pūrvaṁ yajjaghāna kurūdvaham.
37. na abhyanandanta tat sainyāḥ sātyakiṃ tena karmaṇā
arjunena hataṃ pūrvaṃ yat jaghāna kurūdvaham
37. tat sainyāḥ tena karmaṇā sātyakiṃ na abhyanandanta,
yat (saḥ) arjunena pūrvaṃ hataṃ kurūdvaham jaghāna.
37. Bhuriśravas's troops did not approve Sātyaki for that act (karma), because he had killed the leader of the Kurus (Bhuriśravas) who had previously been struck down by Arjuna.
सहस्राक्षसमं तत्र सिद्धचारणमानवाः ।
भूरिश्रवसमालोक्य युद्धे प्रायगतं हतम् ॥३८॥
38. sahasrākṣasamaṁ tatra siddhacāraṇamānavāḥ ,
bhūriśravasamālokya yuddhe prāyagataṁ hatam.
38. sahasrākṣasamaṃ tatra siddha cāraṇa mānavāḥ
bhūriśravasam ālokya yuddhe prāyagataṃ hatam
38. tatra siddha cāraṇa mānavāḥ sahasrākṣasamaṃ
yuddhe hataṃ prāyagataṃ bhūriśravasam ālokya
38. There, the Siddhas, Chāraṇas, and humans, seeing Bhuriśravas—who was like Indra (sahasrākṣa), struck down in battle, and having undertaken the vow of fasting unto death (prāya)—
अपूजयन्त तं देवा विस्मितास्तस्य कर्मभिः ।
पक्षवादांश्च बहुशः प्रावदंस्तस्य सैनिकाः ॥३९॥
39. apūjayanta taṁ devā vismitāstasya karmabhiḥ ,
pakṣavādāṁśca bahuśaḥ prāvadaṁstasya sainikāḥ.
39. apūjayanta taṃ devāḥ vismitāḥ tasya karmabhiḥ
pakṣavādān ca bahuśaḥ prāvadan tasya sainikāḥ
39. vismitāḥ devāḥ tasya karmabhiḥ taṃ apūjayanta.
tasya sainikāḥ ca bahuśaḥ pakṣavādān prāvadan.
39. The gods, astonished by his deeds (karma), honored him (Bhuriśravas). However, his (Bhuriśravas's) soldiers frequently uttered many biased statements.
न वार्ष्णेयस्यापराधो भवितव्यं हि तत्तथा ।
तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखकरो नृणाम् ॥४०॥
40. na vārṣṇeyasyāparādho bhavitavyaṁ hi tattathā ,
tasmānmanyurna vaḥ kāryaḥ krodho duḥkhakaro nṛṇām.
40. na vārṣṇeyasya aparādhaḥ bhavitavyaṃ hi tat tathā
tasmāt manyuḥ na vaḥ kāryaḥ krodhaḥ duḥkhakaraḥ nṛṇām
40. vārṣṇeyasya aparādhaḥ na.
hi,
tat tathā bhavitavyaṃ.
tasmāt vaḥ manyuḥ na kāryaḥ,
(yataḥ) krodhaḥ nṛṇām duḥkhakaraḥ.
40. It was not Vārṣṇeya's (Sātyaki's) fault; indeed, it was destined to happen in that way. Therefore, you should not harbor anger (manyu), for anger (krodha) causes misery for humans.
हन्तव्यश्चैष वीरेण नात्र कार्या विचारणा ।
विहितो ह्यस्य धात्रैव मृत्युः सात्यकिराहवे ॥४१॥
41. hantavyaścaiṣa vīreṇa nātra kāryā vicāraṇā ,
vihito hyasya dhātraiva mṛtyuḥ sātyakirāhave.
41. hantavyaḥ ca eṣaḥ vīreṇa na atra kāryā vicāraṇā
vihitaḥ hi asya dhātrā eva mṛtyuḥ Sātyakiḥ āhave
41. eṣaḥ ca vīreṇa hantavyaḥ atra vicāraṇā na kāryā
hi asya Sātyakiḥ mṛtyuḥ dhātrā eva āhave vihitaḥ
41. This one must be killed by a hero; no deliberation is required here. Indeed, Sātyaki in battle has been ordained by the Creator alone as his very death.
सात्यकिरुवाच ।
न हन्तव्यो न हन्तव्य इति यन्मां प्रभाषथ ।
धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमास्थिताः ॥४२॥
42. sātyakiruvāca ,
na hantavyo na hantavya iti yanmāṁ prabhāṣatha ,
dharmavādairadharmiṣṭhā dharmakañcukamāsthitāḥ.
42. Sātyakiḥ uvāca na hantavyaḥ na hantavyaḥ iti yat mām
prabhāṣatha dharma-vādaiḥ adharmiṣṭhāḥ dharma-kañcukam āsthitāḥ
42. Sātyakiḥ uvāca yat mām na hantavyaḥ na hantavyaḥ iti prabhāṣatha,
(yūyam) adharmiṣṭhāḥ dharma-kañcukam āsthitāḥ dharma-vādaiḥ.
42. Sātyaki said: "You, who are utterly unrighteous (adharmiṣṭhāḥ) and have assumed the guise of (dharma), address me with arguments of (dharma), saying, 'He must not be killed! He must not be killed!'"
यदा बालः सुभद्रायाः सुतः शस्त्रविनाकृतः ।
युष्माभिर्निहतो युद्धे तदा धर्मः क्व वो गतः ॥४३॥
43. yadā bālaḥ subhadrāyāḥ sutaḥ śastravinākṛtaḥ ,
yuṣmābhirnihato yuddhe tadā dharmaḥ kva vo gataḥ.
43. yadā bālaḥ Subhadrāyāḥ sutaḥ śastra-vinākṛtaḥ
yuṣmābhiḥ nihataḥ yuddhe tadā dharmaḥ kva vaḥ gataḥ
43. yadā Subhadrāyāḥ bālaḥ sutaḥ śastra-vinākṛtaḥ yuṣmābhiḥ yuddhe nihataḥ,
tadā vaḥ dharmaḥ kva gataḥ?
43. When Subhadrā's young son was killed by you in battle, deprived of his weapons, where then had your (dharma) gone?
मया त्वेतत्प्रतिज्ञातं क्षेपे कस्मिंश्चिदेव हि ।
यो मां निष्पिष्य संग्रामे जीवन्हन्यात्पदा रुषा ।
स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः ॥४४॥
44. mayā tvetatpratijñātaṁ kṣepe kasmiṁścideva hi ,
yo māṁ niṣpiṣya saṁgrāme jīvanhanyātpadā ruṣā ,
sa me vadhyo bhavecchatruryadyapi syānmunivrataḥ.
44. mayā tu etat pratijñātam kṣepe kasmincit
eva hi yaḥ mām niṣpiṣya saṅgrāme
jīvan hanyāt padā ruṣā saḥ me vadhyaḥ
bhavet śatruḥ yadyapi syāt muni-vrataḥ
44. tu etat mayā kṣepe kasmincit eva hi pratijñātam: yaḥ saṅgrāme mām niṣpiṣya jīvan padā ruṣā hanyāt,
saḥ śatruḥ me vadhyaḥ bhavet,
yadyapi muni-vrataḥ syāt.
44. This was indeed vowed by me during a certain challenging moment: 'Whoever, having crushed me in battle, would kill me while I am alive, with his foot and out of wrath – that enemy would be deserving of death (vadhya) by me, even if he were observing a sage's vow (muni-vrataḥ).'
चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः ।
मन्यध्वं मृतमित्येवमेतद्वो बुद्धिलाघवम् ।
युक्तो ह्यस्य प्रतीघातः कृतो मे कुरुपुंगवाः ॥४५॥
45. ceṣṭamānaṁ pratīghāte sabhujaṁ māṁ sacakṣuṣaḥ ,
manyadhvaṁ mṛtamityevametadvo buddhilāghavam ,
yukto hyasya pratīghātaḥ kṛto me kurupuṁgavāḥ.
45. ceṣṭamānam pratīghāte sabhujaṃ māṃ
sacakṣuṣaḥ manyadhvaṃ mṛtam iti evam
etat vaḥ buddhilāghavam yuktaḥ hi asya
pratīghātaḥ kṛtaḥ me kurupuṅgavāḥ
45. kurupuṅgavāḥ sabhujaṃ sacakṣuṣaḥ
pratīghāte ceṣṭamānam māṃ mṛtam iti evam
manyadhvam etat vaḥ buddhilāghavam
hi asya pratīghātaḥ me kṛtaḥ yuktaḥ
45. O best among the Kurus, you consider me, who am actively resisting with my arms and eyes, to be dead. This is merely a lightness of your intellect. Indeed, my counter-attack against him was justified.
यत्तु पार्थेन मत्स्नेहात्स्वां प्रतिज्ञां च रक्षता ।
सखड्गोऽस्य हृतो बाहुरेतेनैवास्मि वञ्चितः ॥४६॥
46. yattu pārthena matsnehātsvāṁ pratijñāṁ ca rakṣatā ,
sakhaḍgo'sya hṛto bāhuretenaivāsmi vañcitaḥ.
46. yat tu pārthena matsnehāt svām pratijñām ca rakṣatā
sakhadgaḥ asya hṛtaḥ bāhuḥ etena eva asmi vañcitaḥ
46. yat tu pārthena matsnehāt svām pratijñām ca rakṣatā,
asya sakhadgaḥ bāhuḥ hṛtaḥ.
etena eva asmi vañcitaḥ.
46. But it was by Pārtha who, out of affection for me and upholding his own vow, rendered my arm, along with its sword, useless. It is by this very action that I have been deceived.
भवितव्यं च यद्भावि दैवं चेष्टयतीव च ।
सोऽयं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम् ॥४७॥
47. bhavitavyaṁ ca yadbhāvi daivaṁ ceṣṭayatīva ca ,
so'yaṁ hato vimarde'sminkimatrādharmaceṣṭitam.
47. bhavitavyam ca yat bhāvi daivam ceṣṭayati iva ca saḥ
ayam hataḥ vimarde asmin kim atra adharmaceṣṭitam
47. yat ca bhavitavyaṃ bhāvi,
daivam iva ceṣṭayati ca.
saḥ ayam asmin vimarde hataḥ.
atra kim adharmaceṣṭitam?
47. And whatever is destined to occur, fate (daiva) itself makes it happen, as if directing it. I have been struck down in this conflict; what unrighteous act (dharma) is there in this?
अपि चायं पुरा गीतः श्लोको वाल्मीकिना भुवि ।
पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत् ॥४८॥
48. api cāyaṁ purā gītaḥ śloko vālmīkinā bhuvi ,
pīḍākaramamitrāṇāṁ yatsyātkartavyameva tat.
48. api ca ayam purā gītaḥ ślokaḥ vālmīkinā bhuvi
pīḍākaram amitrāṇām yat syāt kartavyam eva tat
48. api ca ayam ślokaḥ purā bhuvi vālmīkinā gītaḥ: yat amitrāṇām pīḍākaram syāt,
tat eva kartavyam.
48. Moreover, this verse was formerly recited on earth by Vālmīki: "Whatever causes harm to one's enemies, that indeed should be done."
संजय उवाच ।
एवमुक्ते महाराज सर्वे कौरवपाण्डवाः ।
न स्म किंचिदभाषन्त मनसा समपूजयन् ॥४९॥
49. saṁjaya uvāca ,
evamukte mahārāja sarve kauravapāṇḍavāḥ ,
na sma kiṁcidabhāṣanta manasā samapūjayan.
49. saṃjaya uvāca | evam ukte mahārāja sarve kauravapāṇḍavāḥ
| na sma kiṃcit abhāṣanta manasā samapūjayan
49. saṃjaya uvāca mahārāja evam ukte sarve kauravapāṇḍavāḥ
kiṃcit na sma abhāṣanta manasā samapūjayan
49. Saṃjaya said: O great king, when this was uttered, all the Kauravas and Pāṇḍavas did not say a single thing; instead, they honored him in their minds.
मन्त्रैर्हि पूतस्य महाध्वरेषु यशस्विनो भूरिसहस्रदस्य ।
मुनेरिवारण्यगतस्य तस्य न तत्र कश्चिद्वधमभ्यनन्दत् ॥५०॥
50. mantrairhi pūtasya mahādhvareṣu; yaśasvino bhūrisahasradasya ,
munerivāraṇyagatasya tasya; na tatra kaścidvadhamabhyanandat.
50. mantraiḥ hi pūtasya mahādhvareṣu
yaśasvinaḥ bhūrisahasradasya
muneḥ iva araṇyagatasya tasya na
tatra kaścit vadham abhyanandat
50. hi mantraiḥ pūtasya mahādhvareṣu
yaśasvinaḥ bhūrisahasradasya
araṇyagatasya muneḥ iva tasya
tatra kaścit vadham na abhyanandat
50. Indeed, for him, who was purified by sacred incantations (mantras), renowned in great Vedic rituals (yajña), and a giver of thousands upon thousands, like a sage (muni) dwelling in the forest, no one there rejoiced at his death.
सुनीलकेशं वरदस्य तस्य शूरस्य पारावतलोहिताक्षम् ।
अश्वस्य मेध्यस्य शिरो निकृत्तं न्यस्तं हविर्धानमिवोत्तरेण ॥५१॥
51. sunīlakeśaṁ varadasya tasya; śūrasya pārāvatalohitākṣam ,
aśvasya medhyasya śiro nikṛttaṁ; nyastaṁ havirdhānamivottareṇa.
51. sunīlakeśam varadasya tasya
śūrasya pārāvatālohitākṣam |
aśvasya medhyasya śiraḥ nikṛttam
nyastam havirdhānam iva uttareṇa
51. sunīlakeśam pārāvatālohitākṣam varadasya śūrasya medhyasya
tasya aśvasya nikṛttam śiraḥ havirdhānam iva uttareṇa nyastam
51. The severed head of that brave, sacrificial horse, which had very blue-black hair and eyes red like a pigeon's, and which was a giver of boons, was placed to the north, just like the vessel for sacrificial offerings.
स तेजसा शस्त्रहतेन पूतो महाहवे देहवरं विसृज्य ।
आक्रामदूर्ध्वं वरदो वरार्हो व्यावृत्य धर्मेण परेण रोदसी ॥५२॥
52. sa tejasā śastrahatena pūto; mahāhave dehavaraṁ visṛjya ,
ākrāmadūrdhvaṁ varado varārho; vyāvṛtya dharmeṇa pareṇa rodasī.
52. saḥ tejasā śastrahātena pūtaḥ
mahāhave dehavaram visṛjya
ākrāmat ūrdhvam varadaḥ varārhaḥ
vyāvṛtya dharmeṇa pareṇa rodasī
52. saḥ mahāhave śastrahātena tejasā
pūtaḥ dehavaram visṛjya
ūrdhvam ākrāmat varadaḥ varārhaḥ
pareṇa dharmeṇa rodasī vyāvṛtya
52. Purified by the brilliant energy of being slain by a weapon in the great battle, he, the bestower of boons and deserving of them, abandoned his excellent body and ascended upwards, having encompassed both heaven and earth through his supreme natural law (dharma).