Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-140

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
लोमश उवाच ।
उशीरबीजं मैनाकं गिरिं श्वेतं च भारत ।
समतीतोऽसि कौन्तेय कालशैलं च पार्थिव ॥१॥
1. lomaśa uvāca ,
uśīrabījaṁ mainākaṁ giriṁ śvetaṁ ca bhārata ,
samatīto'si kaunteya kālaśailaṁ ca pārthiva.
1. Lomaśaḥ uvāca uśīrabījam mainākam girim śvetam ca
bhārata samatītaḥ asi kaunteya kālaśailam ca pārthiva
1. Lomaśa said: O descendant of Bharata (Bhārata), O son of Kuntī (Kaunteya), O protector of the earth (Pārthiva), you have now crossed Mount Uśīrabīja, Mount Maināka, the White Mountain (Śveta), and also Mount Kālama (Kālaśaila).
एषा गङ्गा सप्तविधा राजते भरतर्षभ ।
स्थानं विरजसं रम्यं यत्राग्निर्नित्यमिध्यते ॥२॥
2. eṣā gaṅgā saptavidhā rājate bharatarṣabha ,
sthānaṁ virajasaṁ ramyaṁ yatrāgnirnityamidhyate.
2. eṣā gaṅgā saptavidhā rājate bharatarṣabha sthānam
virajasam ramyam yatra agniḥ nityam idhyate
2. O chief of the Bhāratas (bharatarṣabha), this Gaṅgā river manifests in seven forms and shines here. This is a beautiful, stainless place where the fire is eternally kindled.
एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमप्युत ।
समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ ॥३॥
3. etadvai mānuṣeṇādya na śakyaṁ draṣṭumapyuta ,
samādhiṁ kurutāvyagrāstīrthānyetāni drakṣyatha.
3. etat vai mānuṣeṇa adya na śakyam draṣṭum api uta
samādhim kuruta avyagrāḥ tīrthāni etāni drakṣyatha
3. Indeed, this cannot possibly be seen by ordinary humans today. Therefore, cultivate focused concentration (samādhi) and remain undistracted; then you will see these sacred places (tīrtha).
श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम् ।
यत्र माणिचरो यक्षः कुबेरश्चापि यक्षराट् ॥४॥
4. śvetaṁ giriṁ pravekṣyāmo mandaraṁ caiva parvatam ,
yatra māṇicaro yakṣaḥ kuberaścāpi yakṣarāṭ.
4. śvetam girim pravekṣyāmaḥ mandaram ca eva parvatam
yatra māṇicaraḥ yakṣaḥ kuberaḥ ca api yakṣarāṭ
4. We will enter the white mountain, and also Mount Mandara, where the yakṣa Manicara and Kubera, the king of yakṣas, dwell.
अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रचारिणः ।
तथा किंपुरुषा राजन्यक्षाश्चैव चतुर्गुणाः ॥५॥
5. aṣṭāśītisahasrāṇi gandharvāḥ śīghracāriṇaḥ ,
tathā kiṁpuruṣā rājanyakṣāścaiva caturguṇāḥ.
5. aṣṭāśītisahasrāṇi gandharvāḥ śīghracāriṇaḥ
tathā kiṃpuruṣāḥ rājan yakṣāḥ ca eva caturguṇāḥ
5. O king, there are eighty-eight thousand swift-moving Gandharvas, and similarly Kiṃpuruṣas; and the yakṣas are four times that number.
अनेकरूपसंस्थाना नानाप्रहरणाश्च ते ।
यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते ॥६॥
6. anekarūpasaṁsthānā nānāpraharaṇāśca te ,
yakṣendraṁ manujaśreṣṭha māṇibhadramupāsate.
6. anekarūpasaṃsthānāḥ nānāpraharaṇāḥ ca te
yakṣendram manujaśreṣṭha māṇibhadram upasate
6. O best among men, they possess diverse forms and appearances, wield various weapons, and serve Maṇibhadra, the chief of yakṣas.
तेषामृद्धिरतीवाग्र्या गतौ वायुसमाश्च ते ।
स्थानात्प्रच्यावयेयुर्ये देवराजमपि ध्रुवम् ॥७॥
7. teṣāmṛddhiratīvāgryā gatau vāyusamāśca te ,
sthānātpracyāvayeyurye devarājamapi dhruvam.
7. teṣām ṛddhiḥ atīva agryā gatau vāyusamāḥ ca te
sthānāt pracyāvayeyuḥ ye devarājam api dhruvam
7. Their prosperity (ṛddhi) is exceedingly formidable, and they are swift as the wind. Indeed, they could surely dislodge even the king of the gods from his position.
तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः ।
दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु ॥८॥
8. taistāta balibhirguptā yātudhānaiśca rakṣitāḥ ,
durgamāḥ parvatāḥ pārtha samādhiṁ paramaṁ kuru.
8. taiḥ tāta balibhiḥ guptāḥ yātudhānaiḥ ca rakṣitāḥ
durgamāḥ parvatāḥ pārtha samādhim paramam kuru
8. O dear one, O Pārtha, those mountains are protected by powerful beings and guarded by demons (yātudhāna), making them difficult to access. Therefore, achieve supreme concentration (samādhi).
कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः ।
तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव ॥९॥
9. kuberasacivāścānye raudrā maitrāśca rākṣasāḥ ,
taiḥ sameṣyāma kaunteya yatto vikramaṇe bhava.
9. kuberasacivāḥ ca anye raudrāḥ maitrāḥ ca rākṣasāḥ
taiḥ sameṣyāma kaunteya yattaḥ vikramaṇe bhava
9. O son of Kuntī (Kaunteya), there are Kubera's ministers and other Rākṣasas, some fierce and some friendly. We shall encounter them. Therefore, be prepared for valorous action.
कैलासः पर्वतो राजन्षड्योजनशतान्युत ।
यत्र देवाः समायान्ति विशाला यत्र भारत ॥१०॥
10. kailāsaḥ parvato rājanṣaḍyojanaśatānyuta ,
yatra devāḥ samāyānti viśālā yatra bhārata.
10. kailāsaḥ parvataḥ rājan ṣaḍyojanaśatāni uta
yatra devāḥ samāyānti viśālāḥ yatra bhārata
10. O King, the Kailasa mountain is indeed six hundred yojanas (in extent). It is where the great gods (deva) assemble, O Bhārata.
असंख्येयास्तु कौन्तेय यक्षराक्षसकिंनराः ।
नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति ॥११॥
11. asaṁkhyeyāstu kaunteya yakṣarākṣasakiṁnarāḥ ,
nāgāḥ suparṇā gandharvāḥ kuberasadanaṁ prati.
11. asaṃkhyeyāḥ tu kaunteya yakṣarākṣasakiṃnarāḥ
nāgāḥ suparṇāḥ gandharvāḥ kuberasadanam prati
11. But, O son of Kuntī (Kaunteya), countless Yakṣas, Rākṣasas, Kiṃnaras, Nāgas, Suparṇas, and Gandharvas are to be found towards Kubera's abode.
तान्विगाहस्व पार्थाद्य तपसा च दमेन च ।
रक्ष्यमाणो मया राजन्भीमसेनबलेन च ॥१२॥
12. tānvigāhasva pārthādya tapasā ca damena ca ,
rakṣyamāṇo mayā rājanbhīmasenabalena ca.
12. tān vigāhasva pārtha adya tapasā ca damena
ca rakṣyamāṇaḥ mayā rājan bhīmasenabalena ca
12. O son of Pṛthā (pārtha), today immerse yourself in those [places] with asceticism (tapas) and self-restraint, O king, being protected by me and by the strength of Bhīmasena.
स्वस्ति ते वरुणो राजा यमश्च समितिंजयः ।
गङ्गा च यमुना चैव पर्वतश्च दधातु ते ॥१३॥
13. svasti te varuṇo rājā yamaśca samitiṁjayaḥ ,
gaṅgā ca yamunā caiva parvataśca dadhātu te.
13. svasti te varuṇaḥ rājā yamaḥ ca samitiñjayaḥ
gaṅgā ca yamunā ca eva parvataḥ ca dadhātu te
13. May King Varuṇa, and Yama, who is victorious in battle (samitiñjaya), and Gaṅgā, and Yamunā, and also the mountains bestow well-being upon you.
इन्द्रस्य जाम्बूनदपर्वताग्रे शृणोमि घोषं तव देवि गङ्गे ।
गोपाययेमं सुभगे गिरिभ्यः सर्वाजमीढापचितं नरेन्द्रम् ।
भवस्व शर्म प्रविविक्षतोऽस्य शैलानिमाञ्शैलसुते नृपस्य ॥१४॥
14. indrasya jāmbūnadaparvatāgre; śṛṇomi ghoṣaṁ tava devi gaṅge ,
gopāyayemaṁ subhage giribhyaḥ; sarvājamīḍhāpacitaṁ narendram ,
bhavasva śarma pravivikṣato'sya; śailānimāñśailasute nṛpasya.
14. indrasya jāmbūnadaparvatāgre śṛṇomi ghoṣam tava
devi gaṅge gopāyaya imam subhage giribhyaḥ
sarvājāmīḍhāpacitam narendram bhavasva śarma
pravivikṣataḥ asya śailān imān śailasute nṛpasya
14. O Goddess Gaṅgā, I hear your roar at the summit of Indra's golden mountain (Jāmbūnada). O fortunate one, protect this king—the descendant of Ajamiḍha (Ajāmīḍha), who is revered by all—from the mountains. O daughter of the mountain (śailasute), become a shelter for this king who desires to enter these very mountains.
युधिष्ठिर उवाच ।
अपूर्वोऽयं संभ्रमो लोमशस्य कृष्णां सर्वे रक्षत मा प्रमादम् ।
देशो ह्ययं दुर्गतमो मतोऽस्य तस्मात्परं शौचमिहाचरध्वम् ॥१५॥
15. yudhiṣṭhira uvāca ,
apūrvo'yaṁ saṁbhramo lomaśasya; kṛṣṇāṁ sarve rakṣata mā pramādam ,
deśo hyayaṁ durgatamo mato'sya; tasmātparaṁ śaucamihācaradhvam.
15. yudhiṣṭhiraḥ uvāca apūrvaḥ ayam saṃbhramaḥ
lomaśasya kṛṣṇām sarve rakṣata mā
pramādam deśaḥ hi ayam durgatamaḥ mataḥ
asya tasmāt param śaucam iha ācaradhvam
15. Yudhishthira said: "This unprecedented agitation of Lomaśa is important. All of you, protect Kṛṣṇā (Draupadī); do not be negligent! Indeed, this region is considered by him to be most difficult to access. Therefore, observe utmost purity here."
वैशंपायन उवाच ।
ततोऽब्रवीद्भीममुदारवीर्यं कृष्णां यत्तः पालय भीमसेन ।
शून्येऽर्जुनेऽसंनिहिते च तात त्वमेव कृष्णां भजसेऽसुखेषु ॥१६॥
16. vaiśaṁpāyana uvāca ,
tato'bravīdbhīmamudāravīryaṁ; kṛṣṇāṁ yattaḥ pālaya bhīmasena ,
śūnye'rjune'saṁnihite ca tāta; tvameva kṛṣṇāṁ bhajase'sukheṣu.
16. vaiśampāyanaḥ uvāca tataḥ abravīt bhīmam
udāravīryam kṛṣṇām yattaḥ pālaya
bhīmasena śūnye arjune asaṃnihite ca
tāta tvam eva kṛṣṇām bhajase asukheṣu
16. Vaiśampāyana said: "Then he spoke to Bhīma, who possessed great valor: 'O Bhīmasena, diligently protect Draupadī! O dear one, in Arjuna's absence and when he is not present, you alone must care for Draupadī in these times of unhappiness.'"
ततो महात्मा यमजौ समेत्य मूर्धन्युपाघ्राय विमृज्य गात्रे ।
उवाच तौ बाष्पकलं स राजा मा भैष्टमागच्छतमप्रमत्तौ ॥१७॥
17. tato mahātmā yamajau sametya; mūrdhanyupāghrāya vimṛjya gātre ,
uvāca tau bāṣpakalaṁ sa rājā; mā bhaiṣṭamāgacchatamapramattau.
17. tataḥ mahātmā yamajau sametya
mūrdhani upāghrāya vimṛjya gātre
uvāca tau bāṣpakalam sa rājā mā
bhaiṣṭam āgacchatam apramattau
17. Then, that great-souled king, having met the twins, embraced them by kissing their heads and stroking their bodies. Tearfully, he said to them: "Do not fear! Come here vigilantly."