महाभारतः
mahābhārataḥ
-
book-12, chapter-201
युधिष्ठिर उवाच ।
के पूर्वमासन्पतयः प्रजानां भरतर्षभ ।
के चर्षयो महाभागा दिक्षु प्रत्येकशः स्मृताः ॥१॥
के पूर्वमासन्पतयः प्रजानां भरतर्षभ ।
के चर्षयो महाभागा दिक्षु प्रत्येकशः स्मृताः ॥१॥
1. yudhiṣṭhira uvāca ,
ke pūrvamāsanpatayaḥ prajānāṁ bharatarṣabha ,
ke carṣayo mahābhāgā dikṣu pratyekaśaḥ smṛtāḥ.
ke pūrvamāsanpatayaḥ prajānāṁ bharatarṣabha ,
ke carṣayo mahābhāgā dikṣu pratyekaśaḥ smṛtāḥ.
1.
yudhiṣṭhiraḥ uvāca ke pūrvam āsan patayaḥ prajānām
bharatarṣabha ke ca ṛṣayaḥ mahābhāgāḥ dikṣu pratyekaśaḥ smṛtāḥ
bharatarṣabha ke ca ṛṣayaḥ mahābhāgāḥ dikṣu pratyekaśaḥ smṛtāḥ
1.
bharatarṣabha! pūrvam prajānām patayaḥ ke āsan?
ca ke mahābhāgāḥ ṛṣayaḥ dikṣu pratyekaśaḥ smṛtāḥ?
ca ke mahābhāgāḥ ṛṣayaḥ dikṣu pratyekaśaḥ smṛtāḥ?
1.
Yudhiṣṭhira said, "O best among the Bhāratas, who were formerly the lords of creation (prajā)? And who are the illustrious sages (ṛṣi) remembered individually in each of the directions?"
भीष्म उवाच ।
श्रूयतां भरतश्रेष्ठ यन्मा त्वं परिपृच्छसि ।
प्रजानां पतयो ये स्म दिक्षु प्रत्येकशः स्मृताः ॥२॥
श्रूयतां भरतश्रेष्ठ यन्मा त्वं परिपृच्छसि ।
प्रजानां पतयो ये स्म दिक्षु प्रत्येकशः स्मृताः ॥२॥
2. bhīṣma uvāca ,
śrūyatāṁ bharataśreṣṭha yanmā tvaṁ paripṛcchasi ,
prajānāṁ patayo ye sma dikṣu pratyekaśaḥ smṛtāḥ.
śrūyatāṁ bharataśreṣṭha yanmā tvaṁ paripṛcchasi ,
prajānāṁ patayo ye sma dikṣu pratyekaśaḥ smṛtāḥ.
2.
bhīṣmaḥ uvāca śrūyatām bharataśreṣṭha yat mā tvam
paripṛcchasi prajānām patayaḥ ye sma dikṣu pratyekaśaḥ smṛtāḥ
paripṛcchasi prajānām patayaḥ ye sma dikṣu pratyekaśaḥ smṛtāḥ
2.
bharataśreṣṭha! tvam yat mā paripṛcchasi tat śrūyatām.
ye sma prajānām patayaḥ dikṣu pratyekaśaḥ smṛtāḥ.
ye sma prajānām patayaḥ dikṣu pratyekaśaḥ smṛtāḥ.
2.
Bhīṣma said, "O best among the Bhāratas, listen to what you ask of me. These are the lords of creation (prajā) who are remembered individually in each of the directions."
एकः स्वयंभूर्भगवानाद्यो ब्रह्मा सनातनः ।
ब्रह्मणः सप्त पुत्रा वै महात्मानः स्वयंभुवः ॥३॥
ब्रह्मणः सप्त पुत्रा वै महात्मानः स्वयंभुवः ॥३॥
3. ekaḥ svayaṁbhūrbhagavānādyo brahmā sanātanaḥ ,
brahmaṇaḥ sapta putrā vai mahātmānaḥ svayaṁbhuvaḥ.
brahmaṇaḥ sapta putrā vai mahātmānaḥ svayaṁbhuvaḥ.
3.
ekaḥ svayambhūḥ bhagavān ādyaḥ brahmā sanātanaḥ
brahmaṇaḥ sapta putrāḥ vai mahātmānaḥ svayambhuvaḥ
brahmaṇaḥ sapta putrāḥ vai mahātmānaḥ svayambhuvaḥ
3.
ekaḥ svayambhūḥ bhagavān ādyaḥ sanātanaḥ brahmā (asti)
vai brahmaṇaḥ sapta mahātmānaḥ svayambhuvaḥ putrāḥ (āsan)
vai brahmaṇaḥ sapta mahātmānaḥ svayambhuvaḥ putrāḥ (āsan)
3.
The one, self-existent (svayambhū), glorious Lord, the primal, eternal Brahmā (brahman) [is one]. And from Brahmā (brahman) indeed came his seven great-souled, self-born sons.
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठश्च महाभागः सदृशा वै स्वयंभुवा ॥४॥
वसिष्ठश्च महाभागः सदृशा वै स्वयंभुवा ॥४॥
4. marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ ,
vasiṣṭhaśca mahābhāgaḥ sadṛśā vai svayaṁbhuvā.
vasiṣṭhaśca mahābhāgaḥ sadṛśā vai svayaṁbhuvā.
4.
marīciḥ atri aṅgirāsau pulastyaḥ pulahaḥ kratuḥ
vasiṣṭhaḥ ca mahābhāgaḥ sadṛśā vai svayaṃbhuvā
vasiṣṭhaḥ ca mahābhāgaḥ sadṛśā vai svayaṃbhuvā
4.
marīciḥ atri aṅgirāsau pulastyaḥ pulahaḥ kratuḥ
ca mahābhāgaḥ vasiṣṭhaḥ vai svayaṃbhuvā sadṛśā
ca mahābhāgaḥ vasiṣṭhaḥ vai svayaṃbhuvā sadṛśā
4.
Marīci, Atri, Aṅgiras, Pulastya, Pulaha, Kratu, and the highly esteemed Vasiṣṭha are all indeed similar to Svayambhū (Brahmā).
सप्त ब्रह्माण इत्येष पुराणे निश्चयो गतः ।
अत ऊर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन् ॥५॥
अत ऊर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन् ॥५॥
5. sapta brahmāṇa ityeṣa purāṇe niścayo gataḥ ,
ata ūrdhvaṁ pravakṣyāmi sarvāneva prajāpatīn.
ata ūrdhvaṁ pravakṣyāmi sarvāneva prajāpatīn.
5.
sapta brahmāṇaḥ iti eṣaḥ purāṇe niścayaḥ gataḥ
ataḥ ūrdhvam pravakṣyāmi sarvān eva prajāpatīn
ataḥ ūrdhvam pravakṣyāmi sarvān eva prajāpatīn
5.
purāṇe sapta brahmāṇaḥ iti eṣaḥ niścayaḥ gataḥ
ataḥ ūrdhvam eva sarvān prajāpatīn pravakṣyāmi
ataḥ ūrdhvam eva sarvān prajāpatīn pravakṣyāmi
5.
These (sages) are thus known as the seven Brahmās in the Purāṇas; this is the established conclusion. Hereafter, I will speak of all the progenitors (prajāpatis).
अत्रिवंशसमुत्पन्नो ब्रह्मयोनिः सनातनः ।
प्राचीनबर्हिर्भगवांस्तस्मात्प्राचेतसो दश ॥६॥
प्राचीनबर्हिर्भगवांस्तस्मात्प्राचेतसो दश ॥६॥
6. atrivaṁśasamutpanno brahmayoniḥ sanātanaḥ ,
prācīnabarhirbhagavāṁstasmātprācetaso daśa.
prācīnabarhirbhagavāṁstasmātprācetaso daśa.
6.
atrivaṃśasamutpannaḥ brahmayoniḥ sanātanaḥ
prācīnabarhiḥ bhagavān tasmāt prācetasaḥ daśa
prācīnabarhiḥ bhagavān tasmāt prācetasaḥ daśa
6.
atrivaṃśasamutpannaḥ brahmayoniḥ sanātanaḥ
bhagavān prācīnabarhiḥ tasmāt daśa prācetasaḥ
bhagavān prācīnabarhiḥ tasmāt daśa prācetasaḥ
6.
The divine (bhagavān) Prācīnabarhis, eternal, born from the lineage of Atri and originating from Brahmā, from him came the ten Prācetasas.
दशानां तनयस्त्वेको दक्षो नाम प्रजापतिः ।
तस्य द्वे नामनी लोके दक्षः क इति चोच्यते ॥७॥
तस्य द्वे नामनी लोके दक्षः क इति चोच्यते ॥७॥
7. daśānāṁ tanayastveko dakṣo nāma prajāpatiḥ ,
tasya dve nāmanī loke dakṣaḥ ka iti cocyate.
tasya dve nāmanī loke dakṣaḥ ka iti cocyate.
7.
daśānām tanayaḥ tu ekaḥ dakṣaḥ nāma prajāpatiḥ
tasya dve nāmanī loke dakṣaḥ kaḥ iti ca ucyate
tasya dve nāmanī loke dakṣaḥ kaḥ iti ca ucyate
7.
daśānām ekaḥ tanayaḥ tu dakṣaḥ nāma prajāpatiḥ
loke tasya dve nāmanī dakṣaḥ kaḥ ca iti ucyate
loke tasya dve nāmanī dakṣaḥ kaḥ ca iti ucyate
7.
Among the ten (Prācetasas), one son, named Prajāpati (progenitor) Dakṣa, is renowned. In the world, he is spoken of by two names: Dakṣa and Ka.
मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी श्रुते ।
अरिष्टनेमिरित्येकं कश्यपेत्यपरं विदुः ॥८॥
अरिष्टनेमिरित्येकं कश्यपेत्यपरं विदुः ॥८॥
8. marīceḥ kaśyapaḥ putrastasya dve nāmanī śrute ,
ariṣṭanemirityekaṁ kaśyapetyaparaṁ viduḥ.
ariṣṭanemirityekaṁ kaśyapetyaparaṁ viduḥ.
8.
marīceḥ kaśyapaḥ putraḥ tasya dve nāmanī śrute
ariṣṭanemiḥ iti ekam kaśyapa iti aparam viduḥ
ariṣṭanemiḥ iti ekam kaśyapa iti aparam viduḥ
8.
marīceḥ putraḥ kaśyapaḥ tasya dve nāmanī śrute
ekam ariṣṭanemiḥ iti aparam kaśyapaḥ iti viduḥ
ekam ariṣṭanemiḥ iti aparam kaśyapaḥ iti viduḥ
8.
Kaśyapa was the son of Marīci. Two names for him are known: one as Ariṣṭanemi, and the other they call Kaśyapa.
अङ्गश्चैवौरसः श्रीमान्राजा भौमश्च वीर्यवान् ।
सहस्रं यश्च दिव्यानां युगानां पर्युपासिता ॥९॥
सहस्रं यश्च दिव्यानां युगानां पर्युपासिता ॥९॥
9. aṅgaścaivaurasaḥ śrīmānrājā bhaumaśca vīryavān ,
sahasraṁ yaśca divyānāṁ yugānāṁ paryupāsitā.
sahasraṁ yaśca divyānāṁ yugānāṁ paryupāsitā.
9.
aṅgaḥ ca eva aurasaḥ śrīmān rājā bhaumaḥ ca vīryavān
yaḥ ca divyānām yugānām sahasram paryupāsitā
yaḥ ca divyānām yugānām sahasram paryupāsitā
9.
aṅgaḥ ca eva aurasaḥ śrīmān rājā bhaumaḥ ca vīryavān
yaḥ ca divyānām yugānām sahasram paryupāsitā
yaḥ ca divyānām yugānām sahasram paryupāsitā
9.
And indeed, the glorious Anga, a legitimate son, and King Bhauma, the valiant one; and he who was a worshipper/devotee for a thousand divine ages (yugas).
अर्यमा चैव भगवान्ये चान्ये तनया विभो ।
एते प्रदेशाः कथिता भुवनानां प्रभावनाः ॥१०॥
एते प्रदेशाः कथिता भुवनानां प्रभावनाः ॥१०॥
10. aryamā caiva bhagavānye cānye tanayā vibho ,
ete pradeśāḥ kathitā bhuvanānāṁ prabhāvanāḥ.
ete pradeśāḥ kathitā bhuvanānāṁ prabhāvanāḥ.
10.
aryamā ca eva bhagavān ye ca anye tanayāḥ vibho
ete pradeśāḥ kathitāḥ bhuvanānām prabhāvanāḥ
ete pradeśāḥ kathitāḥ bhuvanānām prabhāvanāḥ
10.
vibho aryamā ca eva bhagavān ye ca anye tanayāḥ
ete pradeśāḥ bhuvanānām prabhāvanāḥ kathitāḥ
ete pradeśāḥ bhuvanānām prabhāvanāḥ kathitāḥ
10.
And indeed, Lord Aryaman, and whatever other sons (of yours) there are, O all-pervading Lord (vibhu)! These accounts are told as the glorifiers of the worlds.
शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युत ।
एकैकस्यां सहस्रं तु तनयानामभूत्तदा ॥११॥
एकैकस्यां सहस्रं तु तनयानामभूत्तदा ॥११॥
11. śaśabindośca bhāryāṇāṁ sahasrāṇi daśācyuta ,
ekaikasyāṁ sahasraṁ tu tanayānāmabhūttadā.
ekaikasyāṁ sahasraṁ tu tanayānāmabhūttadā.
11.
śaśabindoḥ ca bhāryāṇām sahasrāṇi daśa acyuta
ekaikasyām sahasram tu tanayānām abhūt tadā
ekaikasyām sahasram tu tanayānām abhūt tadā
11.
acyuta śaśabindoḥ ca daśa sahasrāṇi bhāryāṇām
tadā tu ekaikasyām tanayānām sahasram abhūt
tadā tu ekaikasyām tanayānām sahasram abhūt
11.
And of Śaśabindu, O Acyuta, there were ten thousand wives. Indeed, from each one of them, a thousand sons were born at that time.
एवं शतसहस्राणां शतं तस्य महात्मनः ।
पुत्राणां न च ते कंचिदिच्छन्त्यन्यं प्रजापतिम् ॥१२॥
पुत्राणां न च ते कंचिदिच्छन्त्यन्यं प्रजापतिम् ॥१२॥
12. evaṁ śatasahasrāṇāṁ śataṁ tasya mahātmanaḥ ,
putrāṇāṁ na ca te kaṁcidicchantyanyaṁ prajāpatim.
putrāṇāṁ na ca te kaṁcidicchantyanyaṁ prajāpatim.
12.
evaṃ śata-sahasrāṇām śatam tasya mahātmanaḥ
putrāṇām na ca te kaṃcit icchanti anyam prajāpatim
putrāṇām na ca te kaṃcit icchanti anyam prajāpatim
12.
evaṃ tasya mahātmanaḥ śata-sahasrāṇām putrāṇām śatam
(āsīt) ca te kaṃcit anyam prajāpatim na icchanti
(āsīt) ca te kaṃcit anyam prajāpatim na icchanti
12.
Thus, of that great soul (mahātman), there were ten million sons; yet they desired no other lord of creatures (prajāpati).
प्रजामाचक्षते विप्राः पौराणीं शाशबिन्दवीम् ।
स वृष्णिवंशप्रभवो महान्वंशः प्रजापतेः ॥१३॥
स वृष्णिवंशप्रभवो महान्वंशः प्रजापतेः ॥१३॥
13. prajāmācakṣate viprāḥ paurāṇīṁ śāśabindavīm ,
sa vṛṣṇivaṁśaprabhavo mahānvaṁśaḥ prajāpateḥ.
sa vṛṣṇivaṁśaprabhavo mahānvaṁśaḥ prajāpateḥ.
13.
prajām ācakṣate viprāḥ paurāṇīm śāśabindavīm saḥ
vṛṣṇi-vaṃśa-prabhavaḥ mahān vaṃśaḥ prajāpateḥ
vṛṣṇi-vaṃśa-prabhavaḥ mahān vaṃśaḥ prajāpateḥ
13.
viprāḥ paurāṇīm śāśabindavīm prajām ācakṣate saḥ
prajāpateḥ vṛṣṇi-vaṃśa-prabhavaḥ mahān vaṃśaḥ (asti)
prajāpateḥ vṛṣṇi-vaṃśa-prabhavaḥ mahān vaṃśaḥ (asti)
13.
The Brahmins (vipra) declare this ancient lineage to be that of Śāśabindu. That great lineage (vaṃśa) of the lord of creatures (prajāpati) originated from the Vṛṣṇi family.
एते प्रजानां पतयः समुद्दिष्टा यशस्विनः ।
अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान् ॥१४॥
अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान् ॥१४॥
14. ete prajānāṁ patayaḥ samuddiṣṭā yaśasvinaḥ ,
ataḥ paraṁ pravakṣyāmi devāṁstribhuvaneśvarān.
ataḥ paraṁ pravakṣyāmi devāṁstribhuvaneśvarān.
14.
ete prajānām patayaḥ samuddiṣṭāḥ yaśasvinaḥ ataḥ
param pravakṣyāmi devān tri-bhuvana-īśvarān
param pravakṣyāmi devān tri-bhuvana-īśvarān
14.
ete yaśasvinaḥ prajānām patayaḥ samuddiṣṭāḥ (santi)
ataḥ param tri-bhuvana-īśvarān devān pravakṣyāmi
ataḥ param tri-bhuvana-īśvarān devān pravakṣyāmi
14.
These glorious ones have been designated as the lords of creatures (prajāpati). Hereafter, I will declare the gods who are the lords of the three worlds.
भगोंऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा ।
सविता चैव धाता च विवस्वांश्च महाबलः ॥१५॥
सविता चैव धाता च विवस्वांश्च महाबलः ॥१५॥
15. bhagoṁ'śaścāryamā caiva mitro'tha varuṇastathā ,
savitā caiva dhātā ca vivasvāṁśca mahābalaḥ.
savitā caiva dhātā ca vivasvāṁśca mahābalaḥ.
15.
bhagaḥ aṃśaḥ ca aryamā ca eva mitraḥ atha varuṇaḥ
tathā savitā ca eva dhātā ca vivasvān ca mahā-balaḥ
tathā savitā ca eva dhātā ca vivasvān ca mahā-balaḥ
15.
bhagaḥ ca aṃśaḥ ca eva aryamā ca eva mitraḥ atha varuṇaḥ
tathā savitā ca eva dhātā ca vivasvān ca mahā-balaḥ (santi)
tathā savitā ca eva dhātā ca vivasvān ca mahā-balaḥ (santi)
15.
Bhaga and Aṃśa, and Aryaman, and indeed Mitra, and then Varuṇa, likewise Savitā, and indeed Dhātā, and Vivasvān, the greatly powerful one.
पूषा त्वष्टा तथैवेन्द्रो द्वादशो विष्णुरुच्यते ।
त एते द्वादशादित्याः कश्यपस्यात्मसंभवाः ॥१६॥
त एते द्वादशादित्याः कश्यपस्यात्मसंभवाः ॥१६॥
16. pūṣā tvaṣṭā tathaivendro dvādaśo viṣṇurucyate ,
ta ete dvādaśādityāḥ kaśyapasyātmasaṁbhavāḥ.
ta ete dvādaśādityāḥ kaśyapasyātmasaṁbhavāḥ.
16.
pūṣā tvaṣṭā tathā eva indraḥ dvādaśaḥ viṣṇuḥ ucyate
te ete dvādaśa ādityāḥ kaśyapasya ātmasaṃbhavāḥ
te ete dvādaśa ādityāḥ kaśyapasya ātmasaṃbhavāḥ
16.
pūṣā tvaṣṭā tathā eva indraḥ dvādaśaḥ viṣṇuḥ ucyate
te ete dvādaśa ādityāḥ kaśyapasya ātmasaṃbhavāḥ
te ete dvādaśa ādityāḥ kaśyapasya ātmasaṃbhavāḥ
16.
Pūṣā, Tvaṣṭā, and similarly Indra, along with Viṣṇu, who is mentioned as the twelfth. These are the twelve Adityas, born as the direct offspring of Kaśyapa.
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनावपि ।
मार्ताण्डस्यात्मजावेतावष्टमस्य प्रजापतेः ॥१७॥
मार्ताण्डस्यात्मजावेतावष्टमस्य प्रजापतेः ॥१७॥
17. nāsatyaścaiva dasraśca smṛtau dvāvaśvināvapi ,
mārtāṇḍasyātmajāvetāvaṣṭamasya prajāpateḥ.
mārtāṇḍasyātmajāvetāvaṣṭamasya prajāpateḥ.
17.
nāsatyaḥ ca eva dasraḥ ca smṛtau dvau aśvinau
api mārtāṇḍasya ātmajau etau aṣṭamasya prajāpateḥ
api mārtāṇḍasya ātmajau etau aṣṭamasya prajāpateḥ
17.
nāsatyaḥ ca eva dasraḥ ca api dvau aśvinau smṛtau
etau mārtāṇḍasya aṣṭamasya prajāpateḥ ātmajau
etau mārtāṇḍasya aṣṭamasya prajāpateḥ ātmajau
17.
Nāsatya and Dasra are remembered as the two Aśvins. These two are the sons of Mārtaṇḍa, the eighth Prajāpati.
त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः ।
अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः ॥१८॥
अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः ॥१८॥
18. tvaṣṭuścaivātmajaḥ śrīmānviśvarūpo mahāyaśāḥ ,
ajaikapādahirbudhnyo virūpākṣo'tha raivataḥ.
ajaikapādahirbudhnyo virūpākṣo'tha raivataḥ.
18.
tvaṣṭuḥ ca eva ātmajaḥ śrīmān viśvarūpaḥ mahāyaśāḥ
ajaikapāt ahirbudhnyaḥ virūpākṣaḥ atha raivataḥ
ajaikapāt ahirbudhnyaḥ virūpākṣaḥ atha raivataḥ
18.
tvaṣṭuḥ ca eva ātmajaḥ śrīmān mahāyaśāḥ viśvarūpaḥ
ajaikapāt ahirbudhnyaḥ virūpākṣaḥ atha raivataḥ
ajaikapāt ahirbudhnyaḥ virūpākṣaḥ atha raivataḥ
18.
And indeed, the glorious Viśvarūpa, of great renown, is the son of Tvaṣṭā. (Also listed are) Ajaikapāt, Ahirbudhnya, Virūpākṣa, and then Raivata.
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ।
सावित्रश्च जयन्तश्च पिनाकी चापराजितः ।
पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः ॥१९॥
सावित्रश्च जयन्तश्च पिनाकी चापराजितः ।
पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः ॥१९॥
19. haraśca bahurūpaśca tryambakaśca sureśvaraḥ ,
sāvitraśca jayantaśca pinākī cāparājitaḥ ,
pūrvameva mahābhāgā vasavo'ṣṭau prakīrtitāḥ.
sāvitraśca jayantaśca pinākī cāparājitaḥ ,
pūrvameva mahābhāgā vasavo'ṣṭau prakīrtitāḥ.
19.
haraḥ ca bahurūpaḥ ca tryambakaḥ ca
sureśvaraḥ sāvitraḥ ca jayantaḥ
ca pinākī ca aparājitaḥ pūrvam eva
mahābhāgāḥ vasavaḥ aṣṭau prakīrtitāḥ
sureśvaraḥ sāvitraḥ ca jayantaḥ
ca pinākī ca aparājitaḥ pūrvam eva
mahābhāgāḥ vasavaḥ aṣṭau prakīrtitāḥ
19.
haraḥ ca bahurūpaḥ ca tryambakaḥ ca
sureśvaraḥ sāvitraḥ ca jayantaḥ
ca pinākī ca aparājitaḥ aṣṭau
mahābhāgāḥ vasavaḥ pūrvam eva prakīrtitāḥ
sureśvaraḥ sāvitraḥ ca jayantaḥ
ca pinākī ca aparājitaḥ aṣṭau
mahābhāgāḥ vasavaḥ pūrvam eva prakīrtitāḥ
19.
Hara, Bahurūpa, Tryambaka, Sureśvara, Sāvitra, Jayanta, Pinākī, and Aparājita – these eight glorious Vasus have already been enumerated.
एत एवंविधा देवा मनोरेव प्रजापतेः ।
ते च पूर्वे सुराश्चेति द्विविधाः पितरः स्मृताः ॥२०॥
ते च पूर्वे सुराश्चेति द्विविधाः पितरः स्मृताः ॥२०॥
20. eta evaṁvidhā devā manoreva prajāpateḥ ,
te ca pūrve surāśceti dvividhāḥ pitaraḥ smṛtāḥ.
te ca pūrve surāśceti dvividhāḥ pitaraḥ smṛtāḥ.
20.
eta evam vidhāḥ devāḥ manoḥ eva prajāpateḥ te
ca pūrve surāḥ ca iti dvividhāḥ pitaraḥ smṛtāḥ
ca pūrve surāḥ ca iti dvividhāḥ pitaraḥ smṛtāḥ
20.
eta evam vidhāḥ devāḥ manoḥ prajāpateḥ eva ca
te pūrve surāḥ ca iti dvividhāḥ pitaraḥ smṛtāḥ
te pūrve surāḥ ca iti dvividhāḥ pitaraḥ smṛtāḥ
20.
These gods, of such a type, are indeed the offspring of Prajāpati Manu. And thus, those ancient gods (suras) are considered to be ancestors (pitaras) of two kinds.
शीलरूपरतास्त्वन्ये तथान्ये सिद्धसाध्ययोः ।
ऋभवो मरुतश्चैव देवानां चोदिता गणाः ॥२१॥
ऋभवो मरुतश्चैव देवानां चोदिता गणाः ॥२१॥
21. śīlarūparatāstvanye tathānye siddhasādhyayoḥ ,
ṛbhavo marutaścaiva devānāṁ coditā gaṇāḥ.
ṛbhavo marutaścaiva devānāṁ coditā gaṇāḥ.
21.
śīlarūparatāḥ tu anye tathā anye siddhasādhyayoḥ
ṛbhavaḥ marutaḥ ca eva devānām coditāḥ gaṇāḥ
ṛbhavaḥ marutaḥ ca eva devānām coditāḥ gaṇāḥ
21.
anye tu śīlarūparatāḥ tathā anye siddhasādhyayoḥ
ṛbhavaḥ ca marutaḥ eva devānām coditāḥ gaṇāḥ
ṛbhavaḥ ca marutaḥ eva devānām coditāḥ gaṇāḥ
21.
Others are devoted to good character and form. Similarly, still others belong to the Siddhas and Sādhyas. The Ṛbhus and the Maruts are indeed groups appointed by the gods.
एवमेते समाम्नाता विश्वेदेवास्तथाश्विनौ ।
आदित्याः क्षत्रियास्तेषां विशस्तु मरुतस्तथा ॥२२॥
आदित्याः क्षत्रियास्तेषां विशस्तु मरुतस्तथा ॥२२॥
22. evamete samāmnātā viśvedevāstathāśvinau ,
ādityāḥ kṣatriyāsteṣāṁ viśastu marutastathā.
ādityāḥ kṣatriyāsteṣāṁ viśastu marutastathā.
22.
evam ete samāmnātāḥ viśvedevāḥ tathā aśvinau
ādityāḥ kṣatriyāḥ teṣām viśaḥ tu marutaḥ tathā
ādityāḥ kṣatriyāḥ teṣām viśaḥ tu marutaḥ tathā
22.
evam ete viśvedevāḥ tathā aśvinau samāmnātāḥ
teṣām ādityāḥ kṣatriyāḥ tu marutaḥ tathā viśaḥ
teṣām ādityāḥ kṣatriyāḥ tu marutaḥ tathā viśaḥ
22.
In this way, these Viśvedevas and also the Aśvinau are traditionally enumerated. Among them, the Ādityas are Kṣatriyas, and the Maruts are similarly Vaiśyas.
अश्विनौ तु मतौ शूद्रौ तपस्युग्रे समाहितौ ।
स्मृतास्त्वङ्गिरसो देवा ब्राह्मणा इति निश्चयः ।
इत्येतत्सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम् ॥२३॥
स्मृतास्त्वङ्गिरसो देवा ब्राह्मणा इति निश्चयः ।
इत्येतत्सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम् ॥२३॥
23. aśvinau tu matau śūdrau tapasyugre samāhitau ,
smṛtāstvaṅgiraso devā brāhmaṇā iti niścayaḥ ,
ityetatsarvadevānāṁ cāturvarṇyaṁ prakīrtitam.
smṛtāstvaṅgiraso devā brāhmaṇā iti niścayaḥ ,
ityetatsarvadevānāṁ cāturvarṇyaṁ prakīrtitam.
23.
aśvinau tu matau śūdrau tapasi ugre
samāhitau smṛtāḥ tu aṅgirasaḥ devāḥ
brāhmaṇāḥ iti niścayaḥ iti etat
sarvadevānām cāturvarṇyam prakīrtitam
samāhitau smṛtāḥ tu aṅgirasaḥ devāḥ
brāhmaṇāḥ iti niścayaḥ iti etat
sarvadevānām cāturvarṇyam prakīrtitam
23.
aśvinau tu śūdrau matau ugre tapasi
samāhitau tu aṅgirasaḥ devāḥ brāhmaṇāḥ
smṛtāḥ iti niścayaḥ iti etat
sarvadevānām cāturvarṇyam prakīrtitam
samāhitau tu aṅgirasaḥ devāḥ brāhmaṇāḥ
smṛtāḥ iti niścayaḥ iti etat
sarvadevānām cāturvarṇyam prakīrtitam
23.
The Aśvinau, however, are considered Śūdras, devoted to intense asceticism (tapas). The Aṅgirasas, the gods, are remembered as Brāhmaṇas; this is the firm determination. Thus, this fourfold social order (cāturvarṇya) of all the gods has been proclaimed.
एतान्वै प्रातरुत्थाय देवान्यस्तु प्रकीर्तयेत् ।
स्वजादन्यकृताच्चैव सर्वपापात्प्रमुच्यते ॥२४॥
स्वजादन्यकृताच्चैव सर्वपापात्प्रमुच्यते ॥२४॥
24. etānvai prātarutthāya devānyastu prakīrtayet ,
svajādanyakṛtāccaiva sarvapāpātpramucyate.
svajādanyakṛtāccaiva sarvapāpātpramucyate.
24.
etān vai prātarutthāya devān yaḥ tu prakīrtayet
svajāt anyakṛtāt ca eva sarvapāpāt pramucyate
svajāt anyakṛtāt ca eva sarvapāpāt pramucyate
24.
yaḥ tu prātarutthāya etān devān prakīrtayet vai
svajāt ca anyakṛtāt eva sarvapāpāt pramucyate
svajāt ca anyakṛtāt eva sarvapāpāt pramucyate
24.
Indeed, whoever rises in the morning and praises these gods is liberated (mokṣa) from all sins, whether self-generated or committed by others.
यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू ।
औशिजश्चैव कक्षीवान्नलश्चाङ्गिरसः सुताः ॥२५॥
औशिजश्चैव कक्षीवान्नलश्चाङ्गिरसः सुताः ॥२५॥
25. yavakrīto'tha raibhyaśca arvāvasuparāvasū ,
auśijaścaiva kakṣīvānnalaścāṅgirasaḥ sutāḥ.
auśijaścaiva kakṣīvānnalaścāṅgirasaḥ sutāḥ.
25.
yavakrītaḥ atha raibhyaḥ ca arvāvasuparāvasū
auśijaḥ ca eva kakṣīvān nalaḥ ca āṅgirasaḥ sutāḥ
auśijaḥ ca eva kakṣīvān nalaḥ ca āṅgirasaḥ sutāḥ
25.
yavakrītaḥ atha raibhyaḥ ca arvāvasuparāvasū
auśijaḥ ca eva kakṣīvān nalaḥ ca āṅgirasaḥ sutāḥ
auśijaḥ ca eva kakṣīvān nalaḥ ca āṅgirasaḥ sutāḥ
25.
Yavakrīta, Raibhya, Arvāvasu and Parāvasu, Auśija, Kakṣīvān, and Nala - these indeed are the sons of Angiras.
ऋषेर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा ।
त्रैलोक्यभावनास्तात प्राच्यां सप्तर्षयस्तथा ॥२६॥
त्रैलोक्यभावनास्तात प्राच्यां सप्तर्षयस्तथा ॥२६॥
26. ṛṣermedhātitheḥ putraḥ kaṇvo barhiṣadastathā ,
trailokyabhāvanāstāta prācyāṁ saptarṣayastathā.
trailokyabhāvanāstāta prācyāṁ saptarṣayastathā.
26.
ṛṣeḥ medhātiteḥ putraḥ kaṇvaḥ barhiṣadaḥ tathā
trailokyabhāvanāḥ tāta prācyām saptarṣayaḥ tathā
trailokyabhāvanāḥ tāta prācyām saptarṣayaḥ tathā
26.
tāta ṛṣeḥ medhātiteḥ putraḥ kaṇvaḥ ca barhiṣadaḥ
tathā prācyām trailokyabhāvanāḥ saptarṣayaḥ tathā
tathā prācyām trailokyabhāvanāḥ saptarṣayaḥ tathā
26.
Kaṇva, the son of sage Medhātithi, and also Barhiṣad, O dear one, these are the seven sages (saptarṣayaḥ) who contemplate the three worlds, located in the East.
उन्मुचो विमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान् ।
प्रमुचश्चेध्मवाहश्च भगवांश्च दृढव्रतः ॥२७॥
प्रमुचश्चेध्मवाहश्च भगवांश्च दृढव्रतः ॥२७॥
27. unmuco vimucaścaiva svastyātreyaśca vīryavān ,
pramucaścedhmavāhaśca bhagavāṁśca dṛḍhavrataḥ.
pramucaścedhmavāhaśca bhagavāṁśca dṛḍhavrataḥ.
27.
unmucaḥ vimucaḥ ca eva svastyātreyaḥ ca vīryavān
pramucaḥ ca idhmavāhaḥ ca bhagavan ca dṛḍhavrataḥ
pramucaḥ ca idhmavāhaḥ ca bhagavan ca dṛḍhavrataḥ
27.
unmucaḥ ca vimucaḥ ca eva svastyātreyaḥ ca vīryavān
pramucaḥ ca idhmavāhaḥ ca bhagavan ca dṛḍhavrataḥ
pramucaḥ ca idhmavāhaḥ ca bhagavan ca dṛḍhavrataḥ
27.
Unmuc and Vimuc, and indeed Svastyātreya, the mighty one; also Pramuc and Idhmavāha, and the venerable (bhagavān) one with firm vows.
मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् ।
एते ब्रह्मर्षयो नित्यमाश्रिता दक्षिणां दिशम् ॥२८॥
एते ब्रह्मर्षयो नित्यमाश्रिता दक्षिणां दिशम् ॥२८॥
28. mitrāvaruṇayoḥ putrastathāgastyaḥ pratāpavān ,
ete brahmarṣayo nityamāśritā dakṣiṇāṁ diśam.
ete brahmarṣayo nityamāśritā dakṣiṇāṁ diśam.
28.
mitrāvaruṇayoḥ putraḥ tathā agastyaḥ pratāpavān
ete brahmarṣayaḥ nityam āśritāḥ dakṣiṇām diśam
ete brahmarṣayaḥ nityam āśritāḥ dakṣiṇām diśam
28.
pratāpavān mitrāvaruṇayoḥ putraḥ agastyaḥ tathā
ete brahmarṣayaḥ nityam dakṣiṇām diśam āśritāḥ
ete brahmarṣayaḥ nityam dakṣiṇām diśam āśritāḥ
28.
The glorious Agastya, son of Mitra and Varuṇa, and these Brahmin sages always reside in the southern direction.
रुषद्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान् ।
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ॥२९॥
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ॥२९॥
29. ruṣadguḥ kavaṣo dhaumyaḥ parivyādhaśca vīryavān ,
ekataśca dvitaścaiva tritaścaiva maharṣayaḥ.
ekataśca dvitaścaiva tritaścaiva maharṣayaḥ.
29.
ruṣadguḥ kavaṣaḥ dhaumyaḥ parivyādhaḥ ca vīryavān
ekataḥ ca dvitaḥ ca eva tritaḥ ca eva maharṣayaḥ
ekataḥ ca dvitaḥ ca eva tritaḥ ca eva maharṣayaḥ
29.
vīryavān ruṣadguḥ kavaṣaḥ dhaumyaḥ ca parivyādhaḥ
ca ekataḥ dvitaḥ eva ca tritaḥ eva ca maharṣayaḥ
ca ekataḥ dvitaḥ eva ca tritaḥ eva ca maharṣayaḥ
29.
Ruṣadgu, Kavaṣa, Dhaumya, and the mighty Parivyādha; and Ekata, Dvita, and Trita are also great sages.
अत्रेः पुत्रश्च भगवांस्तथा सारस्वतः प्रभुः ।
एते नव महात्मानः पश्चिमामाश्रिता दिशम् ॥३०॥
एते नव महात्मानः पश्चिमामाश्रिता दिशम् ॥३०॥
30. atreḥ putraśca bhagavāṁstathā sārasvataḥ prabhuḥ ,
ete nava mahātmānaḥ paścimāmāśritā diśam.
ete nava mahātmānaḥ paścimāmāśritā diśam.
30.
atreḥ putraḥ ca bhagavān tathā sārasvataḥ prabhuḥ
ete nava mahātmānaḥ paścimām āśritāḥ diśam
ete nava mahātmānaḥ paścimām āśritāḥ diśam
30.
atreḥ putraḥ ca bhagavān tathā prabhuḥ sārasvataḥ
ete nava mahātmānaḥ paścimām diśam āśritāḥ
ete nava mahātmānaḥ paścimām diśam āśritāḥ
30.
And the venerable son of Atri, and the mighty Sarasvata; these nine great souls reside in the western direction.
आत्रेयश्च वसिष्ठश्च कश्यपश्च महानृषिः ।
गौतमः सभरद्वाजो विश्वामित्रोऽथ कौशिकः ॥३१॥
गौतमः सभरद्वाजो विश्वामित्रोऽथ कौशिकः ॥३१॥
31. ātreyaśca vasiṣṭhaśca kaśyapaśca mahānṛṣiḥ ,
gautamaḥ sabharadvājo viśvāmitro'tha kauśikaḥ.
gautamaḥ sabharadvājo viśvāmitro'tha kauśikaḥ.
31.
ātreyaḥ ca vasiṣṭhaḥ ca kaśyapaḥ ca mahānṛṣiḥ
gautamaḥ sabharadvājaḥ viśvāmitraḥ atha kauśikaḥ
gautamaḥ sabharadvājaḥ viśvāmitraḥ atha kauśikaḥ
31.
mahānṛṣiḥ ātreyaḥ ca vasiṣṭhaḥ ca kaśyapaḥ ca
gautamaḥ sabharadvājaḥ atha viśvāmitraḥ kauśikaḥ
gautamaḥ sabharadvājaḥ atha viśvāmitraḥ kauśikaḥ
31.
And Ātreya, Vasiṣṭha, and Kaśyapa, the great sage; Gautama along with Bharadvāja; and Viśvāmitra, and Kauśika.
तथैव पुत्रो भगवानृचीकस्य महात्मनः ।
जमदग्निश्च सप्तैते उदीचीं दिशमाश्रिताः ॥३२॥
जमदग्निश्च सप्तैते उदीचीं दिशमाश्रिताः ॥३२॥
32. tathaiva putro bhagavānṛcīkasya mahātmanaḥ ,
jamadagniśca saptaite udīcīṁ diśamāśritāḥ.
jamadagniśca saptaite udīcīṁ diśamāśritāḥ.
32.
tathā eva putraḥ bhagavān ṛcīkasya mahātmanaḥ
jamadagniḥ ca sapta ete udīcīm diśam āśritāḥ
jamadagniḥ ca sapta ete udīcīm diśam āśritāḥ
32.
tathā eva mahātmanaḥ ṛcīkasya bhagavān putraḥ
jamadagniḥ ca ete sapta udīcīm diśam āśritāḥ
jamadagniḥ ca ete sapta udīcīm diśam āśritāḥ
32.
Similarly, the revered Jamadagni, son of the great-souled (mahātman) Ṛcīka, and these seven (sages), are situated in the northern direction.
एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः ।
साक्षिभूता महात्मानो भुवनानां प्रभावनाः ॥३३॥
साक्षिभूता महात्मानो भुवनानां प्रभावनाः ॥३३॥
33. ete pratidiśaṁ sarve kīrtitāstigmatejasaḥ ,
sākṣibhūtā mahātmāno bhuvanānāṁ prabhāvanāḥ.
sākṣibhūtā mahātmāno bhuvanānāṁ prabhāvanāḥ.
33.
ete pratidiśam sarve kīrtitāḥ tigmatejasaḥ
sākṣibhūtāḥ mahātmānaḥ bhuvanānām prabhāvanāḥ
sākṣibhūtāḥ mahātmānaḥ bhuvanānām prabhāvanāḥ
33.
ete sarve tigmatejasaḥ sākṣibhūtāḥ mahātmānaḥ
bhuvanānām prabhāvanāḥ pratidiśam kīrtitāḥ
bhuvanānām prabhāvanāḥ pratidiśam kīrtitāḥ
33.
These great-souled ones (mahātman), all renowned for their fierce radiance, who are the witnesses and powerful sustainers of the worlds, have been mentioned as residing in every direction.
एवमेते महात्मानः स्थिताः प्रत्येकशो दिशः ।
एतेषां कीर्तनं कृत्वा सर्वपापैः प्रमुच्यते ॥३४॥
एतेषां कीर्तनं कृत्वा सर्वपापैः प्रमुच्यते ॥३४॥
34. evamete mahātmānaḥ sthitāḥ pratyekaśo diśaḥ ,
eteṣāṁ kīrtanaṁ kṛtvā sarvapāpaiḥ pramucyate.
eteṣāṁ kīrtanaṁ kṛtvā sarvapāpaiḥ pramucyate.
34.
evam ete mahātmānaḥ sthitāḥ pratyekaśaḥ diśaḥ
eteṣām kīrtanam kṛtvā sarvapāpaiḥ pramucyate
eteṣām kīrtanam kṛtvā sarvapāpaiḥ pramucyate
34.
evam ete mahātmānaḥ pratyekaśaḥ diśaḥ sthitāḥ
eteṣām kīrtanam kṛtvā sarvapāpaiḥ pramucyate
eteṣām kīrtanam kṛtvā sarvapāpaiḥ pramucyate
34.
Thus, these great-souled ones (mahātman) are situated, each in their respective directions. Having recited their names, one is liberated from all sins.
यस्यां यस्यां दिशि ह्येते तां दिशं शरणं गतः ।
मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत् ॥३५॥
मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत् ॥३५॥
35. yasyāṁ yasyāṁ diśi hyete tāṁ diśaṁ śaraṇaṁ gataḥ ,
mucyate sarvapāpebhyaḥ svastimāṁśca gṛhānvrajet.
mucyate sarvapāpebhyaḥ svastimāṁśca gṛhānvrajet.
35.
yasyām yasyām diśi hi ete tām diśam śaraṇam gataḥ
mucyate sarvapāpebhyaḥ svastimān ca gṛhān vrajet
mucyate sarvapāpebhyaḥ svastimān ca gṛhān vrajet
35.
yasyām yasyām diśi hi ete (sages sthitāḥ),
tām diśam śaraṇam gataḥ (janaḥ) sarvapāpebhyaḥ mucyate ca svastimān gṛhān vrajet
tām diśam śaraṇam gataḥ (janaḥ) sarvapāpebhyaḥ mucyate ca svastimān gṛhān vrajet
35.
Indeed, whoever seeks refuge in the direction where these (sages) reside, is liberated from all sins, and may return to their home with well-being.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201 (current chapter)
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47