Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-210

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
गुरुरुवाच ।
न स वेद परं धर्मं यो न वेद चतुष्टयम् ।
व्यक्ताव्यक्ते च यत्तत्त्वं संप्राप्तं परमर्षिणा ॥१॥
1. gururuvāca ,
na sa veda paraṁ dharmaṁ yo na veda catuṣṭayam ,
vyaktāvyakte ca yattattvaṁ saṁprāptaṁ paramarṣiṇā.
1. guruḥ uvāca | na sa veda param dharmam yaḥ na veda catuṣṭayam
| vyakta avyakte ca yat tattvam samprāptam paramarṣiṇā
1. guruḥ uvāca yaḥ catuṣṭayam ca yat tattvam vyakta avyakte paramarṣiṇā samprāptam na veda,
sa param dharmam na veda
1. The Guru said: "One who does not comprehend the fourfold reality—namely, that truth concerning both the manifest (vyakta) and the unmanifest (avyakta) which was attained by the great sage—does not truly know the supreme natural law (dharma)."
व्यक्तं मृत्युमुखं विद्यादव्यक्तममृतं पदम् ।
प्रवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत् ॥२॥
2. vyaktaṁ mṛtyumukhaṁ vidyādavyaktamamṛtaṁ padam ,
pravṛttilakṣaṇaṁ dharmamṛṣirnārāyaṇo'bravīt.
2. vyaktam mṛtyumukham vidyāt avyaktam amṛtam padam
| pravṛttilakṣaṇam dharmam ṛṣiḥ nārāyaṇaḥ abravīt
2. vyaktam mṛtyumukham vidyāt,
avyaktam amṛtam padam [vidyāt] ṛṣiḥ nārāyaṇaḥ pravṛttilakṣaṇam dharmam abravīt
2. One should know the manifest (vyakta) as the gateway to death, and the unmanifest (avyakta) as the immortal state. The sage Narayana proclaimed the natural law (dharma) that is characterized by activity and engagement (pravṛtti).
अत्रैवावस्थितं सर्वं त्रैलोक्यं सचराचरम् ।
निवृत्तिलक्षणं धर्ममव्यक्तं ब्रह्म शाश्वतम् ॥३॥
3. atraivāvasthitaṁ sarvaṁ trailokyaṁ sacarācaram ,
nivṛttilakṣaṇaṁ dharmamavyaktaṁ brahma śāśvatam.
3. atra eva avasthitam sarvam trailokyam sacarācaram
| nivṛttilakṣaṇam dharmam avyaktam brahma śāśvatam
3. atra eva sacarācaram sarvam trailokyam avasthitam
nivṛttilakṣaṇam dharmam avyaktam brahma śāśvatam
3. All the three worlds, complete with their moving and non-moving entities, are indeed contained within this [unmanifest Brahman]. The natural law (dharma) characterized by withdrawal or cessation (nivṛtti) is the unmanifest (avyakta), eternal Brahman.
प्रवृत्तिलक्षणं धर्मं प्रजापतिरथाब्रवीत् ।
प्रवृत्तिः पुनरावृत्तिर्निवृत्तिः परमा गतिः ॥४॥
4. pravṛttilakṣaṇaṁ dharmaṁ prajāpatirathābravīt ,
pravṛttiḥ punarāvṛttirnivṛttiḥ paramā gatiḥ.
4. pravṛttilakṣaṇam dharmam prajāpatiḥ atha abravīt
pravṛttiḥ punarāvṛttiḥ nivṛttiḥ paramā gatiḥ
4. prajāpatiḥ atha abravīt dharmam pravṛttilakṣaṇam
pravṛttiḥ punarāvṛttiḥ nivṛttiḥ paramā gatiḥ
4. Prajāpati then declared the natural law (dharma) whose characteristic is engagement: engagement leads to repeated return (saṃsāra), while disengagement from action is the supreme goal (mokṣa).
तां गतिं परमामेति निवृत्तिपरमो मुनिः ।
ज्ञानतत्त्वपरो नित्यं शुभाशुभनिदर्शकः ॥५॥
5. tāṁ gatiṁ paramāmeti nivṛttiparamo muniḥ ,
jñānatattvaparo nityaṁ śubhāśubhanidarśakaḥ.
5. tām gatim paramām eti nivṛttiparamaḥ muniḥ
jñānatattvaparaḥ nityam śubhāśubhanidarśakaḥ
5. muniḥ nivṛttiparamaḥ jñānatattvaparaḥ nityam
śubhāśubhanidarśakaḥ tām paramām gatim eti
5. That sage, whose highest aim is disengagement (nivṛtti) and who is constantly devoted to the reality of knowledge and discerning of good and bad, attains that supreme goal (mokṣa).
तदेवमेतौ विज्ञेयावव्यक्तपुरुषावुभौ ।
अव्यक्तपुरुषाभ्यां तु यत्स्यादन्यन्महत्तरम् ॥६॥
6. tadevametau vijñeyāvavyaktapuruṣāvubhau ,
avyaktapuruṣābhyāṁ tu yatsyādanyanmahattaram.
6. tat evam etau vijñeyau avyaktapuruṣau ubhau
avyaktapuruṣābhyām tu yat syāt anyat mahattaram
6. tat evam etau ubhau avyaktapuruṣau vijñeyau tu
avyaktapuruṣābhyām yat anyat mahattaram syāt
6. Thus, these two, both the Unmanifest (prakṛti) and the Cosmic Person (puruṣa), should be understood. But whatever else might be greater than the Unmanifest (prakṛti) and the Cosmic Person (puruṣa)—
तं विशेषमवेक्षेत विशेषेण विचक्षणः ।
अनाद्यन्तावुभावेतावलिङ्गौ चाप्युभावपि ॥७॥
7. taṁ viśeṣamavekṣeta viśeṣeṇa vicakṣaṇaḥ ,
anādyantāvubhāvetāvaliṅgau cāpyubhāvapi.
7. tam viśeṣam avekṣeta viśeṣeṇa vicakṣaṇaḥ
anādyantau ubhau etau aliṅgau ca api ubhau api
7. vicakṣaṇaḥ viśeṣeṇa tam viśeṣam avekṣeta etau
ubhau anādyantau ca api ubhau api aliṅgau
7. A discerning person should especially observe that particular distinction. Both of these (the Unmanifest and Puruṣa) are without beginning or end, and both are also without specific characteristics.
उभौ नित्यौ सूक्ष्मतरौ महद्भ्यश्च महत्तरौ ।
सामान्यमेतदुभयोरेवं ह्यन्यद्विशेषणम् ॥८॥
8. ubhau nityau sūkṣmatarau mahadbhyaśca mahattarau ,
sāmānyametadubhayorevaṁ hyanyadviśeṣaṇam.
8. ubhau nityau sūkṣmatarau mahadbhyaḥ ca mahattarau
| sāmānyam etat ubhayoḥ evam hi anyat viśeṣaṇam
8. ubhau nityau sūkṣmatarau mahadbhyaḥ ca mahattarau
etat ubhayoḥ sāmānyam evam hi anyat viśeṣaṇam
8. Both (puruṣa and prakṛti) are eternal, subtler, and greater even than the great (elements/principles). This is what they have in common; their other aspect, however, is their distinguishing feature.
प्रकृत्या सर्गधर्मिण्या तथा त्रिविधसत्त्वया ।
विपरीतमतो विद्यात्क्षेत्रज्ञस्य च लक्षणम् ॥९॥
9. prakṛtyā sargadharmiṇyā tathā trividhasattvayā ,
viparītamato vidyātkṣetrajñasya ca lakṣaṇam.
9. prakṛtyā sargadharmiṇyā tathā trividhasattvayā
| viparītam ataḥ vidyāt kṣetrajñasya ca lakṣaṇam
9. prakṛtyā sargadharmiṇyā tathā trividhasattvayā
(satya) ataḥ kṣetrajñasya viparītam ca lakṣaṇam vidyāt
9. From this, one should understand the characteristic of the knower of the field (kṣetrajña) to be the opposite of (the intrinsic nature of) nature (prakṛti), which possesses the attribute of creation and is endowed with the three qualities (guṇas).
प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम् ।
अग्राह्यौ पुरुषावेतावलिङ्गत्वादसंहितौ ॥१०॥
10. prakṛteśca vikārāṇāṁ draṣṭāramaguṇānvitam ,
agrāhyau puruṣāvetāvaliṅgatvādasaṁhitau.
10. prakṛteḥ ca vikārāṇām draṣṭāram aguṇānvitam
| agrāhyau puruṣau etau aliṅgatvāt asaṃhitau
10. etau puruṣau prakṛteḥ ca vikārāṇām draṣṭāram aguṇānvitam
(sthaḥ) aliṅgatvāt asaṃhitau (sthaḥ) agrāhyau (ca sthaḥ)
10. These two cosmic persons (puruṣa) are (understood as) the seer of nature (prakṛti) and its modifications; they are devoid of qualities (guṇas), imperceptible, and unassociated, due to their lack of distinctive characteristics.
संयोगलक्षणोत्पत्तिः कर्मजा गृह्यते यया ।
करणैः कर्मनिर्वृत्तैः कर्ता यद्यद्विचेष्टते ।
कीर्त्यते शब्दसंज्ञाभिः कोऽहमेषोऽप्यसाविति ॥११॥
11. saṁyogalakṣaṇotpattiḥ karmajā gṛhyate yayā ,
karaṇaiḥ karmanirvṛttaiḥ kartā yadyadviceṣṭate ,
kīrtyate śabdasaṁjñābhiḥ ko'hameṣo'pyasāviti.
11. saṃyogalakṣaṇotpattiḥ karmajā gṛhyate
yayā | karaṇaiḥ karmanirvṛttaiḥ
kartā yat yat viceṣṭate | kīrtyate
śabdasaṃjñābhiḥ kaḥ aham eṣaḥ api asau iti
11. yayā saṃyogalakṣaṇotpattiḥ karmajā
gṛhyate kartā karaṇaiḥ karmanirvṛttaiḥ
yat yat viceṣṭate kaḥ aham eṣaḥ
api asau iti śabdasaṃjñābhiḥ kīrtyate
11. Through which (connection) arises an origin characterized by conjunction, born of action (karma). Whatever the agent (kartā) performs by means of the instruments (karaṇas) engaged in action (karma), that is designated by verbal expressions like 'Who am I?', 'This one (is I)', or 'That one'.
उष्णीषवान्यथा वस्त्रैस्त्रिभिर्भवति संवृतः ।
संवृतोऽयं तथा देही सत्त्वराजसतामसैः ॥१२॥
12. uṣṇīṣavānyathā vastraistribhirbhavati saṁvṛtaḥ ,
saṁvṛto'yaṁ tathā dehī sattvarājasatāmasaiḥ.
12. uṣṇīṣavān yathā vastraiḥ tribhiḥ bhavati saṃvṛtaḥ
saṃvṛtaḥ ayam tathā dehī sattvarājasatāmasaiḥ
12. yathā uṣṇīṣavān tribhiḥ vastraiḥ saṃvṛtaḥ bhavati
tathā ayam dehī sattvarājasatāmasaiḥ saṃvṛtaḥ
12. Just as someone wearing a turban is covered by three garments, similarly, this embodied being is enveloped by the qualities of goodness (sattva), passion (rajas), and ignorance (tamas).
तस्माच्चतुष्टयं वेद्यमेतैर्हेतुभिराचितम् ।
यथासंज्ञो ह्ययं सम्यगन्तकाले न मुह्यति ॥१३॥
13. tasmāccatuṣṭayaṁ vedyametairhetubhirācitam ,
yathāsaṁjño hyayaṁ samyagantakāle na muhyati.
13. tasmāt catuṣṭayam vedyam etaiḥ hetubhiḥ ācitam
yathāsaṃjñaḥ hi ayam samyak antakāle na muhyati
13. tasmāt catuṣṭayam etaiḥ hetubhiḥ ācitam vedyam
hi ayam yathāsaṃjñaḥ samyak antakāle na muhyati
13. Therefore, this group of four, characterized by these reasons, should be understood. For indeed, a person with correct understanding (yathāsaṃjña) does not become deluded at the time of death.
श्रियं दिव्यामभिप्रेप्सुर्ब्रह्म वाङ्मनसा शुचिः ।
शारीरैर्नियमैरुग्रैश्चरेन्निष्कल्मषं तपः ॥१४॥
14. śriyaṁ divyāmabhiprepsurbrahma vāṅmanasā śuciḥ ,
śārīrairniyamairugraiścarenniṣkalmaṣaṁ tapaḥ.
14. śriyam divyām abhiprepsuḥ brahma vāṅmanasā śuciḥ
śārīraiḥ niyamaiḥ ugraiḥ caret niṣkalmaṣam tapaḥ
14. vāṅmanasā śuciḥ divyām śriyam vā brahma abhiprepsuḥ
ugraiḥ śārīraiḥ niyamaiḥ niṣkalmaṣam tapaḥ caret
14. One who, pure in speech and mind, desires to attain divine splendor or the ultimate reality (Brahman), should practice severe bodily disciplines and faultless asceticism (tapas).
त्रैलोक्यं तपसा व्याप्तमन्तर्भूतेन भास्वता ।
सूर्यश्च चन्द्रमाश्चैव भासतस्तपसा दिवि ॥१५॥
15. trailokyaṁ tapasā vyāptamantarbhūtena bhāsvatā ,
sūryaśca candramāścaiva bhāsatastapasā divi.
15. trailokyam tapasā vyāptam antarbhūtena bhāsvatā
sūryaḥ ca candramāḥ ca eva bhāsataḥ tapasā divi
15. trailokyam antarbhūtena bhāsvatā tapasā vyāptam
sūryaḥ ca candramāḥ ca eva divi tapasā bhāsataḥ
15. The three worlds are pervaded by a brilliant, indwelling energy (tapas). And indeed, the sun and the moon shine in the heavens (divi) by that very same energy (tapas).
प्रतापस्तपसो ज्ञानं लोके संशब्दितं तपः ।
रजस्तमोघ्नं यत्कर्म तपसस्तत्स्वलक्षणम् ॥१६॥
16. pratāpastapaso jñānaṁ loke saṁśabditaṁ tapaḥ ,
rajastamoghnaṁ yatkarma tapasastatsvalakṣaṇam.
16. pratāpaḥ tapasaḥ jñānam loke saṃśabditam tapaḥ
rajas tamoghnam yat karma tapasaḥ tat svalakṣaṇam
16. tapasaḥ pratāpaḥ jñānam loke tapaḥ saṃśabditam
yat karma rajas tamoghnam tat tapasas svalakṣaṇam
16. Splendor and knowledge, when resulting from spiritual discipline (tapas), are what people in the world refer to as spiritual discipline (tapas). However, the inherent characteristic of spiritual discipline (tapas) is that action which eliminates the qualities of passion (rajas) and inertia (tamas).
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ।
वाङ्मनोनियमः साम्यं मानसं तप उच्यते ॥१७॥
17. brahmacaryamahiṁsā ca śārīraṁ tapa ucyate ,
vāṅmanoniyamaḥ sāmyaṁ mānasaṁ tapa ucyate.
17. brahmacaryam ahiṃsā ca śārīram tapaḥ ucyate
vāṅmanoniyamaḥ sāmyam mānasam tapaḥ ucyate
17. brahmacaryam ahiṃsā ca śārīram tapaḥ ucyate
vāṅmanoniyamaḥ sāmyam mānasam tapaḥ ucyate
17. Continence and non-violence (ahiṃsā) are called bodily spiritual discipline (tapas). Control of speech and mind, along with equanimity, are called mental spiritual discipline (tapas).
विधिज्ञेभ्यो द्विजातिभ्यो ग्राह्यमन्नं विशिष्यते ।
आहारनियमेनास्य पाप्मा नश्यति राजसः ॥१८॥
18. vidhijñebhyo dvijātibhyo grāhyamannaṁ viśiṣyate ,
āhāraniyamenāsya pāpmā naśyati rājasaḥ.
18. vidhijñebhyaḥ dvijātibhyaḥ grāhyam annam
viśiṣyate āhāraniyamena asya pāpmā naśyati rājasaḥ
18. vidhijñebhyaḥ dvijātibhyaḥ grāhyam annam
viśiṣyate asya āhāraniyamena rājasaḥ pāpmā naśyati
18. Food that is accepted from twice-born (dvijāti) individuals who are knowledgeable in rituals (vidhijña) is considered superior. Through the regulation of one's diet, one's passion-born (rajas) impurity is destroyed.
वैमनस्यं च विषये यान्त्यस्य करणानि च ।
तस्मात्तन्मात्रमादद्याद्यावदत्र प्रयोजनम् ॥१९॥
19. vaimanasyaṁ ca viṣaye yāntyasya karaṇāni ca ,
tasmāttanmātramādadyādyāvadatra prayojanam.
19. vaimanasyam ca viṣaye yānti asya karaṇāni ca
tasmāt tat mātram ādadyāt yāvat atra prayojanam
19. asya karaṇāni vaimanasyam viṣaye yānti ca
tasmāt atra yāvat prayojanam tat mātram ādadyāt
19. And his senses (karaṇāni) engage with external objects (viṣaye) with aversion (vaimanasyam). Therefore, one should accept only that much as is strictly necessary for the purpose at hand.
अन्तकाले वयोत्कर्षाच्छनैः कुर्यादनातुरः ।
एवं युक्तेन मनसा ज्ञानं तदुपपद्यते ॥२०॥
20. antakāle vayotkarṣācchanaiḥ kuryādanāturaḥ ,
evaṁ yuktena manasā jñānaṁ tadupapadyate.
20. antakāle vayotkarṣāt śanaiḥ kuryāt anāturaḥ
evam yuktena manasā jñānam tat upapadyate
20. antakāle vayotkarṣāt śanaiḥ kuryāt anāturaḥ
evam yuktena manasā jñānam tat upapadyate
20. At the end of life, when advanced in age, one should act slowly and without distress. In this way, with a mind concentrated (yoga), that knowledge is attained.
रजसा चाप्ययं देही देहवाञ्शब्दवच्चरेत् ।
कार्यैरव्याहतमतिर्वैराग्यात्प्रकृतौ स्थितः ।
आ देहादप्रमादाच्च देहान्ताद्विप्रमुच्यते ॥२१॥
21. rajasā cāpyayaṁ dehī dehavāñśabdavaccaret ,
kāryairavyāhatamatirvairāgyātprakṛtau sthitaḥ ,
ā dehādapramādācca dehāntādvipramucyate.
21. rajasā ca api ayam dehī dehavān
śabdavat caret kāryaiḥ avyāhatamatiḥ
vairāgyāt prakṛtau sthitaḥ ā dehāt
apramādāt ca dehāntāt vipramucyate
21. rajasā ca api ayam dehī dehavān
śabdavat caret kāryaiḥ avyāhatamatiḥ
vairāgyāt prakṛtau sthitaḥ ā dehāt
apramādāt ca dehāntāt vipramucyate
21. And this embodied being (dehī), possessing a body, also acts due to activity (rajas) and is characterized by speech. One whose intellect is unimpeded by actions, and who remains situated in the totality of nature (prakṛti) through detachment, is completely liberated from the body (saṃsāra) from its initial formation, and through constant vigilance, until its ultimate dissolution.
हेतुयुक्तः सदोत्सर्गो भूतानां प्रलयस्तथा ।
परप्रत्ययसर्गे तु नियतं नातिवर्तते ॥२२॥
22. hetuyuktaḥ sadotsargo bhūtānāṁ pralayastathā ,
parapratyayasarge tu niyataṁ nātivartate.
22. hetuyuktaḥ sadā utsargaḥ bhūtānām pralayaḥ
tathā parapratyayasarge tu niyatam na ativartate
22. hetuyuktaḥ sadā utsargaḥ bhūtānām pralayaḥ
tathā parapratyayasarge tu niyatam na ativartate
22. The creation of beings and their dissolution are always connected with causes. But in the creation which arises from external conditions, the fixed order is certainly not transgressed.
भवान्तप्रभवप्रज्ञा आसते ये विपर्ययम् ।
धृत्या देहान्धारयन्तो बुद्धिसंक्षिप्तमानसाः ।
स्थानेभ्यो ध्वंसमानाश्च सूक्ष्मत्वात्तानुपासते ॥२३॥
23. bhavāntaprabhavaprajñā āsate ye viparyayam ,
dhṛtyā dehāndhārayanto buddhisaṁkṣiptamānasāḥ ,
sthānebhyo dhvaṁsamānāśca sūkṣmatvāttānupāsate.
23. bhavāntaprabhavaprajñāḥ āsate ye
viparyayam dhṛtyā dehān dhārayantaḥ
buddhisaṃkṣiptamānasāḥ sthānebhyaḥ
dhvaṃsamānāḥ ca sūkṣmatvāt tān upāsate
23. bhavāntaprabhavaprajñāḥ āsate ye
viparyayam dhṛtyā dehān dhārayantaḥ
buddhisaṃkṣiptamānasāḥ sthānebhyaḥ
dhvaṃsamānāḥ ca sūkṣmatvāt tān upāsate
23. Those whose profound wisdom (prajñā) emerges from the culmination of existences, they perceive the world's true nature as an inversion (of common perception). Sustaining their bodies with fortitude (dhṛti), their minds are entirely absorbed by their intellect. And as they decay from their (gross) physical forms, they, due to their subtle nature, resort to (or abide in) those (subtle elements or states of being).
यथागमं च तत्सर्वं बुद्ध्या तन्नैव बुध्यते ।
देहान्तं कश्चिदन्वास्ते भावितात्मा निराश्रयः ।
युक्तो धारणया कश्चित्सत्तां केचिदुपासते ॥२४॥
24. yathāgamaṁ ca tatsarvaṁ buddhyā tannaiva budhyate ,
dehāntaṁ kaścidanvāste bhāvitātmā nirāśrayaḥ ,
yukto dhāraṇayā kaścitsattāṁ kecidupāsate.
24. yathāgamam ca tat sarvam buddhyā tat
na eva budhyate dehāntam kaścit
anvāste bhāvitātmā nirāśrayaḥ yuktaḥ
dhāraṇayā kaścit sattām kecit upāsate
24. tat sarvam ca yathāgamam buddhyā na
eva budhyate kaścit bhāvitātmā
nirāśrayaḥ dehāntam anvāste kaścit
yuktaḥ dhāraṇayā kecit sattām upāsate
24. All of that, as taught in the scriptures, is not truly comprehended by the intellect. Some cultivated selves (ātman), without external support, abide until the end of the body. Another person is absorbed through concentration, while still others worship (the concept of) existence.
अभ्यस्यन्ति परं देवं विद्युत्संशब्दिताक्षरम् ।
अन्तकाले ह्युपासन्नास्तपसा दग्धकिल्बिषाः ॥२५॥
25. abhyasyanti paraṁ devaṁ vidyutsaṁśabditākṣaram ,
antakāle hyupāsannāstapasā dagdhakilbiṣāḥ.
25. abhyasyanti param devam vidyutsaṃśabditākṣaram
antakāle hi upāsannāḥ tapasā dagdhakilbiṣāḥ
25. vidyutsaṃśabditākṣaram param devam abhyasyanti
hi antakāle tapasā dagdhakilbiṣāḥ upāsannāḥ
25. They diligently practice the contemplation of the Supreme Being, the imperishable (akṣara) revealed like lightning. For at the time of death, those whose impurities have been burned away by spiritual austerity (tapas) draw near (to Him).
सर्व एते महात्मानो गच्छन्ति परमां गतिम् ।
सूक्ष्मं विशेषणं तेषामवेक्षेच्छास्त्रचक्षुषा ॥२६॥
26. sarva ete mahātmāno gacchanti paramāṁ gatim ,
sūkṣmaṁ viśeṣaṇaṁ teṣāmavekṣecchāstracakṣuṣā.
26. sarve ete mahātmānaḥ gacchanti paramām gatim
sūkṣmam viśeṣaṇam teṣām avekṣet śāstracakṣuṣā
26. ete sarve mahātmānaḥ paramām gatim gacchanti
teṣām sūkṣmam viśeṣaṇam śāstracakṣuṣā avekṣet
26. All these great souls attain the supreme goal. One should discern their subtle distinctions with the eye of scripture.
देहं तु परमं विद्याद्विमुक्तमपरिग्रहम् ।
अन्तरिक्षादन्यतरं धारणासक्तमानसम् ॥२७॥
27. dehaṁ tu paramaṁ vidyādvimuktamaparigraham ,
antarikṣādanyataraṁ dhāraṇāsaktamānasam.
27. deham tu paramam vidyāt vimuktam aparigraham
antarikṣāt ananyataram dhāraṇāsaktamānasam
27. tu deham paramam vimuktam aparigraham antarikṣāt
ananyataram dhāraṇāsaktamānasam vidyāt
27. Indeed, one should understand the supreme (spiritual) body (or form) to be liberated, free from possessions, indistinguishable from space, and having a mind absorbed in concentration.
मर्त्यलोकाद्विमुच्यन्ते विद्यासंयुक्तमानसाः ।
ब्रह्मभूता विरजसस्ततो यान्ति परां गतिम् ॥२८॥
28. martyalokādvimucyante vidyāsaṁyuktamānasāḥ ,
brahmabhūtā virajasastato yānti parāṁ gatim.
28. martyalokāt vimucyante vidyāsaṃyuktamānasāḥ
brahmabhūtāḥ virajasaḥ tataḥ yānti parām gatim
28. vidyāsaṃyuktamānasāḥ martyalokāt vimucyante
brahmabhūtāḥ virajasaḥ tataḥ parām gatim yānti
28. Those whose minds are endowed with knowledge are liberated from the mortal world. Having realized their identity with Brahman (brahman) and being free from impurities, they thereafter attain the supreme state.
कषायवर्जितं ज्ञानं येषामुत्पद्यतेऽचलम् ।
ते यान्ति परमाँल्लोकान्विशुध्यन्तो यथाबलम् ॥२९॥
29. kaṣāyavarjitaṁ jñānaṁ yeṣāmutpadyate'calam ,
te yānti paramāँllokānviśudhyanto yathābalam.
29. kaṣāyavarjitam jñānam yeṣām utpadyate acalam
te yānti paramān lokān viśudhyantaḥ yathābalam
29. yeṣām kaṣāyavarjitam acalam jñānam utpadyate
te yathābalam viśudhyantaḥ paramān lokān yānti
29. Those in whom unwavering knowledge, free from defilement, arises, they attain the supreme worlds, purifying themselves according to their capacity.
भगवन्तमजं दिव्यं विष्णुमव्यक्तसंज्ञितम् ।
भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः ॥३०॥
30. bhagavantamajaṁ divyaṁ viṣṇumavyaktasaṁjñitam ,
bhāvena yānti śuddhā ye jñānatṛptā nirāśiṣaḥ.
30. bhagavantam ajam divyam viṣṇum avyaktasaṃjñitam
bhāvena yānti śuddhāḥ ye jñānatṛptāḥ nirāśiṣaḥ
30. ye śuddhāḥ jñānatṛptāḥ nirāśiṣaḥ bhāvena ajam
divyam avyaktasaṃjñitam bhagavantam viṣṇum yānti
30. Those who are pure, satisfied with knowledge, and free from desires, attain with devotion the unborn, divine Viṣṇu, who is designated as the Unmanifest.
ज्ञात्वात्मस्थं हरिं चैव निवर्तन्ते न तेऽव्ययाः ।
प्राप्य तत्परमं स्थानं मोदन्तेऽक्षरमव्ययम् ॥३१॥
31. jñātvātmasthaṁ hariṁ caiva nivartante na te'vyayāḥ ,
prāpya tatparamaṁ sthānaṁ modante'kṣaramavyayam.
31. jñātvā ātmastham harim ca eva nivartante na te avyayāḥ
prāpya tat paramam sthānam modante akṣaram avyayam
31. ātmastham harim jñātvā te avyayāḥ ca eva na nivartante
tat paramam akṣaram avyayam sthānam prāpya modante
31. Having known Hari (Viṣṇu) who resides in the self (ātman), they, being imperishable, indeed do not return. Having attained that supreme, imperishable, and undecaying abode, they rejoice.
एतावदेतद्विज्ञानमेतदस्ति च नास्ति च ।
तृष्णाबद्धं जगत्सर्वं चक्रवत्परिवर्तते ॥३२॥
32. etāvadetadvijñānametadasti ca nāsti ca ,
tṛṣṇābaddhaṁ jagatsarvaṁ cakravatparivartate.
32. etāvat etat vijñānam etat asti ca na asti ca |
tṛṣṇā-baddham jagat sarvam chakra-vat parivartate
32. etat vijñānam etāvat (bhavati).
etat ca asti ca na asti.
tṛṣṇā-baddham sarvam jagat chakra-vat parivartate
32. This much is this understanding: it both exists and does not exist. The entire world, bound by craving, revolves like a wheel.
बिसतन्तुर्यथैवायमन्तःस्थः सर्वतो बिसे ।
तृष्णातन्तुरनाद्यन्तस्तथा देहगतः सदा ॥३३॥
33. bisatanturyathaivāyamantaḥsthaḥ sarvato bise ,
tṛṣṇātanturanādyantastathā dehagataḥ sadā.
33. bisa-tantuḥ yathā eva ayam antaḥ-sthaḥ sarvataḥ bise
| tṛṣṇā-tantuḥ anādi-antaḥ tathā deha-gataḥ sadā
33. yathā eva ayam bisa-tantuḥ sarvataḥ bise antaḥ-sthaḥ (bhavati),
tathā anādi-antaḥ tṛṣṇā-tantuḥ sadā deha-gataḥ (bhavati)
33. Just as this lotus-fiber (bisa-tantu) is entirely contained within the lotus-stem (bisa), so too the thread of craving, which is without beginning or end, is always present within the body.
सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः ।
तद्वत्संसारसूत्रं हि तृष्णासूच्या निबध्यते ॥३४॥
34. sūcyā sūtraṁ yathā vastre saṁsārayati vāyakaḥ ,
tadvatsaṁsārasūtraṁ hi tṛṣṇāsūcyā nibadhyate.
34. sūcyā sūtram yathā vastre saṃsārayati vāyakaḥ |
tat-vat saṃsāra-sūtram hi tṛṣṇā-sūcyā nibadhyate
34. yathā vāyakaḥ sūcyā sūtram vastre saṃsārayati,
tat-vat hi tṛṣṇā-sūcyā saṃsāra-sūtram nibadhyate
34. Just as a weaver (vāyakaḥ) inserts a thread into cloth (vastre) with a needle (sūcyā), so too the thread of mundane existence (saṃsāra) is indeed bound by the needle of craving.
विकारं प्रकृतिं चैव पुरुषं च सनातनम् ।
यो यथावद्विजानाति स वितृष्णो विमुच्यते ॥३५॥
35. vikāraṁ prakṛtiṁ caiva puruṣaṁ ca sanātanam ,
yo yathāvadvijānāti sa vitṛṣṇo vimucyate.
35. vikāram prakṛtim ca eva puruṣam ca sanātanam |
yaḥ yathā-vat vijānāti saḥ vitṛṣṇaḥ vimucyate
35. yaḥ vikāram ca prakṛtim ca eva sanātanam puruṣam ca yathā-vat vijānāti,
saḥ vitṛṣṇaḥ (san) vimucyate
35. Whoever truly understands (vijānāti) modification (vikāra), and also nature (prakṛti) and the eternal cosmic person (puruṣa), that person, free from craving, achieves liberation (mokṣa).
प्रकाशं भगवानेतदृषिर्नारायणोऽमृतम् ।
भूतानामनुकम्पार्थं जगाद जगतो हितम् ॥३६॥
36. prakāśaṁ bhagavānetadṛṣirnārāyaṇo'mṛtam ,
bhūtānāmanukampārthaṁ jagāda jagato hitam.
36. prakāśam bhagavān etat ṛṣiḥ nārāyaṇaḥ amṛtam
bhūtānām anukampārtham jagāda jagataḥ hitam
36. bhagavān ṛṣiḥ nārāyaṇaḥ etat amṛtam hitam
bhūtānām anukampārtham jagataḥ prakāśam jagāda
36. The venerable Lord (bhagavān) and sage Narayana openly declared this immortal (amṛtam) and beneficial teaching for the world, out of compassion for all beings.