महाभारतः
mahābhārataḥ
-
book-1, chapter-119
वैशंपायन उवाच ।
ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः ।
ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा ॥१॥
ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः ।
ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा ॥१॥
1. vaiśaṁpāyana uvāca ,
tataḥ kṣattā ca rājā ca bhīṣmaśca saha bandhubhiḥ ,
daduḥ śrāddhaṁ tadā pāṇḍoḥ svadhāmṛtamayaṁ tadā.
tataḥ kṣattā ca rājā ca bhīṣmaśca saha bandhubhiḥ ,
daduḥ śrāddhaṁ tadā pāṇḍoḥ svadhāmṛtamayaṁ tadā.
1.
vaiśaṃpāyanaḥ uvāca | tataḥ
kṣattā ca rājā ca bhīṣmaḥ ca saha
bandhubhiḥ | daduḥ śrāddham
tadā pāṇḍoḥ svadhāmṛtamayam tadā
kṣattā ca rājā ca bhīṣmaḥ ca saha
bandhubhiḥ | daduḥ śrāddham
tadā pāṇḍoḥ svadhāmṛtamayam tadā
1.
Vaiśampāyana said: Then, Vidura, King Dhṛtarāṣṭra, and Bhīṣma, accompanied by their relatives, performed the ancestral offering (śrāddha) for Pāṇḍu, presenting him with a nectar-like oblation at that time.
कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः ।
रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि ॥२॥
रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि ॥२॥
2. kurūṁśca vipramukhyāṁśca bhojayitvā sahasraśaḥ ,
ratnaughāndvijamukhyebhyo dattvā grāmavarānapi.
ratnaughāndvijamukhyebhyo dattvā grāmavarānapi.
2.
kurūn ca vipramukhyān ca bhojayitvā sahasraśaḥ |
ratnaughān dvijamukhyebhyaḥ dattvā grāmavarān api
ratnaughān dvijamukhyebhyaḥ dattvā grāmavarān api
2.
After feeding thousands of Kurus and prominent Brahmins, and after giving vast quantities of jewels and excellent villages to the chief Brahmins (twice-born), (they completed the rites).
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् ।
आदाय विविशुः पौराः पुरं वारणसाह्वयम् ॥३॥
आदाय विविशुः पौराः पुरं वारणसाह्वयम् ॥३॥
3. kṛtaśaucāṁstatastāṁstu pāṇḍavānbharatarṣabhān ,
ādāya viviśuḥ paurāḥ puraṁ vāraṇasāhvayam.
ādāya viviśuḥ paurāḥ puraṁ vāraṇasāhvayam.
3.
kṛtaśaucān tataḥ tān tu pāṇḍavān bharatarṣabhān
| ādāya viviśuḥ paurāḥ puram vāraṇasāhvayam
| ādāya viviśuḥ paurāḥ puram vāraṇasāhvayam
3.
Then, the citizens, taking those Pāṇḍavas, who were like bulls among the Bharatas and who had completed their purification (śauca) rites, entered the city named Vāraṇasā.
सततं स्मान्वतप्यन्त तमेव भरतर्षभम् ।
पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् ॥४॥
पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् ॥४॥
4. satataṁ smānvatapyanta tameva bharatarṣabham ,
paurajānapadāḥ sarve mṛtaṁ svamiva bāndhavam.
paurajānapadāḥ sarve mṛtaṁ svamiva bāndhavam.
4.
satatam sma anvatapyanta tam eva bharatarṣabham
| paurajānapadāḥ sarve mṛtam svam iva bāndhavam
| paurajānapadāḥ sarve mṛtam svam iva bāndhavam
4.
All the city dwellers and country folk constantly mourned for that bull among the Bharatas (Pāṇḍu), just as if he were their own deceased relative.
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् ।
संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् ॥५॥
संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् ॥५॥
5. śrāddhāvasāne tu tadā dṛṣṭvā taṁ duḥkhitaṁ janam ,
saṁmūḍhāṁ duḥkhaśokārtāṁ vyāso mātaramabravīt.
saṁmūḍhāṁ duḥkhaśokārtāṁ vyāso mātaramabravīt.
5.
śrāddhāvasāne tu tadā dṛṣṭvā tam duḥkhitam janam
| sammūḍhām duḥkhaśokārtām vyāsaḥ mātaram abravīt
| sammūḍhām duḥkhaśokārtām vyāsaḥ mātaram abravīt
5.
Then, at the conclusion of the ancestral offering (śrāddha), Vyāsa, seeing those distressed people and his mother (Satyavatī) bewildered and overwhelmed by sorrow and grief, spoke to her.
अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः ।
श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना ॥६॥
श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना ॥६॥
6. atikrāntasukhāḥ kālāḥ pratyupasthitadāruṇāḥ ,
śvaḥ śvaḥ pāpīyadivasāḥ pṛthivī gatayauvanā.
śvaḥ śvaḥ pāpīyadivasāḥ pṛthivī gatayauvanā.
6.
atikrānta-sukhāḥ kālāḥ pratyupasthita-dāruṇāḥ
śvaḥ śvaḥ pāpīya-divasāḥ pṛthivī gata-yauvanā
śvaḥ śvaḥ pāpīya-divasāḥ pṛthivī gata-yauvanā
6.
The happy eras have passed, and terrible times are now upon us. Day by day, the days become more corrupt, and the earth has lost its youthful vitality.
बहुमायासमाकीर्णो नानादोषसमाकुलः ।
लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति ॥७॥
लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति ॥७॥
7. bahumāyāsamākīrṇo nānādoṣasamākulaḥ ,
luptadharmakriyācāro ghoraḥ kālo bhaviṣyati.
luptadharmakriyācāro ghoraḥ kālo bhaviṣyati.
7.
bahu-māyā-samākīrṇaḥ nānā-doṣa-samākulaḥ
lupta-dharma-kriyācāraḥ ghoraḥ kālaḥ bhaviṣyati
lupta-dharma-kriyācāraḥ ghoraḥ kālaḥ bhaviṣyati
7.
The coming era will be terrible, filled with abundant delusion (māyā) and afflicted by various faults. The practices of natural law (dharma) and righteous conduct will vanish.
गच्छ त्वं त्यागमास्थाय युक्ता वस तपोवने ।
मा द्रक्ष्यसि कुलस्यास्य घोरं संक्षयमात्मनः ॥८॥
मा द्रक्ष्यसि कुलस्यास्य घोरं संक्षयमात्मनः ॥८॥
8. gaccha tvaṁ tyāgamāsthāya yuktā vasa tapovane ,
mā drakṣyasi kulasyāsya ghoraṁ saṁkṣayamātmanaḥ.
mā drakṣyasi kulasyāsya ghoraṁ saṁkṣayamātmanaḥ.
8.
gaccha tvam tyāgam āsthāya yuktā vasa tapovane mā
drakṣyasi kulasya asya ghoram saṃkṣayam ātmanaḥ
drakṣyasi kulasya asya ghoram saṃkṣayam ātmanaḥ
8.
Go forth, having adopted renunciation, and live with mental composure in the hermitage. Do not witness the terrible destruction of this family or of your own self (ātman).
तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् ।
अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः ।
सानुबन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नः श्रुतम् ॥९॥
अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः ।
सानुबन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नः श्रुतम् ॥९॥
9. tatheti samanujñāya sā praviśyābravītsnuṣām ,
ambike tava putrasya durnayātkila bhāratāḥ ,
sānubandhā vinaṅkṣyanti pautrāścaiveti naḥ śrutam.
ambike tava putrasya durnayātkila bhāratāḥ ,
sānubandhā vinaṅkṣyanti pautrāścaiveti naḥ śrutam.
9.
tathā iti samanuñjñāya sā praviśya
abravīt snuṣām ambike tava putrasya
durnayāt kila bhāratāḥ sa-anubandhāḥ
vinaṅkṣyanti pautrāḥ ca eva iti naḥ śrutam
abravīt snuṣām ambike tava putrasya
durnayāt kila bhāratāḥ sa-anubandhāḥ
vinaṅkṣyanti pautrāḥ ca eva iti naḥ śrutam
9.
Assenting with 'So be it,' she entered and spoke to her daughter-in-law: 'O Ambikā, due to your son's misgovernance, the Bhāratas, along with their followers and even their grandsons, will certainly perish. This is what we have heard.'
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् ।
वनमादाय भद्रं ते गच्छावो यदि मन्यसे ॥१०॥
वनमादाय भद्रं ते गच्छावो यदि मन्यसे ॥१०॥
10. tatkausalyāmimāmārtāṁ putraśokābhipīḍitām ,
vanamādāya bhadraṁ te gacchāvo yadi manyase.
vanamādāya bhadraṁ te gacchāvo yadi manyase.
10.
tat kausalyām imām ārtām putra-śoka-abhipīḍitām
vanam ādāya bhadram te gacchāvaḥ yadi manyase
vanam ādāya bhadram te gacchāvaḥ yadi manyase
10.
Therefore, if you agree, let us take this distressed Kausalyā, who is tormented by grief for her son, to the forest. May it be well with you.
तथेत्युक्ते अम्बिकया भीष्ममामन्त्र्य सुव्रता ।
वनं ययौ सत्यवती स्नुषाभ्यां सह भारत ॥११॥
वनं ययौ सत्यवती स्नुषाभ्यां सह भारत ॥११॥
11. tathetyukte ambikayā bhīṣmamāmantrya suvratā ,
vanaṁ yayau satyavatī snuṣābhyāṁ saha bhārata.
vanaṁ yayau satyavatī snuṣābhyāṁ saha bhārata.
11.
tathā iti ukte ambikayā bhīṣmam āmantrya su-vratā
vanam yayau satyavatī snuṣābhyām saha bhārata
vanam yayau satyavatī snuṣābhyām saha bhārata
11.
O Bhārata, after Ambikā said, "So be it," the virtuous Satyavatī, having addressed Bhīṣma, went to the forest along with her two daughters-in-law.
ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम ।
देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा ॥१२॥
देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा ॥१२॥
12. tāḥ sughoraṁ tapaḥ kṛtvā devyo bharatasattama ,
dehaṁ tyaktvā mahārāja gatimiṣṭāṁ yayustadā.
dehaṁ tyaktvā mahārāja gatimiṣṭāṁ yayustadā.
12.
tāḥ su-ghoram tapaḥ kṛtvā devyaḥ bharata-sattama
deham tyaktvā mahā-rāja gatim iṣṭām yayuḥ tadā
deham tyaktvā mahā-rāja gatim iṣṭām yayuḥ tadā
12.
O best of Bhāratas, O great king, those goddesses, having performed extremely severe austerities (tapas) and having abandoned their bodies, then attained their desired destination.
अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा ।
अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि ॥१३॥
अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि ॥१३॥
13. avāpnuvanta vedoktānsaṁskārānpāṇḍavāstadā ,
avardhanta ca bhogāṁste bhuñjānāḥ pitṛveśmani.
avardhanta ca bhogāṁste bhuñjānāḥ pitṛveśmani.
13.
avāpnuvanta veda-uktān saṃskārān pāṇḍavāḥ tadā
avardhanta ca bhogān te bhuñjānāḥ pitṛ-veśmani
avardhanta ca bhogān te bhuñjānāḥ pitṛ-veśmani
13.
The Pāṇḍavas then received the rituals (saṃskāras) prescribed in the Vedas. They also prospered while enjoying pleasures in their father's house.
धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि ।
बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् ॥१४॥
बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् ॥१४॥
14. dhārtarāṣṭraiśca sahitāḥ krīḍantaḥ pitṛveśmani ,
bālakrīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavābhavan.
bālakrīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavābhavan.
14.
dhārtarāṣṭraiḥ ca sahitāḥ krīḍantaḥ pitṛ-veśmani
bāla-krīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavāḥ abhavan
bāla-krīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavāḥ abhavan
14.
The Pāṇḍavas, along with the Dhārtarāṣṭras, played together in their father's house, and the Pāṇḍavas became distinguished in all childish games.
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे ।
धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति ॥१५॥
धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति ॥१५॥
15. jave lakṣyābhiharaṇe bhojye pāṁsuvikarṣaṇe ,
dhārtarāṣṭrānbhīmasenaḥ sarvānsa parimardati.
dhārtarāṣṭrānbhīmasenaḥ sarvānsa parimardati.
15.
jave lakṣya-abhiharaṇe bhojye pāṃsu-vikarṣaṇe
dhārtarāṣṭrān bhīmasenaḥ sarvān sa parimardati
dhārtarāṣṭrān bhīmasenaḥ sarvān sa parimardati
15.
In speed, in hitting targets, in eating, and in dragging in the dust, Bhīmasena used to overpower all the Dhārtarāṣṭras.
हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने ।
शिरःसु च निगृह्यैनान्योधयामास पाण्डवः ॥१६॥
शिरःसु च निगृह्यैनान्योधयामास पाण्डवः ॥१६॥
16. harṣādetānkrīḍamānāngṛhya kākanilīyane ,
śiraḥsu ca nigṛhyainānyodhayāmāsa pāṇḍavaḥ.
śiraḥsu ca nigṛhyainānyodhayāmāsa pāṇḍavaḥ.
16.
harṣāt etān krīḍamānān gṛhya kākanilīyane
śiraḥsu ca nigṛhya enān yodhayāmāsa pāṇḍavaḥ
śiraḥsu ca nigṛhya enān yodhayāmāsa pāṇḍavaḥ
16.
The Pāṇḍava (Bhīma), delightedly seizing these boys as they played a game of 'crow's nest' (hide-and-seek), then held them by their heads and made them fight each other.
शतमेकोत्तरं तेषां कुमाराणां महौजसाम् ।
एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः ॥१७॥
एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः ॥१७॥
17. śatamekottaraṁ teṣāṁ kumārāṇāṁ mahaujasām ,
eka eva vimṛdnāti nātikṛcchrādvṛkodaraḥ.
eka eva vimṛdnāti nātikṛcchrādvṛkodaraḥ.
17.
śatam ekottaram teṣām kumārāṇām mahaujasām
ekaḥ eva vimṛdnāti na atikṛcchrāt vṛkodaraḥ
ekaḥ eva vimṛdnāti na atikṛcchrāt vṛkodaraḥ
17.
Vṛkodara (Bhīma) alone easily crushes those one hundred and one exceedingly mighty princes.
पादेषु च निगृह्यैनान्विनिहत्य बलाद्बली ।
चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् ॥१८॥
चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् ॥१८॥
18. pādeṣu ca nigṛhyainānvinihatya balādbalī ,
cakarṣa krośato bhūmau ghṛṣṭajānuśirokṣikān.
cakarṣa krośato bhūmau ghṛṣṭajānuśirokṣikān.
18.
pādeṣu ca nigṛhya enān vinihatya balāt balī
cakarṣa krośataḥ bhūmau ghṛṣṭajānuśirokṣikān
cakarṣa krośataḥ bhūmau ghṛṣṭajānuśirokṣikān
18.
The strong one (Bhīma), seizing them by their feet and throwing them down with force, then dragged them on the ground while they cried out, their knees, heads, and eyes all scraped.
दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः ।
आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति ॥१९॥
आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति ॥१९॥
19. daśa bālāñjale krīḍanbhujābhyāṁ parigṛhya saḥ ,
āste sma salile magnaḥ pramṛtāṁśca vimuñcati.
āste sma salile magnaḥ pramṛtāṁśca vimuñcati.
19.
daśa bālān jale krīḍan bhujābhyām parigṛhya saḥ
āste sma salile magnaḥ pramṛtān ca vimuñcati
āste sma salile magnaḥ pramṛtān ca vimuñcati
19.
While playing in the water, he would hold ten boys firmly in his arms and sit submerged, releasing them when they were nearly lifeless.
फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा ।
तदा पादप्रहारेण भीमः कम्पयते द्रुमम् ॥२०॥
तदा पादप्रहारेण भीमः कम्पयते द्रुमम् ॥२०॥
20. phalāni vṛkṣamāruhya pracinvanti ca te yadā ,
tadā pādaprahāreṇa bhīmaḥ kampayate drumam.
tadā pādaprahāreṇa bhīmaḥ kampayate drumam.
20.
phalāni vṛkṣam āruhya pracinvanti ca te yadā
tadā pādaprahāreṇa bhīmaḥ kampayate drumam
tadā pādaprahāreṇa bhīmaḥ kampayate drumam
20.
Whenever they climbed a tree and gathered fruits, Bhīma would then shake the tree with a kick of his foot.
प्रहारवेगाभिहताद्द्रुमाद्व्याघूर्णितास्ततः ।
सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः ॥२१॥
सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः ॥२१॥
21. prahāravegābhihatāddrumādvyāghūrṇitāstataḥ ,
saphalāḥ prapatanti sma drutaṁ srastāḥ kumārakāḥ.
saphalāḥ prapatanti sma drutaṁ srastāḥ kumārakāḥ.
21.
prāharavegābhihatāt drumāt vyāghūrṇitāḥ tataḥ |
saphalāḥ prapatanti sma drutam srastāḥ kumārakāḥ
saphalāḥ prapatanti sma drutam srastāḥ kumārakāḥ
21.
Shaken and having slipped, the boys, laden with fruit, quickly fell down from the tree that had been struck by the force of the blow.
न ते नियुद्धे न जवे न योग्यासु कदाचन ।
कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् ॥२२॥
कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् ॥२२॥
22. na te niyuddhe na jave na yogyāsu kadācana ,
kumārā uttaraṁ cakruḥ spardhamānā vṛkodaram.
kumārā uttaraṁ cakruḥ spardhamānā vṛkodaram.
22.
na te niyuddhe na jave na yogyāsu kadācana |
kumārāḥ uttaram cakruḥ spardhamānāḥ vṛkodaram
kumārāḥ uttaram cakruḥ spardhamānāḥ vṛkodaram
22.
The boys, even when competing with Vṛkodara, could never match him in wrestling, speed, or any other exercises.
एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः ।
अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा ॥२३॥
अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा ॥२३॥
23. evaṁ sa dhārtarāṣṭrāṇāṁ spardhamāno vṛkodaraḥ ,
apriye'tiṣṭhadatyantaṁ bālyānna drohacetasā.
apriye'tiṣṭhadatyantaṁ bālyānna drohacetasā.
23.
evam saḥ dhārtarāṣṭrāṇām spardhamānaḥ vṛkodaraḥ
| apriye atiṣṭhat atyantam bālyāt na drohacetasā
| apriye atiṣṭhat atyantam bālyāt na drohacetasā
23.
Thus, Vṛkodara, while competing with the Dhārtarāṣṭras, constantly remained in their disfavor, but this was due to childishness, not from any malicious intent.
ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् ।
भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् ॥२४॥
भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् ॥२४॥
24. tato balamatikhyātaṁ dhārtarāṣṭraḥ pratāpavān ,
bhīmasenasya tajjñātvā duṣṭabhāvamadarśayat.
bhīmasenasya tajjñātvā duṣṭabhāvamadarśayat.
24.
tataḥ balam atikhyātam dhārtarāṣṭraḥ pratāpavān
| bhīmasenasya tat jñātvā duṣṭabhāvam adarśayat
| bhīmasenasya tat jñātvā duṣṭabhāvam adarśayat
24.
Then, the powerful Dhārtarāṣṭra, having recognized Bhīmasena's exceedingly famous strength, displayed his malicious disposition.
तस्य धर्मादपेतस्य पापानि परिपश्यतः ।
मोहादैश्वर्यलोभाच्च पापा मतिरजायत ॥२५॥
मोहादैश्वर्यलोभाच्च पापा मतिरजायत ॥२५॥
25. tasya dharmādapetasya pāpāni paripaśyataḥ ,
mohādaiśvaryalobhācca pāpā matirajāyata.
mohādaiśvaryalobhācca pāpā matirajāyata.
25.
tasya dharmāt apetayasya pāpāni paripaśyataḥ
| mohāt aiśvaryalobhāt ca pāpā matiḥ ajāyata
| mohāt aiśvaryalobhāt ca pāpā matiḥ ajāyata
25.
For him (Duryodhana), who had deviated from natural law (dharma) and was contemplating evil deeds, a sinful thought arose from delusion and greed for sovereignty.
अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः ।
मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् ॥२६॥
मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् ॥२६॥
26. ayaṁ balavatāṁ śreṣṭhaḥ kuntīputro vṛkodaraḥ ,
madhyamaḥ pāṇḍuputrāṇāṁ nikṛtyā saṁnihanyatām.
madhyamaḥ pāṇḍuputrāṇāṁ nikṛtyā saṁnihanyatām.
26.
ayam balavatām śreṣṭhaḥ kuntīputraḥ vṛkodaraḥ
madhyamaḥ pāṇḍuputrāṇām nikṛtyā saṃnihanyatām
madhyamaḥ pāṇḍuputrāṇām nikṛtyā saṃnihanyatām
26.
This Vrikodara (Bhīma), son of Kunti, who is the best among the powerful and the middle son of the Pandavas, should be eliminated through deceit.
अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम् ।
प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुंधराम् ॥२७॥
प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुंधराम् ॥२७॥
27. atha tasmādavarajaṁ jyeṣṭhaṁ caiva yudhiṣṭhiram ,
prasahya bandhane baddhvā praśāsiṣye vasuṁdharām.
prasahya bandhane baddhvā praśāsiṣye vasuṁdharām.
27.
atha tasmāt avarajam jyeṣṭham ca eva yudhiṣṭhiram
prasahya bandhane baddhvā praśāsiṣye vasundharām
prasahya bandhane baddhvā praśāsiṣye vasundharām
27.
Thereafter, having forcibly imprisoned the younger one (Bhīma) and also the eldest (Yudhishthira), I shall rule the earth.
एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा ।
नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः ॥२८॥
नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः ॥२८॥
28. evaṁ sa niścayaṁ pāpaḥ kṛtvā duryodhanastadā ,
nityamevāntaraprekṣī bhīmasyāsīnmahātmanaḥ.
nityamevāntaraprekṣī bhīmasyāsīnmahātmanaḥ.
28.
evam saḥ niścayam pāpaḥ kṛtvā duryodhanaḥ tadā
nityam eva antaraprekṣī bhīmasya āsīt mahātmanaḥ
nityam eva antaraprekṣī bhīmasya āsīt mahātmanaḥ
28.
Having thus made this wicked resolution, Duryodhana then constantly watched for an opportunity concerning the great-souled Bhīma.
ततो जलविहारार्थं कारयामास भारत ।
चेलकम्बलवेश्मानि विचित्राणि महान्ति च ॥२९॥
चेलकम्बलवेश्मानि विचित्राणि महान्ति च ॥२९॥
29. tato jalavihārārthaṁ kārayāmāsa bhārata ,
celakambalaveśmāni vicitrāṇi mahānti ca.
celakambalaveśmāni vicitrāṇi mahānti ca.
29.
tataḥ jalavihārārtham kārayāmāsa bhārata
celakambalaveśmāni vicitrāṇi mahānti ca
celakambalaveśmāni vicitrāṇi mahānti ca
29.
Then, O Bhārata, he (Duryodhana) caused various wonderful and large shelters made of cloth and blankets to be constructed for water recreation.
प्रमाणकोट्यामुद्देशं स्थलं किंचिदुपेत्य च ।
क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलंकृताः ।
सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः ॥३०॥
क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलंकृताः ।
सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः ॥३०॥
30. pramāṇakoṭyāmuddeśaṁ sthalaṁ kiṁcidupetya ca ,
krīḍāvasāne sarve te śucivastrāḥ svalaṁkṛtāḥ ,
sarvakāmasamṛddhaṁ tadannaṁ bubhujire śanaiḥ.
krīḍāvasāne sarve te śucivastrāḥ svalaṁkṛtāḥ ,
sarvakāmasamṛddhaṁ tadannaṁ bubhujire śanaiḥ.
30.
pramāṇakoṭyām uddeśam sthalam kiñcit
upetya ca krīḍāvasāne sarve te
śucivastrāḥ svalaṅkṛtāḥ sarvakāmasamṛddham
tat annam bubhujire śanaiḥ
upetya ca krīḍāvasāne sarve te
śucivastrāḥ svalaṅkṛtāḥ sarvakāmasamṛddham
tat annam bubhujire śanaiḥ
30.
And having reached a certain spot near Pramanakoti, at the conclusion of their games, all of them - clad in clean clothes and well-adorned - slowly partook of that food which satisfied all their desires.
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः ।
विहारावसथेष्वेव वीरा वासमरोचयन् ॥३१॥
विहारावसथेष्वेव वीरा वासमरोचयन् ॥३१॥
31. divasānte pariśrāntā vihṛtya ca kurūdvahāḥ ,
vihārāvasatheṣveva vīrā vāsamarocayan.
vihārāvasatheṣveva vīrā vāsamarocayan.
31.
divasānte pariśrāntāḥ vihṛtya ca kurūdvahāḥ
vihārāvasatheṣu eva vīrāḥ vāsam arocayan
vihārāvasatheṣu eva vīrāḥ vāsam arocayan
31.
At the end of the day, exhausted after their recreation, the Kuru heroes chose to stay in the pleasure-lodges themselves.
खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा ।
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः ।
प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् ॥३२॥
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः ।
प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् ॥३२॥
32. khinnastu balavānbhīmo vyāyāmābhyadhikastadā ,
vāhayitvā kumārāṁstāñjalakrīḍāgatānvibhuḥ ,
pramāṇakoṭyāṁ vāsārthī suṣvāpāruhya tatsthalam.
vāhayitvā kumārāṁstāñjalakrīḍāgatānvibhuḥ ,
pramāṇakoṭyāṁ vāsārthī suṣvāpāruhya tatsthalam.
32.
khinnaḥ tu balavān bhīmaḥ vyāyāmābhyadhikaḥ
tadā vāhayitvā kumārān tān
jalakrīḍāgatān vibhuḥ pramāṇakoṭyām
vāsārthī suṣvāpa āruhya tat sthalam
tadā vāhayitvā kumārān tān
jalakrīḍāgatān vibhuḥ pramāṇakoṭyām
vāsārthī suṣvāpa āruhya tat sthalam
32.
However, the mighty Bhīma, though tired (from exertion) yet exceedingly strong due to exercise, then, after making those princes who were engaged in water sports ride, being powerful, seeking a place to rest, climbed onto the edge of that high place and slept.
शीतं वासं समासाद्य श्रान्तो मदविमोहितः ।
निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् ॥३३॥
निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् ॥३३॥
33. śītaṁ vāsaṁ samāsādya śrānto madavimohitaḥ ,
niśceṣṭaḥ pāṇḍavo rājansuṣvāpa mṛtakalpavat.
niśceṣṭaḥ pāṇḍavo rājansuṣvāpa mṛtakalpavat.
33.
śītam vāsam samāsādya śrāntaḥ madavimohitaḥ
niśceṣṭaḥ pāṇḍavaḥ rājan suṣvāpa mṛtakalpavat
niśceṣṭaḥ pāṇḍavaḥ rājan suṣvāpa mṛtakalpavat
33.
O King, having found a cool resting place, the tired Pāṇḍava, deluded by intoxication, lay motionless and slept as if dead.
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः ।
गम्भीरं भीमवेगं च स्थलाज्जलमपातयत् ॥३४॥
गम्भीरं भीमवेगं च स्थलाज्जलमपातयत् ॥३४॥
34. tato baddhvā latāpāśairbhīmaṁ duryodhanaḥ śanaiḥ ,
gambhīraṁ bhīmavegaṁ ca sthalājjalamapātayat.
gambhīraṁ bhīmavegaṁ ca sthalājjalamapātayat.
34.
tataḥ baddhvā latāpāśaiḥ bhīmam duryodhanaḥ śanaiḥ
gambhīram bhīmavegam ca sthalāt jalam apātayat
gambhīram bhīmavegam ca sthalāt jalam apātayat
34.
Then Duryodhana slowly bound Bhīma with creeper-ropes and threw him, who was profoundly (unconscious) and terribly swift (in descent), from the high ground into the water.
ततः प्रबुद्धः कौन्तेयः सर्वं संछिद्य बन्धनम् ।
उदतिष्ठज्जलाद्भूयो भीमः प्रहरतां वरः ॥३५॥
उदतिष्ठज्जलाद्भूयो भीमः प्रहरतां वरः ॥३५॥
35. tataḥ prabuddhaḥ kaunteyaḥ sarvaṁ saṁchidya bandhanam ,
udatiṣṭhajjalādbhūyo bhīmaḥ praharatāṁ varaḥ.
udatiṣṭhajjalādbhūyo bhīmaḥ praharatāṁ varaḥ.
35.
tataḥ prabuddhaḥ kaunteyaḥ sarvam saṃchidya bandhanam
udatiṣṭhat jalāt bhūyaḥ bhīmaḥ praharatām varaḥ
udatiṣṭhat jalāt bhūyaḥ bhīmaḥ praharatām varaḥ
35.
Then, the awakened son of Kunti (Kaunteya), Bhīma, who was the best among those who strike, cut all his bonds and rose again from the water.
सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः ।
कुपितैर्दंशयामास सर्वेष्वेवाङ्गमर्मसु ॥३६॥
कुपितैर्दंशयामास सर्वेष्वेवाङ्गमर्मसु ॥३६॥
36. suptaṁ cāpi punaḥ sarpaistīkṣṇadaṁṣṭrairmahāviṣaiḥ ,
kupitairdaṁśayāmāsa sarveṣvevāṅgamarmasu.
kupitairdaṁśayāmāsa sarveṣvevāṅgamarmasu.
36.
suptam ca api punaḥ sarpaiḥ tīkṣṇadaṃṣṭraiḥ mahāviṣaiḥ
kupitaiḥ daṃśayāmāsa sarveṣu eva aṅgamarmasu
kupitaiḥ daṃśayāmāsa sarveṣu eva aṅgamarmasu
36.
And again, while he was sleeping, he was made to be bitten by enraged, sharp-fanged, highly venomous snakes on all the vital parts of his body.
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः ।
त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः ॥३७॥
त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः ॥३७॥
37. daṁṣṭrāśca daṁṣṭriṇāṁ teṣāṁ marmasvapi nipātitāḥ ,
tvacaṁ naivāsya bibhiduḥ sāratvātpṛthuvakṣasaḥ.
tvacaṁ naivāsya bibhiduḥ sāratvātpṛthuvakṣasaḥ.
37.
daṃṣṭrāḥ ca daṃṣṭriṇām teṣām marmasu api nipātitāḥ
tvacam na eva asya bibhiduḥ sāratvāt pṛthuvakṣasaḥ
tvacam na eva asya bibhiduḥ sāratvāt pṛthuvakṣasaḥ
37.
And the fangs of those fanged creatures, even though struck into his vital points, could not pierce his skin due to the inherent strength of his broad chest.
प्रतिबुद्धस्तु भीमस्तान्सर्वान्सर्पानपोथयत् ।
सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥३८॥
सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥३८॥
38. pratibuddhastu bhīmastānsarvānsarpānapothayat ,
sārathiṁ cāsya dayitamapahastena jaghnivān.
sārathiṁ cāsya dayitamapahastena jaghnivān.
38.
pratibuddhaḥ tu bhīmaḥ tān sarvān sarpān apothayat
sārathim ca asya dayitam apahastena jaghnivān
sārathim ca asya dayitam apahastena jaghnivān
38.
But Bhima, upon waking up, crushed all those snakes. And he killed his beloved charioteer with a blow of his bare hand.
भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम् ।
कालकूटं नवं तीक्ष्णं संभृतं लोमहर्षणम् ॥३९॥
कालकूटं नवं तीक्ष्णं संभृतं लोमहर्षणम् ॥३९॥
39. bhojane bhīmasenasya punaḥ prākṣepayadviṣam ,
kālakūṭaṁ navaṁ tīkṣṇaṁ saṁbhṛtaṁ lomaharṣaṇam.
kālakūṭaṁ navaṁ tīkṣṇaṁ saṁbhṛtaṁ lomaharṣaṇam.
39.
bhojane bhīmasenasya punaḥ prākṣepayat viṣam
kālakūṭam navam tīkṣṇam saṃbhṛtam lomaharṣaṇam
kālakūṭam navam tīkṣṇam saṃbhṛtam lomaharṣaṇam
39.
Again, he had a fresh, potent, carefully prepared, hair-raising kālakūṭa poison mixed into Bhīmasena's food.
वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया ।
तच्चापि भुक्त्वाजरयदविकारो वृकोदरः ॥४०॥
तच्चापि भुक्त्वाजरयदविकारो वृकोदरः ॥४०॥
40. vaiśyāputrastadācaṣṭa pārthānāṁ hitakāmyayā ,
taccāpi bhuktvājarayadavikāro vṛkodaraḥ.
taccāpi bhuktvājarayadavikāro vṛkodaraḥ.
40.
vaiśyāputraḥ tadā ācaṣṭa pārthānām hitakāmyayā
tat ca api bhuktvā ajarayat avikāraḥ vṛkodaraḥ
tat ca api bhuktvā ajarayat avikāraḥ vṛkodaraḥ
40.
Then, desiring the welfare of the Pārthas, the son of a Vaiśya woman informed them. And Vṛkodara (Bhīma), remaining completely unaffected, digested even that (poison) after consuming it.
विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम् ।
भीमसंहननो भीमस्तदप्यजरयत्ततः ॥४१॥
भीमसंहननो भीमस्तदप्यजरयत्ततः ॥४१॥
41. vikāraṁ na hyajanayatsutīkṣṇamapi tadviṣam ,
bhīmasaṁhanano bhīmastadapyajarayattataḥ.
bhīmasaṁhanano bhīmastadapyajarayattataḥ.
41.
vikāram na hi ajanayat sutīkṣṇam api tat viṣam
bhīmasaṃhananaḥ bhīmaḥ tat api ajarayat tataḥ
bhīmasaṃhananaḥ bhīmaḥ tat api ajarayat tataḥ
41.
Indeed, even that extremely potent poison caused no adverse reaction in him. Bhima, with his formidable physique, digested even that, thus neutralizing its effect.
एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।
अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥४२॥
अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥४२॥
42. evaṁ duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ ,
anekairabhyupāyaistāñjighāṁsanti sma pāṇḍavān.
anekairabhyupāyaistāñjighāṁsanti sma pāṇḍavān.
42.
evam duryodhanaḥ karṇaḥ śakuniḥ ca api saubalaḥ
anekaiḥ abhyupāyaiḥ tān jighāṃsanti sma pāṇḍavān
anekaiḥ abhyupāyaiḥ tān jighāṃsanti sma pāṇḍavān
42.
Thus, Duryodhana, Karna, and also Shakuni, the son of Subala, desired to kill the Pāṇḍavas by numerous stratagems.
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः ।
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥४३॥
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥४३॥
43. pāṇḍavāścāpi tatsarvaṁ pratyajānannariṁdamāḥ ,
udbhāvanamakurvanto vidurasya mate sthitāḥ.
udbhāvanamakurvanto vidurasya mate sthitāḥ.
43.
pāṇḍavāḥ ca api tat sarvam pratyajānan ariṃdamāḥ
udbhāvanam akurvantaḥ vidurasya mate sthitāḥ
udbhāvanam akurvantaḥ vidurasya mate sthitāḥ
43.
And the Pāṇḍavas, subduers of their foes, also recognized all those attempts. They remained steadfast in Vidura's counsel, not revealing what they knew.
Links to all chapters:
ādi parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119 (current chapter)
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47