Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-29

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
सूत उवाच ।
जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः ।
प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् ॥१॥
1. sūta uvāca ,
jāmbūnadamayo bhūtvā marīcivikacojjvalaḥ ,
praviveśa balātpakṣī vārivega ivārṇavam.
1. sūtaḥ uvāca jāmbūnadamayaḥ bhūtvā marīcivikacojjvalaḥ
praviveśa balāt pakṣī vārivegaḥ iva arṇavam
1. Sūta said: The bird, having become golden and shining brightly with expanded rays, forcefully entered, just as a powerful current of water enters the ocean.
स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके ।
परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् ॥२॥
2. sa cakraṁ kṣuraparyantamapaśyadamṛtāntike ,
paribhramantamaniśaṁ tīkṣṇadhāramayasmayam.
2. sa cakram kṣuraparyantam apaśyat amr̥tāntike
paribhramantam aniśam tīkṣṇadhāram ayasmayam
2. Near the nectar, he saw an iron disc with razor-sharp edges, perpetually revolving and having a keen blade.
ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् ।
घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् ॥३॥
3. jvalanārkaprabhaṁ ghoraṁ chedanaṁ somahāriṇām ,
ghorarūpaṁ tadatyarthaṁ yantraṁ devaiḥ sunirmitam.
3. jvalanārkaprabham ghoram chedanam somahāriṇām
ghorarūpam tat atyartham yantram devaiḥ sunirmitam
3. That exceedingly terrifying machine, whose radiance was like blazing fire and the sun, a dreadful cutter for Soma-thieves, and of terrifying form, had been well-constructed by the gods.
तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः ।
अरान्तरेणाभ्यपतत्संक्षिप्याङ्गं क्षणेन ह ॥४॥
4. tasyāntaraṁ sa dṛṣṭvaiva paryavartata khecaraḥ ,
arāntareṇābhyapatatsaṁkṣipyāṅgaṁ kṣaṇena ha.
4. tasya antaram saḥ dṛṣṭvā eva paryavartata khecaraḥ
arāntareṇa abhyapatat saṃkṣipya aṅgam kṣaṇena ha
4. Just as he (Garuda) saw its interior, the sky-roaming (bird) turned back. He swiftly entered through the gap between the spokes, having shrunk his body in an instant.
अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती ।
विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ ॥५॥
5. adhaścakrasya caivātra dīptānalasamadyutī ,
vidyujjihvau mahāghorau dīptāsyau dīptalocanau.
5. adhaḥ cakrasya ca eva atra dīptānalasamadyutī
vidyujjihvau mahāghorau dīptāsyau dīptalocanau
5. And there, beneath the wheel, were two (serpents) whose radiance was like blazing fire, with tongues like lightning, exceedingly dreadful, with flaming mouths, and with blazing eyes.
चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ ।
रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ ॥६॥
6. cakṣurviṣau mahāvīryau nityakruddhau tarasvinau ,
rakṣārthamevāmṛtasya dadarśa bhujagottamau.
6. cakṣurviṣau mahāvīryau nityakruddhau tarasvinau
rakṣārtham eva amṛtasya dadarśa bhujagottamau
6. He saw the two foremost serpents, whose very gaze was poison, of immense power, perpetually enraged, and mighty, guarding the immortal nectar.
सदा संरब्धनयनौ सदा चानिमिषेक्षणौ ।
तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् ॥७॥
7. sadā saṁrabdhanayanau sadā cānimiṣekṣaṇau ,
tayoreko'pi yaṁ paśyetsa tūrṇaṁ bhasmasādbhavet.
7. sadā saṃrabdhanayanau sadā ca animiṣekṣaṇau tayoḥ
ekaḥ api yam paśyet saḥ tūrṇam bhasmasāt bhavet
7. Their eyes were always blazing with anger and always unblinking. Even if just one of them were to glance at someone, that person would instantly turn to ashes.
तयोश्चक्षूंषि रजसा सुपर्णस्तूर्णमावृणोत् ।
अदृष्टरूपस्तौ चापि सर्वतः पर्यकालयत् ॥८॥
8. tayoścakṣūṁṣi rajasā suparṇastūrṇamāvṛṇot ,
adṛṣṭarūpastau cāpi sarvataḥ paryakālayat.
8. tayoḥ cakṣūṃṣi rajasā suparṇaḥ tūrṇam āvṛṇot
adṛṣṭarūpaḥ tau ca api sarvataḥ paryakalayat
8. Garuda swiftly covered their eyes with dust. Unseen in form, he also agitated them from all directions.
तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः ।
आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ॥९॥
9. tayoraṅge samākramya vainateyo'ntarikṣagaḥ ,
ācchinattarasā madhye somamabhyadravattataḥ.
9. tayoḥ aṅge samākramya vainateyaḥ antarikṣagaḥ
ācchinat tarasā madhye somam abhyadravat tataḥ
9. Having attacked their bodies, Vainateya, who moves through the sky, swiftly seized the Soma from its midst and then rushed forth.
समुत्पाट्यामृतं तत्तु वैनतेयस्ततो बली ।
उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् ॥१०॥
10. samutpāṭyāmṛtaṁ tattu vainateyastato balī ,
utpapāta javenaiva yantramunmathya vīryavān.
10. samutpāṭya amṛtam tat tu vainateyaḥ tataḥ balī
utpapāta javena eva yantram unmathya vīryavān
10. After uprooting that nectar and smashing the protective mechanism, the mighty and valiant Vainateya then flew up with great speed.
अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान् ।
अगच्छदपरिश्रान्त आवार्यार्कप्रभां खगः ॥११॥
11. apītvaivāmṛtaṁ pakṣī parigṛhyāśu vīryavān ,
agacchadapariśrānta āvāryārkaprabhāṁ khagaḥ.
11. apītvā eva amṛtam pakṣī parigṛhya āśu vīryavān
agacchat apariśrāntaḥ āvārya arkaprabhām khagaḥ
11. The powerful bird, without partaking of the nectar, swiftly seized it. Unwearied, the bird then departed, obscuring the sun's radiance.
विष्णुना तु तदाकाशे वैनतेयः समेयिवान् ।
तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा ॥१२॥
12. viṣṇunā tu tadākāśe vainateyaḥ sameyivān ,
tasya nārāyaṇastuṣṭastenālaulyena karmaṇā.
12. viṣṇunā tu tadā ākāśe vainateyaḥ sameyivān
tasya nārāyaṇaḥ tuṣṭaḥ tena aloulyena karmaṇā
12. Then, Vainateya met Vishnu in the sky. Narayana was pleased by that act of selflessness.
तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् ।
स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः ॥१३॥
13. tamuvācāvyayo devo varado'smīti khecaram ,
sa vavre tava tiṣṭheyamuparītyantarikṣagaḥ.
13. tam uvāca avyayaḥ devaḥ varadaḥ asmi iti khecaram
sa vavre tava tiṣṭheyam upari iti antarikṣagaḥ
13. The imperishable god (Vishnu) said to the sky-dweller (Garuḍa), "I am the giver of boons." The sky-goer (Garuḍa) then requested, "May I stand above you."
उवाच चैनं भूयोऽपि नारायणमिदं वचः ।
अजरश्चामरश्च स्याममृतेन विनाप्यहम् ॥१४॥
14. uvāca cainaṁ bhūyo'pi nārāyaṇamidaṁ vacaḥ ,
ajaraścāmaraśca syāmamṛtena vināpyaham.
14. uvāca ca enam bhūyaḥ api nārāyaṇam idam vacaḥ
ajaraḥ ca amaraḥ ca syām amṛtena vinā api aham
14. And again he (Garuḍa) spoke this speech to Nārāyaṇa (Vishnu): "May I be ageless and immortal, even without the elixir of immortality."
प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् ।
भवतेऽपि वरं दद्मि वृणीतां भगवानपि ॥१५॥
15. pratigṛhya varau tau ca garuḍo viṣṇumabravīt ,
bhavate'pi varaṁ dadmi vṛṇītāṁ bhagavānapi.
15. pratigṛhya varau tau ca garuḍaḥ viṣṇum abravīt
bhavate api varam dadmi vṛṇītām bhagavān api
15. And having accepted those two boons, Garuḍa said to Vishnu: "I also grant a boon to you; may the Lord also choose (a boon)."
तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम् ।
ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् ॥१६॥
16. taṁ vavre vāhanaṁ kṛṣṇo garutmantaṁ mahābalam ,
dhvajaṁ ca cakre bhagavānupari sthāsyasīti tam.
16. tam vavre vāhanam kṛṣṇaḥ garutmantam mahābalam
dhvajam ca cakre bhagavān upari sthāsyasi iti tam
16. Kṛṣṇa (Vishnu) chose that mighty, winged Garuḍa as his vehicle, and the Lord also made him his banner, saying to him, "You shall stand above."
अनुपत्य खगं त्विन्द्रो वज्रेणाङ्गेऽभ्यताडयत् ।
विहंगमं सुरामित्रं हरन्तममृतं बलात् ॥१७॥
17. anupatya khagaṁ tvindro vajreṇāṅge'bhyatāḍayat ,
vihaṁgamaṁ surāmitraṁ harantamamṛtaṁ balāt.
17. anupatya khagam tu indraḥ vajreṇa aṅge abhyatāḍayat
vihaṅgamam surāmitram harantam amṛtam balāt
17. But Indra, having pursued the bird (Garuḍa) - the enemy of the gods who was forcefully carrying away the nectar - struck him on the body with his thunderbolt.
तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः ।
प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः ॥१८॥
18. tamuvācendramākrande garuḍaḥ patatāṁ varaḥ ,
prahasañślakṣṇayā vācā tathā vajrasamāhataḥ.
18. tam uvāca indram ākranden garuḍaḥ patatām varaḥ
prahasan ślakṣṇayā vācā tathā vajrasamāhataḥ
18. Garuḍa, the best among flying creatures, spoke to him (Indra), who was in distress, laughing with a gentle voice, even though he himself had been struck by the thunderbolt.
ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसंभवम् ।
वज्रस्य च करिष्यामि तव चैव शतक्रतो ॥१९॥
19. ṛṣermānaṁ kariṣyāmi vajraṁ yasyāsthisaṁbhavam ,
vajrasya ca kariṣyāmi tava caiva śatakrato.
19. ṛṣeḥ mānam kariṣyāmi vajram yasya asthisambhavam
vajrasya ca kariṣyāmi tava ca eva śatakrato
19. I will show respect to the sage whose bones formed this thunderbolt. And I will also show respect to the thunderbolt itself, and indeed to you, O Śatakratu (Indra).
एष पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे ।
न हि वज्रनिपातेन रुजा मेऽस्ति कदाचन ॥२०॥
20. eṣa patraṁ tyajāmyekaṁ yasyāntaṁ nopalapsyase ,
na hi vajranipātena rujā me'sti kadācana.
20. eṣa patram tyajāmi ekam yasya antam na upalapsyase
na hi vajranipātena rujā me asti kadācana
20. I will shed this one feather, the end of which you will not be able to find. Indeed, I never feel any pain from the impact of the thunderbolt.
तत्र तं सर्वभूतानि विस्मितान्यब्रुवंस्तदा ।
सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति ॥२१॥
21. tatra taṁ sarvabhūtāni vismitānyabruvaṁstadā ,
surūpaṁ patramālakṣya suparṇo'yaṁ bhavatviti.
21. tatra tam sarvabhūtāni vismitāni abruvan tadā
surūpam patram ālakṣya suparṇaḥ ayam bhavatu iti
21. Then, all beings, astonished, said to him (Garuḍa) at that time, "Having seen this beautiful feather, let him be known as Suparṇa (beautiful-winged)!"
दृष्ट्वा तदद्भुतं चापि सहस्राक्षः पुरंदरः ।
खगो महदिदं भूतमिति मत्वाभ्यभाषत ॥२२॥
22. dṛṣṭvā tadadbhutaṁ cāpi sahasrākṣaḥ puraṁdaraḥ ,
khago mahadidaṁ bhūtamiti matvābhyabhāṣata.
22. dṛṣṭvā tad adbhutam ca api sahasrākṣaḥ purandaraḥ
khagaḥ mahat idam bhūtam iti matvā abhyabhāṣata
22. And having seen that wonder, the thousand-eyed Purandara (Indra), thinking, 'This flying creature is a great being,' then addressed (Garuḍa).
बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् ।
सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम ॥२३॥
23. balaṁ vijñātumicchāmi yatte paramanuttamam ,
sakhyaṁ cānantamicchāmi tvayā saha khagottama.
23. balam vijñātum icchāmi yat te paramanuttamam
sakhyam ca anantam icchāmi tvayā saha khagottama
23. O best of birds, I wish to know your supreme and unequalled strength, and I also desire an eternal friendship with you.