महाभारतः
mahābhārataḥ
-
book-8, chapter-35
धृतराष्ट्र उवाच ।
सुदुष्करमिदं कर्म कृतं भीमेन संजय ।
येन कर्णो महाबाहू रथोपस्थे निपातितः ॥१॥
सुदुष्करमिदं कर्म कृतं भीमेन संजय ।
येन कर्णो महाबाहू रथोपस्थे निपातितः ॥१॥
1. dhṛtarāṣṭra uvāca ,
suduṣkaramidaṁ karma kṛtaṁ bhīmena saṁjaya ,
yena karṇo mahābāhū rathopasthe nipātitaḥ.
suduṣkaramidaṁ karma kṛtaṁ bhīmena saṁjaya ,
yena karṇo mahābāhū rathopasthe nipātitaḥ.
1.
dhṛtarāṣṭraḥ uvāca suduṣkaram idam karma kṛtam bhīmena
sañjaya yena karṇaḥ mahābāhuḥ rathopasthe nipātitaḥ
sañjaya yena karṇaḥ mahābāhuḥ rathopasthe nipātitaḥ
1.
dhṛtarāṣṭraḥ uvāca sañjaya,
idam suduṣkaram karma bhīmena kṛtam,
yena mahābāhuḥ karṇaḥ rathopasthe nipātitaḥ.
idam suduṣkaram karma bhīmena kṛtam,
yena mahābāhuḥ karṇaḥ rathopasthe nipātitaḥ.
1.
Dhṛtarāṣṭra said: "O Sanjaya, this extremely difficult feat (karma) was accomplished by Bhīma, by whom the mighty-armed Karna was struck down from his chariot seat."
कर्णो ह्येको रणे हन्ता सृञ्जयान्पाण्डवैः सह ।
इति दुर्योधनः सूत प्राब्रवीन्मां मुहुर्मुहुः ॥२॥
इति दुर्योधनः सूत प्राब्रवीन्मां मुहुर्मुहुः ॥२॥
2. karṇo hyeko raṇe hantā sṛñjayānpāṇḍavaiḥ saha ,
iti duryodhanaḥ sūta prābravīnmāṁ muhurmuhuḥ.
iti duryodhanaḥ sūta prābravīnmāṁ muhurmuhuḥ.
2.
karṇaḥ hi ekaḥ raṇe hantā sṛñjayān pāṇḍavaiḥ saha
iti duryodhanaḥ sūta prābravīt mām muhurmuhuḥ
iti duryodhanaḥ sūta prābravīt mām muhurmuhuḥ
2.
sūta,
duryodhanaḥ mām muhurmuhuḥ iti prābravīt: "karṇaḥ hi ekaḥ raṇe pāṇḍavaiḥ saha sṛñjayān hantā.
"
duryodhanaḥ mām muhurmuhuḥ iti prābravīt: "karṇaḥ hi ekaḥ raṇe pāṇḍavaiḥ saha sṛñjayān hantā.
"
2.
"Karna alone is surely capable of slaying the Sṛñjayas and the Pandavas together in battle!" — thus Duryodhana, O charioteer (sūta), repeatedly said to me.
पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे ।
ततः परं किमकरोत्पुत्रो दुर्योधनो मम ॥३॥
ततः परं किमकरोत्पुत्रो दुर्योधनो मम ॥३॥
3. parājitaṁ tu rādheyaṁ dṛṣṭvā bhīmena saṁyuge ,
tataḥ paraṁ kimakarotputro duryodhano mama.
tataḥ paraṁ kimakarotputro duryodhano mama.
3.
parājitam tu rādheyam dṛṣṭvā bhīmena saṃyuge
tataḥ param kim akarot putraḥ duryodhanaḥ mama
tataḥ param kim akarot putraḥ duryodhanaḥ mama
3.
tu bhīmena saṃyuge parājitam rādheyam dṛṣṭvā,
tataḥ param mama putraḥ duryodhanaḥ kim akarot?
tataḥ param mama putraḥ duryodhanaḥ kim akarot?
3.
But after seeing Radheya (Karna) defeated by Bhīma in battle, what did my son Duryodhana do next?
संजय उवाच ।
विभ्रान्तं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे ।
महत्या सेनया राजन्सोदर्यान्समभाषत ॥४॥
विभ्रान्तं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे ।
महत्या सेनया राजन्सोदर्यान्समभाषत ॥४॥
4. saṁjaya uvāca ,
vibhrāntaṁ prekṣya rādheyaṁ sūtaputraṁ mahāhave ,
mahatyā senayā rājansodaryānsamabhāṣata.
vibhrāntaṁ prekṣya rādheyaṁ sūtaputraṁ mahāhave ,
mahatyā senayā rājansodaryānsamabhāṣata.
4.
sañjaya uvāca vibhrāntam prekṣya rādheyam sūtaputram
mahāhave mahatyā senayā rājan sodaryān samabhāṣata
mahāhave mahatyā senayā rājan sodaryān samabhāṣata
4.
sañjaya uvāca rājan mahāhave vibhrāntam sūtaputram rādheyam
prekṣya (Duryodhanaḥ) mahatyā senayā sodaryān samabhāṣata
prekṣya (Duryodhanaḥ) mahatyā senayā sodaryān samabhāṣata
4.
Sañjaya said: "O King, observing Rādhā's son, the son of the charioteer (Karna), bewildered in the great battle, (Duryodhana) addressed his uterine brothers, accompanied by a vast army."
शीघ्रं गच्छत भद्रं वो राधेयं परिरक्षत ।
भीमसेनभयागाधे मज्जन्तं व्यसनार्णवे ॥५॥
भीमसेनभयागाधे मज्जन्तं व्यसनार्णवे ॥५॥
5. śīghraṁ gacchata bhadraṁ vo rādheyaṁ parirakṣata ,
bhīmasenabhayāgādhe majjantaṁ vyasanārṇave.
bhīmasenabhayāgādhe majjantaṁ vyasanārṇave.
5.
śīghram gacchata bhadram vaḥ rādheyam parirakṣata
bhīmasenabhayāgādhe majjantam vyasanārṇave
bhīmasenabhayāgādhe majjantam vyasanārṇave
5.
(yūyam) śīghram gacchata! vaḥ bhadram (astu)!
bhīmasenabhayāgādhe vyasanārṇave majjantam rādheyam parirakṣata!
bhīmasenabhayāgādhe vyasanārṇave majjantam rādheyam parirakṣata!
5.
(Duryodhana said:) "Go quickly! May good fortune be yours! Protect Rādhā's son (Karna), who is sinking into an ocean of distress, deeply immersed in the fear of Bhīmasena."
ते तु राज्ञा समादिष्टा भीमसेनजिघांसवः ।
अभ्यवर्तन्त संक्रुद्धाः पतंगा इव पावकम् ॥६॥
अभ्यवर्तन्त संक्रुद्धाः पतंगा इव पावकम् ॥६॥
6. te tu rājñā samādiṣṭā bhīmasenajighāṁsavaḥ ,
abhyavartanta saṁkruddhāḥ pataṁgā iva pāvakam.
abhyavartanta saṁkruddhāḥ pataṁgā iva pāvakam.
6.
te tu rājñā samādiṣṭāḥ bhīmasenajighāṃsavaḥ
abhyavartanta saṃkruddhāḥ pataṅgāḥ iva pāvakam
abhyavartanta saṃkruddhāḥ pataṅgāḥ iva pāvakam
6.
tu te rājñā samādiṣṭāḥ bhīmasenajighāṃsavaḥ
saṃkruddhāḥ (santāḥ) pataṅgāḥ iva pāvakam abhyavartanta
saṃkruddhāḥ (santāḥ) pataṅgāḥ iva pāvakam abhyavartanta
6.
But they, commanded by the King, desiring to kill Bhīmasena, angrily rushed forth like moths into a fire.
श्रुतायुर्दुर्धरः क्राथो विवित्सुर्विकटः समः ।
निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ ॥७॥
निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ ॥७॥
7. śrutāyurdurdharaḥ krātho vivitsurvikaṭaḥ samaḥ ,
niṣaṅgī kavacī pāśī tathā nandopanandakau.
niṣaṅgī kavacī pāśī tathā nandopanandakau.
7.
śrutāyuḥ durdharaḥ krāthaḥ vivitsuḥ vikaṭaḥ
samaḥ niṣaṅgī kavacī pāśī tathā nandopanandakau
samaḥ niṣaṅgī kavacī pāśī tathā nandopanandakau
7.
(te) śrutāyuḥ durdharaḥ krāthaḥ vivitsuḥ vikaṭaḥ
samaḥ niṣaṅgī kavacī pāśī tathā nandopanandakau (āsan)
samaḥ niṣaṅgī kavacī pāśī tathā nandopanandakau (āsan)
7.
They were Śrutāyu, Durdhara, Krātha, Vivitsu, Vikaṭa, Sama, Niṣaṅgī (who carried a quiver), Kavacī (who wore armor), Pāśī (who wielded a noose), and also Nanda and Upanandaka.
दुष्प्रधर्षः सुबाहुश्च वातवेगसुवर्चसौ ।
धनुर्ग्राहो दुर्मदश्च तथा सत्त्वसमः सहः ॥८॥
धनुर्ग्राहो दुर्मदश्च तथा सत्त्वसमः सहः ॥८॥
8. duṣpradharṣaḥ subāhuśca vātavegasuvarcasau ,
dhanurgrāho durmadaśca tathā sattvasamaḥ sahaḥ.
dhanurgrāho durmadaśca tathā sattvasamaḥ sahaḥ.
8.
duṣpradharṣaḥ subāhuḥ ca vātavega-suvarcasau
dhanurgrahaḥ durmadaḥ ca tathā sattvasamaḥ sahaḥ
dhanurgrahaḥ durmadaḥ ca tathā sattvasamaḥ sahaḥ
8.
duṣpradharṣaḥ subāhuḥ ca vātavega-suvarcasau
dhanurgrahaḥ durmadaḥ ca tathā sattvasamaḥ sahaḥ
dhanurgrahaḥ durmadaḥ ca tathā sattvasamaḥ sahaḥ
8.
Duṣpradharṣa, Subāhu, Vātavega and Suvarcasa, Dhanurgraha, Durmada, and also Sattvasama and Saha.
एते रथैः परिवृता वीर्यवन्तो महाबलाः ।
भीमसेनं समासाद्य समन्तात्पर्यवारयन् ।
ते व्यमुञ्चञ्शरव्रातान्नानालिङ्गान्समन्ततः ॥९॥
भीमसेनं समासाद्य समन्तात्पर्यवारयन् ।
ते व्यमुञ्चञ्शरव्रातान्नानालिङ्गान्समन्ततः ॥९॥
9. ete rathaiḥ parivṛtā vīryavanto mahābalāḥ ,
bhīmasenaṁ samāsādya samantātparyavārayan ,
te vyamuñcañśaravrātānnānāliṅgānsamantataḥ.
bhīmasenaṁ samāsādya samantātparyavārayan ,
te vyamuñcañśaravrātānnānāliṅgānsamantataḥ.
9.
ete rathaiḥ parivṛtāḥ vīryavantaḥ
mahābalāḥ bhīmasenam samāsādya
samantāt paryavārayan te vyamuñcan
śaravratān nānāliṅgān samantataḥ
mahābalāḥ bhīmasenam samāsādya
samantāt paryavārayan te vyamuñcan
śaravratān nānāliṅgān samantataḥ
9.
rathaiḥ parivṛtāḥ vīryavantaḥ
mahābalāḥ ete bhīmasenam samāsādya
samantāt paryavārayan te samantataḥ
nānāliṅgān śaravratān vyamuñcan
mahābalāḥ ete bhīmasenam samāsādya
samantāt paryavārayan te samantataḥ
nānāliṅgān śaravratān vyamuñcan
9.
Surrounded by their chariots, these valorous and mighty warriors, having approached Bhīmasena, encircled him from all sides. They then released showers of arrows of various types from every direction.
स तैरभ्यर्द्यमानस्तु भीमसेनो महाबलः ।
तेषामापततां क्षिप्रं सुतानां ते नराधिप ।
रथैः पञ्चाशता सार्धं पञ्चाशन्न्यहनद्रथान् ॥१०॥
तेषामापततां क्षिप्रं सुतानां ते नराधिप ।
रथैः पञ्चाशता सार्धं पञ्चाशन्न्यहनद्रथान् ॥१०॥
10. sa tairabhyardyamānastu bhīmaseno mahābalaḥ ,
teṣāmāpatatāṁ kṣipraṁ sutānāṁ te narādhipa ,
rathaiḥ pañcāśatā sārdhaṁ pañcāśannyahanadrathān.
teṣāmāpatatāṁ kṣipraṁ sutānāṁ te narādhipa ,
rathaiḥ pañcāśatā sārdhaṁ pañcāśannyahanadrathān.
10.
sa taiḥ abhyardyamānaḥ tu bhīmasenaḥ
mahābalaḥ teṣām āpatatām kṣipram
sutānām te narādhipa rathaiḥ pañcāśatā
sārdham pañcāśat nyahanat rathān
mahābalaḥ teṣām āpatatām kṣipram
sutānām te narādhipa rathaiḥ pañcāśatā
sārdham pañcāśat nyahanat rathān
10.
narādhipa taiḥ āpatatām te sutānām
abhyardyamānaḥ tu sa mahābalaḥ
bhīmasenaḥ kṣipram pañcāśatā sārdham
rathaiḥ pañcāśat rathān nyahanat
abhyardyamānaḥ tu sa mahābalaḥ
bhīmasenaḥ kṣipram pañcāśatā sārdham
rathaiḥ pañcāśat rathān nyahanat
10.
O king, that mighty Bhīmasena, though being assailed by your attacking sons, swiftly destroyed fifty chariots along with their fifty warriors.
विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः ।
सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तदा ।
भीमेन च महाराज स पपात हतो भुवि ॥११॥
सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तदा ।
भीमेन च महाराज स पपात हतो भुवि ॥११॥
11. vivitsostu tataḥ kruddho bhallenāpāharacchiraḥ ,
sakuṇḍalaśirastrāṇaṁ pūrṇacandropamaṁ tadā ,
bhīmena ca mahārāja sa papāta hato bhuvi.
sakuṇḍalaśirastrāṇaṁ pūrṇacandropamaṁ tadā ,
bhīmena ca mahārāja sa papāta hato bhuvi.
11.
vivitsoḥ tu tataḥ kruddhaḥ bhallena
apāharat śiraḥ sakuṇḍalaśirastrāṇam
pūrṇacandropamam tadā bhīmena
ca mahārāja sa papāta hataḥ bhuvi
apāharat śiraḥ sakuṇḍalaśirastrāṇam
pūrṇacandropamam tadā bhīmena
ca mahārāja sa papāta hataḥ bhuvi
11.
mahārāja tataḥ tu kruddhaḥ bhīmena
bhallena vivitsoḥ sakuṇḍalaśirastrāṇam
pūrṇacandropamam śiraḥ
apāharat tadā ca sa hataḥ bhuvi papāta
bhallena vivitsoḥ sakuṇḍalaśirastrāṇam
pūrṇacandropamam śiraḥ
apāharat tadā ca sa hataḥ bhuvi papāta
11.
Then, Bhīmasena, enraged, with a spear severed the head of Vivitsu. That head, adorned with earrings and a helmet, resembled the full moon. And, O great king, Vivitsu, struck down by Bhīmasena, fell to the ground.
तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतः प्रभो ।
अभ्यद्रवन्त समरे भीमं भीमपराक्रमम् ॥१२॥
अभ्यद्रवन्त समरे भीमं भीमपराक्रमम् ॥१२॥
12. taṁ dṛṣṭvā nihataṁ śūraṁ bhrātaraḥ sarvataḥ prabho ,
abhyadravanta samare bhīmaṁ bhīmaparākramam.
abhyadravanta samare bhīmaṁ bhīmaparākramam.
12.
tam dṛṣṭvā nihatam śūram bhrātaraḥ sarvataḥ prabho
abhyadravanta samare bhīmam bhīmaparākramam
abhyadravanta samare bhīmam bhīmaparākramam
12.
prabho tam śūram nihatam dṛṣṭvā bhrātaraḥ sarvataḥ
bhīmam bhīmaparākramam samare abhyadravanta
bhīmam bhīmaparākramam samare abhyadravanta
12.
O lord, having seen that hero killed, his brothers from all sides rushed into battle towards Bhima, who possessed terrible prowess.
ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे ।
जहार समरे प्राणान्भीमो भीमपराक्रमः ॥१३॥
जहार समरे प्राणान्भीमो भीमपराक्रमः ॥१३॥
13. tato'parābhyāṁ bhallābhyāṁ putrayoste mahāhave ,
jahāra samare prāṇānbhīmo bhīmaparākramaḥ.
jahāra samare prāṇānbhīmo bhīmaparākramaḥ.
13.
tataḥ aparābhyām bhallābhyām putrayoḥ te mahāhave
jahāra samare prāṇān bhīmaḥ bhīmaparākramaḥ
jahāra samare prāṇān bhīmaḥ bhīmaparākramaḥ
13.
tataḥ bhīmaḥ bhīmaparākramaḥ te putrayoḥ aparābhyām
bhallābhyām mahāhave samare prāṇān jahāra
bhallābhyām mahāhave samare prāṇān jahāra
13.
Then, in that great battle, Bhima, of terrible prowess, took the lives of your two sons with two other broad-headed arrows.
तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ ।
विकटश्च समश्चोभौ देवगर्भसमौ नृप ॥१४॥
विकटश्च समश्चोभौ देवगर्भसमौ नृप ॥१४॥
14. tau dharāmanvapadyetāṁ vātarugṇāviva drumau ,
vikaṭaśca samaścobhau devagarbhasamau nṛpa.
vikaṭaśca samaścobhau devagarbhasamau nṛpa.
14.
tau dharām anvapadyetām vātarugṇau iva drumau
vikaṭaḥ ca samaḥ ca ubhau devagarbhasamau nṛpa
vikaṭaḥ ca samaḥ ca ubhau devagarbhasamau nṛpa
14.
nṛpa tau vikaṭaḥ ca samaḥ ca ubhau devagarbhasamau
vātarugṇau drumau iva dharām anvapadyetām
vātarugṇau drumau iva dharām anvapadyetām
14.
O king, those two (sons), Vikata and Sama, both resembling sons of gods, fell to the ground like two trees broken by the wind.
ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षयम् ।
नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि ॥१५॥
नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि ॥१५॥
15. tatastu tvarito bhīmaḥ krāthaṁ ninye yamakṣayam ,
nārācena sutīkṣṇena sa hato nyapatadbhuvi.
nārācena sutīkṣṇena sa hato nyapatadbhuvi.
15.
tataḥ tu tvaritaḥ bhīmaḥ krātham ninye yamākṣayam
nārācena sutīkṣṇena saḥ hataḥ nyapatat bhuvi
nārācena sutīkṣṇena saḥ hataḥ nyapatat bhuvi
15.
tataḥ tu tvaritaḥ bhīmaḥ krātham yamākṣayam ninye
saḥ sutīkṣṇena nārācena hataḥ bhuvi nyapatat
saḥ sutīkṣṇena nārācena hataḥ bhuvi nyapatat
15.
Then, swift Bhima sent Kratha to the abode of Yama. Struck by a very sharp arrow, he fell to the ground.
हाहाकारस्ततस्तीव्रः संबभूव जनेश्वर ।
वध्यमानेषु ते राजंस्तदा पुत्रेषु धन्विषु ॥१६॥
वध्यमानेषु ते राजंस्तदा पुत्रेषु धन्विषु ॥१६॥
16. hāhākārastatastīvraḥ saṁbabhūva janeśvara ,
vadhyamāneṣu te rājaṁstadā putreṣu dhanviṣu.
vadhyamāneṣu te rājaṁstadā putreṣu dhanviṣu.
16.
hāhākāraḥ tataḥ tīvraḥ sambabhūva janesvara
vadhyamāneṣu te rājan tadā putreṣu dhanviṣu
vadhyamāneṣu te rājan tadā putreṣu dhanviṣu
16.
rājan janesvara te dhanviṣu putreṣu vadhyamāneṣu
tadā tataḥ tīvraḥ hāhākāraḥ sambabhūva
tadā tataḥ tīvraḥ hāhākāraḥ sambabhūva
16.
O King, a terrible cry of lamentation then arose when your archer sons were being slain at that time.
तेषां संलुलिते सैन्ये भीमसेनो महाबलः ।
नन्दोपनन्दौ समरे प्रापयद्यमसादनम् ॥१७॥
नन्दोपनन्दौ समरे प्रापयद्यमसादनम् ॥१७॥
17. teṣāṁ saṁlulite sainye bhīmaseno mahābalaḥ ,
nandopanandau samare prāpayadyamasādanam.
nandopanandau samare prāpayadyamasādanam.
17.
teṣām saṃlulite sainye bhīmasenaḥ mahābalaḥ
nandopanandau samare prāpayat yamasādanam
nandopanandau samare prāpayat yamasādanam
17.
teṣām sainye saṃlulite mahābalaḥ bhīmasenaḥ
samare nandopanandau yamasādanam prāpayat
samare nandopanandau yamasādanam prāpayat
17.
When their army was thrown into confusion, Bhimasena, of great strength, sent Nanda and Upananda to the abode of Yama (yamasādanam) in battle.
ततस्ते प्राद्रवन्भीताः पुत्रास्ते विह्वलीकृताः ।
भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम् ॥१८॥
भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम् ॥१८॥
18. tataste prādravanbhītāḥ putrāste vihvalīkṛtāḥ ,
bhīmasenaṁ raṇe dṛṣṭvā kālāntakayamopamam.
bhīmasenaṁ raṇe dṛṣṭvā kālāntakayamopamam.
18.
tataḥ te prādravan bhītāḥ putrāḥ te vihvalīkṛtāḥ
bhīmasenam raṇe dṛṣṭvā kālāntakayamopamam
bhīmasenam raṇe dṛṣṭvā kālāntakayamopamam
18.
tataḥ te putrāḥ vihvalīkṛtāḥ bhītāḥ raṇe
kālāntakayamopamam bhīmasenam dṛṣṭvā prādravan
kālāntakayamopamam bhīmasenam dṛṣṭvā prādravan
18.
Then they, your sons, bewildered and fearful, fled after seeing Bhimasena in battle, who was like Yama, the destroyer of time.
पुत्रांस्ते निहतान्दृष्ट्वा सूतपुत्रो महामनाः ।
हंसवर्णान्हयान्भूयः प्राहिणोद्यत्र पाण्डवः ॥१९॥
हंसवर्णान्हयान्भूयः प्राहिणोद्यत्र पाण्डवः ॥१९॥
19. putrāṁste nihatāndṛṣṭvā sūtaputro mahāmanāḥ ,
haṁsavarṇānhayānbhūyaḥ prāhiṇodyatra pāṇḍavaḥ.
haṁsavarṇānhayānbhūyaḥ prāhiṇodyatra pāṇḍavaḥ.
19.
putrān te nihatān dṛṣṭvā sūtaputraḥ mahāmanāḥ
haṃsavarṇān hayān bhūyaḥ prāhiṇot yatra pāṇḍavaḥ
haṃsavarṇān hayān bhūyaḥ prāhiṇot yatra pāṇḍavaḥ
19.
te putrān nihatān dṛṣṭvā mahāmanāḥ sūtaputraḥ
bhūyaḥ haṃsavarṇān hayān yatra pāṇḍavaḥ prāhiṇot
bhūyaḥ haṃsavarṇān hayān yatra pāṇḍavaḥ prāhiṇot
19.
Seeing your sons slain, the great-minded son of Sūta (Karṇa) again sent his swan-colored horses to where the Pāṇḍava was.
ते प्रेषिता महाराज मद्रराजेन वाजिनः ।
भीमसेनरथं प्राप्य समसज्जन्त वेगिताः ॥२०॥
भीमसेनरथं प्राप्य समसज्जन्त वेगिताः ॥२०॥
20. te preṣitā mahārāja madrarājena vājinaḥ ,
bhīmasenarathaṁ prāpya samasajjanta vegitāḥ.
bhīmasenarathaṁ prāpya samasajjanta vegitāḥ.
20.
te preṣitāḥ mahārāja madrarājena vājinaḥ
bhīmasenaratham prāpya samasajjanta vegitāḥ
bhīmasenaratham prāpya samasajjanta vegitāḥ
20.
mahārāja madrarājena preṣitāḥ te vegitāḥ
vājinaḥ bhīmasenaratham prāpya samasajjanta
vājinaḥ bhīmasenaratham prāpya samasajjanta
20.
O great king, those swift horses, sent by the king of Madras, reached Bhīmasena's chariot and became yoked.
स संनिपातस्तुमुलो घोररूपो विशां पते ।
आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ॥२१॥
आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ॥२१॥
21. sa saṁnipātastumulo ghorarūpo viśāṁ pate ,
āsīdraudro mahārāja karṇapāṇḍavayormṛdhe.
āsīdraudro mahārāja karṇapāṇḍavayormṛdhe.
21.
saḥ saṃnipātaḥ tumulaḥ ghorarūpaḥ viśām pate
āsīt raudraḥ mahārāja karṇapāṇḍavayoḥ mṛdhe
āsīt raudraḥ mahārāja karṇapāṇḍavayoḥ mṛdhe
21.
viśām pate mahārāja saḥ tumulaḥ ghorarūpaḥ
raudraḥ saṃnipātaḥ karṇapāṇḍavayoḥ mṛdhe āsīt
raudraḥ saṃnipātaḥ karṇapāṇḍavayoḥ mṛdhe āsīt
21.
O lord of the people, O great king, that tumultuous, dreadful, and fierce encounter took place in the battle between Karṇa and the Pāṇḍava.
दृष्ट्वा मम महाराज तौ समेतौ महारथौ ।
आसीद्बुद्धिः कथं नूनमेतदद्य भविष्यति ॥२२॥
आसीद्बुद्धिः कथं नूनमेतदद्य भविष्यति ॥२२॥
22. dṛṣṭvā mama mahārāja tau sametau mahārathau ,
āsīdbuddhiḥ kathaṁ nūnametadadya bhaviṣyati.
āsīdbuddhiḥ kathaṁ nūnametadadya bhaviṣyati.
22.
dṛṣṭvā mama mahārāja tau sametau mahārathau
āsīt buddhiḥ katham nūnam etat adya bhaviṣyati
āsīt buddhiḥ katham nūnam etat adya bhaviṣyati
22.
mahārāja mama tau sametau mahārathau dṛṣṭvā buddhiḥ āsīt,
nūnam adya etat katham bhaviṣyati
nūnam adya etat katham bhaviṣyati
22.
O great king, seeing those two great chariot warriors joined together, a thought arose in me: 'How, indeed, will this turn out today?'
ततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्धसन्निव ।
विरथं भीमकर्माणं भीमं कर्णश्चकार ह ॥२३॥
विरथं भीमकर्माणं भीमं कर्णश्चकार ह ॥२३॥
23. tato muhūrtādrājendra nātikṛcchrāddhasanniva ,
virathaṁ bhīmakarmāṇaṁ bhīmaṁ karṇaścakāra ha.
virathaṁ bhīmakarmāṇaṁ bhīmaṁ karṇaścakāra ha.
23.
tataḥ muhūrtāt rājendra na atikṛcchrāt hasan iva
viratham bhīmakarmāṇam bhīmam karṇaḥ cakāra ha
viratham bhīmakarmāṇam bhīmam karṇaḥ cakāra ha
23.
rājendra tataḥ muhūrtāt na atikṛcchrāt hasan iva
karṇaḥ bhīmakarmāṇam bhīmam viratham cakāra ha
karṇaḥ bhīmakarmāṇam bhīmam viratham cakāra ha
23.
Then, O chief of kings, after a short while, Karṇa, as if laughing effortlessly, rendered Bhīma, who performed terrible deeds, chariot-less.
विरथो भरतश्रेष्ठः प्रहसन्ननिलोपमः ।
गदाहस्तो महाबाहुरपतत्स्यन्दनोत्तमात् ॥२४॥
गदाहस्तो महाबाहुरपतत्स्यन्दनोत्तमात् ॥२४॥
24. viratho bharataśreṣṭhaḥ prahasannanilopamaḥ ,
gadāhasto mahābāhurapatatsyandanottamāt.
gadāhasto mahābāhurapatatsyandanottamāt.
24.
virathaḥ bharataśreṣṭhaḥ prahasan anilopamaḥ
gadāhastaḥ mahābāhuḥ apatat syandanottamāt
gadāhastaḥ mahābāhuḥ apatat syandanottamāt
24.
bharataśreṣṭhaḥ mahābāhuḥ anilopamaḥ prahasan
gadāhastaḥ virathaḥ syandanottamāt apatat
gadāhastaḥ virathaḥ syandanottamāt apatat
24.
The best among the Bhāratas, the mighty-armed hero, swift as the wind, fell from his excellent chariot, mace in hand, even as he was smiling, having been rendered charioless.
नागान्सप्तशतान्राजन्नीषादन्तान्प्रहारिणः ।
व्यधमत्सहसा भीमः क्रुद्धरूपः परंतपः ॥२५॥
व्यधमत्सहसा भीमः क्रुद्धरूपः परंतपः ॥२५॥
25. nāgānsaptaśatānrājannīṣādantānprahāriṇaḥ ,
vyadhamatsahasā bhīmaḥ kruddharūpaḥ paraṁtapaḥ.
vyadhamatsahasā bhīmaḥ kruddharūpaḥ paraṁtapaḥ.
25.
nāgān saptaśatān rājan niṣādantān prahāriṇaḥ
vyadhamat sahasā bhīmaḥ kruddharūpaḥ paraṃtapaḥ
vyadhamat sahasā bhīmaḥ kruddharūpaḥ paraṃtapaḥ
25.
rājan kruddharūpaḥ paraṃtapaḥ bhīmaḥ sahasā
prahāriṇaḥ niṣādantān saptaśatān nāgān vyadhamat
prahāriṇaḥ niṣādantān saptaśatān nāgān vyadhamat
25.
O King, Bhīma, the tormentor of foes, appearing in an enraged form, suddenly scattered seven hundred attacking elephants, complete with their mahouts and tusks.
दन्तवेष्टेषु नेत्रेषु कम्भेषु स कटेषु च ।
मर्मस्वपि च मर्मज्ञो निनदन्व्यधमद्भृशम् ॥२६॥
मर्मस्वपि च मर्मज्ञो निनदन्व्यधमद्भृशम् ॥२६॥
26. dantaveṣṭeṣu netreṣu kambheṣu sa kaṭeṣu ca ,
marmasvapi ca marmajño ninadanvyadhamadbhṛśam.
marmasvapi ca marmajño ninadanvyadhamadbhṛśam.
26.
dantaveṣṭeṣu netreṣu kambheṣu saḥ kaṭeṣu ca
marmasu api ca marmajñaḥ ninadan vyadhamat bhṛśam
marmasu api ca marmajñaḥ ninadan vyadhamat bhṛśam
26.
marmajñaḥ saḥ ninadan dantaveṣṭeṣu netreṣu kambheṣu
ca kaṭeṣu ca api ca marmasu bhṛśam vyadhamat
ca kaṭeṣu ca api ca marmasu bhṛśam vyadhamat
26.
And he, the knower of vital spots, roaring, fiercely destroyed them in the areas around their tusks, in their eyes, temples, and flanks, and even in their vital spots.
ततस्ते प्राद्रवन्भीताः प्रतीपं प्रहिताः पुनः ।
महामात्रैस्तमावव्रुर्मेघा इव दिवाकरम् ॥२७॥
महामात्रैस्तमावव्रुर्मेघा इव दिवाकरम् ॥२७॥
27. tataste prādravanbhītāḥ pratīpaṁ prahitāḥ punaḥ ,
mahāmātraistamāvavrurmeghā iva divākaram.
mahāmātraistamāvavrurmeghā iva divākaram.
27.
tataḥ te prādravan bhītāḥ pratīpam prahitāḥ punaḥ
mahāmātraiḥ tam āvavruḥ meghāḥ iva divākaram
mahāmātraiḥ tam āvavruḥ meghāḥ iva divākaram
27.
tataḥ bhītāḥ te prādravan punaḥ pratīpam prahitāḥ [santaḥ api],
mahāmātraiḥ meghāḥ divākaram iva tam āvavruḥ
mahāmātraiḥ meghāḥ divākaram iva tam āvavruḥ
27.
Then those terrified elephants fled. But the mahouts, having dispatched them again to face him, surrounded him (Bhīma), just as clouds envelop the sun.
तान्स सप्तशतान्नागान्सारोहायुधकेतनान् ।
भूमिष्ठो गदया जघ्ने शरन्मेघानिवानिलः ॥२८॥
भूमिष्ठो गदया जघ्ने शरन्मेघानिवानिलः ॥२८॥
28. tānsa saptaśatānnāgānsārohāyudhaketanān ,
bhūmiṣṭho gadayā jaghne śaranmeghānivānilaḥ.
bhūmiṣṭho gadayā jaghne śaranmeghānivānilaḥ.
28.
tān saptaśatān nāgān sārōhāyudhakhētanān
bhūmiṣṭhaḥ gadayā jaghnē śarat-mēghān iva anilaḥ
bhūmiṣṭhaḥ gadayā jaghnē śarat-mēghān iva anilaḥ
28.
bhūmiṣṭhaḥ [saḥ] gadayā sārōhāyudhakhētanān tān
saptaśatān nāgān anilaḥ śarat-mēghān iva jaghnē
saptaśatān nāgān anilaḥ śarat-mēghān iva jaghnē
28.
Standing on the ground, he struck down those seven hundred elephants, along with their riders, weapons, and banners, with his mace, just as the wind scatters autumnal clouds.
ततः सुबलपुत्रस्य नागानतिबलान्पुनः ।
पोथयामास कौन्तेयो द्वापञ्चाशतमाहवे ॥२९॥
पोथयामास कौन्तेयो द्वापञ्चाशतमाहवे ॥२९॥
29. tataḥ subalaputrasya nāgānatibalānpunaḥ ,
pothayāmāsa kaunteyo dvāpañcāśatamāhave.
pothayāmāsa kaunteyo dvāpañcāśatamāhave.
29.
tataḥ subalaputrasya nāgān atibalān punaḥ
pōthayāmāsa kauntēyaḥ dvāpañcāśatam āhavē
pōthayāmāsa kauntēyaḥ dvāpañcāśatam āhavē
29.
tataḥ kauntēyaḥ āhavē punaḥ subalaputrasya
atibalān dvāpañcāśatam nāgān pōthayāmāsa
atibalān dvāpañcāśatam nāgān pōthayāmāsa
29.
Then, the son of Kunti (Bhīma) again destroyed fifty-two extremely powerful elephants belonging to the son of Subala (Śakuni) in that battle.
तथा रथशतं साग्रं पत्तींश्च शतशोऽपरान् ।
न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम् ॥३०॥
न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम् ॥३०॥
30. tathā rathaśataṁ sāgraṁ pattīṁśca śataśo'parān ,
nyahanatpāṇḍavo yuddhe tāpayaṁstava vāhinīm.
nyahanatpāṇḍavo yuddhe tāpayaṁstava vāhinīm.
30.
tathā rathaśatam sāgram pattīn ca śataśaḥ aparān
nyahanat pāṇḍavaḥ yuddhē tāpayan tava vāhinīm
nyahanat pāṇḍavaḥ yuddhē tāpayan tava vāhinīm
30.
tathā pāṇḍavaḥ yuddhē tava vāhinīm tāpayan sāgram
rathaśatam ca śataśaḥ aparān pattīn nyahanat
rathaśatam ca śataśaḥ aparān pattīn nyahanat
30.
In the same way, that Pāṇḍava (Bhīma) killed over a hundred chariots and hundreds of other foot soldiers in battle, causing great distress to your army.
प्रताप्यमानं सूर्येण भीमेन च महात्मना ।
तव सैन्यं संचुकोच चर्म वह्निगतं यथा ॥३१॥
तव सैन्यं संचुकोच चर्म वह्निगतं यथा ॥३१॥
31. pratāpyamānaṁ sūryeṇa bhīmena ca mahātmanā ,
tava sainyaṁ saṁcukoca carma vahnigataṁ yathā.
tava sainyaṁ saṁcukoca carma vahnigataṁ yathā.
31.
pratāpyamānam sūryēṇa bhīmēna ca mahātmanā
tava sainyam saṃcukōca carma vahnigatam yathā
tava sainyam saṃcukōca carma vahnigatam yathā
31.
sūryēṇa ca mahātmanā bhīmēna pratāpyamānam
tava sainyam vahnigatam carma yathā saṃcukōca
tava sainyam vahnigatam carma yathā saṃcukōca
31.
Your army, being tormented by the sun and by the great-souled Bhīma, shriveled up like leather thrown into fire.
ते भीमभयसंत्रस्तास्तावका भरतर्षभ ।
विहाय समरे भीमं दुद्रुवुर्वै दिशो दश ॥३२॥
विहाय समरे भीमं दुद्रुवुर्वै दिशो दश ॥३२॥
32. te bhīmabhayasaṁtrastāstāvakā bharatarṣabha ,
vihāya samare bhīmaṁ dudruvurvai diśo daśa.
vihāya samare bhīmaṁ dudruvurvai diśo daśa.
32.
te bhīmabhayasaṃtrastāḥ tāvakāḥ bharatarṣabha
vihāya samare bhīmam dudruvuḥ vai diśaḥ daśa
vihāya samare bhīmam dudruvuḥ vai diśaḥ daśa
32.
bharatarṣabha te tāvakāḥ bhīmabhayasaṃtrastāḥ
samare bhīmam vihāya vai daśa diśaḥ dudruvuḥ
samare bhīmam vihāya vai daśa diśaḥ dudruvuḥ
32.
O best of the Bhāratas (Bharatārṣabha), your warriors, greatly terrified by Bhīma, indeed abandoned the battlefield where Bhīma was and fled in all ten directions.
रथाः पञ्चशताश्चान्ये ह्रादिनश्चर्मवर्मिणः ।
भीममभ्यद्रवंस्तूर्णं शरपूगैः समन्ततः ॥३३॥
भीममभ्यद्रवंस्तूर्णं शरपूगैः समन्ततः ॥३३॥
33. rathāḥ pañcaśatāścānye hrādinaścarmavarmiṇaḥ ,
bhīmamabhyadravaṁstūrṇaṁ śarapūgaiḥ samantataḥ.
bhīmamabhyadravaṁstūrṇaṁ śarapūgaiḥ samantataḥ.
33.
rathāḥ pañcaśatāḥ ca anye hrādinaḥ carmavarmīṇaḥ
bhīmam abhyadravan tūrṇam śarapūgaiḥ samantataḥ
bhīmam abhyadravan tūrṇam śarapūgaiḥ samantataḥ
33.
ca anye pañcaśatāḥ rathāḥ hrādinaḥ carmavarmīṇaḥ
tūrṇam bhīmam abhyadravan samantataḥ śarapūgaiḥ
tūrṇam bhīmam abhyadravan samantataḥ śarapūgaiḥ
33.
And five hundred other chariots, with their warriors roaring and clad in leather armor, swiftly rushed Bhīma from all sides with showers of arrows.
तान्ससूतरथान्सर्वान्सपताकाध्वजायुधान् ।
पोथयामास गदया भीमो विष्णुरिवासुरान् ॥३४॥
पोथयामास गदया भीमो विष्णुरिवासुरान् ॥३४॥
34. tānsasūtarathānsarvānsapatākādhvajāyudhān ,
pothayāmāsa gadayā bhīmo viṣṇurivāsurān.
pothayāmāsa gadayā bhīmo viṣṇurivāsurān.
34.
tān sasūtarathān sarvān sapatākādhvajāyudhān
pothayāmāsa gadayā bhīmaḥ viṣṇuḥ iva asurān
pothayāmāsa gadayā bhīmaḥ viṣṇuḥ iva asurān
34.
bhīmaḥ tān sarvān sasūtarathān sapatākādhvajāyudhān
gadayā pothayāmāsa viṣṇuḥ iva asurān
gadayā pothayāmāsa viṣṇuḥ iva asurān
34.
Bhīma crushed all of them—along with their charioteers and chariots, and with their banners, flags, and weapons—with his mace, just as Viṣṇu crushes the asuras.
ततः शकुनिनिर्दिष्टाः सादिनः शूरसंमताः ।
त्रिसाहस्रा ययुर्भीमं शक्त्यृष्टिप्रासपाणयः ॥३५॥
त्रिसाहस्रा ययुर्भीमं शक्त्यृष्टिप्रासपाणयः ॥३५॥
35. tataḥ śakuninirdiṣṭāḥ sādinaḥ śūrasaṁmatāḥ ,
trisāhasrā yayurbhīmaṁ śaktyṛṣṭiprāsapāṇayaḥ.
trisāhasrā yayurbhīmaṁ śaktyṛṣṭiprāsapāṇayaḥ.
35.
tataḥ śakunīnirdiṣṭāḥ sādinaḥ śūrasaṃmatāḥ
trisāhasrāḥ yayuḥ bhīmam śaktyṛṣṭiprāsapāṇayaḥ
trisāhasrāḥ yayuḥ bhīmam śaktyṛṣṭiprāsapāṇayaḥ
35.
tataḥ śakunīnirdiṣṭāḥ śūrasaṃmatāḥ trisāhasrāḥ
sādinaḥ śaktyṛṣṭiprāsapāṇayaḥ bhīmam yayuḥ
sādinaḥ śaktyṛṣṭiprāsapāṇayaḥ bhīmam yayuḥ
35.
Then, three thousand cavalrymen, specifically instructed by Śakuni and esteemed as valiant, advanced towards Bhīma, holding `śakti`s, `ṛṣṭi`s, and `prāsa`s in their hands.
तान्प्रत्युद्गम्य यवनानश्वारोहान्वरारिहा ।
विचरन्विविधान्मार्गान्घातयामास पोथयन् ॥३६॥
विचरन्विविधान्मार्गान्घातयामास पोथयन् ॥३६॥
36. tānpratyudgamya yavanānaśvārohānvarārihā ,
vicaranvividhānmārgānghātayāmāsa pothayan.
vicaranvividhānmārgānghātayāmāsa pothayan.
36.
tān pratyudgamya yavanān aśvārohān varārihā
vicaran vividhān mārgān ghātayāmāsa pothayan
vicaran vividhān mārgān ghātayāmāsa pothayan
36.
varārihā tān yavanān aśvārohān pratyudgamya
vividhān mārgān vicaran pothayan ghātayāmāsa
vividhān mārgān vicaran pothayan ghātayāmāsa
36.
The slayer of formidable enemies went forth to meet those Yavana horsemen, and moving about on various paths, he crushed and slew them.
तेषामासीन्महाञ्शब्दस्ताडितानां च सार्वशः ।
असिभिश्छिद्यमानानां नडानामिव भारत ॥३७॥
असिभिश्छिद्यमानानां नडानामिव भारत ॥३७॥
37. teṣāmāsīnmahāñśabdastāḍitānāṁ ca sārvaśaḥ ,
asibhiśchidyamānānāṁ naḍānāmiva bhārata.
asibhiśchidyamānānāṁ naḍānāmiva bhārata.
37.
teṣām āsīt mahān śabdaḥ tāḍitānām ca sārvaśaḥ
asibhiḥ chidyamānānām naḍānām iva bhārata
asibhiḥ chidyamānānām naḍānām iva bhārata
37.
bhārata teṣām tāḍitānām chidyamānānām asibhiḥ
sārvaśaḥ ca naḍānām iva mahān śabdaḥ āsīt
sārvaśaḥ ca naḍānām iva mahān śabdaḥ āsīt
37.
O Bhārata, a great clamor arose from them, those (Yavanas) who were being struck and cut everywhere by swords, like the sound of reeds being severed.
एवं सुबलपुत्रस्य त्रिसाहस्रान्हयोत्तमान् ।
हत्वान्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात् ॥३८॥
हत्वान्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात् ॥३८॥
38. evaṁ subalaputrasya trisāhasrānhayottamān ,
hatvānyaṁ rathamāsthāya kruddho rādheyamabhyayāt.
hatvānyaṁ rathamāsthāya kruddho rādheyamabhyayāt.
38.
evam subalaputrasya trisāhasrān hayottamān hatvā
anyam ratham āsthāya kruddhaḥ rādheyam abhyayāt
anyam ratham āsthāya kruddhaḥ rādheyam abhyayāt
38.
evam kruddhaḥ subalaputrasya trisāhasrān hayottamān
hatvā anyam ratham āsthāya rādheyam abhyayāt
hatvā anyam ratham āsthāya rādheyam abhyayāt
38.
Thus, having slain three thousand excellent horses belonging to Subala's son (Śakuni), the enraged (hero) then mounted another chariot and advanced against the son of Rādhā (Karṇa).
कर्णोऽपि समरे राजन्धर्मपुत्रमरिंदमम् ।
शरैः प्रच्छादयामास सारथिं चाप्यपातयत् ॥३९॥
शरैः प्रच्छादयामास सारथिं चाप्यपातयत् ॥३९॥
39. karṇo'pi samare rājandharmaputramariṁdamam ,
śaraiḥ pracchādayāmāsa sārathiṁ cāpyapātayat.
śaraiḥ pracchādayāmāsa sārathiṁ cāpyapātayat.
39.
karṇaḥ api samare rājan dharmaputram ariṃdamam
śaraiḥ pracchādayāmāsa sārathim ca api apātayat
śaraiḥ pracchādayāmāsa sārathim ca api apātayat
39.
rājan karṇaḥ api samare ariṃdamam dharmaputram
śaraiḥ pracchādayāmāsa ca sārathim api apātayat
śaraiḥ pracchādayāmāsa ca sārathim api apātayat
39.
O King, Karṇa too, in that battle, completely covered the son of natural law (dharma) (Yudhiṣṭhira), the subduer of enemies, with arrows, and also struck down his charioteer.
ततः संप्रद्रुतं संख्ये रथं दृष्ट्वा महारथः ।
अन्वधावत्किरन्बाणैः कङ्कपत्रैरजिह्मगैः ॥४०॥
अन्वधावत्किरन्बाणैः कङ्कपत्रैरजिह्मगैः ॥४०॥
40. tataḥ saṁpradrutaṁ saṁkhye rathaṁ dṛṣṭvā mahārathaḥ ,
anvadhāvatkiranbāṇaiḥ kaṅkapatrairajihmagaiḥ.
anvadhāvatkiranbāṇaiḥ kaṅkapatrairajihmagaiḥ.
40.
tataḥ sampradrutam saṃkhye rathaṃ dṛṣṭvā mahārathaḥ
anvadhāvat kiran bāṇaiḥ kaṅkapatraiḥ ajihmagaiḥ
anvadhāvat kiran bāṇaiḥ kaṅkapatraiḥ ajihmagaiḥ
40.
mahārathaḥ saṃkhye sampradrutam rathaṃ dṛṣṭvā,
kaṅkapatraiḥ ajihmagaiḥ bāṇaiḥ kiran,
tataḥ anvadhāvat.
kaṅkapatraiḥ ajihmagaiḥ bāṇaiḥ kiran,
tataḥ anvadhāvat.
40.
Then, seeing the chariot flee from the battlefield, the great warrior pursued it, showering it with straight-flying arrows feathered with heron plumes.
राजानमभि धावन्तं शरैरावृत्य रोदसी ।
क्रुद्धः प्रच्छादयामास शरजालेन मारुतिः ॥४१॥
क्रुद्धः प्रच्छादयामास शरजालेन मारुतिः ॥४१॥
41. rājānamabhi dhāvantaṁ śarairāvṛtya rodasī ,
kruddhaḥ pracchādayāmāsa śarajālena mārutiḥ.
kruddhaḥ pracchādayāmāsa śarajālena mārutiḥ.
41.
rājānam abhi dhāvantaṃ śaraiḥ āvṛtya rodasī
kruddhaḥ pracchādayāmāsa śarajālena mārutiḥ
kruddhaḥ pracchādayāmāsa śarajālena mārutiḥ
41.
kruddhaḥ mārutiḥ śaraiḥ rodasī āvṛtya,
abhi dhāvantaṃ rājānam śarajālena pracchādayāmāsa.
abhi dhāvantaṃ rājānam śarajālena pracchādayāmāsa.
41.
Enraged, Bhima (Mārutiḥ), covering the heavens and earth with arrows, completely enveloped the king (Duryodhana), who was rushing towards him, with a net of arrows.
संनिवृत्तस्ततस्तूर्णं राधेयः शत्रुकर्शनः ।
भीमं प्रच्छादयामास समन्तान्निशितैः शरैः ॥४२॥
भीमं प्रच्छादयामास समन्तान्निशितैः शरैः ॥४२॥
42. saṁnivṛttastatastūrṇaṁ rādheyaḥ śatrukarśanaḥ ,
bhīmaṁ pracchādayāmāsa samantānniśitaiḥ śaraiḥ.
bhīmaṁ pracchādayāmāsa samantānniśitaiḥ śaraiḥ.
42.
saṃnivṛttaḥ tataḥ tūrṇaṃ rādheyaḥ śatrukaraśanaḥ
bhīmaṃ pracchādayāmāsa samantāt niśitaiḥ śaraiḥ
bhīmaṃ pracchādayāmāsa samantāt niśitaiḥ śaraiḥ
42.
tataḥ tūrṇaṃ saṃnivṛttaḥ śatrukaraśanaḥ rādheyaḥ samantāt niśitaiḥ śaraiḥ bhīmaṃ pracchādayāmāsa.
42.
Then, Karna (Rādheyaḥ), the tormentor of enemies, quickly turned back and completely covered Bhima from all sides with sharp arrows.
भीमसेनरथव्यग्रं कर्णं भारत सात्यकिः ।
अभ्यर्दयदमेयात्मा पार्ष्णिग्रहणकारणात् ।
अभ्यवर्तत कर्णस्तमर्दितोऽपि शरैर्भृशम् ॥४३॥
अभ्यर्दयदमेयात्मा पार्ष्णिग्रहणकारणात् ।
अभ्यवर्तत कर्णस्तमर्दितोऽपि शरैर्भृशम् ॥४३॥
43. bhīmasenarathavyagraṁ karṇaṁ bhārata sātyakiḥ ,
abhyardayadameyātmā pārṣṇigrahaṇakāraṇāt ,
abhyavartata karṇastamardito'pi śarairbhṛśam.
abhyardayadameyātmā pārṣṇigrahaṇakāraṇāt ,
abhyavartata karṇastamardito'pi śarairbhṛśam.
43.
bhīmasenarathavyagraṃ karṇaṃ bhārata
sātyakiḥ abhyardayat ameyātmā
pārṣṇigrahaṇakāraṇāt abhyavartata
karṇaḥ tam arditaḥ api śaraiḥ bhṛśam
sātyakiḥ abhyardayat ameyātmā
pārṣṇigrahaṇakāraṇāt abhyavartata
karṇaḥ tam arditaḥ api śaraiḥ bhṛśam
43.
bhārata,
ameyātmā sātyakiḥ bhīmasenarathavyagraṃ karṇaṃ pārṣṇigrahaṇakāraṇāt abhyardayat.
karṇaḥ tam śaraiḥ bhṛśam arditaḥ api abhyavartata.
ameyātmā sātyakiḥ bhīmasenarathavyagraṃ karṇaṃ pārṣṇigrahaṇakāraṇāt abhyardayat.
karṇaḥ tam śaraiḥ bhṛśam arditaḥ api abhyavartata.
43.
O Bhārata, Satyaki, whose spirit (ātman) was immeasurable, attacked Karna, who was busy with Bhimasena's chariot, from the rear. Even though greatly afflicted by arrows, Karna fiercely turned back towards him.
तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम् ।
विसृजन्तौ शरांश्चित्रान्विभ्राजेतां मनस्विनौ ॥४४॥
विसृजन्तौ शरांश्चित्रान्विभ्राजेतां मनस्विनौ ॥४४॥
44. tāvanyonyaṁ samāsādya vṛṣabhau sarvadhanvinām ,
visṛjantau śarāṁścitrānvibhrājetāṁ manasvinau.
visṛjantau śarāṁścitrānvibhrājetāṁ manasvinau.
44.
tāu anyonyam samāsādya vṛṣabhau sarvadhanvinām
visṛjantau śarān citrān vibhrājetām manasvinau
visṛjantau śarān citrān vibhrājetām manasvinau
44.
manasvinau sarvadhanvinām vṛṣabhau tāu anyonyam
samāsādya citrān śarān visṛjantau vibhrājetām
samāsādya citrān śarān visṛjantau vibhrājetām
44.
Having met each other, those two high-minded ones, who were like bulls among all archers, shone brightly as they released diverse arrows.
ताभ्यां वियति राजेन्द्र विततं भीमदर्शनम् ।
क्रौञ्चपृष्ठारुणं रौद्रं बाणजालं व्यदृश्यत ॥४५॥
क्रौञ्चपृष्ठारुणं रौद्रं बाणजालं व्यदृश्यत ॥४५॥
45. tābhyāṁ viyati rājendra vitataṁ bhīmadarśanam ,
krauñcapṛṣṭhāruṇaṁ raudraṁ bāṇajālaṁ vyadṛśyata.
krauñcapṛṣṭhāruṇaṁ raudraṁ bāṇajālaṁ vyadṛśyata.
45.
tābhyām viyati rājendra vitatam bhīmadarśanam
krauñcapṛṣṭhāruṇam raudram bāṇajālam vyadṛśyata
krauñcapṛṣṭhāruṇam raudram bāṇajālam vyadṛśyata
45.
rājendra tābhyām viyati vitatam bhīmadarśanam
krauñcapṛṣṭhāruṇam raudram bāṇajālam vyadṛśyata
krauñcapṛṣṭhāruṇam raudram bāṇajālam vyadṛśyata
45.
O King, by those two (warriors), a vast, terrifying, and fierce multitude of arrows became visible in the sky, appearing reddish like the back of a curlew.
नैव सूर्यप्रभां खं वा न दिशः प्रदिशः कुतः ।
प्राज्ञासिष्म वयं ताभ्यां शरैर्मुक्तैः सहस्रशः ॥४६॥
प्राज्ञासिष्म वयं ताभ्यां शरैर्मुक्तैः सहस्रशः ॥४६॥
46. naiva sūryaprabhāṁ khaṁ vā na diśaḥ pradiśaḥ kutaḥ ,
prājñāsiṣma vayaṁ tābhyāṁ śarairmuktaiḥ sahasraśaḥ.
prājñāsiṣma vayaṁ tābhyāṁ śarairmuktaiḥ sahasraśaḥ.
46.
na eva sūryaprabhām kham vā na diśaḥ pradiśaḥ kutaḥ
prājñāsiṣma vayam tābhyām śaraiḥ muktaiḥ sahasraśaḥ
prājñāsiṣma vayam tābhyām śaraiḥ muktaiḥ sahasraśaḥ
46.
vayam tābhyām muktaiḥ sahasraśaḥ śaraiḥ sūryaprabhām
kham vā na eva diśaḥ pradiśaḥ kutaḥ na prājñāsiṣma
kham vā na eva diśaḥ pradiśaḥ kutaḥ na prājñāsiṣma
46.
Due to the thousands of arrows released by those two (warriors), we could not discern even the sun's brilliance or the sky, nor the cardinal directions, much less the intermediate directions.
मध्याह्ने तपतो राजन्भास्करस्य महाप्रभाः ।
हृताः सर्वाः शरौघैस्तैः कर्णमाधवयोस्तदा ॥४७॥
हृताः सर्वाः शरौघैस्तैः कर्णमाधवयोस्तदा ॥४७॥
47. madhyāhne tapato rājanbhāskarasya mahāprabhāḥ ,
hṛtāḥ sarvāḥ śaraughaistaiḥ karṇamādhavayostadā.
hṛtāḥ sarvāḥ śaraughaistaiḥ karṇamādhavayostadā.
47.
madhyāhne tapataḥ rājan bhāskarasya mahāprabhāḥ
hṛtāḥ sarvāḥ śaraughaiḥ taiḥ karṇamādhavayoḥ tadā
hṛtāḥ sarvāḥ śaraughaiḥ taiḥ karṇamādhavayoḥ tadā
47.
rājan tadā madhyāhne tapataḥ bhāskarasya sarvāḥ
mahāprabhāḥ taiḥ karṇamādhavayoḥ śaraughaiḥ hṛtāḥ
mahāprabhāḥ taiḥ karṇamādhavayoḥ śaraughaiḥ hṛtāḥ
47.
O King, at that time, all the great splendors of the scorching midday sun were obscured by those multitudes of arrows from Karna and Madhava.
सौबलं कृतवर्माणं द्रौणिमाधिरथिं कृपम् ।
संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः ॥४८॥
संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः ॥४८॥
48. saubalaṁ kṛtavarmāṇaṁ drauṇimādhirathiṁ kṛpam ,
saṁsaktānpāṇḍavairdṛṣṭvā nivṛttāḥ kuravaḥ punaḥ.
saṁsaktānpāṇḍavairdṛṣṭvā nivṛttāḥ kuravaḥ punaḥ.
48.
saubalam kṛtavarmāṇam drauṇim ādhiraṭhim kṛpam
saṃsaktān pāṇḍavaiḥ dṛṣṭvā nivṛttāḥ kuravaḥ punaḥ
saṃsaktān pāṇḍavaiḥ dṛṣṭvā nivṛttāḥ kuravaḥ punaḥ
48.
kuravaḥ punaḥ dṛṣṭvā saubalam kṛtavarmāṇam drauṇim
ādhiraṭhim kṛpam pāṇḍavaiḥ saṃsaktān nivṛttāḥ
ādhiraṭhim kṛpam pāṇḍavaiḥ saṃsaktān nivṛttāḥ
48.
Upon seeing Saubala (Śakuni), Kṛtavarman, Drauṇi (Aśvatthāman), Adhirathi (Vṛṣasena), and Kṛpa engaged in battle with the Pāṇḍavas, the Kurus again turned back.
तेषामापततां शब्दस्तीव्र आसीद्विशां पते ।
उद्धूतानां यथा वृष्ट्या सागराणां भयावहः ॥४९॥
उद्धूतानां यथा वृष्ट्या सागराणां भयावहः ॥४९॥
49. teṣāmāpatatāṁ śabdastīvra āsīdviśāṁ pate ,
uddhūtānāṁ yathā vṛṣṭyā sāgarāṇāṁ bhayāvahaḥ.
uddhūtānāṁ yathā vṛṣṭyā sāgarāṇāṁ bhayāvahaḥ.
49.
teṣām āpatatām śabdaḥ tīvraḥ āsīt viśām pate
uddhūtānām yathā vṛṣṭyā sāgarāṇām bhayāvahaḥ
uddhūtānām yathā vṛṣṭyā sāgarāṇām bhayāvahaḥ
49.
viśām pate,
teṣām āpatatām tīvraḥ śabdaḥ āsīt,
yathā vṛṣṭyā uddhūtānām sāgarāṇām bhayāvahaḥ
teṣām āpatatām tīvraḥ śabdaḥ āsīt,
yathā vṛṣṭyā uddhūtānām sāgarāṇām bhayāvahaḥ
49.
O lord of the people, the intense roar of those (soldiers) attacking was terrifying, just like the roar of oceans agitated by heavy rain.
ते सेने भृशसंविग्ने दृष्ट्वान्योन्यं महारणे ।
हर्षेण महता युक्ते परिगृह्य परस्परम् ॥५०॥
हर्षेण महता युक्ते परिगृह्य परस्परम् ॥५०॥
50. te sene bhṛśasaṁvigne dṛṣṭvānyonyaṁ mahāraṇe ,
harṣeṇa mahatā yukte parigṛhya parasparam.
harṣeṇa mahatā yukte parigṛhya parasparam.
50.
te sene bhṛśa-saṃvigne dṛṣṭvā anyonyam mahā-raṇe
harṣeṇa mahatā yukte parigṛhya parasparam
harṣeṇa mahatā yukte parigṛhya parasparam
50.
mahā-raṇe anyonyam dṛṣṭvā te bhṛśa-saṃvigne
sene mahatā harṣeṇa yukte parasparam parigṛhya
sene mahatā harṣeṇa yukte parasparam parigṛhya
50.
Seeing each other in the great battle, those two armies, though greatly agitated, were filled with great joy and engaged with one another.
ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे ।
यादृशं न कदाचिद्धि दृष्टपूर्वं न च श्रुतम् ॥५१॥
यादृशं न कदाचिद्धि दृष्टपूर्वं न च श्रुतम् ॥५१॥
51. tataḥ pravavṛte yuddhaṁ madhyaṁ prāpte divākare ,
yādṛśaṁ na kadāciddhi dṛṣṭapūrvaṁ na ca śrutam.
yādṛśaṁ na kadāciddhi dṛṣṭapūrvaṁ na ca śrutam.
51.
tataḥ pravavṛte yuddham madhyam prāpte divā-kare
yādṛśam na kadācit hi dṛṣṭa-pūrvam na ca śrutam
yādṛśam na kadācit hi dṛṣṭa-pūrvam na ca śrutam
51.
tataḥ divā-kare madhyam prāpte yuddham pravavṛte,
yādṛśam hi na kadācit dṛṣṭa-pūrvam ca na śrutam
yādṛśam hi na kadācit dṛṣṭa-pūrvam ca na śrutam
51.
Then the battle commenced when the sun reached its midpoint (midday), a battle of such a kind that it had never before been seen or heard of.
बलौघस्तु समासाद्य बलौघं सहसा रणे ।
उपासर्पत वेगेन जलौघ इव सागरम् ॥५२॥
उपासर्पत वेगेन जलौघ इव सागरम् ॥५२॥
52. balaughastu samāsādya balaughaṁ sahasā raṇe ,
upāsarpata vegena jalaugha iva sāgaram.
upāsarpata vegena jalaugha iva sāgaram.
52.
balaughaḥ tu samāsādya balaugham sahasā raṇe
upāsarpata vegena jalaughaḥ iva sāgaram
upāsarpata vegena jalaughaḥ iva sāgaram
52.
balaughaḥ tu raṇe sahasā balaugham samāsādya
jalaughaḥ sāgaram iva vegena upāsarpata
jalaughaḥ sāgaram iva vegena upāsarpata
52.
A mass of troops, having suddenly met another mass of troops in battle, advanced swiftly, just as a torrent of water rushes towards the ocean.
आसीन्निनादः सुमहान्बलौघानां परस्परम् ।
गर्जतां सागरौघाणां यथा स्यान्निस्वनो महान् ॥५३॥
गर्जतां सागरौघाणां यथा स्यान्निस्वनो महान् ॥५३॥
53. āsīnninādaḥ sumahānbalaughānāṁ parasparam ,
garjatāṁ sāgaraughāṇāṁ yathā syānnisvano mahān.
garjatāṁ sāgaraughāṇāṁ yathā syānnisvano mahān.
53.
āsīt ninādaḥ sumahān balaughānām parasparam
garjatām sāgaraughāṇām yathā syāt nisvanaḥ mahān
garjatām sāgaraughāṇām yathā syāt nisvanaḥ mahān
53.
balaughānām parasparam sumahān ninādaḥ āsīt
yathā garjatām sāgaraughāṇām mahān nisvanaḥ syāt
yathā garjatām sāgaraughāṇām mahān nisvanaḥ syāt
53.
A very great roar arose among the masses of troops, similar to the mighty sound of roaring ocean waves.
ते तु सेने समासाद्य वेगवत्यौ परस्परम् ।
एकीभावमनुप्राप्ते नद्याविव समागमे ॥५४॥
एकीभावमनुप्राप्ते नद्याविव समागमे ॥५४॥
54. te tu sene samāsādya vegavatyau parasparam ,
ekībhāvamanuprāpte nadyāviva samāgame.
ekībhāvamanuprāpte nadyāviva samāgame.
54.
te tu sene samāsādya vegavatyau parasparam
ekībhāvam anuprāpte nadyau iva samāgame
ekībhāvam anuprāpte nadyau iva samāgame
54.
te vegavatyau sene tu parasparam samāsādya
ekībhāvam nadyau samāgame iva anuprāpte
ekībhāvam nadyau samāgame iva anuprāpte
54.
And those two swift armies, having met each other, became united, just like two rivers merge at their confluence.
ततः प्रववृते युद्धं घोररूपं विशां पते ।
कुरूणां पाण्डवानां च लिप्सतां सुमहद्यशः ॥५५॥
कुरूणां पाण्डवानां च लिप्सतां सुमहद्यशः ॥५५॥
55. tataḥ pravavṛte yuddhaṁ ghorarūpaṁ viśāṁ pate ,
kurūṇāṁ pāṇḍavānāṁ ca lipsatāṁ sumahadyaśaḥ.
kurūṇāṁ pāṇḍavānāṁ ca lipsatāṁ sumahadyaśaḥ.
55.
tataḥ pravavṛte yuddham ghorarūpam viśām pate
kurūṇām pāṇḍavānām ca lipsatām sumahat yaśaḥ
kurūṇām pāṇḍavānām ca lipsatām sumahat yaśaḥ
55.
tataḥ viśām pate kurūṇām pāṇḍavānām ca sumahat
yaśaḥ lipsatām ghorarūpam yuddham pravavṛte
yaśaḥ lipsatām ghorarūpam yuddham pravavṛte
55.
Then, O protector of the people, a dreadful battle commenced between the Kurus and the Pandavas, both of whom were eager to attain great glory.
कुरूणां गर्जतां तत्र अविच्छेदकृता गिरः ।
श्रूयन्ते विविधा राजन्नामान्युद्दिश्य भारत ॥५६॥
श्रूयन्ते विविधा राजन्नामान्युद्दिश्य भारत ॥५६॥
56. kurūṇāṁ garjatāṁ tatra avicchedakṛtā giraḥ ,
śrūyante vividhā rājannāmānyuddiśya bhārata.
śrūyante vividhā rājannāmānyuddiśya bhārata.
56.
kurūṇām garjatām tatra avicchedakṛtā giraḥ
śrūyante vividhā rājan nāmāni uddiśya bhārata
śrūyante vividhā rājan nāmāni uddiśya bhārata
56.
rājan bhārata tatra garjatām kurūṇām avicchedakṛtā
vividhā giraḥ nāmāni uddiśya śrūyante
vividhā giraḥ nāmāni uddiśya śrūyante
56.
O King (rājan), O descendant of Bharata (bhārata), the various and incessant shouts of the roaring Kurus were heard there, specifically calling out names.
यस्य यद्धि रणे न्यङ्गं पितृतो मातृतोऽपि वा ।
कर्मतः शीलतो वापि स तच्छ्रावयते युधि ॥५७॥
कर्मतः शीलतो वापि स तच्छ्रावयते युधि ॥५७॥
57. yasya yaddhi raṇe nyaṅgaṁ pitṛto mātṛto'pi vā ,
karmataḥ śīlato vāpi sa tacchrāvayate yudhi.
karmataḥ śīlato vāpi sa tacchrāvayate yudhi.
57.
yasya yat hi raṇe nyaṅgam pitṛtaḥ mātṛtaḥ api vā
karmataḥ śīlataḥ vā api sa tat śrāvayate yudhi
karmataḥ śīlataḥ vā api sa tat śrāvayate yudhi
57.
sa hi yasya raṇe nyaṅgam pitṛtaḥ mātṛtaḥ api
vā karmataḥ śīlataḥ vā api tat yudhi śrāvayate
vā karmataḥ śīlataḥ vā api tat yudhi śrāvayate
57.
Whatever blemish or deficiency a warrior might have in battle, whether inherited from their father's or mother's side, or stemming from their past actions (karma) or character, that is what they indeed proclaim loudly in battle.
तान्दृष्ट्वा समरे शूरांस्तर्जयानान्परस्परम् ।
अभवन्मे मती राजन्नैषामस्तीति जीवितम् ॥५८॥
अभवन्मे मती राजन्नैषामस्तीति जीवितम् ॥५८॥
58. tāndṛṣṭvā samare śūrāṁstarjayānānparasparam ,
abhavanme matī rājannaiṣāmastīti jīvitam.
abhavanme matī rājannaiṣāmastīti jīvitam.
58.
tān dṛṣṭvā samare śūrān tarjayānān parasparam
abhavan me matī rājan na eṣām asti iti jīvitam
abhavan me matī rājan na eṣām asti iti jīvitam
58.
rājan tān samare parasparam tarjayānān śūrān
dṛṣṭvā me matī abhavan iti eṣām jīvitam na asti
dṛṣṭvā me matī abhavan iti eṣām jīvitam na asti
58.
O King (rājan), when I saw those heroes menacing each other in battle, the thought (mati) arose in me: 'These warriors will not survive' (literally, 'there is no life for them').
तेषां दृष्ट्वा तु क्रुद्धानां वपूंष्यमिततेजसाम् ।
अभवन्मे भयं तीव्रं कथमेतद्भविष्यति ॥५९॥
अभवन्मे भयं तीव्रं कथमेतद्भविष्यति ॥५९॥
59. teṣāṁ dṛṣṭvā tu kruddhānāṁ vapūṁṣyamitatejasām ,
abhavanme bhayaṁ tīvraṁ kathametadbhaviṣyati.
abhavanme bhayaṁ tīvraṁ kathametadbhaviṣyati.
59.
teṣām dṛṣṭvā tu kruddhānām vapūṃṣi amitatejasām
abhavan me bhayam tīvram katham etat bhaviṣyati
abhavan me bhayam tīvram katham etat bhaviṣyati
59.
tu teṣām kruddhānām amitatejasām vapūṃṣi dṛṣṭvā
me tīvram bhayam abhavan katham etat bhaviṣyati
me tīvram bhayam abhavan katham etat bhaviṣyati
59.
But (tu) when I saw the bodies of those angry warriors, who possessed immeasurable might and splendor, an intense fear (bhaya) arose in me, thinking, 'How will this (battle) unfold?'
ततस्ते पाण्डवा राजन्कौरवाश्च महारथाः ।
ततक्षुः सायकैस्तीक्ष्णैर्निघ्नन्तो हि परस्परम् ॥६०॥
ततक्षुः सायकैस्तीक्ष्णैर्निघ्नन्तो हि परस्परम् ॥६०॥
60. tataste pāṇḍavā rājankauravāśca mahārathāḥ ,
tatakṣuḥ sāyakaistīkṣṇairnighnanto hi parasparam.
tatakṣuḥ sāyakaistīkṣṇairnighnanto hi parasparam.
60.
tatas te pāṇḍavāḥ rājan kauravāḥ ca mahārathāḥ
tatakṣuḥ sāyakaiḥ tīkṣṇaiḥ nighnantaḥ hi parasparam
tatakṣuḥ sāyakaiḥ tīkṣṇaiḥ nighnantaḥ hi parasparam
60.
rājan tatas te pāṇḍavāḥ ca kauravāḥ mahārathāḥ
nighnantaḥ hi parasparam tīkṣṇaiḥ sāyakaiḥ tatakṣuḥ
nighnantaḥ hi parasparam tīkṣṇaiḥ sāyakaiḥ tatakṣuḥ
60.
Then, O King, those Pāṇḍavas and the great chariot-warriors (mahāratha) among the Kauravas, indeed killing each other, assailed one another with sharp arrows.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35 (current chapter)
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47