महाभारतः
mahābhārataḥ
-
book-3, chapter-200
मार्कण्डेय उवाच ।
धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर ।
विप्रर्षभमुवाचेदं सर्वधर्मभृतां वरः ॥१॥
धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर ।
विप्रर्षभमुवाचेदं सर्वधर्मभृतां वरः ॥१॥
1. mārkaṇḍeya uvāca ,
dharmavyādhastu nipuṇaṁ punareva yudhiṣṭhira ,
viprarṣabhamuvācedaṁ sarvadharmabhṛtāṁ varaḥ.
dharmavyādhastu nipuṇaṁ punareva yudhiṣṭhira ,
viprarṣabhamuvācedaṁ sarvadharmabhṛtāṁ varaḥ.
1.
mārkaṇḍeyaḥ uvāca | dharmavyādhaḥ tu nipuṇam punar eva
yudhiṣṭhira | viprarṣabham uvāca idam sarvadharmabhṛtām varaḥ
yudhiṣṭhira | viprarṣabham uvāca idam sarvadharmabhṛtām varaḥ
1.
Mārkaṇḍeya said: 'O Yudhiṣṭhira, the Dharma-hunter, who was the best among all who uphold natural law (dharma), then expertly spoke these words to the best of Brahmins.'
श्रुतिप्रमाणो धर्मो हि वृद्धानामिति भाषितम् ।
सूक्ष्मा गतिर्हि धर्मस्य बहुशाखा ह्यनन्तिका ॥२॥
सूक्ष्मा गतिर्हि धर्मस्य बहुशाखा ह्यनन्तिका ॥२॥
2. śrutipramāṇo dharmo hi vṛddhānāmiti bhāṣitam ,
sūkṣmā gatirhi dharmasya bahuśākhā hyanantikā.
sūkṣmā gatirhi dharmasya bahuśākhā hyanantikā.
2.
śrutipramāṇaḥ dharmaḥ hi vṛddhānām iti bhāṣitam
| sūkṣmā gatiḥ hi dharmasya bahuśākhā hi anantikā
| sūkṣmā gatiḥ hi dharmasya bahuśākhā hi anantikā
2.
It is indeed declared by the elders that the natural law (dharma) has the Vedas as its authority. For the nature of natural law (dharma) is subtle, its paths are many-branched, and it is endless.
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् ।
अनृतं च भवेत्सत्यं सत्यं चैवानृतं भवेत् ॥३॥
अनृतं च भवेत्सत्यं सत्यं चैवानृतं भवेत् ॥३॥
3. prāṇātyaye vivāhe ca vaktavyamanṛtaṁ bhavet ,
anṛtaṁ ca bhavetsatyaṁ satyaṁ caivānṛtaṁ bhavet.
anṛtaṁ ca bhavetsatyaṁ satyaṁ caivānṛtaṁ bhavet.
3.
prāṇātyaye vivāhe ca vaktavyam anṛtam bhavet |
anṛtam ca bhavet satyam satyam ca eva anṛtam bhavet
anṛtam ca bhavet satyam satyam ca eva anṛtam bhavet
3.
An untruth may be spoken when life is in danger or during a marriage ceremony. Indeed, untruth can become truth, and truth, conversely, can become untruth.
यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा ।
विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम् ॥४॥
विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम् ॥४॥
4. yadbhūtahitamatyantaṁ tatsatyamiti dhāraṇā ,
viparyayakṛto'dharmaḥ paśya dharmasya sūkṣmatām.
viparyayakṛto'dharmaḥ paśya dharmasya sūkṣmatām.
4.
yat bhūtahitam atyantam tat satyam iti dhāraṇā |
viparyayakṛtaḥ adharmaḥ paśya dharmasya sūkṣmatām
viparyayakṛtaḥ adharmaḥ paśya dharmasya sūkṣmatām
4.
That which is ultimately beneficial to all beings—that is regarded as truth; this is the firm conviction. What is contrary to this brings about unrighteousness (adharma). Behold the subtlety of natural law (dharma)!
यत्करोत्यशुभं कर्म शुभं वा द्विजसत्तम ।
अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः ॥५॥
अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः ॥५॥
5. yatkarotyaśubhaṁ karma śubhaṁ vā dvijasattama ,
avaśyaṁ tatsamāpnoti puruṣo nātra saṁśayaḥ.
avaśyaṁ tatsamāpnoti puruṣo nātra saṁśayaḥ.
5.
yat karoti aśubham karma śubham vā dvijasattama
avaśyam tat samāpnoti puruṣaḥ na atra saṃśayaḥ
avaśyam tat samāpnoti puruṣaḥ na atra saṃśayaḥ
5.
O best among the twice-born, a person certainly obtains the result of whatever evil or good action (karma) he performs; there is no doubt about this.
विषमां च दशां प्राप्य देवान्गर्हति वै भृशम् ।
आत्मनः कर्मदोषाणि न विजानात्यपण्डितः ॥६॥
आत्मनः कर्मदोषाणि न विजानात्यपण्डितः ॥६॥
6. viṣamāṁ ca daśāṁ prāpya devāngarhati vai bhṛśam ,
ātmanaḥ karmadoṣāṇi na vijānātyapaṇḍitaḥ.
ātmanaḥ karmadoṣāṇi na vijānātyapaṇḍitaḥ.
6.
viṣamām ca daśām prāpya devān garhati vai bhṛśam
ātmanaḥ karmadoṣāṇi na vijānāti apaṇḍitaḥ
ātmanaḥ karmadoṣāṇi na vijānāti apaṇḍitaḥ
6.
Upon reaching an adverse situation, a foolish person greatly blames the gods but does not recognize the flaws in his own actions (karma).
मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम ।
सुखदुःखविपर्यासो यदा समुपपद्यते ।
नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम् ॥७॥
सुखदुःखविपर्यासो यदा समुपपद्यते ।
नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम् ॥७॥
7. mūḍho naikṛtikaścāpi capalaśca dvijottama ,
sukhaduḥkhaviparyāso yadā samupapadyate ,
nainaṁ prajñā sunītaṁ vā trāyate naiva pauruṣam.
sukhaduḥkhaviparyāso yadā samupapadyate ,
nainaṁ prajñā sunītaṁ vā trāyate naiva pauruṣam.
7.
mūḍhaḥ naikṛtikaḥ ca api capalaḥ ca
dvijottama yadā sukhaduḥkhaviparyāsaḥ
samupapadyate na enam prajñā
sunītam vā trāyate na eva pauruṣam
dvijottama yadā sukhaduḥkhaviparyāsaḥ
samupapadyate na enam prajñā
sunītam vā trāyate na eva pauruṣam
7.
O best among the twice-born, when a foolish, deceitful, and fickle individual encounters a reversal of fortunes (joy and sorrow), neither wisdom nor sound policy protects him, nor does personal valor.
यो यमिच्छेद्यथा कामं तं तं कामं समश्नुयात् ।
यदि स्यादपराधीनं पुरुषस्य क्रियाफलम् ॥८॥
यदि स्यादपराधीनं पुरुषस्य क्रियाफलम् ॥८॥
8. yo yamicchedyathā kāmaṁ taṁ taṁ kāmaṁ samaśnuyāt ,
yadi syādaparādhīnaṁ puruṣasya kriyāphalam.
yadi syādaparādhīnaṁ puruṣasya kriyāphalam.
8.
yaḥ yam icchet yathā kāmam tam tam kāmam samaśnuyāt
yadi syāt aparādhīnam puruṣasya kriyāphalam
yadi syāt aparādhīnam puruṣasya kriyāphalam
8.
A person would obtain whatever desire he wishes for, if the fruit of his actions (karma) were not dependent on other factors.
संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः ।
दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः ॥९॥
दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः ॥९॥
9. saṁyatāścāpi dakṣāśca matimantaśca mānavāḥ ,
dṛśyante niṣphalāḥ santaḥ prahīṇāḥ sarvakarmabhiḥ.
dṛśyante niṣphalāḥ santaḥ prahīṇāḥ sarvakarmabhiḥ.
9.
saṃyatāḥ ca api dakṣāḥ ca matimantaḥ ca mānavāḥ
dṛśyante niṣphalāḥ santaḥ prahīṇāḥ sarvakarmabhiḥ
dṛśyante niṣphalāḥ santaḥ prahīṇāḥ sarvakarmabhiḥ
9.
Even self-controlled, capable, and intelligent people are seen to be unsuccessful, deprived of all their efforts.
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः ।
वञ्चनायां च लोकस्य स सुखेनेह जीवति ॥१०॥
वञ्चनायां च लोकस्य स सुखेनेह जीवति ॥१०॥
10. bhūtānāmaparaḥ kaściddhiṁsāyāṁ satatotthitaḥ ,
vañcanāyāṁ ca lokasya sa sukheneha jīvati.
vañcanāyāṁ ca lokasya sa sukheneha jīvati.
10.
bhūtānām aparaḥ kaścit hiṃsāyām satatotthitaḥ
vañcanāyām ca lokasya sa sukhena iha jīvati
vañcanāyām ca lokasya sa sukhena iha jīvati
10.
Another person, who is constantly engaged in violence towards creatures and deception of the world, lives happily here.
अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति ।
कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति ॥११॥
कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति ॥११॥
11. aceṣṭamānamāsīnaṁ śrīḥ kaṁcidupatiṣṭhati ,
kaścitkarmāṇi kurvanhi na prāpyamadhigacchati.
kaścitkarmāṇi kurvanhi na prāpyamadhigacchati.
11.
aceṣṭamānam āsīnam śrīḥ kaṃcit upatiṣṭhati
kaścit karmāṇi kurvan hi na prāpyam adhigacchati
kaścit karmāṇi kurvan hi na prāpyam adhigacchati
11.
Prosperity approaches someone who is inactive and merely sitting. On the other hand, someone performing actions (karma) does not indeed attain what is to be achieved.
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः ।
दशमासधृता गर्भे जायन्ते कुलपांसनाः ॥१२॥
दशमासधृता गर्भे जायन्ते कुलपांसनाः ॥१२॥
12. devāniṣṭvā tapastaptvā kṛpaṇaiḥ putragṛddhibhiḥ ,
daśamāsadhṛtā garbhe jāyante kulapāṁsanāḥ.
daśamāsadhṛtā garbhe jāyante kulapāṁsanāḥ.
12.
devān iṣṭvā tapaḥ taptvā kṛpaṇaiḥ putragṛddhibhiḥ
daśamāsadhṛtā garbhe jāyante kulapāṃsanāḥ
daśamāsadhṛtā garbhe jāyante kulapāṃsanāḥ
12.
Even after having worshipped the gods and performed austerities (tapas), children — nurtured for ten months in the womb by miserable individuals greedy for sons — are born as disgraces to their family.
अपरे धनधान्यैश्च भोगैश्च पितृसंचितैः ।
विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः ॥१३॥
विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः ॥१३॥
13. apare dhanadhānyaiśca bhogaiśca pitṛsaṁcitaiḥ ,
vipulairabhijāyante labdhāstaireva maṅgalaiḥ.
vipulairabhijāyante labdhāstaireva maṅgalaiḥ.
13.
apare dhanadhānyaiḥ ca bhogaiḥ ca pitṛsaṃcitaiḥ
vipulaiḥ abhijāyante labdhāḥ taiḥ eva maṅgalaiḥ
vipulaiḥ abhijāyante labdhāḥ taiḥ eva maṅgalaiḥ
13.
Others are born endowed with great wealth, grain, and abundant enjoyments, all accumulated by their ancestors, having indeed obtained these blessings (maṅgala) through their own merits.
कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः ।
आधिभिश्चैव बाध्यन्ते व्याधैः क्षुद्रमृगा इव ॥१४॥
आधिभिश्चैव बाध्यन्ते व्याधैः क्षुद्रमृगा इव ॥१४॥
14. karmajā hi manuṣyāṇāṁ rogā nāstyatra saṁśayaḥ ,
ādhibhiścaiva bādhyante vyādhaiḥ kṣudramṛgā iva.
ādhibhiścaiva bādhyante vyādhaiḥ kṣudramṛgā iva.
14.
karmajāḥ hi manuṣyāṇām rogāḥ na asti atra saṃśayaḥ
| ādhibhiḥ ca eva bādhyante vyādhaiḥ kṣudramṛgāḥ iva
| ādhibhiḥ ca eva bādhyante vyādhaiḥ kṣudramṛgāḥ iva
14.
Indeed, human diseases (roga) are born from past actions (karma); there is no doubt about this. They are afflicted by mental anxieties (ādhi) just as small animals are tormented by hunters.
ते चापि कुशलैर्वैद्यैर्निपुणैः संभृतौषधैः ।
व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज ॥१५॥
व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज ॥१५॥
15. te cāpi kuśalairvaidyairnipuṇaiḥ saṁbhṛtauṣadhaiḥ ,
vyādhayo vinivāryante mṛgā vyādhairiva dvija.
vyādhayo vinivāryante mṛgā vyādhairiva dvija.
15.
te ca api kuśalaiḥ vaidyaiḥ nipuṇaiḥ saṃbhṛtauṣadhaiḥ
| vyādhayaḥ vinivāryante mṛgāḥ vyādhaiḥ iva dvija
| vyādhayaḥ vinivāryante mṛgāḥ vyādhaiḥ iva dvija
15.
And these diseases (vyādhi) are indeed cured by skilled and expert physicians who are well-supplied with medicines, just as animals are brought down by hunters, O dvija.
येषामस्ति च भोक्तव्यं ग्रहणीदोषपीडिताः ।
न शक्नुवन्ति ते भोक्तुं पश्य धर्मभृतां वर ॥१६॥
न शक्नुवन्ति ते भोक्तुं पश्य धर्मभृतां वर ॥१६॥
16. yeṣāmasti ca bhoktavyaṁ grahaṇīdoṣapīḍitāḥ ,
na śaknuvanti te bhoktuṁ paśya dharmabhṛtāṁ vara.
na śaknuvanti te bhoktuṁ paśya dharmabhṛtāṁ vara.
16.
yeṣām asti ca bhoktavyam grahaṇīdoṣapīḍitāḥ | na
śaknuvanti te bhoktum paśya dharmabhṛtām vara
śaknuvanti te bhoktum paśya dharmabhṛtām vara
16.
Even those who have food available are unable to eat it if they are afflicted by a disorder of digestion (grahaṇī). Behold, O best among the upholders of natural law (dharma)!
अपरे बाहुबलिनः क्लिश्यन्ते बहवो जनाः ।
दुःखेन चाधिगच्छन्ति भोजनं द्विजसत्तम ॥१७॥
दुःखेन चाधिगच्छन्ति भोजनं द्विजसत्तम ॥१७॥
17. apare bāhubalinaḥ kliśyante bahavo janāḥ ,
duḥkhena cādhigacchanti bhojanaṁ dvijasattama.
duḥkhena cādhigacchanti bhojanaṁ dvijasattama.
17.
apare bāhubalinaḥ kliśyante bahavaḥ janāḥ
duḥkhena ca adhigacchanti bhojanam dvijasattama
duḥkhena ca adhigacchanti bhojanam dvijasattama
17.
O best among the twice-born (dvijasattama), many other strong individuals suffer and acquire their food with great difficulty.
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् ।
स्रोतसासकृदाक्षिप्तं ह्रियमाणं बलीयसा ॥१८॥
स्रोतसासकृदाक्षिप्तं ह्रियमाणं बलीयसा ॥१८॥
18. iti lokamanākrandaṁ mohaśokapariplutam ,
srotasāsakṛdākṣiptaṁ hriyamāṇaṁ balīyasā.
srotasāsakṛdākṣiptaṁ hriyamāṇaṁ balīyasā.
18.
iti lokam anākrandam mohaśokapariplutam
srotasā asakṛt ākṣiptam hriyamāṇam balīyasā
srotasā asakṛt ākṣiptam hriyamāṇam balīyasā
18.
Thus, the world (loka), which does not cry out, is overwhelmed by delusion (moha) and sorrow, constantly tossed and carried away by a powerful current.
न म्रियेयुर्न जीर्येयुः सर्वे स्युः सार्वकामिकाः ।
नाप्रियं प्रतिपश्येयुर्वशित्वं यदि वै भवेत् ॥१९॥
नाप्रियं प्रतिपश्येयुर्वशित्वं यदि वै भवेत् ॥१९॥
19. na mriyeyurna jīryeyuḥ sarve syuḥ sārvakāmikāḥ ,
nāpriyaṁ pratipaśyeyurvaśitvaṁ yadi vai bhavet.
nāpriyaṁ pratipaśyeyurvaśitvaṁ yadi vai bhavet.
19.
na mriyeyuḥ na jīryeyuḥ sarve syuḥ sarvakāmikāḥ
na apriyam pratipaśyeyuḥ vaśitvam yadi vai bhavet
na apriyam pratipaśyeyuḥ vaśitvam yadi vai bhavet
19.
They would not die, nor would they age; all would have all their desires fulfilled. They would not experience anything unpleasant if true mastery (vaśitva) were indeed present.
उपर्युपरि लोकस्य सर्वो गन्तुं समीहते ।
यतते च यथाशक्ति न च तद्वर्तते तथा ॥२०॥
यतते च यथाशक्ति न च तद्वर्तते तथा ॥२०॥
20. uparyupari lokasya sarvo gantuṁ samīhate ,
yatate ca yathāśakti na ca tadvartate tathā.
yatate ca yathāśakti na ca tadvartate tathā.
20.
uparyupari lokasya sarvaḥ gantum samīhate
yatate ca yathāśakti na ca tat vartate tathā
yatate ca yathāśakti na ca tat vartate tathā
20.
Everyone desires to rise higher and higher above the world, and they strive with all their might, but things do not unfold in that manner.
बहवः संप्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः ।
महच्च फलवैषम्यं दृश्यते कर्मसंधिषु ॥२१॥
महच्च फलवैषम्यं दृश्यते कर्मसंधिषु ॥२१॥
21. bahavaḥ saṁpradṛśyante tulyanakṣatramaṅgalāḥ ,
mahacca phalavaiṣamyaṁ dṛśyate karmasaṁdhiṣu.
mahacca phalavaiṣamyaṁ dṛśyate karmasaṁdhiṣu.
21.
bahavaḥ saṃpradṛśyante tulya-nakṣatra-maṅgalāḥ
mahat ca phala-vaiṣamyam dṛśyate karma-sandhiṣu
mahat ca phala-vaiṣamyam dṛśyate karma-sandhiṣu
21.
Many people are observed to have similar constellations and auspicious signs at birth. Yet, a great disparity in the outcomes (phala) of their actions (karma) is evident.
न कश्चिदीशते ब्रह्मन्स्वयंग्राहस्य सत्तम ।
कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते ॥२२॥
कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते ॥२२॥
22. na kaścidīśate brahmansvayaṁgrāhasya sattama ,
karmaṇāṁ prākṛtānāṁ vai iha siddhiḥ pradṛśyate.
karmaṇāṁ prākṛtānāṁ vai iha siddhiḥ pradṛśyate.
22.
na kaścit īśate brahman svayaṃgrāhasya sattama
karmaṇām prākṛtānām vai iha siddhiḥ pradṛśyate
karmaṇām prākṛtānām vai iha siddhiḥ pradṛśyate
22.
O best among the virtuous (sattama) Brahmin, no one has control over what is spontaneously grasped. Indeed, success in natural (prākṛta) actions (karma) is observed here in this world.
यथा श्रुतिरियं ब्रह्मञ्जीवः किल सनातनः ।
शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह ॥२३॥
शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह ॥२३॥
23. yathā śrutiriyaṁ brahmañjīvaḥ kila sanātanaḥ ,
śarīramadhruvaṁ loke sarveṣāṁ prāṇināmiha.
śarīramadhruvaṁ loke sarveṣāṁ prāṇināmiha.
23.
yathā śrutiḥ iyam brahman jīvaḥ kila sanātanaḥ
śarīram adhruvam loke sarveṣām prāṇinām iha
śarīram adhruvam loke sarveṣām prāṇinām iha
23.
O Brahmin, just as the scripture (śruti) states, the individual soul (jīva) is indeed eternal (sanātana). However, the body is transient in this world for all living beings.
वध्यमाने शरीरे तु देहनाशो भवत्युत ।
जीवः संक्रमतेऽन्यत्र कर्मबन्धनिबन्धनः ॥२४॥
जीवः संक्रमतेऽन्यत्र कर्मबन्धनिबन्धनः ॥२४॥
24. vadhyamāne śarīre tu dehanāśo bhavatyuta ,
jīvaḥ saṁkramate'nyatra karmabandhanibandhanaḥ.
jīvaḥ saṁkramate'nyatra karmabandhanibandhanaḥ.
24.
vadhyamāne śarīre tu deha-nāśaḥ bhavati uta
jīvaḥ saṃkramate anyatra karma-bandha-nibandhanaḥ
jīvaḥ saṃkramate anyatra karma-bandha-nibandhanaḥ
24.
When the body is being destroyed, the body's annihilation indeed occurs. However, the individual soul (jīva) transmigrates to another place, bound by the fetters of its actions (karma).
ब्राह्मण उवाच ।
कथं धर्मभृतां श्रेष्ठ जीवो भवति शाश्वतः ।
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतां वर ॥२५॥
कथं धर्मभृतां श्रेष्ठ जीवो भवति शाश्वतः ।
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतां वर ॥२५॥
25. brāhmaṇa uvāca ,
kathaṁ dharmabhṛtāṁ śreṣṭha jīvo bhavati śāśvataḥ ,
etadicchāmyahaṁ jñātuṁ tattvena vadatāṁ vara.
kathaṁ dharmabhṛtāṁ śreṣṭha jīvo bhavati śāśvataḥ ,
etadicchāmyahaṁ jñātuṁ tattvena vadatāṁ vara.
25.
brāhmaṇaḥ uvāca katham dharmabhṛtām śreṣṭha jīvaḥ bhavati
śāśvataḥ etat icchāmi aham jñātum tattvena vadatām vara
śāśvataḥ etat icchāmi aham jñātum tattvena vadatām vara
25.
The Brahmin said: O best among those who uphold natural law (dharma), how does the individual soul (jīva) become eternal? O best among speakers, I truly wish to understand this.
व्याध उवाच ।
न जीवनाशोऽस्ति हि देहभेदे मिथ्यैतदाहुर्म्रियतेति मूढाः ।
जीवस्तु देहान्तरितः प्रयाति दशार्धतैवास्य शरीरभेदः ॥२६॥
न जीवनाशोऽस्ति हि देहभेदे मिथ्यैतदाहुर्म्रियतेति मूढाः ।
जीवस्तु देहान्तरितः प्रयाति दशार्धतैवास्य शरीरभेदः ॥२६॥
26. vyādha uvāca ,
na jīvanāśo'sti hi dehabhede; mithyaitadāhurmriyateti mūḍhāḥ ,
jīvastu dehāntaritaḥ prayāti; daśārdhataivāsya śarīrabhedaḥ.
na jīvanāśo'sti hi dehabhede; mithyaitadāhurmriyateti mūḍhāḥ ,
jīvastu dehāntaritaḥ prayāti; daśārdhataivāsya śarīrabhedaḥ.
26.
vyādhaḥ uvāca na jīvanāśaḥ asti hi
dehabhede mithyā etat āhuḥ mriyate
iti mūḍhāḥ jīvaḥ tu dehāntaritaḥ
prayāti daśārdhatā eva asya śarīrabhedaḥ
dehabhede mithyā etat āhuḥ mriyate
iti mūḍhāḥ jīvaḥ tu dehāntaritaḥ
prayāti daśārdhatā eva asya śarīrabhedaḥ
26.
The hunter said: Indeed, there is no destruction of the individual soul (jīva) at the dissolution of the body. The deluded ones falsely declare, 'it dies.' Rather, the individual soul (jīva) departs, having entered another body; the breaking apart of its current body is merely its return to its five elemental constituents.
अन्यो हि नाश्नाति कृतं हि कर्म स एव कर्ता सुखदुःखभागी ।
यत्तेन किंचिद्धि कृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः ॥२७॥
यत्तेन किंचिद्धि कृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः ॥२७॥
27. anyo hi nāśnāti kṛtaṁ hi karma; sa eva kartā sukhaduḥkhabhāgī ,
yattena kiṁciddhi kṛtaṁ hi karma; tadaśnute nāsti kṛtasya nāśaḥ.
yattena kiṁciddhi kṛtaṁ hi karma; tadaśnute nāsti kṛtasya nāśaḥ.
27.
anyaḥ hi na aśnāti kṛtam hi karma
saḥ eva kartā sukhaduḥkhabhāgī
yat tena kiṃcit hi kṛtam hi karma
tat aśnute na asti kṛtasya nāśaḥ
saḥ eva kartā sukhaduḥkhabhāgī
yat tena kiṃcit hi kṛtam hi karma
tat aśnute na asti kṛtasya nāśaḥ
27.
Indeed, another person does not experience the results of an action (karma) that has been performed; only the doer himself partakes in its joy and sorrow. Whatever action (karma) he has truly performed, he alone experiences its outcome. There is no destruction of what has been done.
अपुण्यशीलाश्च भवन्ति पुण्या नरोत्तमाः पापकृतो भवन्ति ।
नरोऽनुयातस्त्विह कर्मभिः स्वैस्ततः समुत्पद्यति भावितस्तैः ॥२८॥
नरोऽनुयातस्त्विह कर्मभिः स्वैस्ततः समुत्पद्यति भावितस्तैः ॥२८॥
28. apuṇyaśīlāśca bhavanti puṇyā; narottamāḥ pāpakṛto bhavanti ,
naro'nuyātastviha karmabhiḥ svai;stataḥ samutpadyati bhāvitastaiḥ.
naro'nuyātastviha karmabhiḥ svai;stataḥ samutpadyati bhāvitastaiḥ.
28.
apuṇyaśīlāḥ ca bhavanti puṇyāḥ
narottamāḥ pāpakṛtaḥ bhavanti naraḥ
anuyātaḥ tu iha karmabhiḥ svaiḥ
tataḥ samutpadyati bhāvitaḥ taiḥ
narottamāḥ pāpakṛtaḥ bhavanti naraḥ
anuyātaḥ tu iha karmabhiḥ svaiḥ
tataḥ samutpadyati bhāvitaḥ taiḥ
28.
And those of impious character can become virtuous, while even the best of men can become evildoers. Indeed, a person in this world is always accompanied by their own actions (karma); consequently, they are reborn, conditioned by those actions.
ब्राह्मण उवाच ।
कथं संभवते योनौ कथं वा पुण्यपापयोः ।
जातीः पुण्या ह्यपुण्याश्च कथं गच्छति सत्तम ॥२९॥
कथं संभवते योनौ कथं वा पुण्यपापयोः ।
जातीः पुण्या ह्यपुण्याश्च कथं गच्छति सत्तम ॥२९॥
29. brāhmaṇa uvāca ,
kathaṁ saṁbhavate yonau kathaṁ vā puṇyapāpayoḥ ,
jātīḥ puṇyā hyapuṇyāśca kathaṁ gacchati sattama.
kathaṁ saṁbhavate yonau kathaṁ vā puṇyapāpayoḥ ,
jātīḥ puṇyā hyapuṇyāśca kathaṁ gacchati sattama.
29.
brāhmaṇaḥ uvāca | katham saṃbhavate yonau katham vā puṇya-pāpayoḥ
| jātīḥ puṇyāḥ hi apuṇyāḥ ca katham gacchati sattama
| jātīḥ puṇyāḥ hi apuṇyāḥ ca katham gacchati sattama
29.
The Brahmin asked: O excellent one (sattama), how does one come to be born in a particular womb? How does one accumulate merit (puṇya) and demerit (pāpa)? And how do beings attain pure and impure births?
व्याध उवाच ।
गर्भाधानसमायुक्तं कर्मेदं संप्रदृश्यते ।
समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम ॥३०॥
गर्भाधानसमायुक्तं कर्मेदं संप्रदृश्यते ।
समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम ॥३०॥
30. vyādha uvāca ,
garbhādhānasamāyuktaṁ karmedaṁ saṁpradṛśyate ,
samāsena tu te kṣipraṁ pravakṣyāmi dvijottama.
garbhādhānasamāyuktaṁ karmedaṁ saṁpradṛśyate ,
samāsena tu te kṣipraṁ pravakṣyāmi dvijottama.
30.
vyādhaḥ uvāca | garbhādhānasamāyuktam karma idam
saṃpradṛśyate | samāsena tu te kṣipram pravakṣyāmi dvijottama
saṃpradṛśyate | samāsena tu te kṣipram pravakṣyāmi dvijottama
30.
The Hunter (vyādha) said: This action (karma) is indeed observed to be connected with the process of conception (garbhādhāna). Therefore, O best of the twice-born (dvijottama), I will quickly explain it to you concisely.
यथा संभृतसंभारः पुनरेव प्रजायते ।
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु ॥३१॥
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु ॥३१॥
31. yathā saṁbhṛtasaṁbhāraḥ punareva prajāyate ,
śubhakṛcchubhayonīṣu pāpakṛtpāpayoniṣu.
śubhakṛcchubhayonīṣu pāpakṛtpāpayoniṣu.
31.
yathā saṃbhṛtasambhāraḥ punar eva prajāyate
| śubhakṛt śubhayonīṣu pāpakṛt pāpayoniṣu
| śubhakṛt śubhayonīṣu pāpakṛt pāpayoniṣu
31.
Just as one who has accumulated provisions is indeed born again, similarly, one who performs auspicious deeds (śubhakṛt) is born in auspicious wombs, and one who performs inauspicious deeds (pāpakṛt) is born in inauspicious wombs.
शुभैः प्रयोगैर्देवत्वं व्यामिश्रैर्मानुषो भवेत् ।
मोहनीयैर्वियोनीषु त्वधोगामी च किल्बिषैः ॥३२॥
मोहनीयैर्वियोनीषु त्वधोगामी च किल्बिषैः ॥३२॥
32. śubhaiḥ prayogairdevatvaṁ vyāmiśrairmānuṣo bhavet ,
mohanīyairviyonīṣu tvadhogāmī ca kilbiṣaiḥ.
mohanīyairviyonīṣu tvadhogāmī ca kilbiṣaiḥ.
32.
śubhaiḥ prayogaiḥ devatvam vyāmiśraiḥ mānuṣaḥ bhavet
| mohanīyaiḥ viyonīṣu tu adhogāmī ca kilbiṣaiḥ
| mohanīyaiḥ viyonīṣu tu adhogāmī ca kilbiṣaiḥ
32.
Through auspicious practices, one attains godhood; through mixed actions, one becomes a human; and through actions that lead to delusion (mohanīya), one is born in lower species and descends due to sins.
जातिमृत्युजरादुःखैः सततं समभिद्रुतः ।
संसारे पच्यमानश्च दोषैरात्मकृतैर्नरः ॥३३॥
संसारे पच्यमानश्च दोषैरात्मकृतैर्नरः ॥३३॥
33. jātimṛtyujarāduḥkhaiḥ satataṁ samabhidrutaḥ ,
saṁsāre pacyamānaśca doṣairātmakṛtairnaraḥ.
saṁsāre pacyamānaśca doṣairātmakṛtairnaraḥ.
33.
jātimṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ
saṃsāre pacyamānaḥ ca doṣaiḥ ātmakṛtaiḥ naraḥ
saṃsāre pacyamānaḥ ca doṣaiḥ ātmakṛtaiḥ naraḥ
33.
A human being (naraḥ) is constantly afflicted by the sufferings of birth, death, and old age, and is tormented in the cycle of transmigration (saṃsāra) by the faults he himself has created.
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च ।
जीवाः संपरिवर्तन्ते कर्मबन्धनिबन्धनाः ॥३४॥
जीवाः संपरिवर्तन्ते कर्मबन्धनिबन्धनाः ॥३४॥
34. tiryagyonisahasrāṇi gatvā narakameva ca ,
jīvāḥ saṁparivartante karmabandhanibandhanāḥ.
jīvāḥ saṁparivartante karmabandhanibandhanāḥ.
34.
tiryagyonisahasrāṇi gatvā narakaṃ eva ca
jīvāḥ saṃparivartante karmabandhanibandhanāḥ
jīvāḥ saṃparivartante karmabandhanibandhanāḥ
34.
Having passed through thousands of animal wombs and even hell, living beings (jīvāḥ) revolve repeatedly, bound by the strictures of their actions (karma).
जन्तुस्तु कर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः ।
तद्दुःखप्रतिघातार्थमपुण्यां योनिमश्नुते ॥३५॥
तद्दुःखप्रतिघातार्थमपुण्यां योनिमश्नुते ॥३५॥
35. jantustu karmabhistaistaiḥ svakṛtaiḥ pretya duḥkhitaḥ ,
tadduḥkhapratighātārthamapuṇyāṁ yonimaśnute.
tadduḥkhapratighātārthamapuṇyāṁ yonimaśnute.
35.
jantuḥ tu karmabhiḥ taiḥ taiḥ svakṛtaiḥ pretya
duḥkhitaḥ tadduḥkhapratighātārtham apuṇyāṃ yoniṃ aśnute
duḥkhitaḥ tadduḥkhapratighātārtham apuṇyāṃ yoniṃ aśnute
35.
A creature (jantuḥ), indeed, having died and suffering due to those various actions (karma) performed by itself, attains an inauspicious birth for the purpose of averting that suffering.
ततः कर्म समादत्ते पुनरन्यन्नवं बहु ।
पच्यते तु पुनस्तेन भुक्त्वापथ्यमिवातुरः ॥३६॥
पच्यते तु पुनस्तेन भुक्त्वापथ्यमिवातुरः ॥३६॥
36. tataḥ karma samādatte punaranyannavaṁ bahu ,
pacyate tu punastena bhuktvāpathyamivāturaḥ.
pacyate tu punastena bhuktvāpathyamivāturaḥ.
36.
tataḥ karma samādatte punaḥ anyat navaṃ bahu
pacyate tu punaḥ tena bhuktvā apathyaṃ iva āturaḥ
pacyate tu punaḥ tena bhuktvā apathyaṃ iva āturaḥ
36.
Thereupon, one again accumulates many other new actions (karma). Then, indeed, one is tormented by that (karma) again, just as a sick person is tormented after eating unwholesome food.
अजस्रमेव दुःखार्तोऽदुःखितः सुखसंज्ञितः ।
ततोऽनिवृत्तबन्धत्वात्कर्मणामुदयादपि ।
परिक्रामति संसारे चक्रवद्बहुवेदनः ॥३७॥
ततोऽनिवृत्तबन्धत्वात्कर्मणामुदयादपि ।
परिक्रामति संसारे चक्रवद्बहुवेदनः ॥३७॥
37. ajasrameva duḥkhārto'duḥkhitaḥ sukhasaṁjñitaḥ ,
tato'nivṛttabandhatvātkarmaṇāmudayādapi ,
parikrāmati saṁsāre cakravadbahuvedanaḥ.
tato'nivṛttabandhatvātkarmaṇāmudayādapi ,
parikrāmati saṁsāre cakravadbahuvedanaḥ.
37.
ajasram eva duḥkhārtaḥ aduḥkhitaḥ
sukhasaṃjñitaḥ tataḥ anivṛttabandhatvāt
karmaṇām udayāt api
parikrāmati saṃsāre cakravat bahuvedanaḥ
sukhasaṃjñitaḥ tataḥ anivṛttabandhatvāt
karmaṇām udayāt api
parikrāmati saṃsāre cakravat bahuvedanaḥ
37.
One who is constantly tormented by pain, yet considers himself not suffering and even designates it as pleasure, revolves in the cycle of transmigration (saṃsāra) like a wheel, experiencing much anguish. This occurs because his bondage (karma) has not ceased and due to the unfolding of (new) actions (karma).
स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः ।
प्राप्नोति सुकृताँल्लोकान्यत्र गत्वा न शोचति ॥३८॥
प्राप्नोति सुकृताँल्लोकान्यत्र गत्वा न शोचति ॥३८॥
38. sa cennivṛttabandhastu viśuddhaścāpi karmabhiḥ ,
prāpnoti sukṛtāँllokānyatra gatvā na śocati.
prāpnoti sukṛtāँllokānyatra gatvā na śocati.
38.
saḥ cet nivṛttabandhaḥ tu viśuddhaḥ ca api karmabhiḥ
prāpnoti sukṛtān lokān yatra gatvā na śocati
prāpnoti sukṛtān lokān yatra gatvā na śocati
38.
But if he is indeed one whose bonds (karma) have ceased and is purified by his actions (karma), he attains the virtuous worlds, where, having arrived, he does not grieve.
पापं कुर्वन्पापवृत्तः पापस्यान्तं न गच्छति ।
तस्मात्पुण्यं यतेत्कर्तुं वर्जयेत च पातकम् ॥३९॥
तस्मात्पुण्यं यतेत्कर्तुं वर्जयेत च पातकम् ॥३९॥
39. pāpaṁ kurvanpāpavṛttaḥ pāpasyāntaṁ na gacchati ,
tasmātpuṇyaṁ yatetkartuṁ varjayeta ca pātakam.
tasmātpuṇyaṁ yatetkartuṁ varjayeta ca pātakam.
39.
pāpam kurvan pāpavṛttaḥ pāpasya antam na gacchati
tasmāt puṇyam yatet kartum varjayeta ca pātakam
tasmāt puṇyam yatet kartum varjayeta ca pātakam
39.
A person who commits sin and whose conduct is sinful never reaches the end of sin. Therefore, one should endeavor to perform meritorious deeds and avoid sinful actions.
अनसूयुः कृतज्ञश्च कल्याणान्येव सेवते ।
सुखानि धर्ममर्थं च स्वर्गं च लभते नरः ॥४०॥
सुखानि धर्ममर्थं च स्वर्गं च लभते नरः ॥४०॥
40. anasūyuḥ kṛtajñaśca kalyāṇānyeva sevate ,
sukhāni dharmamarthaṁ ca svargaṁ ca labhate naraḥ.
sukhāni dharmamarthaṁ ca svargaṁ ca labhate naraḥ.
40.
anasūyuḥ kṛtajñaḥ ca kalyāṇāni eva sevate sukhāni
dharmam artham ca svargam ca labhate naraḥ
dharmam artham ca svargam ca labhate naraḥ
40.
A person who is free from envy and is grateful dedicates himself only to beneficial actions. Such a man attains happiness, righteous conduct (dharma), prosperity, and heaven.
संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः ।
प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च ॥४१॥
प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च ॥४१॥
41. saṁskṛtasya hi dāntasya niyatasya yatātmanaḥ ,
prājñasyānantarā vṛttiriha loke paratra ca.
prājñasyānantarā vṛttiriha loke paratra ca.
41.
saṃskṛtasya hi dāntasya niyatasya yatātmanaḥ
prājñasya anantarā vṛttiḥ iha loke paratra ca
prājñasya anantarā vṛttiḥ iha loke paratra ca
41.
Indeed, for a cultivated, self-controlled, disciplined, and wise person who has subdued their self (ātman), there is a continuous prosperity and proper way of life both in this world and the next.
सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत् ।
असंक्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विज ॥४२॥
असंक्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विज ॥४२॥
42. satāṁ dharmeṇa varteta kriyāṁ śiṣṭavadācaret ,
asaṁkleśena lokasya vṛttiṁ lipseta vai dvija.
asaṁkleśena lokasya vṛttiṁ lipseta vai dvija.
42.
satām dharmeṇa varteta kriyām śiṣṭavat ācaret
asaṃkleśena lokasya vṛttim lipseta vai dvija
asaṃkleśena lokasya vṛttim lipseta vai dvija
42.
O twice-born (dvija), one should conduct oneself according to the natural law (dharma) of virtuous people and perform actions just as the disciplined do. One should seek one's livelihood without causing any trouble to society.
सन्ति ह्यागतविज्ञानाः शिष्टाः शास्त्रविचक्षणाः ।
स्वधर्मेण क्रिया लोके कर्मणः सोऽप्यसंकरः ॥४३॥
स्वधर्मेण क्रिया लोके कर्मणः सोऽप्यसंकरः ॥४३॥
43. santi hyāgatavijñānāḥ śiṣṭāḥ śāstravicakṣaṇāḥ ,
svadharmeṇa kriyā loke karmaṇaḥ so'pyasaṁkaraḥ.
svadharmeṇa kriyā loke karmaṇaḥ so'pyasaṁkaraḥ.
43.
santi hi āgatavijñānāḥ śiṣṭāḥ śāstravicakṣaṇāḥ
svadharmeṇa kriyā loke karmaṇaḥ saḥ api asaṃkaraḥ
svadharmeṇa kriyā loke karmaṇaḥ saḥ api asaṃkaraḥ
43.
Indeed, there are disciplined individuals who have attained profound knowledge and are skilled in the scriptures. In society, performing actions (karma) according to one's own intrinsic nature (dharma) also ensures the purity and non-mixture of deeds.
प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति ।
तस्य धर्मादवाप्तेषु धनेषु द्विजसत्तम ।
तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै ॥४४॥
तस्य धर्मादवाप्तेषु धनेषु द्विजसत्तम ।
तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै ॥४४॥
44. prājño dharmeṇa ramate dharmaṁ caivopajīvati ,
tasya dharmādavāpteṣu dhaneṣu dvijasattama ,
tasyaiva siñcate mūlaṁ guṇānpaśyati yatra vai.
tasya dharmādavāpteṣu dhaneṣu dvijasattama ,
tasyaiva siñcate mūlaṁ guṇānpaśyati yatra vai.
44.
prājñaḥ dharmeṇa ramate dharmam ca
eva upajīvati tasya dharmāt avāpteṣu
dhaneṣu dvijasattama tasya eva
siñcate mūlam guṇān paśyati yatra vai
eva upajīvati tasya dharmāt avāpteṣu
dhaneṣu dvijasattama tasya eva
siñcate mūlam guṇān paśyati yatra vai
44.
A wise person (prājña) delights in natural law (dharma) and, indeed, thrives by it. O best of twice-born (dvija), with the wealth he obtains through natural law (dharma), he himself nourishes its root, for he truly perceives virtues wherever it is present.
धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति ।
स मैत्रजनसंतुष्ट इह प्रेत्य च नन्दति ॥४५॥
स मैत्रजनसंतुष्ट इह प्रेत्य च नन्दति ॥४५॥
45. dharmātmā bhavati hyevaṁ cittaṁ cāsya prasīdati ,
sa maitrajanasaṁtuṣṭa iha pretya ca nandati.
sa maitrajanasaṁtuṣṭa iha pretya ca nandati.
45.
dharmātmā bhavati hi evam cittam ca asya prasīdati
saḥ maitrajanasaṃtuṣṭaḥ iha pretya ca nandati
saḥ maitrajanasaṃtuṣṭaḥ iha pretya ca nandati
45.
Indeed, in this way, one becomes a person of righteousness (dharma), and his mind becomes serene. Content with friendly people, he rejoices both in this world and after departing.
शब्दं स्पर्शं तथा रूपं गन्धानिष्टांश्च सत्तम ।
प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः ॥४६॥
प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः ॥४६॥
46. śabdaṁ sparśaṁ tathā rūpaṁ gandhāniṣṭāṁśca sattama ,
prabhutvaṁ labhate cāpi dharmasyaitatphalaṁ viduḥ.
prabhutvaṁ labhate cāpi dharmasyaitatphalaṁ viduḥ.
46.
śabdam sparśam tathā rūpam gandhān aniṣṭān ca sattama
prabhutvam labhate ca api dharmasya etat phalam viduḥ
prabhutvam labhate ca api dharmasya etat phalam viduḥ
46.
O best of men, one obtains (mastery over) sound, touch, form, and even undesirable smells, and also attains sovereignty. This, they know, is the fruit of righteousness (dharma).
धर्मस्य च फलं लब्ध्वा न तृप्यति महाद्विज ।
अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा ॥४७॥
अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा ॥४७॥
47. dharmasya ca phalaṁ labdhvā na tṛpyati mahādvija ,
atṛpyamāṇo nirvedamādatte jñānacakṣuṣā.
atṛpyamāṇo nirvedamādatte jñānacakṣuṣā.
47.
dharmasya ca phalam labdhvā na tṛpyati mahādvija
atṛpyamāṇaḥ nirvedam ādatte jñānacakṣuṣā
atṛpyamāṇaḥ nirvedam ādatte jñānacakṣuṣā
47.
And having obtained the fruit of righteousness (dharma), O great twice-born (dvija), one is not satisfied. Not being content, he attains dispassion with the eye of knowledge (jñāna).
प्रज्ञाचक्षुर्नर इह दोषं नैवानुरुध्यते ।
विरज्यति यथाकामं न च धर्मं विमुञ्चति ॥४८॥
विरज्यति यथाकामं न च धर्मं विमुञ्चति ॥४८॥
48. prajñācakṣurnara iha doṣaṁ naivānurudhyate ,
virajyati yathākāmaṁ na ca dharmaṁ vimuñcati.
virajyati yathākāmaṁ na ca dharmaṁ vimuñcati.
48.
prajñācakṣuḥ naraḥ iha doṣam na eva anurudhyate
virajyati yathākāmam na ca dharmam vimuñcati
virajyati yathākāmam na ca dharmam vimuñcati
48.
A person with the eye of wisdom (prajñā) in this world certainly does not indulge in fault. He detaches himself as he wishes and does not abandon righteousness (dharma).
सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् ।
ततो मोक्षे प्रयतते नानुपायादुपायतः ॥४९॥
ततो मोक्षे प्रयतते नानुपायादुपायतः ॥४९॥
49. sarvatyāge ca yatate dṛṣṭvā lokaṁ kṣayātmakam ,
tato mokṣe prayatate nānupāyādupāyataḥ.
tato mokṣe prayatate nānupāyādupāyataḥ.
49.
sarvatyāge ca yatate dṛṣṭvā lokam kṣayātmakam
tataḥ mokṣe prayatate na anupāyāt upāyataḥ
tataḥ mokṣe prayatate na anupāyāt upāyataḥ
49.
Seeing the world as transient, one endeavors to renounce everything. Then, one strives for liberation (mokṣa) through appropriate means, not through improper ones.
एवं निर्वेदमादत्ते पापं कर्म जहाति च ।
धार्मिकश्चापि भवति मोक्षं च लभते परम् ॥५०॥
धार्मिकश्चापि भवति मोक्षं च लभते परम् ॥५०॥
50. evaṁ nirvedamādatte pāpaṁ karma jahāti ca ,
dhārmikaścāpi bhavati mokṣaṁ ca labhate param.
dhārmikaścāpi bhavati mokṣaṁ ca labhate param.
50.
evam nirvedam ādatte pāpam karma jahāti ca
dhārmikaḥ ca api bhavati mokṣam ca labhate param
dhārmikaḥ ca api bhavati mokṣam ca labhate param
50.
In this way, one develops detachment and abandons unrighteous actions (karma). And, being virtuous, one attains supreme liberation (mokṣa).
तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः ।
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति ॥५१॥
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति ॥५१॥
51. tapo niḥśreyasaṁ jantostasya mūlaṁ śamo damaḥ ,
tena sarvānavāpnoti kāmānyānmanasecchati.
tena sarvānavāpnoti kāmānyānmanasecchati.
51.
tapaḥ niḥśreyasam jantoḥ tasya mūlam śamaḥ damaḥ
tena sarvān avāpnoti kāmān yān manasā icchati
tena sarvān avāpnoti kāmān yān manasā icchati
51.
Austerity (tapas) is the highest good for a living being; its foundation is mental tranquility (śama) and self-restraint (dama). Through these, one obtains all the desires that the mind wishes for.
इन्द्रियाणां निरोधेन सत्येन च दमेन च ।
ब्रह्मणः पदमाप्नोति यत्परं द्विजसत्तम ॥५२॥
ब्रह्मणः पदमाप्नोति यत्परं द्विजसत्तम ॥५२॥
52. indriyāṇāṁ nirodhena satyena ca damena ca ,
brahmaṇaḥ padamāpnoti yatparaṁ dvijasattama.
brahmaṇaḥ padamāpnoti yatparaṁ dvijasattama.
52.
indriyāṇām nirodhena satyena ca damena ca
brahmaṇaḥ padam āpnoti yat param dvijasattama
brahmaṇaḥ padam āpnoti yat param dvijasattama
52.
O best among the twice-born (dvija), through the restraint of the senses, by truthfulness, and by self-control, one attains that supreme state of brahman (brahman).
ब्राह्मण उवाच ।
इन्द्रियाणि तु यान्याहुः कानि तानि यतव्रत ।
निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम् ॥५३॥
इन्द्रियाणि तु यान्याहुः कानि तानि यतव्रत ।
निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम् ॥५३॥
53. brāhmaṇa uvāca ,
indriyāṇi tu yānyāhuḥ kāni tāni yatavrata ,
nigrahaśca kathaṁ kāryo nigrahasya ca kiṁ phalam.
indriyāṇi tu yānyāhuḥ kāni tāni yatavrata ,
nigrahaśca kathaṁ kāryo nigrahasya ca kiṁ phalam.
53.
brāhmaṇaḥ uvāca indriyāṇi tu yāni āhuḥ kāni tāni yatavrata
nigrahaḥ ca kathaṃ kāryaḥ nigrahasya ca kim phalam
nigrahaḥ ca kathaṃ kāryaḥ nigrahasya ca kim phalam
53.
The Brahmin said, "O ascetic (yatavrata), what exactly are these sense organs (indriyāṇi) that are spoken of? How should their restraint (nigraha) be practiced, and what is the fruit of such restraint?"
कथं च फलमाप्नोति तेषां धर्मभृतां वर ।
एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक ॥५४॥
एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक ॥५४॥
54. kathaṁ ca phalamāpnoti teṣāṁ dharmabhṛtāṁ vara ,
etadicchāmi tattvena dharmaṁ jñātuṁ sudhārmika.
etadicchāmi tattvena dharmaṁ jñātuṁ sudhārmika.
54.
katham ca phalam āpnoti teṣām dharmabhṛtām vara
etat icchāmi tattvena dharmam jñātum sudhārmika
etat icchāmi tattvena dharmam jñātum sudhārmika
54.
And how does one obtain the fruit of these [restraints], O best of those who uphold natural law (dharma)? O highly righteous one, I wish to know this natural law (dharma) in its true essence.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200 (current chapter)
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47