Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-109

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
सुपर्ण उवाच ।
यस्मादुत्तार्यते पापाद्यस्मान्निःश्रेयसोऽश्नुते ।
तस्मादुत्तारणफलादुत्तरेत्युच्यते बुधैः ॥१॥
1. suparṇa uvāca ,
yasmāduttāryate pāpādyasmānniḥśreyaso'śnute ,
tasmāduttāraṇaphalāduttaretyucyate budhaiḥ.
1. suparṇa uvāca yasmāt uttāryate pāpāt yasmāt niḥśreyasaḥ
aśnute tasmāt uttāraṇaphalāt uttarā iti ucyate budhaiḥ
1. Suparṇa said: Because one is liberated from sin (pāpa) and attains the highest good (niḥśreyasa) from it, therefore, it is called "Uttara" by the wise, due to its fruit of liberation.
उत्तरस्य हिरण्यस्य परिवापस्य गालव ।
मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः ॥२॥
2. uttarasya hiraṇyasya parivāpasya gālava ,
mārgaḥ paścimapūrvābhyāṁ digbhyāṁ vai madhyamaḥ smṛtaḥ.
2. uttarasya hiraṇyasya parivāpasya gālava mārgaḥ
paścimapurvābhyām digbhyām vai madhyamaḥ smṛtaḥ
2. O Gālava, the path to the golden enclosure (parivāpa) of Uttara is indeed considered the middle one, lying between the western and eastern directions.
अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ ।
नासौम्यो नाविधेयात्मा नाधर्म्यो वसते जनः ॥३॥
3. asyāṁ diśi variṣṭhāyāmuttarāyāṁ dvijarṣabha ,
nāsaumyo nāvidheyātmā nādharmyo vasate janaḥ.
3. asyām diśi variṣṭhāyām uttarāyām dvijarṣabha na
asaumyaḥ na avidheyātmā na adharmyaḥ vasate janaḥ
3. O best among the twice-born, in this most excellent northern direction, no person dwells who is unkind, intractable (ātman), or unrighteous (dharma).
अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः ।
बदर्यामाश्रमपदे तथा ब्रह्मा च शाश्वतः ॥४॥
4. atra nārāyaṇaḥ kṛṣṇo jiṣṇuścaiva narottamaḥ ,
badaryāmāśramapade tathā brahmā ca śāśvataḥ.
4. atra nārāyaṇaḥ kṛṣṇaḥ jiṣṇuḥ ca eva narottamaḥ
badaryām āśramapade tathā brahmā ca śāśvataḥ
4. Here, in the hermitage (āśrama) of Badarī, dwell Nārāyaṇa, Kṛṣṇa, and indeed Jiṣṇu, who is the best among men, and also the eternal Brahmā.
अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः ।
अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत ॥५॥
5. atra vai himavatpṛṣṭhe nityamāste maheśvaraḥ ,
atra rājyena viprāṇāṁ candramāścābhyaṣicyata.
5. atra vai himavatpṛṣṭhe nityam āste maheśvaraḥ
atra rājyena viprāṇām candramāḥ ca abhyaṣicyata
5. Here, indeed, Maheśvara always resides on the slopes of the Himalayas. And it was here that Candramā (the moon-god) was consecrated by the Brahmins with sovereignty.
अत्र गङ्गां महादेवः पतन्तीं गगनाच्च्युताम् ।
प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तम ॥६॥
6. atra gaṅgāṁ mahādevaḥ patantīṁ gaganāccyutām ,
pratigṛhya dadau loke mānuṣe brahmavittama.
6. atra gaṅgām mahādevaḥ patantīm gaganāt cyutām
pratigṛhya dadau loke mānuṣe brahmavittama
6. O best knower of Brahman, here Mahādeva, having received the Gaṅgā who was falling, having fallen from the sky, gave her to the human world.
अत्र देव्या तपस्तप्तं महेश्वरपरीप्सया ।
अत्र कामश्च रोषश्च शैलश्चोमा च संबभुः ॥७॥
7. atra devyā tapastaptaṁ maheśvaraparīpsayā ,
atra kāmaśca roṣaśca śailaścomā ca saṁbabhuḥ.
7. atra devyā tapas taptam maheśvaraparīpsayā atra
kāmaḥ ca roṣaḥ ca śailaḥ ca umā ca saṃbabhūḥ
7. Here, the Goddess performed austerities (tapas) desiring to obtain Maheśvara (Śiva). It was here that Kāma (the god of love), anger, the mountain (Himālaya), and Umā herself became manifest.
अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव ।
आधिपत्येन कैलासे धनदोऽप्यभिषेचितः ॥८॥
8. atra rākṣasayakṣāṇāṁ gandharvāṇāṁ ca gālava ,
ādhipatyena kailāse dhanado'pyabhiṣecitaḥ.
8. atra rākṣasayakṣāṇām gandharvāṇām ca gālava
ādhipatyena kailāse dhanadaḥ api abhiṣecitaḥ
8. O Gālava, it was here on Mount Kailāsa that Dhanada (Kubera) was also consecrated with sovereignty over the Rākṣasas, Yakṣas, and Gandharvas.
अत्र चैत्ररथं रम्यमत्र वैखानसाश्रमः ।
अत्र मन्दाकिनी चैव मन्दरश्च द्विजर्षभ ॥९॥
9. atra caitrarathaṁ ramyamatra vaikhānasāśramaḥ ,
atra mandākinī caiva mandaraśca dvijarṣabha.
9. atra caitraratham ramyam atra vaikhānasāśramaḥ
atra mandākinī ca eva mandaraḥ ca dvijarṣabha
9. O best of Brahmins (dvijarṣabha), here is the beautiful Caitraratha garden, and here is the hermitage (āśrama) of the Vaikhānasa ascetics. It is also here that the Mandākinī river and Mount Mandara are found.
अत्र सौगन्धिकवनं नैरृतैरभिरक्ष्यते ।
शाड्वलं कदलीस्कन्धमत्र संतानका नगाः ॥१०॥
10. atra saugandhikavanaṁ nairṛtairabhirakṣyate ,
śāḍvalaṁ kadalīskandhamatra saṁtānakā nagāḥ.
10. atra saugandhikavanam nairṛtaiḥ abhirakṣyate
śāḍvalam kadalīskandham atra saṃtānakāḥ nagāḥ
10. Here, the fragrant Saugandhika forest is guarded by the Nairṛtas. Here are grassy areas, banana groves, and the Santānaka trees.
अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम् ।
विमानान्यनुरूपाणि कामभोग्यानि गालव ॥११॥
11. atra saṁyamanityānāṁ siddhānāṁ svairacāriṇām ,
vimānānyanurūpāṇi kāmabhogyāni gālava.
11. atra saṃyamana-nityānām siddhānām svaira-cāriṇām
vimānāni anurūpāṇi kāma-bhogyāni gālava
11. Here, O Gālava, are the celestial chariots belonging to the perfected beings, who are ever-disciplined and move about freely. These chariots are suitable for them and enjoyable at will.
अत्र ते ऋषयः सप्त देवी चारुन्धती तथा ।
अत्र तिष्ठति वै स्वातिरत्रास्या उदयः स्मृतः ॥१२॥
12. atra te ṛṣayaḥ sapta devī cārundhatī tathā ,
atra tiṣṭhati vai svātiratrāsyā udayaḥ smṛtaḥ.
12. atra te ṛṣayaḥ sapta devī cārundhatī tathā atra
tiṣṭhati vai svātiḥ atra asyāḥ udayaḥ smṛtaḥ
12. Here reside those seven prominent sages, and also the goddess Cārundhatī. Indeed, the star Svāti (Arcturus) stays here; its rising is observed from this very spot.
अत्र यज्ञं समारुह्य ध्रुवं स्थाता पितामहः ।
ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः ॥१३॥
13. atra yajñaṁ samāruhya dhruvaṁ sthātā pitāmahaḥ ,
jyotīṁṣi candrasūryau ca parivartanti nityaśaḥ.
13. atra yajñam samāruhya dhruvam sthātā pitāmahaḥ
jyotīṃṣi candrasūryau ca parivartanti nityaśaḥ
13. atra pitāmahaḥ yajñam samāruhya dhruvam sthātā
candrasūryau ca jyotīṃṣi nityaśaḥ parivartanti
13. Here, Pitāmaha (Brahmā) will surely take his place, having ascended to the Vedic ritual (yajña). And the luminaries (jyotīṃṣi), the moon and the sun, revolve eternally.
अत्र गायन्तिकाद्वारं रक्षन्ति द्विजसत्तमाः ।
धामा नाम महात्मानो मुनयः सत्यवादिनः ॥१४॥
14. atra gāyantikādvāraṁ rakṣanti dvijasattamāḥ ,
dhāmā nāma mahātmāno munayaḥ satyavādinaḥ.
14. atra gāyantikādvāram rakṣanti dvijasattamāḥ
dhāmā nāma mahātmanaḥ munayaḥ satyavādinaḥ
14. Here, the excellent twice-born (dvija) individuals, specifically the great-souled, truth-telling sages named Dhāmā, guard the Gāyantikā gate.
न तेषां ज्ञायते सूतिर्नाकृतिर्न तपश्चितम् ।
परिवर्तसहस्राणि कामभोग्यानि गालव ॥१५॥
15. na teṣāṁ jñāyate sūtirnākṛtirna tapaścitam ,
parivartasahasrāṇi kāmabhogyāni gālava.
15. na teṣām jñāyate sūtiḥ na ākṛtiḥ na tapas
citam parivartasahasrāṇi kāmabhogyāni gālava
15. O Gālava, neither their origin, their form, nor their accumulated austerity (tapas) are known. For thousands of cycles, they pursue objects of desire.
यथा यथा प्रविशति तस्मात्परतरं नरः ।
तथा तथा द्विजश्रेष्ठ प्रविलीयति गालव ॥१६॥
16. yathā yathā praviśati tasmātparataraṁ naraḥ ,
tathā tathā dvijaśreṣṭha pravilīyati gālava.
16. yathā yathā praviśati tasmāt parataram naraḥ
tathā tathā dvijaśreṣṭha pravilīyati gālava
16. O Gālava, O best of brahmins (dvija), the more a person (naraḥ) enters into that supreme reality, the more he dissolves and merges into it.
न तत्केनचिदन्येन गतपूर्वं द्विजर्षभ ।
ऋते नारायणं देवं नरं वा जिष्णुमव्ययम् ॥१७॥
17. na tatkenacidanyena gatapūrvaṁ dvijarṣabha ,
ṛte nārāyaṇaṁ devaṁ naraṁ vā jiṣṇumavyayam.
17. na tat kenacit anyena gatapūrvam dvijarṣabha
ṛte nārāyaṇam devam naram vā jiṣṇum avyayam
17. O best of brahmins (dvijarṣabha), that place (or state) has never been reached before by anyone else, except for the divine Nārāyaṇa, or the victorious, imperishable Nara.
अत्र कैलासमित्युक्तं स्थानमैलविलस्य तत् ।
अत्र विद्युत्प्रभा नाम जज्ञिरेऽप्सरसो दश ॥१८॥
18. atra kailāsamityuktaṁ sthānamailavilasya tat ,
atra vidyutprabhā nāma jajñire'psaraso daśa.
18. atra kailāsam iti uktam sthānam ailavilasyā tat
atra vidyutprabhā nāma jajñire apsarasaḥ daśa
18. Here, this is called the place (sthāna) of Ailavila, namely Kailāsa. And here, ten Apsarasas named Vidyutprabhā were born.
अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम् ।
त्रिलोकविक्रमे ब्रह्मन्नुत्तरां दिशमाश्रितम् ॥१९॥
19. atra viṣṇupadaṁ nāma kramatā viṣṇunā kṛtam ,
trilokavikrame brahmannuttarāṁ diśamāśritam.
19. atra viṣṇupadam nāma kramatā viṣṇunā kṛtam
trilokavikrame brahman uttarām diśam āśritam
19. O Brahmin, here is a place named Viṣṇupada, which was created by Viṣṇu through his stride during the conquest of the three worlds, and it is situated in the northern direction.
अत्र राज्ञा मरुत्तेन यज्ञेनेष्टं द्विजोत्तम ।
उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः ॥२०॥
20. atra rājñā maruttena yajñeneṣṭaṁ dvijottama ,
uśīrabīje viprarṣe yatra jāmbūnadaṁ saraḥ.
20. atra rājñā maruttena yajñena iṣṭam dvijottama
uśīrabīje viprarṣe yatra jāmbūnadam saraḥ
20. dvijottama viprarṣe atra uśīrabīje yatra
jāmbūnadam saraḥ rājñā maruttena yajñena iṣṭam
20. O best of the Brahmins (dvijottama), O sage among Brahmins (viprarṣi), it was here in Uśīrabīja, at the location of a golden lake, that King Marutta performed a Vedic ritual (yajña).
जीमूतस्यात्र विप्रर्षेरुपतस्थे महात्मनः ।
साक्षाद्धैमवतः पुण्यो विमलः कमलाकरः ॥२१॥
21. jīmūtasyātra viprarṣerupatasthe mahātmanaḥ ,
sākṣāddhaimavataḥ puṇyo vimalaḥ kamalākaraḥ.
21. jīmūtasya atra viprarṣeḥ upatasthe mahātmanaḥ
sākṣāt haimavataḥ puṇyaḥ vimalaḥ kamalākaraḥ
21. Here, for the great-souled (mahātman) sage (viprarṣi) Jīmūta, a sacred, pure lotus lake, directly from the Himalayas, appeared.
ब्राह्मणेषु च यत्कृत्स्नं स्वन्तं कृत्वा धनं महत् ।
वव्रे वनं महर्षिः स जैमूतं तद्वनं ततः ॥२२॥
22. brāhmaṇeṣu ca yatkṛtsnaṁ svantaṁ kṛtvā dhanaṁ mahat ,
vavre vanaṁ maharṣiḥ sa jaimūtaṁ tadvanaṁ tataḥ.
22. brāhmaṇeṣu ca yat kṛtsnam svantam kṛtvā dhanam mahat
vavre vanam maharṣiḥ saḥ jaimūtam tat vanam tataḥ
22. And that great sage (maharṣi) Jaimūta, after completely giving away all his vast wealth (dhana) to the brahmins, then chose that Jaimūta forest as his dwelling.
अत्र नित्यं दिशापालाः सायं प्रातर्द्विजर्षभ ।
कस्य कार्यं किमिति वै परिक्रोशन्ति गालव ॥२३॥
23. atra nityaṁ diśāpālāḥ sāyaṁ prātardvijarṣabha ,
kasya kāryaṁ kimiti vai parikrośanti gālava.
23. atra nityam diśāpālāḥ sāyam prātar dvijarṣabha
kasya kāryam kim iti vai parikrośanti gālava
23. Here, O best among the twice-born (dvijarṣabha), O Gālava, the guardians of the directions (diśāpālāḥ) constantly proclaim, both evening and morning, 'Whose task is this, and what is to be done?'
एवमेषा द्विजश्रेष्ठ गुणैरन्यैर्दिगुत्तरा ।
उत्तरेति परिख्याता सर्वकर्मसु चोत्तरा ॥२४॥
24. evameṣā dvijaśreṣṭha guṇairanyairdiguttarā ,
uttareti parikhyātā sarvakarmasu cottarā.
24. evam eṣā dvijaśreṣṭha guṇaiḥ anyaiḥ diguttarā
uttarā iti parikhyātā sarvakarmasu ca uttarā
24. In this manner, O best among the twice-born (dvijaśreṣṭha), this Northern direction is renowned by its other qualities and is superior (uttarā) in all endeavors.
एता विस्तरशस्तात तव संकीर्तिता दिशः ।
चतस्रः क्रमयोगेन कामाशां गन्तुमिच्छसि ॥२५॥
25. etā vistaraśastāta tava saṁkīrtitā diśaḥ ,
catasraḥ kramayogena kāmāśāṁ gantumicchasi.
25. etā vistaraśas tāta tava saṃkīrtitā diśaḥ
catasraḥ kramayogena kāmāśām gantum icchasi
25. O dear one (tāta), these four directions have been described to you in detail. Do you wish to proceed to your desired destination (kāmāśām) by the proper method (kramayogena)?
उद्यतोऽहं द्विजश्रेष्ठ तव दर्शयितुं दिशः ।
पृथिवीं चाखिलां ब्रह्मंस्तस्मादारोह मां द्विज ॥२६॥
26. udyato'haṁ dvijaśreṣṭha tava darśayituṁ diśaḥ ,
pṛthivīṁ cākhilāṁ brahmaṁstasmādāroha māṁ dvija.
26. udyataḥ aham dvijaśreṣṭha tava darśayitum diśaḥ
pṛthivīm ca akhilām brahman tasmāt āroha mām dvija
26. O best among the twice-born (dvijaśreṣṭha), O Brahmin (brahman), I am prepared to show you the directions and the entire earth. Therefore, O twice-born one (dvija), please ascend upon me.