महाभारतः
mahābhārataḥ
-
book-12, chapter-11
अर्जुन उवाच ।
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
तापसैः सह संवादं शक्रस्य भरतर्षभ ॥१॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
तापसैः सह संवादं शक्रस्य भरतर्षभ ॥१॥
1. arjuna uvāca ,
atraivodāharantīmamitihāsaṁ purātanam ,
tāpasaiḥ saha saṁvādaṁ śakrasya bharatarṣabha.
atraivodāharantīmamitihāsaṁ purātanam ,
tāpasaiḥ saha saṁvādaṁ śakrasya bharatarṣabha.
1.
arjunaḥ uvāca atra eva udāharanti imam itihāsam
purātanam tāpasaiḥ saha saṃvādam śakrasya bharatarṣabha
purātanam tāpasaiḥ saha saṃvādam śakrasya bharatarṣabha
1.
arjunaḥ uvāca bharatarṣabha atra eva imam purātanam
itihāsam śakrasya tāpasaiḥ saha saṃvādam udāharanti
itihāsam śakrasya tāpasaiḥ saha saṃvādam udāharanti
1.
Arjuna said: 'O best of Bharatas, in this regard, they recount this ancient narrative (itihāsa), a conversation between Shakra and ascetics.'
केचिद्गृहान्परित्यज्य वनमभ्यगमन्द्विजाः ।
अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः ॥२॥
अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः ॥२॥
2. kecidgṛhānparityajya vanamabhyagamandvijāḥ ,
ajātaśmaśravo mandāḥ kule jātāḥ pravavrajuḥ.
ajātaśmaśravo mandāḥ kule jātāḥ pravavrajuḥ.
2.
kecit gṛhān parityajya vanam abhyagaman dvijāḥ
ajātaśmaśravaḥ mandāḥ kule jātāḥ pravavrajuḥ
ajātaśmaśravaḥ mandāḥ kule jātāḥ pravavrajuḥ
2.
kecit dvijāḥ kule jātāḥ ajātaśmaśravaḥ mandāḥ
gṛhān parityajya vanam abhyagaman pravavrajuḥ
gṛhān parityajya vanam abhyagaman pravavrajuḥ
2.
Some twice-born (dvija) individuals, having abandoned their homes, entered the forest. They were born into (good) families, with beards not yet grown, and were rather naive, yet they embarked on the ascetic path.
धर्मोऽयमिति मन्वाना ब्रह्मचर्ये व्यवस्थिताः ।
त्यक्त्वा गृहान्पितॄंश्चैव तानिन्द्रोऽन्वकृपायत ॥३॥
त्यक्त्वा गृहान्पितॄंश्चैव तानिन्द्रोऽन्वकृपायत ॥३॥
3. dharmo'yamiti manvānā brahmacarye vyavasthitāḥ ,
tyaktvā gṛhānpitṝṁścaiva tānindro'nvakṛpāyata.
tyaktvā gṛhānpitṝṁścaiva tānindro'nvakṛpāyata.
3.
dharmaḥ ayam iti manvānāḥ brahmacarye vyavasthitāḥ
tyaktvā gṛhān pitṝn ca eva tān indraḥ anvakṛpāyata
tyaktvā gṛhān pitṝn ca eva tān indraḥ anvakṛpāyata
3.
ayam dharmaḥ iti manvānāḥ brahmacarye vyavasthitāḥ
gṛhān pitṝn ca eva tyaktvā tān indraḥ anvakṛpāyata
gṛhān pitṝn ca eva tyaktvā tān indraḥ anvakṛpāyata
3.
Thinking, "This is our natural law (dharma)," they lived a life of celibacy (brahmacarya), having abandoned their homes and fathers. Indra then showed compassion to them.
तानाबभाषे भगवान्पक्षी भूत्वा हिरण्मयः ।
सुदुष्करं मनुष्यैश्च यत्कृतं विघसाशिभिः ॥४॥
सुदुष्करं मनुष्यैश्च यत्कृतं विघसाशिभिः ॥४॥
4. tānābabhāṣe bhagavānpakṣī bhūtvā hiraṇmayaḥ ,
suduṣkaraṁ manuṣyaiśca yatkṛtaṁ vighasāśibhiḥ.
suduṣkaraṁ manuṣyaiśca yatkṛtaṁ vighasāśibhiḥ.
4.
tān ābabhāṣe bhagavān pakṣī bhūtvā hiraṇmayaḥ
suduṣkaram manuṣyaiḥ ca yat kṛtam vighasāśibhiḥ
suduṣkaram manuṣyaiḥ ca yat kṛtam vighasāśibhiḥ
4.
bhagavān hiraṇmayaḥ pakṣī bhūtvā tān ābabhāṣe yat
ca manuṣyaiḥ vighasāśibhiḥ kṛtam (tat) suduṣkaram
ca manuṣyaiḥ vighasāśibhiḥ kṛtam (tat) suduṣkaram
4.
The venerable golden bird, appearing before them, said, "What you, as humans subsisting on leftovers, have accomplished is extremely difficult."
पुण्यं च बत कर्मैषां प्रशस्तं चैव जीवितम् ।
संसिद्धास्ते गतिं मुख्यां प्राप्ता धर्मपरायणाः ॥५॥
संसिद्धास्ते गतिं मुख्यां प्राप्ता धर्मपरायणाः ॥५॥
5. puṇyaṁ ca bata karmaiṣāṁ praśastaṁ caiva jīvitam ,
saṁsiddhāste gatiṁ mukhyāṁ prāptā dharmaparāyaṇāḥ.
saṁsiddhāste gatiṁ mukhyāṁ prāptā dharmaparāyaṇāḥ.
5.
puṇyam ca bata karma eṣām praśastam ca eva jīvitam
saṃsiddhāḥ te gatim mukhyām prāptāḥ dharmaparāyaṇāḥ
saṃsiddhāḥ te gatim mukhyām prāptāḥ dharmaparāyaṇāḥ
5.
ca bata eṣām karma puṇyam ca eva jīvitam praśastam
dharmaparāyaṇāḥ te saṃsiddhāḥ mukhyām gatim prāptāḥ
dharmaparāyaṇāḥ te saṃsiddhāḥ mukhyām gatim prāptāḥ
5.
Indeed, their actions are virtuous, and their lives are praiseworthy. Devoted to natural law (dharma), they are perfected and have attained the highest destination.
ऋषय ऊचुः ।
अहो बतायं शकुनिर्विघसाशान्प्रशंसति ।
अस्मान्नूनमयं शास्ति वयं च विघसाशिनः ॥६॥
अहो बतायं शकुनिर्विघसाशान्प्रशंसति ।
अस्मान्नूनमयं शास्ति वयं च विघसाशिनः ॥६॥
6. ṛṣaya ūcuḥ ,
aho batāyaṁ śakunirvighasāśānpraśaṁsati ,
asmānnūnamayaṁ śāsti vayaṁ ca vighasāśinaḥ.
aho batāyaṁ śakunirvighasāśānpraśaṁsati ,
asmānnūnamayaṁ śāsti vayaṁ ca vighasāśinaḥ.
6.
ṛṣayaḥ ūcuḥ aho bata ayam śakuniḥ vighasāśān praśaṃsati
asmān nūnam ayam śāsti vayam ca vighasāśinaḥ
asmān nūnam ayam śāsti vayam ca vighasāśinaḥ
6.
ṛṣayaḥ ūcuḥ aho bata ayam śakuniḥ vighasāśān praśaṃsati
nūnam ayam asmān śāsti ca vayam vighasāśinaḥ
nūnam ayam asmān śāsti ca vayam vighasāśinaḥ
6.
The sages said, "Oh, indeed this bird is praising those who subsist on leftovers! Surely, it is instructing us, for we too subsist on leftovers."
शकुनिरुवाच ।
नाहं युष्मान्प्रशंसामि पङ्कदिग्धान्रजस्वलान् ।
उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः ॥७॥
नाहं युष्मान्प्रशंसामि पङ्कदिग्धान्रजस्वलान् ।
उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः ॥७॥
7. śakuniruvāca ,
nāhaṁ yuṣmānpraśaṁsāmi paṅkadigdhānrajasvalān ,
ucchiṣṭabhojino mandānanye vai vighasāśinaḥ.
nāhaṁ yuṣmānpraśaṁsāmi paṅkadigdhānrajasvalān ,
ucchiṣṭabhojino mandānanye vai vighasāśinaḥ.
7.
śakuniḥ uvāca na aham yuṣmān praśaṃsāmi paṅka-digdhān
rajasvalān ucchiṣṭa-bhojinaḥ mandān anye vai vighasa-āśinaḥ
rajasvalān ucchiṣṭa-bhojinaḥ mandān anye vai vighasa-āśinaḥ
7.
śakuniḥ uvāca aham na praśaṃsāmi yuṣmān paṅka-digdhān rajasvalān ucchiṣṭa-bhojinaḥ mandān,
anye vai vighasa-āśinaḥ
anye vai vighasa-āśinaḥ
7.
Śakuni said: I do not praise you, who are smeared with mud, covered in dust, and dull-witted eaters of leftovers. Indeed, others among you are eaters of the leavings of others' meals.
ऋषय ऊचुः ।
इदं श्रेयः परमिति वयमेवाभ्युपास्महे ।
शकुने ब्रूहि यच्छ्रेयो भृशं वै श्रद्दधाम ते ॥८॥
इदं श्रेयः परमिति वयमेवाभ्युपास्महे ।
शकुने ब्रूहि यच्छ्रेयो भृशं वै श्रद्दधाम ते ॥८॥
8. ṛṣaya ūcuḥ ,
idaṁ śreyaḥ paramiti vayamevābhyupāsmahe ,
śakune brūhi yacchreyo bhṛśaṁ vai śraddadhāma te.
idaṁ śreyaḥ paramiti vayamevābhyupāsmahe ,
śakune brūhi yacchreyo bhṛśaṁ vai śraddadhāma te.
8.
ṛṣayaḥ ūcuḥ idam śreyaḥ param iti vayam eva abhyupāsmahe
śakune brūhi yat śreyaḥ bhṛśam vai śraddadhāma te
śakune brūhi yat śreyaḥ bhṛśam vai śraddadhāma te
8.
ṛṣayaḥ ūcuḥ vayam eva idam param śreyaḥ iti abhyupāsmahe śakune brūhi yat śreyaḥ,
te bhṛśam vai śraddadhāma
te bhṛśam vai śraddadhāma
8.
The sages said: 'We ourselves uphold this as the supreme good.' Śakuni, tell us what is truly good; we have indeed great faith in you.
शकुनिरुवाच ।
यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना ।
ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः ॥९॥
यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना ।
ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः ॥९॥
9. śakuniruvāca ,
yadi māṁ nābhiśaṅkadhvaṁ vibhajyātmānamātmanā ,
tato'haṁ vaḥ pravakṣyāmi yāthātathyaṁ hitaṁ vacaḥ.
yadi māṁ nābhiśaṅkadhvaṁ vibhajyātmānamātmanā ,
tato'haṁ vaḥ pravakṣyāmi yāthātathyaṁ hitaṁ vacaḥ.
9.
śakuniḥ uvāca yadi mām na abhiśaṅkadhvam vibhajya ātmānam
ātmanā tataḥ aham vaḥ pravakṣyāmi yāthātathyam hitam vacaḥ
ātmanā tataḥ aham vaḥ pravakṣyāmi yāthātathyam hitam vacaḥ
9.
śakuniḥ uvāca yadi mām na abhiśaṅkadhvam ca vibhajya ātmānam ātmanā,
tataḥ aham vaḥ yāthātathyam hitam vacaḥ pravakṣyāmi
tataḥ aham vaḥ yāthātathyam hitam vacaḥ pravakṣyāmi
9.
Śakuni said: 'If you do not doubt me, discerning the self (ātman) through your own self (ātman), then I will speak to you beneficial words as they truly are.'
ऋषय ऊचुः ।
शृणुमस्ते वचस्तात पन्थानो विदितास्तव ।
नियोगे चैव धर्मात्मन्स्थातुमिच्छाम शाधि नः ॥१०॥
शृणुमस्ते वचस्तात पन्थानो विदितास्तव ।
नियोगे चैव धर्मात्मन्स्थातुमिच्छाम शाधि नः ॥१०॥
10. ṛṣaya ūcuḥ ,
śṛṇumaste vacastāta panthāno viditāstava ,
niyoge caiva dharmātmansthātumicchāma śādhi naḥ.
śṛṇumaste vacastāta panthāno viditāstava ,
niyoge caiva dharmātmansthātumicchāma śādhi naḥ.
10.
ṛṣayaḥ ūcuḥ śṛṇumaḥ te vacas tāta panthānaḥ viditāḥ tava
niyoge ca eva dharma-ātman sthātum icchāma śādhi naḥ
niyoge ca eva dharma-ātman sthātum icchāma śādhi naḥ
10.
ṛṣayaḥ ūcuḥ tāta,
te vacas śṛṇumaḥ tava panthānaḥ viditāḥ [santi] ca eva he dharmātman,
niyoge sthātum icchāma naḥ śādhi
te vacas śṛṇumaḥ tava panthānaḥ viditāḥ [santi] ca eva he dharmātman,
niyoge sthātum icchāma naḥ śādhi
10.
The sages said: 'Dear one, we listen to your words; your paths are known to us. And O righteous soul (dharmātman), we indeed wish to abide by your instruction. Teach us!'
शकुनिरुवाच ।
चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम् ।
शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः ॥११॥
चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम् ।
शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः ॥११॥
11. śakuniruvāca ,
catuṣpadāṁ gauḥ pravarā lohānāṁ kāñcanaṁ varam ,
śabdānāṁ pravaro mantro brāhmaṇo dvipadāṁ varaḥ.
catuṣpadāṁ gauḥ pravarā lohānāṁ kāñcanaṁ varam ,
śabdānāṁ pravaro mantro brāhmaṇo dvipadāṁ varaḥ.
11.
śakuniḥ uvāca catuṣpadām gauḥ pravarā lohānām kāñcanam
varam śabdānām pravaraḥ mantraḥ brāhmaṇaḥ dvipadām varaḥ
varam śabdānām pravaraḥ mantraḥ brāhmaṇaḥ dvipadām varaḥ
11.
śakuniḥ uvāca catuṣpadām gauḥ pravarā lohānām kāñcanam
varam śabdānām mantraḥ pravaraḥ dvipadām brāhmaṇaḥ varaḥ
varam śabdānām mantraḥ pravaraḥ dvipadām brāhmaṇaḥ varaḥ
11.
Śakuni said: Among quadrupeds, the cow is preeminent. Among metals, gold is superior. Among utterances, the sacred utterance (mantra) is foremost. Among bipeds, the brahmin is excellent.
मन्त्रोऽयं जातकर्मादि ब्राह्मणस्य विधीयते ।
जीवतो यो यथाकालं श्मशाननिधनादिति ॥१२॥
जीवतो यो यथाकालं श्मशाननिधनादिति ॥१२॥
12. mantro'yaṁ jātakarmādi brāhmaṇasya vidhīyate ,
jīvato yo yathākālaṁ śmaśānanidhanāditi.
jīvato yo yathākālaṁ śmaśānanidhanāditi.
12.
mantraḥ ayam jātakarmādi brāhmaṇasya vidhīyate
jīvataḥ yaḥ yathākālam śmaśānanidhanāt iti
jīvataḥ yaḥ yathākālam śmaśānanidhanāt iti
12.
ayam mantraḥ jātakarmādi brāhmaṇasya jīvataḥ
yaḥ yathākālam śmaśānanidhanāt iti vidhīyate
yaḥ yathākālam śmaśānanidhanāt iti vidhīyate
12.
This sacred utterance (mantra), beginning with the birth ceremony (jātakarma), is prescribed for a brahmin during his lifetime, to be performed at the appropriate time until the final rites performed in the cremation ground.
कर्माणि वैदिकान्यस्य स्वर्ग्यः पन्थास्त्वनुत्तमः ।
अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते ॥१३॥
अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते ॥१३॥
13. karmāṇi vaidikānyasya svargyaḥ panthāstvanuttamaḥ ,
atha sarvāṇi karmāṇi mantrasiddhāni cakṣate.
atha sarvāṇi karmāṇi mantrasiddhāni cakṣate.
13.
karmāṇi vaidikāni asya svargyaḥ panthāḥ tu anuttamaḥ
atha sarvāṇi karmāṇi mantrasiddhāni cakṣate
atha sarvāṇi karmāṇi mantrasiddhāni cakṣate
13.
asya vaidikāni karmāṇi tu anuttamaḥ svargyaḥ
panthāḥ atha sarvāṇi karmāṇi mantrasiddhāni cakṣate
panthāḥ atha sarvāṇi karmāṇi mantrasiddhāni cakṣate
13.
Indeed, his Vedic actions (karma) are the unequalled path to heaven. Furthermore, all actions (karma) are regarded as perfected through sacred utterances (mantra).
आम्नायदृढवादीनि तथा सिद्धिरिहेष्यते ।
मासार्धमासा ऋतव आदित्यशशितारकम् ॥१४॥
मासार्धमासा ऋतव आदित्यशशितारकम् ॥१४॥
14. āmnāyadṛḍhavādīni tathā siddhiriheṣyate ,
māsārdhamāsā ṛtava ādityaśaśitārakam.
māsārdhamāsā ṛtava ādityaśaśitārakam.
14.
āmnāyadṛḍhavādīni tathā siddhiḥ iha iṣyate
māsārdhamāsāḥ ṛtavaḥ ādityaśaśitārakam
māsārdhamāsāḥ ṛtavaḥ ādityaśaśitārakam
14.
āmnāyadṛḍhavādīni tathā iha siddhiḥ iṣyate
māsārdhamāsāḥ ṛtavaḥ ādityaśaśitārakam
māsārdhamāsāḥ ṛtavaḥ ādityaśaśitārakam
14.
The traditions (āmnāya) that are firmly established (or strongly proclaimed), thus success is desired here. Months, half-months, seasons, the sun, the moon, and the stars (are also related to this system/order).
ईहन्ते सर्वभूतानि तदृतं कर्मसङ्गिनाम् ।
सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान् ॥१५॥
सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान् ॥१५॥
15. īhante sarvabhūtāni tadṛtaṁ karmasaṅginām ,
siddhikṣetramidaṁ puṇyamayamevāśramo mahān.
siddhikṣetramidaṁ puṇyamayamevāśramo mahān.
15.
īhante sarvabhūtāni tat ṛtam karmasaṅginām
siddhikṣetram idam puṇyamayam eva āśramaḥ mahān
siddhikṣetram idam puṇyamayam eva āśramaḥ mahān
15.
sarvabhūtāni īhante.
tat ṛtam karmasaṅginām (asti).
idam siddhikṣetram (asti).
eva mahān puṇyamayaḥ āśramaḥ (asti).
tat ṛtam karmasaṅginām (asti).
idam siddhikṣetram (asti).
eva mahān puṇyamayaḥ āśramaḥ (asti).
15.
All beings strive for this, and it is the natural law (dharma) for those engaged in actions (karma). This is a field of success (siddhi), and indeed, it is a great, sacred stage of life (āśrama).
अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः ।
मूढानामर्थहीनानां तेषामेनस्तु विद्यते ॥१६॥
मूढानामर्थहीनानां तेषामेनस्तु विद्यते ॥१६॥
16. atha ye karma nindanto manuṣyāḥ kāpathaṁ gatāḥ ,
mūḍhānāmarthahīnānāṁ teṣāmenastu vidyate.
mūḍhānāmarthahīnānāṁ teṣāmenastu vidyate.
16.
atha ye karma nindantaḥ manuṣyāḥ kāpatham gatāḥ
mūḍhānām arthahīnānām teṣām enas tu vidyate
mūḍhānām arthahīnānām teṣām enas tu vidyate
16.
atha ye manuṣyāḥ karma nindantaḥ kāpatham gatāḥ,
teṣām mūḍhānām arthahīnānām enas tu vidyate.
teṣām mūḍhānām arthahīnānām enas tu vidyate.
16.
But those people who, condemning action (karma), have gone astray onto a wrong path - for those deluded and purposeless individuals, indeed, sin (enas) is present.
देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान् ।
संत्यज्य मूढा वर्तन्ते ततो यान्त्यश्रुतीपथम् ॥१७॥
संत्यज्य मूढा वर्तन्ते ततो यान्त्यश्रुतीपथम् ॥१७॥
17. devavaṁśānpitṛvaṁśānbrahmavaṁśāṁśca śāśvatān ,
saṁtyajya mūḍhā vartante tato yāntyaśrutīpatham.
saṁtyajya mūḍhā vartante tato yāntyaśrutīpatham.
17.
devavaṃśān pitṛvaṃśān brahmavaṃśān ca śāśvatān
saṃtyajya mūḍhāḥ vartante tataḥ yānti aśrutīpatham
saṃtyajya mūḍhāḥ vartante tataḥ yānti aśrutīpatham
17.
mūḍhāḥ śāśvatān devavaṃśān pitṛvaṃśān ca brahmavaṃśān saṃtyajya vartante.
tataḥ aśrutīpatham yānti.
tataḥ aśrutīpatham yānti.
17.
The deluded, having abandoned the eternal lineages of the gods, ancestors, and those connected with Brahman (brahmavaṃśāḥ), persist (in their ways); from that, they go to a path outside of (Vedic) tradition.
एतद्वोऽस्तु तपो युक्तं ददानीत्यृषिचोदितम् ।
तस्मात्तदध्यवसतस्तपस्वि तप उच्यते ॥१८॥
तस्मात्तदध्यवसतस्तपस्वि तप उच्यते ॥१८॥
18. etadvo'stu tapo yuktaṁ dadānītyṛṣicoditam ,
tasmāttadadhyavasatastapasvi tapa ucyate.
tasmāttadadhyavasatastapasvi tapa ucyate.
18.
etat vaḥ astu tapaḥ yuktam dadāni iti ṛṣicoditam
tasmāt tat adhyavasataḥ tapasvi tapaḥ ucyate
tasmāt tat adhyavasataḥ tapasvi tapaḥ ucyate
18.
etat vaḥ yuktam tapaḥ astu,
dadāni iti ṛṣicoditam (ca).
tasmāt tat adhyavasataḥ tapasvi tapaḥ ucyate.
dadāni iti ṛṣicoditam (ca).
tasmāt tat adhyavasataḥ tapasvi tapaḥ ucyate.
18.
Let this proper spiritual discipline (tapas) be for you, which is urged by a sage (ṛṣi) (with the statement), 'I shall give.' Therefore, for one who is resolute in that (giving), an ascetic (tapasvin) is truly called (the embodiment of) spiritual discipline (tapas).
देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान् ।
संविभज्य गुरोश्चर्यां तद्वै दुष्करमुच्यते ॥१९॥
संविभज्य गुरोश्चर्यां तद्वै दुष्करमुच्यते ॥१९॥
19. devavaṁśānpitṛvaṁśānbrahmavaṁśāṁśca śāśvatān ,
saṁvibhajya guroścaryāṁ tadvai duṣkaramucyate.
saṁvibhajya guroścaryāṁ tadvai duṣkaramucyate.
19.
deva-vaṃśān pitṛ-vaṃśān brahma-vaṃśān ca śāśvatān
saṃvibhajya guroḥ caryām tat vai duṣkaram ucyate
saṃvibhajya guroḥ caryām tat vai duṣkaram ucyate
19.
śāśvatān deva-vaṃśān pitṛ-vaṃśān brahma-vaṃśān ca saṃvibhajya,
guroḥ caryām (api) (kurvan),
tat vai duṣkaram ucyate
guroḥ caryām (api) (kurvan),
tat vai duṣkaram ucyate
19.
Having duly distinguished and upheld the eternal lineages of gods, ancestors, and Brahmins, and having maintained the proper conduct (caryā) of a spiritual teacher (guru) - that, indeed, is declared to be difficult.
देवा वै दुष्करं कृत्वा विभूतिं परमां गताः ।
तस्माद्गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः ॥२०॥
तस्माद्गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः ॥२०॥
20. devā vai duṣkaraṁ kṛtvā vibhūtiṁ paramāṁ gatāḥ ,
tasmādgārhasthyamudvoḍhuṁ duṣkaraṁ prabravīmi vaḥ.
tasmādgārhasthyamudvoḍhuṁ duṣkaraṁ prabravīmi vaḥ.
20.
devāḥ vai duṣkaram kṛtvā vibhūtim paramām gatāḥ
tasmāt gārhasthyam udvoḍhum duṣkaram prabravīmi vaḥ
tasmāt gārhasthyam udvoḍhum duṣkaram prabravīmi vaḥ
20.
devāḥ vai duṣkaram kṛtvā paramām vibhūtim gatāḥ.
tasmāt,
vaḥ (ahaṃ) prabravīmi,
gārhasthyam udvoḍhum duṣkaram (iti)
tasmāt,
vaḥ (ahaṃ) prabravīmi,
gārhasthyam udvoḍhum duṣkaram (iti)
20.
Having performed difficult tasks, the gods indeed attained supreme prosperity. Therefore, I declare to you that to bear the burdens of householder life (gārhasthya) is difficult.
तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः ।
कुटुम्बविधिनानेन यस्मिन्सर्वं प्रतिष्ठितम् ॥२१॥
कुटुम्बविधिनानेन यस्मिन्सर्वं प्रतिष्ठितम् ॥२१॥
21. tapaḥ śreṣṭhaṁ prajānāṁ hi mūlametanna saṁśayaḥ ,
kuṭumbavidhinānena yasminsarvaṁ pratiṣṭhitam.
kuṭumbavidhinānena yasminsarvaṁ pratiṣṭhitam.
21.
tapaḥ śreṣṭham prajānām hi mūlam etat na saṃśayaḥ
kuṭumba-vidhinā anena yasmin sarvam pratiṣṭhitam
kuṭumba-vidhinā anena yasmin sarvam pratiṣṭhitam
21.
tapaḥ hi prajānām śreṣṭham mūlam (ca) etat; na saṃśayaḥ.
anena kuṭumba-vidhinā (ca) yasmin sarvam pratiṣṭhitam
anena kuṭumba-vidhinā (ca) yasmin sarvam pratiṣṭhitam
21.
Austerity (tapas) is indeed supreme for people (prajā). This is certainly its root; there is no doubt. In this method of family life (kuṭumbavidhi), everything is established.
एतद्विदुस्तपो विप्रा द्वंद्वातीता विमत्सराः ।
तस्माद्वनं मध्यमं च लोकेषु तप उच्यते ॥२२॥
तस्माद्वनं मध्यमं च लोकेषु तप उच्यते ॥२२॥
22. etadvidustapo viprā dvaṁdvātītā vimatsarāḥ ,
tasmādvanaṁ madhyamaṁ ca lokeṣu tapa ucyate.
tasmādvanaṁ madhyamaṁ ca lokeṣu tapa ucyate.
22.
etat viduḥ tapaḥ viprāḥ dvandva-atītāḥ vimatsarāḥ
tasmāt vanam madhyamam ca lokeṣu tapaḥ ucyate
tasmāt vanam madhyamam ca lokeṣu tapaḥ ucyate
22.
dvandva-atītāḥ vimatsarāḥ viprāḥ etat tapaḥ viduḥ.
tasmāt,
lokeṣu vanam madhyamam ca tapaḥ ucyate
tasmāt,
lokeṣu vanam madhyamam ca tapaḥ ucyate
22.
This (true nature of) austerity (tapas) is understood by wise Brahmins (viprā) who have transcended dualities (dvandva) and are free from envy. Therefore, amongst people, both forest-dwelling (vana) and the middle (householder stage) are considered austerity (tapas).
दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः ।
सायंप्रातर्विभज्यान्नं स्वकुटुम्बे यथाविधि ॥२३॥
सायंप्रातर्विभज्यान्नं स्वकुटुम्बे यथाविधि ॥२३॥
23. durādharṣaṁ padaṁ caiva gacchanti vighasāśinaḥ ,
sāyaṁprātarvibhajyānnaṁ svakuṭumbe yathāvidhi.
sāyaṁprātarvibhajyānnaṁ svakuṭumbe yathāvidhi.
23.
durādharṣam padam ca eva gacchanti vighasāśinaḥ
sāyamprātar vibhajya annam svakutumbhe yathāvidhi
sāyamprātar vibhajya annam svakutumbhe yathāvidhi
23.
vighasāśinaḥ sāyamprātar svakutumbhe yathāvidhi
annam vibhajya ca eva durādharṣam padam gacchanti
annam vibhajya ca eva durādharṣam padam gacchanti
23.
Those who partake of remnants (vighasāśin), having distributed food morning and evening to their own family according to the prescribed rites, indeed attain an unassailable state.
दत्त्वातिथिभ्यो देवेभ्यः पितृभ्यः स्वजनस्य च ।
अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः ॥२४॥
अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः ॥२४॥
24. dattvātithibhyo devebhyaḥ pitṛbhyaḥ svajanasya ca ,
avaśiṣṭāni ye'śnanti tānāhurvighasāśinaḥ.
avaśiṣṭāni ye'śnanti tānāhurvighasāśinaḥ.
24.
dattvā atithibhyaḥ devebhyaḥ pitṛbhyaḥ svajanasya
ca avaśiṣṭāni ye aśnanti tān āhuḥ vighasāśinaḥ
ca avaśiṣṭāni ye aśnanti tān āhuḥ vighasāśinaḥ
24.
ye atithibhyaḥ devebhyaḥ pitṛbhyaḥ svajanasya ca dattvā avaśiṣṭāni aśnanti,
tān vighasāśinaḥ āhuḥ
tān vighasāśinaḥ āhuḥ
24.
Those who partake of the remnants (vighasāśin) are called so because they eat what is left over after giving to guests, to the gods, to the ancestors, and to their own relatives.
तस्मात्स्वधर्ममास्थाय सुव्रताः सत्यवादिनः ।
लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः ॥२५॥
लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः ॥२५॥
25. tasmātsvadharmamāsthāya suvratāḥ satyavādinaḥ ,
lokasya guravo bhūtvā te bhavantyanupaskṛtāḥ.
lokasya guravo bhūtvā te bhavantyanupaskṛtāḥ.
25.
tasmāt svadharmam āsthāya suvrātāḥ satyavādinaḥ
lokasya guravaḥ bhūtvā te bhavanti anupaskṛtāḥ
lokasya guravaḥ bhūtvā te bhavanti anupaskṛtāḥ
25.
tasmāt te svadharmam āsthāya,
suvrātāḥ satyavādinaḥ lokasya guravaḥ bhūtvā,
अनुपस्कृताः bhavanti
suvrātāḥ satyavādinaḥ lokasya guravaḥ bhūtvā,
अनुपस्कृताः bhavanti
25.
Therefore, by firmly adhering to their own intrinsic nature (sva-dharma), being virtuous and truthful, and thus becoming revered by the world, they remain unblemished.
त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः ।
वसन्ति शाश्वतीर्वर्षा जना दुष्करकारिणः ॥२६॥
वसन्ति शाश्वतीर्वर्षा जना दुष्करकारिणः ॥२६॥
26. tridivaṁ prāpya śakrasya svargaloke vimatsarāḥ ,
vasanti śāśvatīrvarṣā janā duṣkarakāriṇaḥ.
vasanti śāśvatīrvarṣā janā duṣkarakāriṇaḥ.
26.
tridivam prāpya śakrasya svargaloke vimatsarāḥ
vasanti śāśvatīḥ varṣāḥ janāḥ duṣkarakāriṇaḥ
vasanti śāśvatīḥ varṣāḥ janāḥ duṣkarakāriṇaḥ
26.
duṣkarakāriṇaḥ janāḥ tridivam prāpya,
vimatsarāḥ [bhūtvā],
śakrasya svargaloke śāśvatīḥ varṣāḥ vasanti
vimatsarāḥ [bhūtvā],
śakrasya svargaloke śāśvatīḥ varṣāḥ vasanti
26.
Having attained the celestial realm, people who perform arduous (dharmic) deeds, free from envy, dwell in Indra's heavenly world (svargaloka) for eternal years.
ततस्ते तद्वचः श्रुत्वा तस्य धर्मार्थसंहितम् ।
उत्सृज्य नास्तिकगतिं गार्हस्थ्यं धर्ममाश्रिताः ॥२७॥
उत्सृज्य नास्तिकगतिं गार्हस्थ्यं धर्ममाश्रिताः ॥२७॥
27. tataste tadvacaḥ śrutvā tasya dharmārthasaṁhitam ,
utsṛjya nāstikagatiṁ gārhasthyaṁ dharmamāśritāḥ.
utsṛjya nāstikagatiṁ gārhasthyaṁ dharmamāśritāḥ.
27.
tataḥ te tat vacaḥ śrutvā tasya dharmārthasaṃhitam
utsṛjya nāstikagatīm gārhasthyam dharmam āśritāḥ
utsṛjya nāstikagatīm gārhasthyam dharmam āśritāḥ
27.
tataḥ te tasya dharmārthasaṃhitam tat vacaḥ śrutvā
nāstikagatīm utsṛjya gārhasthyam dharmam āśritāḥ
nāstikagatīm utsṛjya gārhasthyam dharmam āśritāḥ
27.
Then, having heard his words, which were imbued with teachings on righteousness (dharma) and purpose, they abandoned the path of unbelief and resorted to the householder's way of life (dharma).
तस्मात्त्वमपि दुर्धर्ष धैर्यमालम्ब्य शाश्वतम् ।
प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम ॥२८॥
प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम ॥२८॥
28. tasmāttvamapi durdharṣa dhairyamālambya śāśvatam ,
praśādhi pṛthivīṁ kṛtsnāṁ hatāmitrāṁ narottama.
praśādhi pṛthivīṁ kṛtsnāṁ hatāmitrāṁ narottama.
28.
tasmāt tvam api durdharṣa dhairyam ālambya śāśvatam
praśādhi pṛthivīm kṛtsnām hatāmitrām narottama
praśādhi pṛthivīm kṛtsnām hatāmitrām narottama
28.
tasmāt durdharṣa narottama tvam api śāśvatam dhairyam
ālambya kṛtsnām hatāmitrām pṛthivīm praśādhi
ālambya kṛtsnām hatāmitrām pṛthivīm praśādhi
28.
Therefore, O unconquerable one, you too, relying on eternal fortitude, rule the entire earth, with your enemies slain, O best of men.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11 (current chapter)
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47