Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-46

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
तथा महात्मनस्तस्य तपस्युग्रे च वर्ततः ।
अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु ॥१॥
1. yudhiṣṭhira uvāca ,
tathā mahātmanastasya tapasyugre ca vartataḥ ,
anāthasyeva nidhanaṁ tiṣṭhatsvasmāsu bandhuṣu.
दुर्विज्ञेया हि गतयः पुरुषाणां मता मम ।
यत्र वैचित्रवीर्योऽसौ दग्ध एवं दवाग्निना ॥२॥
2. durvijñeyā hi gatayaḥ puruṣāṇāṁ matā mama ,
yatra vaicitravīryo'sau dagdha evaṁ davāgninā.
यस्य पुत्रशतं श्रीमदभवद्बाहुशालिनः ।
नागायुतबलो राजा स दग्धो हि दवाग्निना ॥३॥
3. yasya putraśataṁ śrīmadabhavadbāhuśālinaḥ ,
nāgāyutabalo rājā sa dagdho hi davāgninā.
यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः ।
तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम् ॥४॥
4. yaṁ purā paryavījanta tālavṛntairvarastriyaḥ ,
taṁ gṛdhrāḥ paryavījanta dāvāgniparikālitam.
सूतमागधसंघैश्च शयानो यः प्रबोध्यते ।
धरण्यां स नृपः शेते पापस्य मम कर्मभिः ॥५॥
5. sūtamāgadhasaṁghaiśca śayāno yaḥ prabodhyate ,
dharaṇyāṁ sa nṛpaḥ śete pāpasya mama karmabhiḥ.
न तु शोचामि गान्धारीं हतपुत्रां यशस्विनीम् ।
पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम् ॥६॥
6. na tu śocāmi gāndhārīṁ hataputrāṁ yaśasvinīm ,
patilokamanuprāptāṁ tathā bhartṛvrate sthitām.
पृथामेव तु शोचामि या पुत्रैश्वर्यमृद्धिमत् ।
उत्सृज्य सुमहद्दीप्तं वनवासमरोचयत् ॥७॥
7. pṛthāmeva tu śocāmi yā putraiśvaryamṛddhimat ,
utsṛjya sumahaddīptaṁ vanavāsamarocayat.
धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम् ।
क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयम् ॥८॥
8. dhigrājyamidamasmākaṁ dhigbalaṁ dhikparākramam ,
kṣatradharmaṁ ca dhigyasmānmṛtā jīvāmahe vayam.
सुसूक्ष्मा किल कालस्य गतिर्द्विजवरोत्तम ।
यत्समुत्सृज्य राज्यं सा वनवासमरोचयत् ॥९॥
9. susūkṣmā kila kālasya gatirdvijavarottama ,
yatsamutsṛjya rājyaṁ sā vanavāsamarocayat.
युधिष्ठिरस्य जननी भीमस्य विजयस्य च ।
अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन् ॥१०॥
10. yudhiṣṭhirasya jananī bhīmasya vijayasya ca ,
anāthavatkathaṁ dagdhā iti muhyāmi cintayan.
वृथा संतोषितो वह्निः खाण्डवे सव्यसाचिना ।
उपकारमजानन्स कृतघ्न इति मे मतिः ॥११॥
11. vṛthā saṁtoṣito vahniḥ khāṇḍave savyasācinā ,
upakāramajānansa kṛtaghna iti me matiḥ.
यत्रादहत्स भगवान्मातरं सव्यसाचिनः ।
कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः ।
धिगग्निं धिक्च पार्थस्य विश्रुतां सत्यसंधताम् ॥१२॥
12. yatrādahatsa bhagavānmātaraṁ savyasācinaḥ ,
kṛtvā yo brāhmaṇacchadma bhikṣārthī samupāgataḥ ,
dhigagniṁ dhikca pārthasya viśrutāṁ satyasaṁdhatām.
इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे ।
वृथाग्निना समायोगो यदभूत्पृथिवीपतेः ॥१३॥
13. idaṁ kaṣṭataraṁ cānyadbhagavanpratibhāti me ,
vṛthāgninā samāyogo yadabhūtpṛthivīpateḥ.
तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह ।
कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम् ॥१४॥
14. tathā tapasvinastasya rājarṣeḥ kauravasya ha ,
kathamevaṁvidho mṛtyuḥ praśāsya pṛthivīmimām.
तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने ।
वृथाग्निना समायुक्तो निष्ठां प्राप्तः पिता मम ॥१५॥
15. tiṣṭhatsu mantrapūteṣu tasyāgniṣu mahāvane ,
vṛthāgninā samāyukto niṣṭhāṁ prāptaḥ pitā mama.
मन्ये पृथा वेपमाना कृशा धमनिसंतता ।
हा तात धर्मराजेति समाक्रन्दन्महाभये ॥१६॥
16. manye pṛthā vepamānā kṛśā dhamanisaṁtatā ,
hā tāta dharmarājeti samākrandanmahābhaye.
भीम पर्याप्नुहि भयादिति चैवाभिवाशती ।
समन्ततः परिक्षिप्ता माता मेऽभूद्दवाग्निना ॥१७॥
17. bhīma paryāpnuhi bhayāditi caivābhivāśatī ,
samantataḥ parikṣiptā mātā me'bhūddavāgninā.
सहदेवः प्रियस्तस्याः पुत्रेभ्योऽधिक एव तु ।
न चैनां मोक्षयामास वीरो माद्रवतीसुतः ॥१८॥
18. sahadevaḥ priyastasyāḥ putrebhyo'dhika eva tu ,
na caināṁ mokṣayāmāsa vīro mādravatīsutaḥ.
तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम् ।
पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये ॥१९॥
19. tacchrutvā ruruduḥ sarve samāliṅgya parasparam ,
pāṇḍavāḥ pañca duḥkhārtā bhūtānīva yugakṣaye.
तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः ।
प्रासादाभोगसंरुद्धो अन्वरौत्सीत्स रोदसी ॥२०॥
20. teṣāṁ tu puruṣendrāṇāṁ rudatāṁ ruditasvanaḥ ,
prāsādābhogasaṁruddho anvarautsītsa rodasī.