Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-33

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
ब्राह्मण उवाच ।
नाहं तथा भीरु चरामि लोके तथा त्वं मां तर्कयसे स्वबुद्ध्या ।
विप्रोऽस्मि मुक्तोऽस्मि वनेचरोऽस्मि गृहस्थधर्मा ब्रह्मचारी तथास्मि ॥१॥
1. brāhmaṇa uvāca ,
nāhaṁ tathā bhīru carāmi loke; tathā tvaṁ māṁ tarkayase svabuddhyā ,
vipro'smi mukto'smi vanecaro'smi; gṛhasthadharmā brahmacārī tathāsmi.
नाहमस्मि यथा मां त्वं पश्यसे चक्षुषा शुभे ।
मया व्याप्तमिदं सर्वं यत्किंचिज्जगतीगतम् ॥२॥
2. nāhamasmi yathā māṁ tvaṁ paśyase cakṣuṣā śubhe ,
mayā vyāptamidaṁ sarvaṁ yatkiṁcijjagatīgatam.
ये केचिज्जन्तवो लोके जङ्गमाः स्थावराश्च ह ।
तेषां मामन्तकं विद्धि दारूणामिव पावकम् ॥३॥
3. ye kecijjantavo loke jaṅgamāḥ sthāvarāśca ha ,
teṣāṁ māmantakaṁ viddhi dārūṇāmiva pāvakam.
राज्यं पृथिव्यां सर्वस्यामथ वापि त्रिविष्टपे ।
तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम ॥४॥
4. rājyaṁ pṛthivyāṁ sarvasyāmatha vāpi triviṣṭape ,
tathā buddhiriyaṁ vetti buddhireva dhanaṁ mama.
एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः ।
गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु ।
लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते ॥५॥
5. ekaḥ panthā brāhmaṇānāṁ yena gacchanti tadvidaḥ ,
gṛheṣu vanavāseṣu guruvāseṣu bhikṣuṣu ,
liṅgairbahubhiravyagrairekā buddhirupāsyate.
नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका ।
ते भावमेकमायान्ति सरितः सागरं यथा ॥६॥
6. nānāliṅgāśramasthānāṁ yeṣāṁ buddhiḥ śamātmikā ,
te bhāvamekamāyānti saritaḥ sāgaraṁ yathā.
बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते ।
आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम् ॥७॥
7. buddhyāyaṁ gamyate mārgaḥ śarīreṇa na gamyate ,
ādyantavanti karmāṇi śarīraṁ karmabandhanam.
तस्मात्ते सुभगे नास्ति परलोककृतं भयम् ।
मद्भावभावनिरता ममैवात्मानमेष्यसि ॥८॥
8. tasmātte subhage nāsti paralokakṛtaṁ bhayam ,
madbhāvabhāvaniratā mamaivātmānameṣyasi.