Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-94

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततः संप्रस्थितो राजा कौन्तेयो भूरिदक्षिणः ।
अगस्त्याश्रममासाद्य दुर्जयायामुवास ह ॥१॥
1. vaiśaṁpāyana uvāca ,
tataḥ saṁprasthito rājā kaunteyo bhūridakṣiṇaḥ ,
agastyāśramamāsādya durjayāyāmuvāsa ha.
1. vaiśampāyanaḥ uvāca tataḥ samprasthitaḥ rājā kaunteyaḥ
bhūridakṣiṇaḥ agastya āśramam āsādya durjayāyām uvāsa ha
1. Vaiśampāyana said: Then, the king, the son of Kunti (Kaunteya), who was munificent with his sacrificial fees (dakṣiṇā), set forth, reached Agastya's hermitage (āśrama), and indeed resided there in (the city of) Durjayā.
तत्र वै लोमशं राजा पप्रच्छ वदतां वरः ।
अगस्त्येनेह वातापिः किमर्थमुपशामितः ॥२॥
2. tatra vai lomaśaṁ rājā papraccha vadatāṁ varaḥ ,
agastyeneha vātāpiḥ kimarthamupaśāmitaḥ.
2. tatra vai lomaśam rājā papraccha vadatām varaḥ
agastyena iha vātāpiḥ kimartham upaśāmitaḥ
2. There, the king, who was the best among speakers, indeed asked Lomasha: "Why was Vātāpi killed by Agastya here?"
आसीद्वा किंप्रभावश्च स दैत्यो मानवान्तकः ।
किमर्थं चोद्गतो मन्युरगस्त्यस्य महात्मनः ॥३॥
3. āsīdvā kiṁprabhāvaśca sa daityo mānavāntakaḥ ,
kimarthaṁ codgato manyuragastyasya mahātmanaḥ.
3. āsīt vā kimprabhāvaḥ ca sa daityaḥ mānavāntakaḥ
kimartham ca udgataḥ manyuḥ agastyasya mahātmanaḥ
3. Or what was the power and nature of that demon (daitya), the killer of humans? And for what reason did the anger (manyu) of the great-souled Agastya arise?
लोमश उवाच ।
इल्वलो नाम दैतेय आसीत्कौरवनन्दन ।
मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः ॥४॥
4. lomaśa uvāca ,
ilvalo nāma daiteya āsītkauravanandana ,
maṇimatyāṁ puri purā vātāpistasya cānujaḥ.
4. lomaśaḥ uvāca ilvalaḥ nāma daiteyaḥ āsīt kauravanandana
maṇimatyām puri purā vātāpiḥ tasya ca anujaḥ
4. Lomasha said: 'O delight of the Kurus, formerly there was a demon (daiteya) named Ilvala, in the city of Maṇimatī, and Vātāpi was his younger brother.'
स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः ।
पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु ॥५॥
5. sa brāhmaṇaṁ tapoyuktamuvāca ditinandanaḥ ,
putraṁ me bhagavānekamindratulyaṁ prayacchatu.
5. sa brāhmaṇam tapoyuktam uvāca ditinandanaḥ
putram me bhagavan ekam indratulyam prayacchatu
5. That son of Diti (daiteya), Ilvala, said to a Brahmin endowed with asceticism (tapas): 'O revered one, please grant me one son equal to Indra.'
तस्मै स ब्राह्मणो नादात्पुत्रं वासवसंमितम् ।
चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम् ॥६॥
6. tasmai sa brāhmaṇo nādātputraṁ vāsavasaṁmitam ,
cukrodha so'surastasya brāhmaṇasya tato bhṛśam.
6. tasmai sa brāhmaṇaḥ na adāt putram vāsavasaṃmitam
cukrodha saḥ asuraḥ tasya brāhmaṇasya tataḥ bhṛśam
6. That Brahmin did not give his son, who was equal to Indra (Vasava), to that [Asura]. Consequently, that Asura became exceedingly angry with that Brahmin.
समाह्वयति यं वाचा गतं वैवस्वतक्षयम् ।
स पुनर्देहमास्थाय जीवन्स्म प्रतिदृश्यते ॥७॥
7. samāhvayati yaṁ vācā gataṁ vaivasvatakṣayam ,
sa punardehamāsthāya jīvansma pratidṛśyate.
7. samāhvayati yam vācā gatam vaivasvatakṣayam
saḥ punar deham āsthāya jīvan sma pratidṛśyate
7. The one whom he summons by voice, even if he has gone to the abode of Yama (Vaivasvata), again assumes a body and is seen living.
ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम् ।
तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत् ॥८॥
8. tato vātāpimasuraṁ chāgaṁ kṛtvā susaṁskṛtam ,
taṁ brāhmaṇaṁ bhojayitvā punareva samāhvayat.
8. tataḥ vātāpim asuram chāgam kṛtvā susaṃskṛtam
tam brāhmaṇam bhojayitvā punar eva samāhvayat
8. Then, having transformed the Asura Vatapi into a well-prepared goat, and having fed it to that Brahmin, he (Agastya) summoned (Vatapi) again.
तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः ।
वातापिः प्रहसन्राजन्निश्चक्राम विशां पते ॥९॥
9. tasya pārśvaṁ vinirbhidya brāhmaṇasya mahāsuraḥ ,
vātāpiḥ prahasanrājanniścakrāma viśāṁ pate.
9. tasya pārśvam vinirbhidya brāhmaṇasya mahāsuraḥ
vātāpiḥ prahasan rājan niścakrāma viśām pate
9. O King, O Lord of the people, the great Asura Vatapi, laughing, emerged after splitting open the side of that Brahmin.
एवं स ब्राह्मणान्राजन्भोजयित्वा पुनः पुनः ।
हिंसयामास दैतेय इल्वलो दुष्टचेतनः ॥१०॥
10. evaṁ sa brāhmaṇānrājanbhojayitvā punaḥ punaḥ ,
hiṁsayāmāsa daiteya ilvalo duṣṭacetanaḥ.
10. evam saḥ brāhmaṇān rājan bhojayitvā punaḥ
punaḥ hiṃsayāmāsa daiteyaḥ ilvalaḥ duṣṭacetanaḥ
10. O King, in this manner, that wicked-minded Daitya (demon) Ilvala repeatedly fed the Brahmins and then killed them.
अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु ।
पितॄन्ददर्श गर्ते वै लम्बमानानधोमुखान् ॥११॥
11. agastyaścāpi bhagavānetasminkāla eva tu ,
pitṝndadarśa garte vai lambamānānadhomukhān.
11. agastyaḥ ca api bhagavān etasmin kāle eva tu
pitṝn dadarśa garte vai lambamānān adhomukhān
11. And indeed, at that very time, the venerable Agastya saw his ancestors (pitṛs) hanging head downwards in a pit.
सोऽपृच्छल्लम्बमानांस्तान्भवन्त इह किंपराः ।
संतानहेतोरिति ते तमूचुर्ब्रह्मवादिनः ॥१२॥
12. so'pṛcchallambamānāṁstānbhavanta iha kiṁparāḥ ,
saṁtānahetoriti te tamūcurbrahmavādinaḥ.
12. saḥ apṛcchat lambamānān tān bhavantaḥ iha kimparāḥ
santānahetoḥ iti te tam ūcuḥ brahmavādinaḥ
12. He asked those who were hanging, 'What is your main objective here?' They, those who proclaimed Brahman (sacred knowledge), replied to him, 'It is for the sake of progeny.'
ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः ।
गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः ॥१३॥
13. te tasmai kathayāmāsurvayaṁ te pitaraḥ svakāḥ ,
gartametamanuprāptā lambāmaḥ prasavārthinaḥ.
13. te tasmai kathayāmāsuḥ vayam te pitaraḥ svakāḥ
gartam etam anuprāptāḥ lambāmaḥ prsavārthinaḥ
13. They told him, 'We are your own ancestors, and having reached this pit, we are hanging here because we are seeking progeny.'
यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम् ।
स्यान्नोऽस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम् ॥१४॥
14. yadi no janayethāstvamagastyāpatyamuttamam ,
syānno'smānnirayānmokṣastvaṁ ca putrāpnuyā gatim.
14. yadi naḥ janayethāḥ tvam agastya-apatyam uttamam syāt
naḥ asmān nirayāt mokṣaḥ tvam ca putra āpnuyāḥ gatim
14. If you, O son, were to beget an excellent child for Agastya, then we would achieve liberation (mokṣa) from hell, and you would also attain a good destiny.
स तानुवाच तेजस्वी सत्यधर्मपरायणः ।
करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः ॥१५॥
15. sa tānuvāca tejasvī satyadharmaparāyaṇaḥ ,
kariṣye pitaraḥ kāmaṁ vyetu vo mānaso jvaraḥ.
15. saḥ tān uvāca tejasvī satya-dharma-parāyaṇaḥ
kariṣye pitaraḥ kāmam vyetu vaḥ mānasaḥ jvaraḥ
15. He, who was radiant and devoted to truth and (natural) law (dharma), said to them: 'O fathers, I will fulfill your wish; let your mental anguish (jvara) subside.'
ततः प्रसवसंतानं चिन्तयन्भगवानृषिः ।
आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम् ॥१६॥
16. tataḥ prasavasaṁtānaṁ cintayanbhagavānṛṣiḥ ,
ātmanaḥ prasavasyārthe nāpaśyatsadṛśīṁ striyam.
16. tataḥ prasava-saṃtānam cintayan bhagavān ṛṣiḥ
ātmanaḥ prasavasya arthe na apaśyat sadṛśīm striyam
16. Then, the revered sage, contemplating the continuation of his lineage, could not find a suitable woman for the sake of his own offspring (ātman).
स तस्य तस्य सत्त्वस्य तत्तदङ्गमनुत्तमम् ।
संभृत्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम् ॥१७॥
17. sa tasya tasya sattvasya tattadaṅgamanuttamam ,
saṁbhṛtya tatsamairaṅgairnirmame striyamuttamām.
17. saḥ tasya tasya sattvasya tat tat aṅgam anuttamam
saṃbhṛtya tat-samaiḥ aṅgaiḥ nirmame striyam uttamām
17. Having gathered the most excellent limb from each and every creature, he then fashioned a superb woman with parts equal to those (collected).
स तां विदर्भराजाय पुत्रकामाय ताम्यते ।
निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः ॥१८॥
18. sa tāṁ vidarbharājāya putrakāmāya tāmyate ,
nirmitāmātmano'rthāya muniḥ prādānmahātapāḥ.
18. sa tām vidarbharājāya putrakāmāya tāmyate
nirmitām ātmanaḥ arthāya muniḥ prādāt mahātapāḥ
18. The sage of great asceticism (mahātapāḥ) gave her, who had been created for his own purpose (ātman), to the king of Vidarbha, who was pining for a son.
सा तत्र जज्ञे सुभगा विद्युत्सौदामिनी यथा ।
विभ्राजमाना वपुसा व्यवर्धत शुभानना ॥१९॥
19. sā tatra jajñe subhagā vidyutsaudāminī yathā ,
vibhrājamānā vapusā vyavardhata śubhānanā.
19. sā tatra jajñe subhagā vidyutsaudāminī yathā
vibhrājamānā vapusā vyavardhata śubhānanā
19. She was born there, fortunate and beautiful, like a flash of lightning. Shining brightly with her body, the one with a beautiful face grew.
जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः ।
प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत ॥२०॥
20. jātamātrāṁ ca tāṁ dṛṣṭvā vaidarbhaḥ pṛthivīpatiḥ ,
praharṣeṇa dvijātibhyo nyavedayata bhārata.
20. jātamātrām ca tām dṛṣṭvā vaidarbhaḥ pṛthivīpatiḥ
praharṣeṇa dvijātibhyaḥ nyavedayat bhārata
20. And having seen her immediately after her birth, the king of Vidarbha, the ruler (pṛthivīpatiḥ), with great joy, announced it to the twice-born (dvijāti) ones, O Bhārata.
अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप ।
लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः ॥२१॥
21. abhyanandanta tāṁ sarve brāhmaṇā vasudhādhipa ,
lopāmudreti tasyāśca cakrire nāma te dvijāḥ.
21. abhyanandanta tām sarve brāhmaṇāḥ vasudhādhipa
lopāmudrā iti tasyāḥ ca cakrire nāma te dvijāḥ
21. All the Brahmins (brāhmaṇāḥ) congratulated her, O lord of the earth (vasudhādhipa). And those twice-born (dvija) ones gave her the name "Lopāmudrā."
ववृधे सा महाराज बिभ्रती रूपमुत्तमम् ।
अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा ॥२२॥
22. vavṛdhe sā mahārāja bibhratī rūpamuttamam ,
apsvivotpalinī śīghramagneriva śikhā śubhā.
22. vavṛdhe sā mahārāja bibhratī rūpam uttamam apsu
iva utpalinī śīghram agneḥ iva śikhā śubhā
22. O great king, she grew, possessing excellent beauty, like a lotus plant quickly growing in water, or like a beautiful flame of fire.
तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलंकृताः ।
दाशीशतं च कल्याणीमुपतस्थुर्वशानुगाः ॥२३॥
23. tāṁ yauvanasthāṁ rājendra śataṁ kanyāḥ svalaṁkṛtāḥ ,
dāśīśataṁ ca kalyāṇīmupatasthurvaśānugāḥ.
23. tām yauvanasthām rājendra śatam kanyāḥ svalaṅkṛtāḥ
dāśīśatam ca kalyāṇīm upatastḥuḥ vaśānugāḥ
23. O king of kings, when she was in her youth, a hundred well-adorned maidens and a hundred obedient female servants attended upon that beautiful princess.
सा स्म दासीशतवृता मध्ये कन्याशतस्य च ।
आस्ते तेजस्विनी कन्या रोहिणीव दिवि प्रभो ॥२४॥
24. sā sma dāsīśatavṛtā madhye kanyāśatasya ca ,
āste tejasvinī kanyā rohiṇīva divi prabho.
24. sā sma dāśīśatavṛtā madhye kanyāśatasya ca
āste tejasvinī kanyā rohiṇī iva divi prabho
24. O lord, she (the radiant maiden), surrounded by a hundred maidservants and amidst a hundred other maidens, used to dwell like Rohini in the sky.
यौवनस्थामपि च तां शीलाचारसमन्विताम् ।
न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः ॥२५॥
25. yauvanasthāmapi ca tāṁ śīlācārasamanvitām ,
na vavre puruṣaḥ kaścidbhayāttasya mahātmanaḥ.
25. yauvanasthām api ca tām śīlācārasamanvitām na
vavre puruṣaḥ kaścit bhayāt tasya mahātmanaḥ
25. Even though she was in her youth and endowed with good character and conduct, no man (puruṣa) desired her due to fear of that great-souled one (ātman).
सा तु सत्यवती कन्या रूपेणाप्सरसोऽप्यति ।
तोषयामास पितरं शीलेन स्वजनं तथा ॥२६॥
26. sā tu satyavatī kanyā rūpeṇāpsaraso'pyati ,
toṣayāmāsa pitaraṁ śīlena svajanaṁ tathā.
26. sā tu satyavatī kanyā rūpeṇa apsarasaḥ api
ati toṣayāmāsa pitaram śīlena svajanam tathā
26. But that girl, Satyavati, was superior even to an Apsaras in beauty. She pleased her father and her relatives with her good conduct.
वैदर्भीं तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता ।
मनसा चिन्तयामास कस्मै दद्यां सुतामिति ॥२७॥
27. vaidarbhīṁ tu tathāyuktāṁ yuvatīṁ prekṣya vai pitā ,
manasā cintayāmāsa kasmai dadyāṁ sutāmiti.
27. vaidarbhīm tu tathāyuktām yuvatīm prekṣya vai
pitā manasā cintayāmāsa kasmai dadyām sutām iti
27. But seeing that young woman, the princess of Vidarbha, endowed with such qualities, the father indeed pondered in his mind, "To whom shall I give my daughter?"