Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-67

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम् ।
उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः ॥१॥
1. vaiśaṁpāyana uvāca ,
tato vyadhvagataṁ pārthaṁ prātikāmī yudhiṣṭhiram ,
uvāca vacanādrājño dhṛtarāṣṭrasya dhīmataḥ.
1. vaiśampāyanaḥ uvāca tataḥ vyadhvagatam pārtham prātikāmī
yudhiṣṭhiram uvāca vacanāt rājñaḥ dhṛtarāṣṭrasya dhīmataḥ
1. Vaiśaṃpāyana said: Then Prātikāmī spoke to Yudhiṣṭhira, the son of Pṛthā (Pārtha), who was on his journey, relaying the words of the wise King Dhṛtarāṣṭra.
उपस्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर ।
एहि पाण्डव दीव्येति पिता त्वामाह भारत ॥२॥
2. upastīrṇā sabhā rājannakṣānuptvā yudhiṣṭhira ,
ehi pāṇḍava dīvyeti pitā tvāmāha bhārata.
2. upastīrṇā sabhā rājan akṣān uptvā yudhiṣṭhira
ehi pāṇḍava dīvya iti pitā tvām āha bhārata
2. O King Yudhiṣṭhira, the assembly hall is prepared, and the dice have been laid out. 'Come, O Pāṇḍava, play!' Thus your father (Dhṛtarāṣṭra) tells you, O Bhārata.
युधिष्ठिर उवाच ।
धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम् ।
न निवृत्तिस्तयोरस्ति देवितव्यं पुनर्यदि ॥३॥
3. yudhiṣṭhira uvāca ,
dhāturniyogādbhūtāni prāpnuvanti śubhāśubham ,
na nivṛttistayorasti devitavyaṁ punaryadi.
3. yudhiṣṭhiraḥ uvāca dhātuḥ niyogāt bhūtāni prāpnuvanti
śubhāśubham na nivṛttiḥ tayoḥ asti devitavyam punar yadi
3. Yudhishthira said: "By the ordinance of the Creator (dhātṛ), beings attain both auspicious and inauspicious outcomes. There is no cessation from these two if one must gamble again."
अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च ।
जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे ॥४॥
4. akṣadyūte samāhvānaṁ niyogātsthavirasya ca ,
jānannapi kṣayakaraṁ nātikramitumutsahe.
4. akṣadyūte samāhvānam niyogāt sthavirasya ca
jānan api kṣayakaram na atikramitum utsahe
4. Even though I know it to be destructive, I am unable to transgress this summons to the dice game (akṣadyūta) and the command of the elder.
वैशंपायन उवाच ।
इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः ।
जानंश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः ॥५॥
5. vaiśaṁpāyana uvāca ,
iti bruvannivavṛte bhrātṛbhiḥ saha pāṇḍavaḥ ,
jānaṁśca śakunermāyāṁ pārtho dyūtamiyātpunaḥ.
5. vaiśaṃpāyanaḥ uvāca iti bruvan nivavṛte bhrātṛbhiḥ saha
pāṇḍavaḥ jānan ca śakuneḥ māyām pārthaḥ dyūtam iyāt punar
5. Vaishampayana said: "Saying this, the Pāṇḍava returned with his brothers. And knowing Shakuni's illusion (māyā), Pārtha again approached the dice game."
विविशुस्ते सभां तां तु पुनरेव महारथाः ।
व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः ॥६॥
6. viviśuste sabhāṁ tāṁ tu punareva mahārathāḥ ,
vyathayanti sma cetāṁsi suhṛdāṁ bharatarṣabhāḥ.
6. viviśuḥ te sabhām tām tu punar eva mahārathāḥ
vyathayanti sma cetāṃsi suhṛdām bharatarṣabhāḥ
6. Those great warriors (mahāratha) again entered that assembly hall. And these foremost among the Bharatas (Bharatarṣabha) distressed the hearts of their well-wishers.
यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये ।
सर्वलोकविनाशाय दैवेनोपनिपीडिताः ॥७॥
7. yathopajoṣamāsīnāḥ punardyūtapravṛttaye ,
sarvalokavināśāya daivenopanipīḍitāḥ.
7. yathā upajoṣam āsīnāḥ punar dyūtpravṛttaye
sarvalokavināśāya daivena upanipīḍitāḥ
7. Comfortably seated, intent on gambling again, they were afflicted by destiny for the destruction of all people.
शकुनिरुवाच ।
अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत् ।
महाधनं ग्लहं त्वेकं शृणु मे भरतर्षभ ॥८॥
8. śakuniruvāca ,
amuñcatsthaviro yadvo dhanaṁ pūjitameva tat ,
mahādhanaṁ glahaṁ tvekaṁ śṛṇu me bharatarṣabha.
8. śakuniḥ uvāca amuñcat sthaviraḥ yat vaḥ dhanam pūjitam
eva tat mahādhanam glaham tu ekam śṛṇu me bharatarṣabha
8. Shakuni said, "The elder did not release your wealth; that was indeed honored. But listen to me, O bull among the Bharatas, about one great stake (glaha)."
वयं द्वादश वर्षाणि युष्माभिर्द्यूतनिर्जिताः ।
प्रविशेम महारण्यं रौरवाजिनवाससः ॥९॥
9. vayaṁ dvādaśa varṣāṇi yuṣmābhirdyūtanirjitāḥ ,
praviśema mahāraṇyaṁ rauravājinavāsasaḥ.
9. vayam dvādaśa varṣāṇi yuṣmābhiḥ dyūtanirjitāḥ
praviśema mahāraṇyam rauravājinavāsasaḥ
9. Defeated by you in gambling, we should enter a great forest (mahāraṇya) for twelve years, wearing garments made of Ruru deer skin.
त्रयोदशं च सजने अज्ञाताः परिवत्सरम् ।
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥१०॥
10. trayodaśaṁ ca sajane ajñātāḥ parivatsaram ,
jñātāśca punaranyāni vane varṣāṇi dvādaśa.
10. trayodaśam ca sajane ajñātāḥ parivatsaram
jñātāḥ ca punar anyāni vane varṣāṇi dvādaśa
10. And for the thirteenth year, we shall live unrecognized among people for one year. If we are recognized, then we must spend another twelve years in the forest.
अस्माभिर्वा जिता यूयं वने वर्षाणि द्वादश ।
वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः ॥११॥
11. asmābhirvā jitā yūyaṁ vane varṣāṇi dvādaśa ,
vasadhvaṁ kṛṣṇayā sārdhamajinaiḥ prativāsitāḥ.
11. asmābhiḥ vā jitāḥ yūyam vane varṣāṇi dvādaśa
vasadhvam kṛṣṇayā sārdham ajinaiḥ prativāsitāḥ
11. Having been defeated by us, you must dwell in the forest for twelve years along with Krishnaa (Draupadi), clothed in deerskins.
त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम् ।
स्वराज्यं प्रतिपत्तव्यमितरैरथ वेतरैः ॥१२॥
12. trayodaśe ca nirvṛtte punareva yathocitam ,
svarājyaṁ pratipattavyamitarairatha vetaraiḥ.
12. trayodaśe ca nirvṛtte punaḥ eva yathā ucitam
svarājyam pratipattavyam itaraiḥ atha vā itaraiḥ
12. And when the thirteenth year is completed, your own kingdom should indeed be regained as is proper, either by you (Pandavas) or by us (Kauravas).
अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर ।
अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत ॥१३॥
13. anena vyavasāyena sahāsmābhiryudhiṣṭhira ,
akṣānuptvā punardyūtamehi dīvyasva bhārata.
13. anena vyavasāyena saha asmābhiḥ yudhiṣṭhira
akṣān uptvā punaḥ dyūtam ehi dīvyasva bhārata
13. O Yudhishthira, O Bharata, come, play the dice game again with us with this resolve, having thrown the dice.
सभासद ऊचुः ।
अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम् ।
बुद्ध्या बोध्यं न बुध्यन्ते स्वयं च भरतर्षभाः ॥१४॥
14. sabhāsada ūcuḥ ,
aho dhigbāndhavā nainaṁ bodhayanti mahadbhayam ,
buddhyā bodhyaṁ na budhyante svayaṁ ca bharatarṣabhāḥ.
14. sabhāsadaḥ ūcuḥ aho dhik bāndhavāḥ na enam bodhayanti mahat
bhayam buddhyā bodhyam na budhyante svayam ca bharatarṣabhāḥ
14. The members of the assembly said: 'Alas, shame! His relatives do not make him (Duryodhana) understand the great danger. And these chiefs among the Bharatas themselves do not comprehend through intelligence what ought to be understood.'
वैशंपायन उवाच ।
जनप्रवादान्सुबहूनिति शृण्वन्नराधिपः ।
ह्रिया च धर्मसङ्गाच्च पार्थो द्यूतमियात्पुनः ॥१५॥
15. vaiśaṁpāyana uvāca ,
janapravādānsubahūniti śṛṇvannarādhipaḥ ,
hriyā ca dharmasaṅgācca pārtho dyūtamiyātpunaḥ.
15. vaiśaṃpāyana uvāca | janapravādān subahūn iti śṛṇvan narādhipaḥ
| hriyā ca dharmasaṅgāt ca pārthaḥ dyūtam iyāt punaḥ
15. Vaiśampāyana said: Hearing many such public rumors, the king (Yudhiṣṭhira), out of shame and his adherence to his moral duty (dharma), would again go to the game of dice.
जानन्नपि महाबुद्धिः पुनर्द्यूतमवर्तयत् ।
अप्ययं न विनाशः स्यात्कुरूणामिति चिन्तयन् ॥१६॥
16. jānannapi mahābuddhiḥ punardyūtamavartayat ,
apyayaṁ na vināśaḥ syātkurūṇāmiti cintayan.
16. jānan api mahābuddhiḥ punaḥ dyūtam avartayat |
api ayam na vināśaḥ syāt kurūṇām iti cintayan
16. Even though he was greatly intelligent, he again engaged in the game of dice, thinking, "May this not be the destruction of the Kurus."
युधिष्ठिर उवाच ।
कथं वै मद्विधो राजा स्वधर्ममनुपालयन् ।
आहूतो विनिवर्तेत दीव्यामि शकुने त्वया ॥१७॥
17. yudhiṣṭhira uvāca ,
kathaṁ vai madvidho rājā svadharmamanupālayan ,
āhūto vinivarteta dīvyāmi śakune tvayā.
17. yudhiṣṭhira uvāca | katham vai madvidhaḥ rājā svadharmam
anupālayan | āhūtaḥ vinivarteta dīvyāmi śakune tvayā
17. Yudhiṣṭhira said: "Indeed, how could a king like me, upholding his own moral duty (dharma), refuse after being challenged? I will play dice with you, O Śakuni."
शकुनिरुवाच ।
गवाश्वं बहुधेनूकमपर्यन्तमजाविकम् ।
गजाः कोशो हिरण्यं च दासीदासं च सर्वशः ॥१८॥
18. śakuniruvāca ,
gavāśvaṁ bahudhenūkamaparyantamajāvikam ,
gajāḥ kośo hiraṇyaṁ ca dāsīdāsaṁ ca sarvaśaḥ.
18. śakuniḥ uvāca | gavāśvam bahudhenūkam aparyantam
ajāvikam | gajāḥ kośaḥ hiraṇyam ca dāsīdāsam ca sarvaśaḥ
18. Śakuni said: "Cows and horses, many milch-cows, endless goats and sheep, elephants, a treasury, gold, and all types of male and female slaves."
एष नो ग्लह एवैको वनवासाय पाण्डवाः ।
यूयं वयं वा विजिता वसेम वनमाश्रिताः ॥१९॥
19. eṣa no glaha evaiko vanavāsāya pāṇḍavāḥ ,
yūyaṁ vayaṁ vā vijitā vasema vanamāśritāḥ.
19. eṣaḥ naḥ glahaḥ eva ekaḥ vanavāsāya pāṇḍavāḥ
yūyam vayam vā vijitāḥ vasema vanam āśritāḥ
19. O Pāṇḍavas, this is our sole wager: for dwelling in the forest (vanavāsa). Whichever side, you or we, is defeated, that side shall reside, taking refuge in the forest.
अनेन व्यवसायेन दीव्याम भरतर्षभ ।
समुत्क्षेपेण चैकेन वनवासाय भारत ॥२०॥
20. anena vyavasāyena dīvyāma bharatarṣabha ,
samutkṣepeṇa caikena vanavāsāya bhārata.
20. anena vyavasāyena dīvyāma bharatarṣabha
samutkṣepeṇa ca ekena vanavāsāya bhārata
20. O best of Bhāratas (bharatarṣabha), let us gamble with this resolve, and, O Bhārata, for dwelling in the forest (vanavāsa) with just one throw (of the dice).
वैशंपायन उवाच ।
प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२१॥
21. vaiśaṁpāyana uvāca ,
pratijagrāha taṁ pārtho glahaṁ jagrāha saubalaḥ ,
jitamityeva śakuniryudhiṣṭhiramabhāṣata.
21. vaiśaṃpāyanaḥ uvāca pratijagrāha tam pārthaḥ glaham jagrāha
saubalaḥ jitam iti eva śakuniḥ yudhiṣṭhiram abhāṣata
21. Vaiśampāyana said: Pārtha (Yudhiṣṭhira) accepted that wager. Saubala (Śakuni) then took the stake (glaha), and Śakuni indeed spoke to Yudhiṣṭhira, saying, 'It is won!'