Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-131

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततो दुर्योधनो राजा सर्वास्ताः प्रकृतीः शनैः ।
अर्थमानप्रदानाभ्यां संजहार सहानुजः ॥१॥
1. vaiśaṁpāyana uvāca ,
tato duryodhano rājā sarvāstāḥ prakṛtīḥ śanaiḥ ,
arthamānapradānābhyāṁ saṁjahāra sahānujaḥ.
1. vaiśampāyana uvāca tataḥ duryodhanaḥ rājā sarvāḥ tāḥ
prakṛtīḥ śanaiḥ arthamānapradānābhyām saṃjahāra sa anujaḥ
1. Vaiśampāyana said: Then King Duryodhana, along with his younger brothers, gradually gathered all those subjects by offering wealth and honors.
धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः ।
कथयां चक्रिरे रम्यं नगरं वारणावतम् ॥२॥
2. dhṛtarāṣṭraprayuktāstu kecitkuśalamantriṇaḥ ,
kathayāṁ cakrire ramyaṁ nagaraṁ vāraṇāvatam.
2. dhṛtarāṣṭraprayuktāḥ tu kecit kuśalamantriṇaḥ
kathayām cakrire ramyam nagaram vāraṇāvatam
2. Indeed, some skilled ministers, employed by Dhṛtarāṣṭra, spoke about the beautiful city of Vāraṇāvata.
अयं समाजः सुमहान्रमणीयतमो भुवि ।
उपस्थितः पशुपतेर्नगरे वारणावते ॥३॥
3. ayaṁ samājaḥ sumahānramaṇīyatamo bhuvi ,
upasthitaḥ paśupaternagare vāraṇāvate.
3. ayam samājaḥ sumahān ramaṇīyatamaḥ bhuvi
upasthitaḥ paśupateḥ nagare vāraṇāvate
3. This very grand assembly (samāja), which is most delightful on earth, is held in the city of Paśupati, Vāraṇāvata.
सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे ।
इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः ॥४॥
4. sarvaratnasamākīrṇe puṁsāṁ deśe manorame ,
ityevaṁ dhṛtarāṣṭrasya vacanāccakrire kathāḥ.
4. sarvaratnasamākīrṇe puṃsām deśe manorame iti
evam dhṛtarāṣṭrasya vacanāt cakrire kathāḥ
4. In a delightful land, adorned with all kinds of jewels, a place fit for men – this is how, at Dhṛtarāṣṭra's command, they narrated the tales.
कथ्यमाने तथा रम्ये नगरे वारणावते ।
गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप ॥५॥
5. kathyamāne tathā ramye nagare vāraṇāvate ,
gamane pāṇḍuputrāṇāṁ jajñe tatra matirnṛpa.
5. kathyāmāne tathā ramye nagare vāraṇāvate
gamane pāṇḍuputrāṇām jajñe tatra matiḥ nṛpa
5. O King, when the beautiful city of Vāraṇāvata was being described, a thought arose concerning the departure of the Pāṇḍavas to that place.
यदा त्वमन्यत नृपो जातकौतूहला इति ।
उवाचैनानथ तदा पाण्डवानम्बिकासुतः ॥६॥
6. yadā tvamanyata nṛpo jātakautūhalā iti ,
uvācainānatha tadā pāṇḍavānambikāsutaḥ.
6. yadā tu amanyata nṛpaḥ jātakautūhalāḥ iti
uvāca enān atha tadā pāṇḍavān ambikāsutaḥ
6. When the king perceived that they (the Pāṇḍavas) had become curious, then Ambikā's son (Dhṛtarāṣṭra) spoke to those Pāṇḍavas.
ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः ।
रमणीयतरं लोके नगरं वारणावतम् ॥७॥
7. mameme puruṣā nityaṁ kathayanti punaḥ punaḥ ,
ramaṇīyataraṁ loke nagaraṁ vāraṇāvatam.
7. mama ime puruṣāḥ nityam kathayanti punaḥ
punaḥ ramaṇīyataraṃ loke nagaram vāraṇāvatam
7. “These men of mine repeatedly tell me that the city of Vāraṇāvata is the most delightful place in the world.”
ते तात यदि मन्यध्वमुत्सवं वारणावते ।
सगणाः सानुयात्राश्च विहरध्वं यथामराः ॥८॥
8. te tāta yadi manyadhvamutsavaṁ vāraṇāvate ,
sagaṇāḥ sānuyātrāśca viharadhvaṁ yathāmarāḥ.
8. te tāta yadi manyadhvam utsavam vāraṇāvate
sagaṇāḥ sānuyātrāḥ ca viharadhvam yathā amarāḥ
8. “My dear sons, if you consider an excursion to Vāraṇāvata an enjoyable occasion, then, along with your retinue and followers, wander about there like gods.”
ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः ।
प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः ॥९॥
9. brāhmaṇebhyaśca ratnāni gāyanebhyaśca sarvaśaḥ ,
prayacchadhvaṁ yathākāmaṁ devā iva suvarcasaḥ.
9. brāhmaṇebhyaḥ ca ratnāni gāyanebhyaḥ ca sarvaśaḥ
prayacchadhvam yathākāmam devāḥ iva suvarcasaḥ
9. “And give jewels to the Brahmins and to the singers in every way, as you desire, just like radiant gods.”
कंचित्कालं विहृत्यैवमनुभूय परां मुदम् ।
इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ ॥१०॥
10. kaṁcitkālaṁ vihṛtyaivamanubhūya parāṁ mudam ,
idaṁ vai hāstinapuraṁ sukhinaḥ punareṣyatha.
10. kañcit kālam vihṛtya evam anubhūya parām mudam
idam vai hāstinapuram sukhinaḥ punaḥ eṣyatha
10. After spending some time here in this manner and experiencing supreme joy, you will certainly return happily to this Hastinapura.
धृतराष्ट्रस्य तं काममनुबुद्ध्वा युधिष्ठिरः ।
आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् ॥११॥
11. dhṛtarāṣṭrasya taṁ kāmamanubuddhvā yudhiṣṭhiraḥ ,
ātmanaścāsahāyatvaṁ tatheti pratyuvāca tam.
11. dhṛtarāṣṭrasya tam kāmam anubuddhvā yudhiṣṭhiraḥ
ātmanaḥ ca asahāyatvam tathā iti pratyuvāca tam
11. Yudhiṣṭhira, having perceived that desire of Dhṛtarāṣṭra and also his own helplessness, replied to him, 'So be it.'
ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् ।
द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् ॥१२॥
12. tato bhīṣmaṁ mahāprājñaṁ viduraṁ ca mahāmatim ,
droṇaṁ ca bāhlikaṁ caiva somadattaṁ ca kauravam.
12. tataḥ bhīṣmam mahāprājñam viduram ca mahāmatim
droṇam ca bāhlikam ca eva somadattam ca kauravam
12. Then [Yudhiṣṭhira addressed] Bhīṣma, the immensely wise, and Vidura, the greatly intelligent; and Droṇa, and Bāhlika, and also Somadatta, the Kaurava.
कृपमाचार्यपुत्रं च गान्धारीं च यशस्विनीम् ।
युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तदा ॥१३॥
13. kṛpamācāryaputraṁ ca gāndhārīṁ ca yaśasvinīm ,
yudhiṣṭhiraḥ śanairdīnamuvācedaṁ vacastadā.
13. kṛpam ācāryaputram ca gāndhārīm ca yaśasvinīm
yudhiṣṭhiraḥ śanaiḥ dīnam uvāca idam vacas tadā
13. Then Yudhiṣṭhira slowly and humbly spoke these words to Kṛpa, the son of the preceptor, and to the renowned Gāndhārī.
रमणीये जनाकीर्णे नगरे वारणावते ।
सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात् ॥१४॥
14. ramaṇīye janākīrṇe nagare vāraṇāvate ,
sagaṇāstāta vatsyāmo dhṛtarāṣṭrasya śāsanāt.
14. ramaṇīye janākīrṇe nagare vāraṇāvate sa-gaṇāḥ
tāta vatsyāmaḥ dhṛtarāṣṭrasya śāsanāt
14. O dear one (tāta), along with our retinue, we shall reside in the charming city of Vāraṇāvata, which is bustling with people, by the command of Dhṛtarāṣṭra.
प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत ।
आशीर्भिर्वर्धितानस्मान्न पापं प्रसहिष्यति ॥१५॥
15. prasannamanasaḥ sarve puṇyā vāco vimuñcata ,
āśīrbhirvardhitānasmānna pāpaṁ prasahiṣyati.
15. prasannamānasaḥ sarve puṇyāḥ vācaḥ vimuñcata
āśīrbhiḥ vardhitān asmān na pāpam prasahiṣyati
15. All of you, with cheerful minds, utter auspicious words. Then, no evil will be able to overcome us, strengthened as we are by your blessings.
एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः ।
प्रसन्नवदना भूत्वा तेऽभ्यवर्तन्त पाण्डवान् ॥१६॥
16. evamuktāstu te sarve pāṇḍuputreṇa kauravāḥ ,
prasannavadanā bhūtvā te'bhyavartanta pāṇḍavān.
16. evam uktāḥ tu te sarve pāṇḍuputreṇa kauravāḥ
prasannavadanāḥ bhūtvā te abhyavartanta pāṇḍavān
16. Thus addressed by the son of Pāṇḍu, all those Kauravas, their faces brightening, then approached the Pāṇḍavas.
स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः ।
मा च वोऽस्त्वशुभं किंचित्सर्वतः पाण्डुनन्दनाः ॥१७॥
17. svastyastu vaḥ pathi sadā bhūtebhyaścaiva sarvaśaḥ ,
mā ca vo'stvaśubhaṁ kiṁcitsarvataḥ pāṇḍunandanāḥ.
17. svasti astu vaḥ pathi sadā bhūtebhyaḥ ca eva sarvaśaḥ
mā ca vaḥ astu aśubham kiñcit sarvataḥ pāṇḍunandanāḥ
17. May there always be well-being for you on your journey, and may all beings be well disposed towards you in every respect. And, O sons of Pāṇḍu, may nothing inauspicious ever befall you from any direction.
ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः ।
कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् ॥१८॥
18. tataḥ kṛtasvastyayanā rājyalābhāya pāṇḍavāḥ ,
kṛtvā sarvāṇi kāryāṇi prayayurvāraṇāvatam.
18. tataḥ kṛtasvastyayanāḥ rājyalābhāya pāṇḍavāḥ
kṛtvā sarvāṇi kāryāṇi prayayuḥ vāraṇāvatam
18. Then, after the propitiatory rites for the acquisition of the kingdom had been performed for them, the Pāṇḍavas, having completed all necessary tasks, departed for Vāraṇāvata.