महाभारतः
mahābhārataḥ
-
book-12, chapter-137
युधिष्ठिर उवाच ।
उक्तो मन्त्रो महाबाहो न विश्वासोऽस्ति शत्रुषु ।
कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत् ॥१॥
उक्तो मन्त्रो महाबाहो न विश्वासोऽस्ति शत्रुषु ।
कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत् ॥१॥
1. yudhiṣṭhira uvāca ,
ukto mantro mahābāho na viśvāso'sti śatruṣu ,
kathaṁ hi rājā varteta yadi sarvatra nāśvaset.
ukto mantro mahābāho na viśvāso'sti śatruṣu ,
kathaṁ hi rājā varteta yadi sarvatra nāśvaset.
1.
yudhiṣṭhira uvāca uktaḥ mantraḥ mahābāho na viśvāsaḥ asti
śatruṣu katham hi rājā varteta yadi sarvatra na āśvaset
śatruṣu katham hi rājā varteta yadi sarvatra na āśvaset
1.
yudhiṣṭhira uvāca mahābāho mantraḥ uktaḥ [asti].
kintu śatruṣu viśvāsaḥ na asti.
rājā hi katham varteta yadi sarvatra na āśvaset?
kintu śatruṣu viśvāsaḥ na asti.
rājā hi katham varteta yadi sarvatra na āśvaset?
1.
Yudhishthira said: 'O mighty-armed one, the counsel (mantra) has been given. However, there is no trust in enemies. Indeed, how could a king conduct himself if he places no trust anywhere?'
विश्वासाद्धि परं राज्ञो राजन्नुत्पद्यते भयम् ।
कथं वै नाश्वसन्राजा शत्रूञ्जयति पार्थिव ॥२॥
कथं वै नाश्वसन्राजा शत्रूञ्जयति पार्थिव ॥२॥
2. viśvāsāddhi paraṁ rājño rājannutpadyate bhayam ,
kathaṁ vai nāśvasanrājā śatrūñjayati pārthiva.
kathaṁ vai nāśvasanrājā śatrūñjayati pārthiva.
2.
viśvāsāt hi param rājñaḥ rājan utpadyate bhayam |
katham vai na āśvasan rājā śatrūn jayati pārthiva
katham vai na āśvasan rājā śatrūn jayati pārthiva
2.
rājan,
pārthiva,
viśvāsāt hi rājñaḥ param bhayam utpadyate.
vai katham rājā na āśvasan śatrūn jayati?
pārthiva,
viśvāsāt hi rājñaḥ param bhayam utpadyate.
vai katham rājā na āśvasan śatrūn jayati?
2.
O King, indeed, a greater fear arises for a monarch from (excessive) trust. Yet, O ruler, how can a king conquer his enemies if he is utterly devoid of confidence?
एतन्मे संशयं छिन्धि मनो मे संप्रमुह्यति ।
अविश्वासकथामेतामुपश्रुत्य पितामह ॥३॥
अविश्वासकथामेतामुपश्रुत्य पितामह ॥३॥
3. etanme saṁśayaṁ chindhi mano me saṁpramuhyati ,
aviśvāsakathāmetāmupaśrutya pitāmaha.
aviśvāsakathāmetāmupaśrutya pitāmaha.
3.
etat me saṁśayam chindhi manaḥ me sampramuhyati
| aviśvāsakathām etām upaśrutya pitāmaha
| aviśvāsakathām etām upaśrutya pitāmaha
3.
pitāmaha,
etat me saṁśayam chindhi.
aviśvāsakathām etām upaśrutya me manaḥ sampramuhyati.
etat me saṁśayam chindhi.
aviśvāsakathām etām upaśrutya me manaḥ sampramuhyati.
3.
O Grandfather, dispel this doubt of mine; my mind is greatly bewildered after hearing this discussion about distrust.
भीष्म उवाच ।
शृणु कौन्तेय यो वृत्तो ब्रह्मदत्तनिवेशने ।
पूजन्या सह संवादो ब्रह्मदत्तस्य पार्थिव ॥४॥
शृणु कौन्तेय यो वृत्तो ब्रह्मदत्तनिवेशने ।
पूजन्या सह संवादो ब्रह्मदत्तस्य पार्थिव ॥४॥
4. bhīṣma uvāca ,
śṛṇu kaunteya yo vṛtto brahmadattaniveśane ,
pūjanyā saha saṁvādo brahmadattasya pārthiva.
śṛṇu kaunteya yo vṛtto brahmadattaniveśane ,
pūjanyā saha saṁvādo brahmadattasya pārthiva.
4.
bhīṣmaḥ uvāca | śṛṇu kaunteya yaḥ vṛttaḥ brahmadattaniveśane
| pūjanyā saha saṁvādaḥ brahmadattasya pārthiva
| pūjanyā saha saṁvādaḥ brahmadattasya pārthiva
4.
bhīṣmaḥ uvāca.
kaunteya,
pārthiva,
brahmadattasya pūjanyā saha yaḥ saṁvādaḥ brahmadattanniveśane vṛttaḥ,
śṛṇu.
kaunteya,
pārthiva,
brahmadattasya pūjanyā saha yaḥ saṁvādaḥ brahmadattanniveśane vṛttaḥ,
śṛṇu.
4.
Bhishma said: 'O son of Kunti, O ruler, listen to what transpired in Brahmadatta's abode: a conversation of Brahmadatta with Pujani.'
काम्पिल्ये ब्रह्मदत्तस्य अन्तःपुरनिवासिनी ।
पूजनी नाम शकुनी दीर्घकालं सहोषिता ॥५॥
पूजनी नाम शकुनी दीर्घकालं सहोषिता ॥५॥
5. kāmpilye brahmadattasya antaḥpuranivāsinī ,
pūjanī nāma śakunī dīrghakālaṁ sahoṣitā.
pūjanī nāma śakunī dīrghakālaṁ sahoṣitā.
5.
kāmpilye brahmadattasya antaḥpuranivāsinī
| pūjanī nāma śakunī dīrghakālam saha uṣitā
| pūjanī nāma śakunī dīrghakālam saha uṣitā
5.
kāmpilye brahmadattasya antaḥpuranivāsinī pūjanī nāma śakunī dīrghakālam saha uṣitā.
5.
In Kampilya, a bird named Pujani, who resided in Brahmadatta's inner chambers, had lived with him for a long time.
रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः ।
सर्वज्ञा सर्वधर्मज्ञा तिर्यग्योनिगतापि सा ॥६॥
सर्वज्ञा सर्वधर्मज्ञा तिर्यग्योनिगतापि सा ॥६॥
6. rutajñā sarvabhūtānāṁ yathā vai jīvajīvakaḥ ,
sarvajñā sarvadharmajñā tiryagyonigatāpi sā.
sarvajñā sarvadharmajñā tiryagyonigatāpi sā.
6.
rutajñā sarvabhūtānām yathā vai jīvajīvakaḥ
sarvajñā sarvadharmajñā tiryagyonigatā api sā
sarvajñā sarvadharmajñā tiryagyonigatā api sā
6.
sā tiryagyonigatā api yathā vai jīvajīvakaḥ
sarvabhūtānām rutajñā sarvajñā sarvadharmajñā
sarvabhūtānām rutajñā sarvajñā sarvadharmajñā
6.
Just as the Jīvajīvaka bird understands the sounds of all creatures, so too was she, even though born in an animal species, all-knowing and discerning of all natural laws (dharma).
अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम् ।
समकालं च राज्ञोऽपि देव्याः पुत्रो व्यजायत ॥७॥
समकालं च राज्ञोऽपि देव्याः पुत्रो व्यजायत ॥७॥
7. abhiprajātā sā tatra putramekaṁ suvarcasam ,
samakālaṁ ca rājño'pi devyāḥ putro vyajāyata.
samakālaṁ ca rājño'pi devyāḥ putro vyajāyata.
7.
abhiprajātā sā tatra putram ekam suvarcasam
samakālam ca rājñaḥ api devyāḥ putraḥ vyajāyata
samakālam ca rājñaḥ api devyāḥ putraḥ vyajāyata
7.
sā tatra ekam suvarcasam putram abhiprajātā ca
samakālam rājñaḥ devyāḥ api putraḥ vyajāyata
samakālam rājñaḥ devyāḥ api putraḥ vyajāyata
7.
There, she gave birth to a single, very radiant son. And simultaneously, a son was also born to the king from his queen.
समुद्रतीरं गत्वा सा त्वाजहार फलद्वयम् ।
पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह ॥८॥
पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह ॥८॥
8. samudratīraṁ gatvā sā tvājahāra phaladvayam ,
puṣṭyarthaṁ ca svaputrasya rājaputrasya caiva ha.
puṣṭyarthaṁ ca svaputrasya rājaputrasya caiva ha.
8.
samudratīram gatvā sā tu ājahāra phaladvayam
puṣṭyartham ca svaputrasya rājaputrasya ca eva ha
puṣṭyartham ca svaputrasya rājaputrasya ca eva ha
8.
sā samudratīram gatvā tu phaladvayam ājahāra
ca svaputrasya rājaputrasya eva ha puṣṭyartham
ca svaputrasya rājaputrasya eva ha puṣṭyartham
8.
Having gone to the seashore, she then brought back two fruits for the nourishment of both her own son and the prince.
फलमेकं सुतायादाद्राजपुत्राय चापरम् ।
अमृतास्वादसदृशं बलतेजोविवर्धनम् ।
तत्रागच्छत्परां वृद्धिं राजपुत्रः फलाशनात् ॥९॥
अमृतास्वादसदृशं बलतेजोविवर्धनम् ।
तत्रागच्छत्परां वृद्धिं राजपुत्रः फलाशनात् ॥९॥
9. phalamekaṁ sutāyādādrājaputrāya cāparam ,
amṛtāsvādasadṛśaṁ balatejovivardhanam ,
tatrāgacchatparāṁ vṛddhiṁ rājaputraḥ phalāśanāt.
amṛtāsvādasadṛśaṁ balatejovivardhanam ,
tatrāgacchatparāṁ vṛddhiṁ rājaputraḥ phalāśanāt.
9.
phalam ekam sutāya adāt rājaputrāya
ca aparam amṛtāsvādasadṛśam
balatejovivardhanam tatra agacchat
parām vṛddhim rājaputraḥ phalāśanāt
ca aparam amṛtāsvādasadṛśam
balatejovivardhanam tatra agacchat
parām vṛddhim rājaputraḥ phalāśanāt
9.
ekam phalam sutāya adāt ca aparam
rājaputrāya amṛtāsvādasadṛśam
balatejovivardhanam rājaputraḥ
phalāśanāt tatra parām vṛddhim agacchat
rājaputrāya amṛtāsvādasadṛśam
balatejovivardhanam rājaputraḥ
phalāśanāt tatra parām vṛddhim agacchat
9.
She gave one fruit to her son and the other to the prince. The fruit was like the taste of ambrosia, increasing strength and vitality. From eating that fruit, the prince achieved exceptional growth.
धात्र्या हस्तगतश्चापि तेनाक्रीडत पक्षिणा ।
शून्ये तु तमुपादाय पक्षिणं समजातकम् ।
हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागमत् ॥१०॥
शून्ये तु तमुपादाय पक्षिणं समजातकम् ।
हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागमत् ॥१०॥
10. dhātryā hastagataścāpi tenākrīḍata pakṣiṇā ,
śūnye tu tamupādāya pakṣiṇaṁ samajātakam ,
hatvā tataḥ sa rājendra dhātryā hastamupāgamat.
śūnye tu tamupādāya pakṣiṇaṁ samajātakam ,
hatvā tataḥ sa rājendra dhātryā hastamupāgamat.
10.
dhātryā hastagataḥ ca api tena
akrīḍata pakṣiṇā śūnye tu tam upādāya
pakṣiṇam samajātakam hatvā tataḥ
sa rājendra dhātryā hastam upāgamat
akrīḍata pakṣiṇā śūnye tu tam upādāya
pakṣiṇam samajātakam hatvā tataḥ
sa rājendra dhātryā hastam upāgamat
10.
saḥ dhātryā hastagataḥ ca api tena
pakṣiṇā akrīḍata tu tataḥ saḥ śūnye
tam samajātakam pakṣiṇam upādāya
hatvā dhātryā hastam upāgamat rājendra
pakṣiṇā akrīḍata tu tataḥ saḥ śūnye
tam samajātakam pakṣiṇam upādāya
hatvā dhātryā hastam upāgamat rājendra
10.
And held by the nurse's hand, he played with that bird. Then, in an isolated spot, taking that recently born bird, he killed it. After that, O king of kings, he returned to the nurse's hand.
अथ सा शकुनी राजन्नागमत्फलहारिका ।
अपश्यन्निहतं पुत्रं तेन बालेन भूतले ॥११॥
अपश्यन्निहतं पुत्रं तेन बालेन भूतले ॥११॥
11. atha sā śakunī rājannāgamatphalahārikā ,
apaśyannihataṁ putraṁ tena bālena bhūtale.
apaśyannihataṁ putraṁ tena bālena bhūtale.
11.
atha sā śakunī rājan āgamat phalahārikā
apaśyat nihatam putram tena bālena bhūtale
apaśyat nihatam putram tena bālena bhūtale
11.
atha rājan sā phalahārikā śakunī āgamat
tena bālena bhūtale nihatam putram apaśyat
tena bālena bhūtale nihatam putram apaśyat
11.
Then, O king, that female bird, who was collecting fruits, arrived. She saw her son, killed by that boy, lying on the ground.
बाष्पपूर्णमुखी दीना दृष्ट्वा सा तु हतं सुतम् ।
पूजनी दुःखसंतप्ता रुदती वाक्यमब्रवीत् ॥१२॥
पूजनी दुःखसंतप्ता रुदती वाक्यमब्रवीत् ॥१२॥
12. bāṣpapūrṇamukhī dīnā dṛṣṭvā sā tu hataṁ sutam ,
pūjanī duḥkhasaṁtaptā rudatī vākyamabravīt.
pūjanī duḥkhasaṁtaptā rudatī vākyamabravīt.
12.
bāṣpapūrṇamukhī dīnā dṛṣṭvā sā tu hatam sutam
pūjanī duḥkhasaṃtaptā rudatī vākyam abravīt
pūjanī duḥkhasaṃtaptā rudatī vākyam abravīt
12.
tu sā pūjanī bāṣpapūrṇamukhī dīnā duḥkhasaṃtaptā
hatam sutam dṛṣṭvā rudatī vākyam abravīt
hatam sutam dṛṣṭvā rudatī vākyam abravīt
12.
Distressed, with her face full of tears, and tormented by grief, that revered bird, upon seeing her slain son, wept and spoke these words.
क्षत्रिये संगतं नास्ति न प्रीतिर्न च सौहृदम् ।
कारणे संभजन्तीह कृतार्थाः संत्यजन्ति च ॥१३॥
कारणे संभजन्तीह कृतार्थाः संत्यजन्ति च ॥१३॥
13. kṣatriye saṁgataṁ nāsti na prītirna ca sauhṛdam ,
kāraṇe saṁbhajantīha kṛtārthāḥ saṁtyajanti ca.
kāraṇe saṁbhajantīha kṛtārthāḥ saṁtyajanti ca.
13.
kṣatriye saṅgatam na asti na prītiḥ na ca sauhṛdam
kāraṇe saṃbhajanti iha kṛtārthāḥ saṃtyajanti ca
kāraṇe saṃbhajanti iha kṛtārthāḥ saṃtyajanti ca
13.
kṣatriye saṅgatam na asti na prītiḥ na ca sauhṛdam
iha kāraṇe saṃbhajanti ca kṛtārthāḥ saṃtyajanti
iha kāraṇe saṃbhajanti ca kṛtārthāḥ saṃtyajanti
13.
With a Kṣatriya, there is neither true association, nor affection, nor friendship. Here, they associate only for a specific purpose, and having achieved their aim, they abandon (others).
क्षत्रियेषु न विश्वासः कार्यः सर्वोपघातिषु ।
अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम् ॥१४॥
अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम् ॥१४॥
14. kṣatriyeṣu na viśvāsaḥ kāryaḥ sarvopaghātiṣu ,
apakṛtyāpi satataṁ sāntvayanti nirarthakam.
apakṛtyāpi satataṁ sāntvayanti nirarthakam.
14.
kṣatriyeṣu na viśvāsaḥ kāryaḥ sarvopaghātiṣu
apakṛtyā api satataṃ sāntvayanti nirarthakam
apakṛtyā api satataṃ sāntvayanti nirarthakam
14.
sarvopaghātiṣu kṣatriyeṣu viśvāsaḥ na kāryaḥ
api apakṛtyā satatam nirarthakam sāntvayanti
api apakṛtyā satatam nirarthakam sāntvayanti
14.
Trust should not be placed in warriors (kṣatriyas) who are harmful to everyone. Even after inflicting injury, they constantly try to appease others in vain.
अहमस्य करोम्यद्य सदृशीं वैरयातनाम् ।
कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः ॥१५॥
कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः ॥१५॥
15. ahamasya karomyadya sadṛśīṁ vairayātanām ,
kṛtaghnasya nṛśaṁsasya bhṛśaṁ viśvāsaghātinaḥ.
kṛtaghnasya nṛśaṁsasya bhṛśaṁ viśvāsaghātinaḥ.
15.
aham asya karomi adya sadṛśīm vairayātanām
kṛtaghnasya nṛśaṃsasya bhṛśam viśvāsaghātinaḥ
kṛtaghnasya nṛśaṃsasya bhṛśam viśvāsaghātinaḥ
15.
aham adya asya kṛtaghnasya nṛśaṃsasya bhṛśam
viśvāsaghātinaḥ sadṛśīm vairayātanām karomi
viśvāsaghātinaḥ sadṛśīm vairayātanām karomi
15.
Today, I will exact a fitting revenge from this ungrateful, cruel, and greatly treacherous betrayer of trust.
सहसंजातवृद्धस्य तथैव सहभोजिनः ।
शरणागतस्य च वधस्त्रिविधं ह्यस्य किल्बिषम् ॥१६॥
शरणागतस्य च वधस्त्रिविधं ह्यस्य किल्बिषम् ॥१६॥
16. sahasaṁjātavṛddhasya tathaiva sahabhojinaḥ ,
śaraṇāgatasya ca vadhastrividhaṁ hyasya kilbiṣam.
śaraṇāgatasya ca vadhastrividhaṁ hyasya kilbiṣam.
16.
sahasanjātavṛddhasya tathā eva sahabhojinaḥ
śaraṇāgatasya ca vadhaḥ trividham hi asya kilbiṣam
śaraṇāgatasya ca vadhaḥ trividham hi asya kilbiṣam
16.
sahasanjātavṛddhasya tathā eva sahabhojinaḥ ca
śaraṇāgatasya vadhaḥ hi asya trividham kilbiṣam
śaraṇāgatasya vadhaḥ hi asya trividham kilbiṣam
16.
Killing one who has grown up with you, as well as one who has eaten with you, and one who has sought refuge, constitutes indeed a threefold sin for him.
इत्युक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा ।
भित्त्वा स्वस्था तत इदं पूजनी वाक्यमब्रवीत् ॥१७॥
भित्त्वा स्वस्था तत इदं पूजनी वाक्यमब्रवीत् ॥१७॥
17. ityuktvā caraṇābhyāṁ tu netre nṛpasutasya sā ,
bhittvā svasthā tata idaṁ pūjanī vākyamabravīt.
bhittvā svasthā tata idaṁ pūjanī vākyamabravīt.
17.
iti uktvā caraṇābhyām tu netre nṛpasutasya sā
bhittvā svasthā tataḥ idam pūjanī vākyam abravīt
bhittvā svasthā tataḥ idam pūjanī vākyam abravīt
17.
iti uktvā sā pūjanī tataḥ caraṇābhyām tu
nṛpasutasya netre bhittvā idam vākyam abravīt
nṛpasutasya netre bhittvā idam vākyam abravīt
17.
Having spoken thus, she, the venerable one, then with her feet gouged out the two eyes of the prince and uttered these words.
इच्छयैव कृतं पापं सद्य एवोपसर्पति ।
कृतप्रतिक्रियं तेषां न नश्यति शुभाशुभम् ॥१८॥
कृतप्रतिक्रियं तेषां न नश्यति शुभाशुभम् ॥१८॥
18. icchayaiva kṛtaṁ pāpaṁ sadya evopasarpati ,
kṛtapratikriyaṁ teṣāṁ na naśyati śubhāśubham.
kṛtapratikriyaṁ teṣāṁ na naśyati śubhāśubham.
18.
icchayā eva kṛtam pāpam sadya eva upasarpati
kṛtapratikriyam teṣām na naśyati śubhāśubham
kṛtapratikriyam teṣām na naśyati śubhāśubham
18.
icchayā eva kṛtam pāpam sadya eva upasarpati
teṣām kṛtapratikriyam śubhāśubham na naśyati
teṣām kṛtapratikriyam śubhāśubham na naśyati
18.
A sin (pāpam) committed purely by intention immediately afflicts (the perpetrator). For those for whom atonement (pratikriyā) has been performed, their accumulated good and bad (karma) is not destroyed.
पापं कर्म कृतं किंचिन्न तस्मिन्यदि विद्यते ।
निपात्यतेऽस्य पुत्रेषु न चेत्पौत्रेषु नप्तृषु ॥१९॥
निपात्यतेऽस्य पुत्रेषु न चेत्पौत्रेषु नप्तृषु ॥१९॥
19. pāpaṁ karma kṛtaṁ kiṁcinna tasminyadi vidyate ,
nipātyate'sya putreṣu na cetpautreṣu naptṛṣu.
nipātyate'sya putreṣu na cetpautreṣu naptṛṣu.
19.
pāpam karma kṛtam kiṃcit na tasmin yadi vidyate
nipātyate asya putreṣu na cet pautreṣu naptṛṣu
nipātyate asya putreṣu na cet pautreṣu naptṛṣu
19.
yadi kiṃcit pāpam karma kṛtam tasmin na vidyate
asya putreṣu nipātyate na cet pautreṣu naptṛṣu
asya putreṣu nipātyate na cet pautreṣu naptṛṣu
19.
If a sinful (pāpam) act (karma) that has been committed is not experienced by him (the perpetrator) in this life, it is visited upon his sons; and if not (on them), then upon his grandsons, or his great-grandsons.
ब्रह्मदत्त उवाच ।
अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया ।
उभयं तत्समीभूतं वस पूजनि मा गमः ॥२०॥
अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया ।
उभयं तत्समीभूतं वस पूजनि मा गमः ॥२०॥
20. brahmadatta uvāca ,
asti vai kṛtamasmābhirasti pratikṛtaṁ tvayā ,
ubhayaṁ tatsamībhūtaṁ vasa pūjani mā gamaḥ.
asti vai kṛtamasmābhirasti pratikṛtaṁ tvayā ,
ubhayaṁ tatsamībhūtaṁ vasa pūjani mā gamaḥ.
20.
brahmadatta uvāca asti vai kṛtam asmābhiḥ asti pratikṛtam
tvayā ubhayam tat samībhūtam vasa pūjani mā gamaḥ
tvayā ubhayam tat samībhūtam vasa pūjani mā gamaḥ
20.
brahmadatta uvāca vai asmābhiḥ kṛtam asti tvayā pratikṛtam
asti tat ubhayam samībhūtam pūjani vasa mā gamaḥ
asti tat ubhayam samībhūtam pūjani vasa mā gamaḥ
20.
Brahmadatta said: 'Indeed, (an action) has been committed by us, and a counter-action (pratikriyā) has been performed by you. Both of those have now been balanced. Therefore, stay, O Pūjanī; do not leave.'
पूजन्युवाच ।
सकृत्कृतापराधस्य तत्रैव परिलम्बतः ।
न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम् ॥२१॥
सकृत्कृतापराधस्य तत्रैव परिलम्बतः ।
न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम् ॥२१॥
21. pūjanyuvāca ,
sakṛtkṛtāparādhasya tatraiva parilambataḥ ,
na tadbudhāḥ praśaṁsanti śreyastatrāpasarpaṇam.
sakṛtkṛtāparādhasya tatraiva parilambataḥ ,
na tadbudhāḥ praśaṁsanti śreyastatrāpasarpaṇam.
21.
pūjani uvāca sakṛt kṛtāparādhasya tatra eva parilambhataḥ
na tat budhāḥ praśaṃsanti śreyaḥ tatra apasarpaṇam
na tat budhāḥ praśaṃsanti śreyaḥ tatra apasarpaṇam
21.
pūjani uvāca budhāḥ sakṛt kṛtāparādhasya tatra eva
parilambhataḥ tat na praśaṃsanti tatra apasarpaṇam śreyaḥ
parilambhataḥ tat na praśaṃsanti tatra apasarpaṇam śreyaḥ
21.
Pūjanī said: 'The wise (budhāḥ) do not commend someone who, having committed a transgression (aparādha) once, then lingers in that very spot. Departing from there is indeed better.'
सान्त्वे प्रयुक्ते नृपते कृतवैरे न विश्वसेत् ।
क्षिप्रं प्रबध्यते मूढो न हि वैरं प्रशाम्यति ॥२२॥
क्षिप्रं प्रबध्यते मूढो न हि वैरं प्रशाम्यति ॥२२॥
22. sāntve prayukte nṛpate kṛtavaire na viśvaset ,
kṣipraṁ prabadhyate mūḍho na hi vairaṁ praśāmyati.
kṣipraṁ prabadhyate mūḍho na hi vairaṁ praśāmyati.
22.
sāntve prayukte nṛpate kṛtavaire na viśvaset
kṣipraṃ prabadhyate mūḍhaḥ na hi vairaṃ praśāmyati
kṣipraṃ prabadhyate mūḍhaḥ na hi vairaṃ praśāmyati
22.
nṛpate sāntve prayukte kṛtavaire na viśvaset
mūḍhaḥ kṣipraṃ prabadhyate hi vairaṃ na praśāmyati
mūḍhaḥ kṣipraṃ prabadhyate hi vairaṃ na praśāmyati
22.
O king, one should not trust an enemy even when conciliation is employed. A fool is quickly ensnared, for hostility does not truly subside.
अन्योन्यं कृतवैराणां पुत्रपौत्रं निगच्छति ।
पुत्रपौत्रे विनष्टे तु परलोकं निगच्छति ॥२३॥
पुत्रपौत्रे विनष्टे तु परलोकं निगच्छति ॥२३॥
23. anyonyaṁ kṛtavairāṇāṁ putrapautraṁ nigacchati ,
putrapautre vinaṣṭe tu paralokaṁ nigacchati.
putrapautre vinaṣṭe tu paralokaṁ nigacchati.
23.
anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati
putrapautre vinaṣṭe tu paralokaṃ nigacchati
putrapautre vinaṣṭe tu paralokaṃ nigacchati
23.
anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati
tu putrapautre vinaṣṭe paralokaṃ nigacchati
tu putrapautre vinaṣṭe paralokaṃ nigacchati
23.
Enmity among those who have become hostile to each other extends to their sons and grandsons. But when even sons and grandsons are destroyed, then it (the enmity) reaches the other world.
सर्वेषां कृतवैराणामविश्वासः सुखावहः ।
एकान्ततो न विश्वासः कार्यो विश्वासघातकः ॥२४॥
एकान्ततो न विश्वासः कार्यो विश्वासघातकः ॥२४॥
24. sarveṣāṁ kṛtavairāṇāmaviśvāsaḥ sukhāvahaḥ ,
ekāntato na viśvāsaḥ kāryo viśvāsaghātakaḥ.
ekāntato na viśvāsaḥ kāryo viśvāsaghātakaḥ.
24.
sarveṣāṃ kṛtavairāṇāṃ aviśvāsaḥ sukhāvahaḥ
ekāntataḥ na viśvāsaḥ kāryaḥ viśvāsaghātakaḥ
ekāntataḥ na viśvāsaḥ kāryaḥ viśvāsaghātakaḥ
24.
sarveṣāṃ kṛtavairāṇāṃ aviśvāsaḥ sukhāvahaḥ
ekāntataḥ viśvāsaghātakaḥ na viśvāsaḥ kāryaḥ
ekāntataḥ viśvāsaghātakaḥ na viśvāsaḥ kāryaḥ
24.
For all those who have created enmity, distrust is beneficial. Absolute trust should not be placed in a betrayer of trust.
न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् ।
कामं विश्वासयेदन्यान्परेषां तु न विश्वसेत् ॥२५॥
कामं विश्वासयेदन्यान्परेषां तु न विश्वसेत् ॥२५॥
25. na viśvasedaviśvaste viśvaste'pi na viśvaset ,
kāmaṁ viśvāsayedanyānpareṣāṁ tu na viśvaset.
kāmaṁ viśvāsayedanyānpareṣāṁ tu na viśvaset.
25.
na viśvaset aviśvaste viśvaste api na viśvaset
kāmaṃ viśvāsāyet anyān pareṣāṃ tu na viśvaset
kāmaṃ viśvāsāyet anyān pareṣāṃ tu na viśvaset
25.
aviśvaste na viśvaset viśvaste api na viśvaset
kāmaṃ anyān viśvāsāyet tu pareṣāṃ na viśvaset
kāmaṃ anyān viśvāsāyet tu pareṣāṃ na viśvaset
25.
One should not trust the untrustworthy, nor should one trust even the trustworthy. One may indeed inspire trust in others, but one should certainly not trust one's enemies.
माता पिता बान्धवानां वरिष्ठौ भार्या जरा बीजमात्रं तु पुत्रः ।
भ्राता शत्रुः क्लिन्नपाणिर्वयस्य आत्मा ह्येकः सुखदुःखस्य वेत्ता ॥२६॥
भ्राता शत्रुः क्लिन्नपाणिर्वयस्य आत्मा ह्येकः सुखदुःखस्य वेत्ता ॥२६॥
26. mātā pitā bāndhavānāṁ variṣṭhau; bhāryā jarā bījamātraṁ tu putraḥ ,
bhrātā śatruḥ klinnapāṇirvayasya; ātmā hyekaḥ sukhaduḥkhasya vettā.
bhrātā śatruḥ klinnapāṇirvayasya; ātmā hyekaḥ sukhaduḥkhasya vettā.
26.
mātā pitā bāndhavānām variṣṭhau
bhāryā jarā bījamātram tu putraḥ
bhrātā śatruḥ klinnapāṇiḥ vayasy
ātmā hi ekaḥ sukhaduḥkhasya vettā
bhāryā jarā bījamātram tu putraḥ
bhrātā śatruḥ klinnapāṇiḥ vayasy
ātmā hi ekaḥ sukhaduḥkhasya vettā
26.
mātā pitā bāndhavānām variṣṭhau
bhāryā jarā putraḥ tu bījamātram
bhrātā śatruḥ vayasy klinnapāṇiḥ
ātmā hi ekaḥ sukhaduḥkhasya vettā
bhāryā jarā putraḥ tu bījamātram
bhrātā śatruḥ vayasy klinnapāṇiḥ
ātmā hi ekaḥ sukhaduḥkhasya vettā
26.
Mother and father are the most esteemed among relatives. A wife can become a source of weariness, and a son is merely a seed (for progeny). A brother may turn into an enemy, and a friend might be unreliable ('wet-handed'). Indeed, the self (ātman) alone is the experiencer of joy and sorrow.
अन्योन्यकृतवैराणां न संधिरुपपद्यते ।
स च हेतुरतिक्रान्तो यदर्थमहमावसम् ॥२७॥
स च हेतुरतिक्रान्तो यदर्थमहमावसम् ॥२७॥
27. anyonyakṛtavairāṇāṁ na saṁdhirupapadyate ,
sa ca heturatikrānto yadarthamahamāvasam.
sa ca heturatikrānto yadarthamahamāvasam.
27.
anyonyakṛtavairāṇām na sandhiḥ upapadyate
saḥ ca hetuḥ atikrāntaḥ yadartham aham āvasam
saḥ ca hetuḥ atikrāntaḥ yadartham aham āvasam
27.
anyonyakṛtavairāṇām sandhiḥ na upapadyate ca
yadartham aham āvasam saḥ hetuḥ atikrāntaḥ
yadartham aham āvasam saḥ hetuḥ atikrāntaḥ
27.
For those who have established mutual enmity, reconciliation is not possible. And that very reason, for which I had resided (here), has now become obsolete.
पूजितस्यार्थमानाभ्यां जन्तोः पूर्वापकारिणः ।
चेतो भवत्यविश्वस्तं पूर्वं त्रासयते बलात् ॥२८॥
चेतो भवत्यविश्वस्तं पूर्वं त्रासयते बलात् ॥२८॥
28. pūjitasyārthamānābhyāṁ jantoḥ pūrvāpakāriṇaḥ ,
ceto bhavatyaviśvastaṁ pūrvaṁ trāsayate balāt.
ceto bhavatyaviśvastaṁ pūrvaṁ trāsayate balāt.
28.
pūjitasya arthamānābhyām jantoḥ pūrvāpakāriṇaḥ
cetaḥ bhavati aviśvastam pūrvam trāsayate balāt
cetaḥ bhavati aviśvastam pūrvam trāsayate balāt
28.
pūrvāpakāriṇaḥ jantoḥ pūjitasya arthamānābhyām
cetaḥ aviśvastam bhavati pūrvam balāt trāsayate
cetaḥ aviśvastam bhavati pūrvam balāt trāsayate
28.
The mind of a person who was previously an offender (or enemy), even when honored with wealth and respect, becomes suspicious. This is because, in the past, it was accustomed to inspiring fear through force.
पूर्वं संमानना यत्र पश्चाच्चैव विमानना ।
जह्यात्तं सत्त्ववान्वासं संमानितविमानितः ॥२९॥
जह्यात्तं सत्त्ववान्वासं संमानितविमानितः ॥२९॥
29. pūrvaṁ saṁmānanā yatra paścāccaiva vimānanā ,
jahyāttaṁ sattvavānvāsaṁ saṁmānitavimānitaḥ.
jahyāttaṁ sattvavānvāsaṁ saṁmānitavimānitaḥ.
29.
pūrvam saṃmānanā yatra paścāt ca eva vimānanā
jahyāt tam sattvavān vāsam saṃmānitavimānitaḥ
jahyāt tam sattvavān vāsam saṃmānitavimānitaḥ
29.
yatra pūrvam saṃmānanā paścāt ca eva vimānanā
tam vāsam saṃmānitavimānitaḥ sattvavān jahyāt
tam vāsam saṃmānitavimānitaḥ sattvavān jahyāt
29.
A person of integrity (sattvavān), having first received honor and then disrespect, should abandon that place where initial recognition was followed by subsequent insult.
उषितास्मि तवागारे दीर्घकालमहिंसिता ।
तदिदं वैरमुत्पन्नं सुखमास्स्व व्रजाम्यहम् ॥३०॥
तदिदं वैरमुत्पन्नं सुखमास्स्व व्रजाम्यहम् ॥३०॥
30. uṣitāsmi tavāgāre dīrghakālamahiṁsitā ,
tadidaṁ vairamutpannaṁ sukhamāssva vrajāmyaham.
tadidaṁ vairamutpannaṁ sukhamāssva vrajāmyaham.
30.
uṣitā asmi tava agāre dīrghakālam ahiṃsitā tat
idam vairam utpannam sukham āsva vrajāmi aham
idam vairam utpannam sukham āsva vrajāmi aham
30.
aham uṣitā asmi ahiṃsitā tava agāre dīrghakālam
tat idam vairam utpannam sukham āsva vrajāmi
tat idam vairam utpannam sukham āsva vrajāmi
30.
I have resided unharmed in your house for a long time. Now that this hostility has arisen, you may dwell happily; I am departing.
ब्रह्मदत्त उवाच ।
यत्कृते प्रतिकुर्याद्वै न स तत्रापराध्नुयात् ।
अनृणस्तेन भवति वस पूजनि मा गमः ॥३१॥
यत्कृते प्रतिकुर्याद्वै न स तत्रापराध्नुयात् ।
अनृणस्तेन भवति वस पूजनि मा गमः ॥३१॥
31. brahmadatta uvāca ,
yatkṛte pratikuryādvai na sa tatrāparādhnuyāt ,
anṛṇastena bhavati vasa pūjani mā gamaḥ.
yatkṛte pratikuryādvai na sa tatrāparādhnuyāt ,
anṛṇastena bhavati vasa pūjani mā gamaḥ.
31.
brahmadatta uvāca yat kṛte pratikuryāt vai na sa tatra
aparādhnuyāt anṛṇaḥ tena bhavati vasa pūjani mā gamaḥ
aparādhnuyāt anṛṇaḥ tena bhavati vasa pūjani mā gamaḥ
31.
brahmadatta uvāca saḥ yat kṛte vai pratikuryāt tatra na
aparādhnuyāt tena anṛṇaḥ bhavati pūjani vasa mā gamaḥ
aparādhnuyāt tena anṛṇaḥ bhavati pūjani vasa mā gamaḥ
31.
Brahmadatta said: "Whoever retaliates for a deed, he does not commit an offense in that regard. By that, he becomes debt-free. O revered lady, stay; do not go."
पूजन्युवाच ।
न कृतस्य न कर्तुश्च सख्यं संधीयते पुनः ।
हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च ॥३२॥
न कृतस्य न कर्तुश्च सख्यं संधीयते पुनः ।
हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च ॥३२॥
32. pūjanyuvāca ,
na kṛtasya na kartuśca sakhyaṁ saṁdhīyate punaḥ ,
hṛdayaṁ tatra jānāti kartuścaiva kṛtasya ca.
na kṛtasya na kartuśca sakhyaṁ saṁdhīyate punaḥ ,
hṛdayaṁ tatra jānāti kartuścaiva kṛtasya ca.
32.
pūjani uvāca na kṛtasya na kartuḥ ca sakhyam sandhīyate
punaḥ hṛdayam tatra jānāti kartuḥ ca eva kṛtasya ca
punaḥ hṛdayam tatra jānāti kartuḥ ca eva kṛtasya ca
32.
pūjani uvāca sakhyam na punaḥ kṛtasya ca na kartuḥ
sandhīyate hṛdayam tatra kartuḥ ca eva kṛtasya ca jānāti
sandhīyate hṛdayam tatra kartuḥ ca eva kṛtasya ca jānāti
32.
Pūjanī said: "Friendship is not restored again, neither with the deed nor with the doer. The heart truly understands both the doer and the deed in such a situation."
ब्रह्मदत्त उवाच ।
कृतस्य चैव कर्तुश्च सख्यं संधीयते पुनः ।
वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः ॥३३॥
कृतस्य चैव कर्तुश्च सख्यं संधीयते पुनः ।
वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः ॥३३॥
33. brahmadatta uvāca ,
kṛtasya caiva kartuśca sakhyaṁ saṁdhīyate punaḥ ,
vairasyopaśamo dṛṣṭaḥ pāpaṁ nopāśnute punaḥ.
kṛtasya caiva kartuśca sakhyaṁ saṁdhīyate punaḥ ,
vairasyopaśamo dṛṣṭaḥ pāpaṁ nopāśnute punaḥ.
33.
brahmadatta uvāca kṛtasya ca eva kartuḥ ca sakhyam sandhīyate
punaḥ vairasya upaśamaḥ dṛṣṭaḥ pāpam na upāśnute punaḥ
punaḥ vairasya upaśamaḥ dṛṣṭaḥ pāpam na upāśnute punaḥ
33.
brahmadatta uvāca kṛtasya ca eva kartuḥ ca sakhyam punaḥ
sandhīyate vairasya upaśamaḥ dṛṣṭaḥ pāpam na punaḥ upāśnute
sandhīyate vairasya upaśamaḥ dṛṣṭaḥ pāpam na punaḥ upāśnute
33.
Brahmadatta said: "Friendship can indeed be restored again, both with the doer and with the deed. The cessation of hostility is observed, and one does not incur sin (pāpam) again."
पूजन्युवाच ।
नास्ति वैरमुपक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत् ।
विश्वासाद्बध्यते बालस्तस्माच्छ्रेयो ह्यदर्शनम् ॥३४॥
नास्ति वैरमुपक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत् ।
विश्वासाद्बध्यते बालस्तस्माच्छ्रेयो ह्यदर्शनम् ॥३४॥
34. pūjanyuvāca ,
nāsti vairamupakrāntaṁ sāntvito'smīti nāśvaset ,
viśvāsādbadhyate bālastasmācchreyo hyadarśanam.
nāsti vairamupakrāntaṁ sāntvito'smīti nāśvaset ,
viśvāsādbadhyate bālastasmācchreyo hyadarśanam.
34.
pūjanyu uvāca na asti vairam upakrāntam sāntvitaḥ asmi iti na
āśvaset viśvāsāt badhyate bālaḥ tasmāt śreyaḥ hi adarśanam
āśvaset viśvāsāt badhyate bālaḥ tasmāt śreyaḥ hi adarśanam
34.
pūjanyu uvāca kaścit sāntvitaḥ
asmi iti vairam upakrāntam na asti
iti na āśvaset bālaḥ viśvāsāt
badhyate tasmāt hi adarśanam śreyaḥ
asmi iti vairam upakrāntam na asti
iti na āśvaset bālaḥ viśvāsāt
badhyate tasmāt hi adarśanam śreyaḥ
34.
Pūjanyu said: One should not trust, thinking, "The hostility (vaira) that had begun is now gone, and I have been placated." An inexperienced person gets trapped by trusting; therefore, it is indeed better to remain unseen (adarśanam).
तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैरपि ।
साम्ना ते विनिगृह्यन्ते गजा इव करेणुभिः ॥३५॥
साम्ना ते विनिगृह्यन्ते गजा इव करेणुभिः ॥३५॥
35. tarasā ye na śakyante śastraiḥ suniśitairapi ,
sāmnā te vinigṛhyante gajā iva kareṇubhiḥ.
sāmnā te vinigṛhyante gajā iva kareṇubhiḥ.
35.
tarasā ye na śakyante śastraiḥ suniśitaiḥ
api sāmnā te vinigṛhyante gajā iva kareṇubhiḥ
api sāmnā te vinigṛhyante gajā iva kareṇubhiḥ
35.
ye tarasā suniśitaiḥ śastraiḥ api na śakyante
te sāmnā kareṇubhiḥ gajā iva vinigṛhyante
te sāmnā kareṇubhiḥ gajā iva vinigṛhyante
35.
Those who cannot be overpowered by force, even with very sharp weapons, are subdued by conciliation (sāmnā), just as wild elephants are controlled by female elephants.
ब्रह्मदत्त उवाच ।
संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि ।
अन्योन्यस्य च विश्वासः श्वपचेन शुनो यथा ॥३६॥
संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि ।
अन्योन्यस्य च विश्वासः श्वपचेन शुनो यथा ॥३६॥
36. brahmadatta uvāca ,
saṁvāsājjāyate sneho jīvitāntakareṣvapi ,
anyonyasya ca viśvāsaḥ śvapacena śuno yathā.
saṁvāsājjāyate sneho jīvitāntakareṣvapi ,
anyonyasya ca viśvāsaḥ śvapacena śuno yathā.
36.
brahmadatta uvāca saṃvāsāt jāyate snehaḥ jīvitāntakareṣu
api anyonyasya ca viśvāsaḥ śvapacena śunaḥ yathā
api anyonyasya ca viśvāsaḥ śvapacena śunaḥ yathā
36.
brahmadatta uvāca saṃvāsāt jīvitāntakareṣu api snehaḥ
jāyate ca anyonyasya viśvāsaḥ śvapacena śunaḥ yathā
jāyate ca anyonyasya viśvāsaḥ śvapacena śunaḥ yathā
36.
Brahmadatta said: Affection (sneha) arises from cohabitation, even towards those who are life-threatening. And mutual trust also develops, just as it does between a dog and a dog-eater (śvapaca).
अन्योन्यकृतवैराणां संवासान्मृदुतां गतम् ।
नैव तिष्ठति तद्वैरं पुष्करस्थमिवोदकम् ॥३७॥
नैव तिष्ठति तद्वैरं पुष्करस्थमिवोदकम् ॥३७॥
37. anyonyakṛtavairāṇāṁ saṁvāsānmṛdutāṁ gatam ,
naiva tiṣṭhati tadvairaṁ puṣkarasthamivodakam.
naiva tiṣṭhati tadvairaṁ puṣkarasthamivodakam.
37.
anyonyakṛtavairāṇām saṃvāsāt mṛdutām gatam na
eva tiṣṭhati tat vairam puṣkarastham iva udakam
eva tiṣṭhati tat vairam puṣkarastham iva udakam
37.
anyonyakṛtavairāṇām vairam saṃvāsāt mṛdutām gatam
tat vairam puṣkarastham udakam iva na eva tiṣṭhati
tat vairam puṣkarastham udakam iva na eva tiṣṭhati
37.
The hostility (vaira) that arose between those who were mutually antagonistic, having become softened by cohabitation, does not remain at all, just like water resting on a lotus leaf.
पूजन्युवाच ।
वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः ।
स्त्रीकृतं वास्तुजं वाग्जं ससपत्नापराधजम् ॥३८॥
वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः ।
स्त्रीकृतं वास्तुजं वाग्जं ससपत्नापराधजम् ॥३८॥
38. pūjanyuvāca ,
vairaṁ pañcasamutthānaṁ tacca budhyanti paṇḍitāḥ ,
strīkṛtaṁ vāstujaṁ vāgjaṁ sasapatnāparādhajam.
vairaṁ pañcasamutthānaṁ tacca budhyanti paṇḍitāḥ ,
strīkṛtaṁ vāstujaṁ vāgjaṁ sasapatnāparādhajam.
38.
pūjaniḥ uvāca vairam pañca-samutthānam tat ca budhyanti
paṇḍitāḥ strī-kṛtam vāstu-jam vāk-jam sa-sapatnāparādha-jam
paṇḍitāḥ strī-kṛtam vāstu-jam vāk-jam sa-sapatnāparādha-jam
38.
pūjaniḥ uvāca vairam pañca-samutthānam tat ca paṇḍitāḥ
budhyanti strī-kṛtam vāstu-jam vāk-jam sa-sapatnāparādha-jam
budhyanti strī-kṛtam vāstu-jam vāk-jam sa-sapatnāparādha-jam
38.
Pūjani said: Enmity (vaira) arises from five sources, and the learned (paṇḍita) understand these. These sources are: that caused by women, that arising from property, that arising from speech, that arising from rivalry (sapatna), and that arising from transgression.
तत्र दाता निहन्तव्यः क्षत्रियेण विशेषतः ।
प्रकाशं वाप्रकाशं वा बुद्ध्वा देशबलादिकम् ॥३९॥
प्रकाशं वाप्रकाशं वा बुद्ध्वा देशबलादिकम् ॥३९॥
39. tatra dātā nihantavyaḥ kṣatriyeṇa viśeṣataḥ ,
prakāśaṁ vāprakāśaṁ vā buddhvā deśabalādikam.
prakāśaṁ vāprakāśaṁ vā buddhvā deśabalādikam.
39.
tatra dātā nihantavyaḥ kṣatriyeṇa viśeṣataḥ
prakāśam vā aprakāśam vā buddhvā deśa-bala-ādikam
prakāśam vā aprakāśam vā buddhvā deśa-bala-ādikam
39.
tatra kṣatriyeṇa viśeṣataḥ dātā nihantavyaḥ
deśa-bala-ādikam buddhvā prakāśam vā aprakāśam vā
deśa-bala-ādikam buddhvā prakāśam vā aprakāśam vā
39.
In such a situation, the instigator should be eliminated, especially by a warrior (kṣatriya), after having assessed the place, strength, and other factors, whether openly or secretly.
कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि ।
छन्नं संतिष्ठते वैरं गूढोऽग्निरिव दारुषु ॥४०॥
छन्नं संतिष्ठते वैरं गूढोऽग्निरिव दारुषु ॥४०॥
40. kṛtavaire na viśvāsaḥ kāryastviha suhṛdyapi ,
channaṁ saṁtiṣṭhate vairaṁ gūḍho'gniriva dāruṣu.
channaṁ saṁtiṣṭhate vairaṁ gūḍho'gniriva dāruṣu.
40.
kṛta-vaire na viśvāsaḥ kāryaḥ tu iha suhṛdi api
channam saṃtiṣṭhate vairam gūḍhaḥ agniḥ iva dāruṣu
channam saṃtiṣṭhate vairam gūḍhaḥ agniḥ iva dāruṣu
40.
iha tu kṛta-vaire suhṛdi api na viśvāsaḥ kāryaḥ
vairam channam saṃtiṣṭhate gūḍhaḥ agniḥ iva dāruṣu
vairam channam saṃtiṣṭhate gūḍhaḥ agniḥ iva dāruṣu
40.
Indeed, one should not place trust in an established enemy, even if they appear as a friend. Enmity (vaira) remains hidden, like fire concealed in wood.
न वित्तेन न पारुष्यैर्न सान्त्वेन न च श्रुतैः ।
वैराग्निः शाम्यते राजन्नौर्वाग्निरिव सागरे ॥४१॥
वैराग्निः शाम्यते राजन्नौर्वाग्निरिव सागरे ॥४१॥
41. na vittena na pāruṣyairna sāntvena na ca śrutaiḥ ,
vairāgniḥ śāmyate rājannaurvāgniriva sāgare.
vairāgniḥ śāmyate rājannaurvāgniriva sāgare.
41.
na vittena na pāruṣyaiḥ na sāntvena na ca śrutaiḥ
vaira-agniḥ śāmyate rājan aurva-agniḥ iva sāgare
vaira-agniḥ śāmyate rājan aurva-agniḥ iva sāgare
41.
rājan vairāgniḥ vittena na pāruṣyaiḥ na sāntvena
na ca śrutaiḥ śāmyate sāgare aurva-agniḥ iva
na ca śrutaiḥ śāmyate sāgare aurva-agniḥ iva
41.
O King, the fire of enmity (vaira) is not extinguished by wealth, nor by harshness, nor by conciliation, nor by learned wisdom or sacred texts. It is like the submarine fire (aurva-agni) in the ocean.
न हि वैराग्निरुद्भूतः कर्म वाप्यपराधजम् ।
शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात् ॥४२॥
शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात् ॥४२॥
42. na hi vairāgnirudbhūtaḥ karma vāpyaparādhajam ,
śāmyatyadagdhvā nṛpate vinā hyekatarakṣayāt.
śāmyatyadagdhvā nṛpate vinā hyekatarakṣayāt.
42.
na hi vairāgniḥ udbhūtaḥ karma vā api aparādhajam
śāmyati adagdhvā nṛpate vinā hi ekatarakṣayāt
śāmyati adagdhvā nṛpate vinā hi ekatarakṣayāt
42.
nṛpate hi udbhūtaḥ vairāgniḥ vā api aparādhajam
karma adagdhvā na śāmyati ekatarakṣayāt vinā
karma adagdhvā na śāmyati ekatarakṣayāt vinā
42.
O king, a fire of enmity, once it has arisen, or a consequence (karma) born of an offense, is certainly not extinguished without consuming [something], unless one of the two (the fire or the consequence) is destroyed.
सत्कृतस्यार्थमानाभ्यां स्यात्तु पूर्वापकारिणः ।
नैव शान्तिर्न विश्वासः कर्म त्रासयते बलात् ॥४३॥
नैव शान्तिर्न विश्वासः कर्म त्रासयते बलात् ॥४३॥
43. satkṛtasyārthamānābhyāṁ syāttu pūrvāpakāriṇaḥ ,
naiva śāntirna viśvāsaḥ karma trāsayate balāt.
naiva śāntirna viśvāsaḥ karma trāsayate balāt.
43.
satskṛtasya arthamānābhyām syāt tu pūrva apakāriṇaḥ
na eva śāntiḥ na viśvāsaḥ karma trāsayate balāt
na eva śāntiḥ na viśvāsaḥ karma trāsayate balāt
43.
tu arthamānābhyām satkṛtasya pūrvāpakāriṇaḥ śāntiḥ na eva syāt na viśvāsaḥ.
karma balāt trāsayate
karma balāt trāsayate
43.
But for a former offender, even if he is honored with wealth and respect, there is certainly neither peace nor trust; his past action (karma) forcibly causes terror.
नैवापकारे कस्मिंश्चिदहं त्वयि तथा भवान् ।
विश्वासादुषिता पूर्वं नेदानीं विश्वसाम्यहम् ॥४४॥
विश्वासादुषिता पूर्वं नेदानीं विश्वसाम्यहम् ॥४४॥
44. naivāpakāre kasmiṁścidahaṁ tvayi tathā bhavān ,
viśvāsāduṣitā pūrvaṁ nedānīṁ viśvasāmyaham.
viśvāsāduṣitā pūrvaṁ nedānīṁ viśvasāmyaham.
44.
na eva apakāre kasmiñcit aham tvayi tathā bhavān
viśvāsāt uṣitāḥ pūrvam na idānīm viśvasāmi aham
viśvāsāt uṣitāḥ pūrvam na idānīm viśvasāmi aham
44.
aham tvayi kasmiñcit apakāre na eva [āsam] tathā bhavān [mayi nāsan].
pūrvam viśvāsāt uṣitāḥ [smaḥ].
idānīm aham na viśvasāmi
pūrvam viśvāsāt uṣitāḥ [smaḥ].
idānīm aham na viśvasāmi
44.
Neither have I ever caused you any harm, nor have you me. Formerly, we lived in trust, but now I do not trust.
ब्रह्मदत्त उवाच ।
कालेन क्रियते कार्यं तथैव विविधाः क्रियाः ।
कालेनैव प्रवर्तन्ते कः कस्येहापराध्यति ॥४५॥
कालेन क्रियते कार्यं तथैव विविधाः क्रियाः ।
कालेनैव प्रवर्तन्ते कः कस्येहापराध्यति ॥४५॥
45. brahmadatta uvāca ,
kālena kriyate kāryaṁ tathaiva vividhāḥ kriyāḥ ,
kālenaiva pravartante kaḥ kasyehāparādhyati.
kālena kriyate kāryaṁ tathaiva vividhāḥ kriyāḥ ,
kālenaiva pravartante kaḥ kasyehāparādhyati.
45.
brahmadattaḥ uvāca kālena kriyate kāryam tathā eva vividhāḥ
kriyāḥ kālena eva pravartante kaḥ kasya iha aparādhyati
kriyāḥ kālena eva pravartante kaḥ kasya iha aparādhyati
45.
brahmadattaḥ uvāca.
kālena kāryam kriyate tathā eva vividhāḥ kriyāḥ [kriyante].
kālena eva [tāḥ] pravartante.
iha kaḥ kasya aparādhyati?
kālena kāryam kriyate tathā eva vividhāḥ kriyāḥ [kriyante].
kālena eva [tāḥ] pravartante.
iha kaḥ kasya aparādhyati?
45.
Brahmadatta said: 'Work is accomplished by time, and similarly, various actions also occur. Indeed, all things proceed solely by time. Who, then, truly offends whom in this world?'
तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव ह ।
कार्यते चैव कालेन तन्निमित्तं हि जीवति ॥४६॥
कार्यते चैव कालेन तन्निमित्तं हि जीवति ॥४६॥
46. tulyaṁ cobhe pravartete maraṇaṁ janma caiva ha ,
kāryate caiva kālena tannimittaṁ hi jīvati.
kāryate caiva kālena tannimittaṁ hi jīvati.
46.
tulyam ca ubhe pravartere maraṇam janma ca eva
ha kāryate ca eva kālena tat nimittam hi jīvati
ha kāryate ca eva kālena tat nimittam hi jīvati
46.
janma ca maraṇam ca ubhe tulyam eva ha pravartere
kālena eva ca kāryate hi tat nimittam jīvati
kālena eva ca kāryate hi tat nimittam jīvati
46.
Both birth and death occur equally. Indeed, everything is brought about by time, and for that very reason, one continues to live.
बध्यन्ते युगपत्केचिदेकैकस्य न चापरे ।
कालो दहति भूतानि संप्राप्याग्निरिवेन्धनम् ॥४७॥
कालो दहति भूतानि संप्राप्याग्निरिवेन्धनम् ॥४७॥
47. badhyante yugapatkecidekaikasya na cāpare ,
kālo dahati bhūtāni saṁprāpyāgnirivendhanam.
kālo dahati bhūtāni saṁprāpyāgnirivendhanam.
47.
badhyante yugapat kecit ekaikasya na ca apare
kālaḥ dahati bhūtāni samprāpya agniḥ iva indhanam
kālaḥ dahati bhūtāni samprāpya agniḥ iva indhanam
47.
kecit yugapat badhyante ca apare ekaikasya na
kālaḥ bhūtāni dahati agniḥ indhanam iva samprāpya
kālaḥ bhūtāni dahati agniḥ indhanam iva samprāpya
47.
Some beings are bound simultaneously, while others are not bound individually. Time consumes all creatures, just as fire burns fuel after taking hold of it.
नाहं प्रमाणं नैव त्वमन्योन्यकरणे शुभे ।
कालो नित्यमुपाधत्ते सुखं दुःखं च देहिनाम् ॥४८॥
कालो नित्यमुपाधत्ते सुखं दुःखं च देहिनाम् ॥४८॥
48. nāhaṁ pramāṇaṁ naiva tvamanyonyakaraṇe śubhe ,
kālo nityamupādhatte sukhaṁ duḥkhaṁ ca dehinām.
kālo nityamupādhatte sukhaṁ duḥkhaṁ ca dehinām.
48.
na aham pramāṇam na eva tvam anyonyakaraṇe śubhe
kālaḥ nityam upādhatte sukham duḥkham ca dehinām
kālaḥ nityam upādhatte sukham duḥkham ca dehinām
48.
śubhe! aham pramāṇam na,
tvam eva na (pramāṇam),
anyonyakaraṇe.
kālaḥ dehinām nityam sukham ca duḥkham ca upādhatte.
tvam eva na (pramāṇam),
anyonyakaraṇe.
kālaḥ dehinām nityam sukham ca duḥkham ca upādhatte.
48.
Neither I am the authority, nor are you, O auspicious one, in determining each other's (fates). Time constantly bestows happiness and sorrow upon embodied beings.
एवं वसेह सस्नेहा यथाकालमहिंसिता ।
यत्कृतं तच्च मे क्षान्तं त्वं चैव क्षम पूजनि ॥४९॥
यत्कृतं तच्च मे क्षान्तं त्वं चैव क्षम पूजनि ॥४९॥
49. evaṁ vaseha sasnehā yathākālamahiṁsitā ,
yatkṛtaṁ tacca me kṣāntaṁ tvaṁ caiva kṣama pūjani.
yatkṛtaṁ tacca me kṣāntaṁ tvaṁ caiva kṣama pūjani.
49.
evam vaseha sasnehā yathākālam ahiṃsitā yat
kṛtam tat ca me kṣāntam tvam ca eva kṣama pūjani
kṛtam tat ca me kṣāntam tvam ca eva kṣama pūjani
49.
evam sasnehā ahiṃsitā yathākālam vaseha yat
kṛtam tat ca me kṣāntam ca eva tvam pūjani kṣama
kṛtam tat ca me kṣāntam ca eva tvam pūjani kṣama
49.
Thus, may you live affectionately, unharmed in due course. Whatever was done, that has also been forgiven by me; and you, O revered one, also forgive.
पूजन्युवाच ।
यदि कालः प्रमाणं ते न वैरं कस्यचिद्भवेत् ।
कस्मात्त्वपचितिं यान्ति बान्धवा बान्धवे हते ॥५०॥
यदि कालः प्रमाणं ते न वैरं कस्यचिद्भवेत् ।
कस्मात्त्वपचितिं यान्ति बान्धवा बान्धवे हते ॥५०॥
50. pūjanyuvāca ,
yadi kālaḥ pramāṇaṁ te na vairaṁ kasyacidbhavet ,
kasmāttvapacitiṁ yānti bāndhavā bāndhave hate.
yadi kālaḥ pramāṇaṁ te na vairaṁ kasyacidbhavet ,
kasmāttvapacitiṁ yānti bāndhavā bāndhave hate.
50.
Pūjanyu uvāca yadi kālaḥ pramāṇam te na vairam kasyacit
bhavet kasmāt tu apacitim yānti bāndhavāḥ bāndhave hate
bhavet kasmāt tu apacitim yānti bāndhavāḥ bāndhave hate
50.
Pūjanyu uvāca yadi kālaḥ pramāṇam te kasyacit vairam na
bhavet kasmāt bāndhave hate bāndhavāḥ tu apacitim yānti
bhavet kasmāt bāndhave hate bāndhavāḥ tu apacitim yānti
50.
Pūjanyu said: "If time (kāla) is the ultimate authority for you, then no one would ever bear enmity. Why, then, do relatives seek vengeance when a kinsman is slain?"
कस्माद्देवासुराः पूर्वमन्योन्यमभिजघ्निरे ।
यदि कालेन निर्याणं सुखदुःखे भवाभवौ ॥५१॥
यदि कालेन निर्याणं सुखदुःखे भवाभवौ ॥५१॥
51. kasmāddevāsurāḥ pūrvamanyonyamabhijaghnire ,
yadi kālena niryāṇaṁ sukhaduḥkhe bhavābhavau.
yadi kālena niryāṇaṁ sukhaduḥkhe bhavābhavau.
51.
kasmāt devāsurāḥ pūrvam anyonyam abhijaghnire
yadi kālena niryāṇam sukhaduḥkhe bhavābhavau
yadi kālena niryāṇam sukhaduḥkhe bhavābhavau
51.
kasmāt devāsurāḥ pūrvam anyonyam abhijaghnire
yadi kālena niryāṇam sukhaduḥkhe bhavābhavau
yadi kālena niryāṇam sukhaduḥkhe bhavābhavau
51.
Why did the gods (deva) and demons (asura) formerly attack each other, if liberation (niryāṇa), pleasure and pain, and creation and dissolution (bhavābhavau) are all determined by time (kāla) alone?
भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणे ।
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ॥५२॥
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ॥५२॥
52. bhiṣajo bheṣajaṁ kartuṁ kasmādicchanti rogiṇe ,
yadi kālena pacyante bheṣajaiḥ kiṁ prayojanam.
yadi kālena pacyante bheṣajaiḥ kiṁ prayojanam.
52.
bhiṣajaḥ bheṣajam kartum kasmāt icchanti rogiṇe
yadi kālena pacyante bheṣajaiḥ kim prayojanam
yadi kālena pacyante bheṣajaiḥ kim prayojanam
52.
kasmāt bhiṣajaḥ rogiṇe bheṣajam kartum icchanti
yadi kālena pacyante bheṣajaiḥ kim prayojanam
yadi kālena pacyante bheṣajaiḥ kim prayojanam
52.
Why do doctors (bhiṣaja) wish to administer medicine to a patient? If all matters ripen or come to fruition by time (kāla) alone, what is the purpose of medicines?
प्रलापः क्रियते कस्मात्सुमहाञ्शोकमूर्छितैः ।
यदि कालः प्रमाणं ते कस्माद्धर्मोऽस्ति कर्तृषु ॥५३॥
यदि कालः प्रमाणं ते कस्माद्धर्मोऽस्ति कर्तृषु ॥५३॥
53. pralāpaḥ kriyate kasmātsumahāñśokamūrchitaiḥ ,
yadi kālaḥ pramāṇaṁ te kasmāddharmo'sti kartṛṣu.
yadi kālaḥ pramāṇaṁ te kasmāddharmo'sti kartṛṣu.
53.
pralāpaḥ kriyate kasmāt sumahān śokamūrcchitaiḥ
yadi kālaḥ pramāṇam te kasmāt dharmaḥ asti kartṛṣu
yadi kālaḥ pramāṇam te kasmāt dharmaḥ asti kartṛṣu
53.
kasmāt sumahān pralāpaḥ śokamūrcchitaiḥ kriyate
yadi kālaḥ pramāṇam te kasmāt dharmaḥ asti kartṛṣu
yadi kālaḥ pramāṇam te kasmāt dharmaḥ asti kartṛṣu
53.
Why is such great lamentation made by those overcome with grief? If time (kāla) is the ultimate authority for you, why then does the principle of natural law (dharma) exist for those who act (kartṛ)?
तव पुत्रो ममापत्यं हतवान्हिंसितो मया ।
अनन्तरं त्वया चाहं बन्धनीया महीपते ॥५४॥
अनन्तरं त्वया चाहं बन्धनीया महीपते ॥५४॥
54. tava putro mamāpatyaṁ hatavānhiṁsito mayā ,
anantaraṁ tvayā cāhaṁ bandhanīyā mahīpate.
anantaraṁ tvayā cāhaṁ bandhanīyā mahīpate.
54.
tava putraḥ mama apatyam hatavān hiṃsitaḥ mayā
| anantaram tvayā ca aham bandhanīyā mahīpate
| anantaram tvayā ca aham bandhanīyā mahīpate
54.
mahīpate tava putraḥ mama apatyam hatavān,
mayā ca hiṃsitaḥ.
anantaram aham tvayā bandhanīyā.
mayā ca hiṃsitaḥ.
anantaram aham tvayā bandhanīyā.
54.
O King, your son killed my child, and he was subsequently harmed by me. Therefore, I too must be imprisoned by you.
अहं हि पुत्रशोकेन कृतपापा तवात्मजे ।
तथा त्वया प्रहर्तव्यं मयि तत्त्वं च मे शृणु ॥५५॥
तथा त्वया प्रहर्तव्यं मयि तत्त्वं च मे शृणु ॥५५॥
55. ahaṁ hi putraśokena kṛtapāpā tavātmaje ,
tathā tvayā prahartavyaṁ mayi tattvaṁ ca me śṛṇu.
tathā tvayā prahartavyaṁ mayi tattvaṁ ca me śṛṇu.
55.
aham hi putraśokena kṛtapāpā tava ātmaje |
tathā tvayā prahartavyam mayi tattvam ca me śṛṇu
tathā tvayā prahartavyam mayi tattvam ca me śṛṇu
55.
aham hi putraśokena tava ātmaje kṛtapāpā.
tathā tvayā mayi prahartavyam,
ca me tattvam śṛṇu.
tathā tvayā mayi prahartavyam,
ca me tattvam śṛṇu.
55.
Indeed, grieved by the loss of my son, I committed a sin against your son. Therefore, you must punish me, and hear the truth (tattva) from me.
भक्षार्थं क्रीडनार्थं वा नरा वाञ्छन्ति पक्षिणः ।
तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः ॥५६॥
तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः ॥५६॥
56. bhakṣārthaṁ krīḍanārthaṁ vā narā vāñchanti pakṣiṇaḥ ,
tṛtīyo nāsti saṁyogo vadhabandhādṛte kṣamaḥ.
tṛtīyo nāsti saṁyogo vadhabandhādṛte kṣamaḥ.
56.
bhakṣārtham krīḍanārtham vā narāḥ vāñchanti pakṣiṇaḥ
| tṛtīyaḥ na asti saṃyogaḥ vadhabandhāt ṛte kṣamaḥ
| tṛtīyaḥ na asti saṃyogaḥ vadhabandhāt ṛte kṣamaḥ
56.
narāḥ bhakṣārtham vā krīḍanārtham pakṣiṇaḥ vāñchanti.
tṛtīyaḥ saṃyogaḥ vadhabandhāt ṛte kṣamaḥ na asti.
tṛtīyaḥ saṃyogaḥ vadhabandhāt ṛte kṣamaḥ na asti.
56.
Humans desire birds either for consumption or for sport. There is no third suitable purpose or relationship (saṃyoga) with them, other than killing or captivity.
वधबन्धभयादेके मोक्षतन्त्रमुपागताः ।
मरणोत्पातजं दुःखमाहुर्धर्मविदो जनाः ॥५७॥
मरणोत्पातजं दुःखमाहुर्धर्मविदो जनाः ॥५७॥
57. vadhabandhabhayādeke mokṣatantramupāgatāḥ ,
maraṇotpātajaṁ duḥkhamāhurdharmavido janāḥ.
maraṇotpātajaṁ duḥkhamāhurdharmavido janāḥ.
57.
vadhabandhabhayāt eke mokṣatantram upāgatāḥ |
maraṇotpātajam duḥkham āhuḥ dharmavidaḥ janāḥ
maraṇotpātajam duḥkham āhuḥ dharmavidaḥ janāḥ
57.
eke vadhabandhabhayāt mokṣatantram upāgatāḥ.
dharmavidaḥ janāḥ maraṇotpātajam duḥkham āhuḥ.
dharmavidaḥ janāḥ maraṇotpātajam duḥkham āhuḥ.
57.
Some, out of fear of killing and captivity, have resorted to the doctrine of liberation (mokṣa). Those who understand natural law (dharma) say that suffering is born from the calamity of death.
सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः ।
दुःखादुद्विजते सर्वः सर्वस्य सुखमीप्सितम् ॥५८॥
दुःखादुद्विजते सर्वः सर्वस्य सुखमीप्सितम् ॥५८॥
58. sarvasya dayitāḥ prāṇāḥ sarvasya dayitāḥ sutāḥ ,
duḥkhādudvijate sarvaḥ sarvasya sukhamīpsitam.
duḥkhādudvijate sarvaḥ sarvasya sukhamīpsitam.
58.
sarvasya dayitāḥ prāṇāḥ sarvasya dayitāḥ sutāḥ
duḥkhāt udvijate sarvaḥ sarvasya sukham īpsitam
duḥkhāt udvijate sarvaḥ sarvasya sukham īpsitam
58.
prāṇāḥ sarvasya dayitāḥ sutāḥ sarvasya dayitāḥ
sarvaḥ duḥkhāt udvijate sarvasya sukham īpsitam
sarvaḥ duḥkhāt udvijate sarvasya sukham īpsitam
58.
Everyone holds their own life dear, and everyone holds their children dear. Everyone recoils from suffering, and everyone desires happiness.
दुःखं जरा ब्रह्मदत्त दुःखमर्थविपर्ययः ।
दुःखं चानिष्टसंवासो दुःखमिष्टवियोगजम् ॥५९॥
दुःखं चानिष्टसंवासो दुःखमिष्टवियोगजम् ॥५९॥
59. duḥkhaṁ jarā brahmadatta duḥkhamarthaviparyayaḥ ,
duḥkhaṁ cāniṣṭasaṁvāso duḥkhamiṣṭaviyogajam.
duḥkhaṁ cāniṣṭasaṁvāso duḥkhamiṣṭaviyogajam.
59.
duḥkham jarā brahmadatta duḥkham arthaviparyayaḥ
duḥkham ca aniṣṭasaṃvāsaḥ duḥkham iṣṭaviyogajam
duḥkham ca aniṣṭasaṃvāsaḥ duḥkham iṣṭaviyogajam
59.
brahmadatta jarā duḥkham arthaviparyayaḥ duḥkham
aniṣṭasaṃvāsaḥ ca duḥkham iṣṭaviyogajam duḥkham
aniṣṭasaṃvāsaḥ ca duḥkham iṣṭaviyogajam duḥkham
59.
O Brahmadatta, old age is suffering. The loss of wealth is suffering. Living with undesirable people is suffering, and suffering also arises from separation from beloved ones.
वैरबन्धकृतं दुःखं हिंसाजं स्त्रीकृतं तथा ।
दुःखं सुखेन सततं जनाद्विपरिवर्तते ॥६०॥
दुःखं सुखेन सततं जनाद्विपरिवर्तते ॥६०॥
60. vairabandhakṛtaṁ duḥkhaṁ hiṁsājaṁ strīkṛtaṁ tathā ,
duḥkhaṁ sukhena satataṁ janādviparivartate.
duḥkhaṁ sukhena satataṁ janādviparivartate.
60.
vairabandhakṛtam duḥkham hiṃsājam strīkṛtam
tathā duḥkham sukhena satatam janāt viparivartate
tathā duḥkham sukhena satatam janāt viparivartate
60.
vairabandhakṛtam duḥkham hiṃsājam strīkṛtam
tathā duḥkham janāt satatam sukhena viparivartate
tathā duḥkham janāt satatam sukhena viparivartate
60.
Suffering is caused by enmity, born of violence, and likewise caused by women. For human beings, suffering constantly alternates with happiness.
न दुःखं परदुःखे वै केचिदाहुरबुद्धयः ।
यो दुःखं नाभिजानाति स जल्पति महाजने ॥६१॥
यो दुःखं नाभिजानाति स जल्पति महाजने ॥६१॥
61. na duḥkhaṁ paraduḥkhe vai kecidāhurabuddhayaḥ ,
yo duḥkhaṁ nābhijānāti sa jalpati mahājane.
yo duḥkhaṁ nābhijānāti sa jalpati mahājane.
61.
na duḥkham paraduḥkhe vai kecit āhuḥ abuddhayaḥ
yaḥ duḥkham na abhijānāti saḥ jalpati mahājane
yaḥ duḥkham na abhijānāti saḥ jalpati mahājane
61.
kecit abuddhayaḥ vai na duḥkham paraduḥkhe āhuḥ
yaḥ duḥkham na abhijānāti saḥ mahājane jalpati
yaḥ duḥkham na abhijānāti saḥ mahājane jalpati
61.
Some unintelligent people indeed say that there is no suffering in the suffering of others. But he who does not personally know suffering speaks foolishly among the wise.
यस्तु शोचति दुःखार्तः स कथं वक्तुमुत्सहेत् ।
रसज्ञः सर्वदुःखस्य यथात्मनि तथा परे ॥६२॥
रसज्ञः सर्वदुःखस्य यथात्मनि तथा परे ॥६२॥
62. yastu śocati duḥkhārtaḥ sa kathaṁ vaktumutsahet ,
rasajñaḥ sarvaduḥkhasya yathātmani tathā pare.
rasajñaḥ sarvaduḥkhasya yathātmani tathā pare.
62.
yaḥ tu śocati duḥkhārtaḥ saḥ katham vaktum utsahet
rasajñaḥ sarvaduḥkhasya yathā ātmani tathā pare
rasajñaḥ sarvaduḥkhasya yathā ātmani tathā pare
62.
yaḥ tu duḥkhārtaḥ śocati,
saḥ katham vaktum utsahet? sarvaduḥkhasya rasajñaḥ yathā ātmani tathā pare.
saḥ katham vaktum utsahet? sarvaduḥkhasya rasajñaḥ yathā ātmani tathā pare.
62.
He who grieves, afflicted by sorrow, how can he dare to speak? For he is one who understands the essence of all suffering, experiencing it both within his own self (ātman) and in others.
यत्कृतं ते मया राजंस्त्वया च मम यत्कृतम् ।
न तद्वर्षशतैः शक्यं व्यपोहितुमरिंदम ॥६३॥
न तद्वर्षशतैः शक्यं व्यपोहितुमरिंदम ॥६३॥
63. yatkṛtaṁ te mayā rājaṁstvayā ca mama yatkṛtam ,
na tadvarṣaśataiḥ śakyaṁ vyapohitumariṁdama.
na tadvarṣaśataiḥ śakyaṁ vyapohitumariṁdama.
63.
yat kṛtam te mayā rājan tvayā ca mama yat kṛtam
na tat varṣaśataiḥ śakyam vyapohitum arindama
na tat varṣaśataiḥ śakyam vyapohitum arindama
63.
rājan,
arindama,
mayā te yat kṛtam,
ca tvayā mama yat kṛtam,
tat varṣaśataiḥ na śakyam vyapohitum.
arindama,
mayā te yat kṛtam,
ca tvayā mama yat kṛtam,
tat varṣaśataiḥ na śakyam vyapohitum.
63.
O King, what I have done to you, and what you have done to me—that cannot be undone even by hundreds of years, O subduer of enemies.
आवयोः कृतमन्योन्यं तत्र संधिर्न विद्यते ।
स्मृत्वा स्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति ॥६४॥
स्मृत्वा स्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति ॥६४॥
64. āvayoḥ kṛtamanyonyaṁ tatra saṁdhirna vidyate ,
smṛtvā smṛtvā hi te putraṁ navaṁ vairaṁ bhaviṣyati.
smṛtvā smṛtvā hi te putraṁ navaṁ vairaṁ bhaviṣyati.
64.
āvayoḥ kṛtam anyonyam tatra sandhiḥ na vidyate
smṛtvā smṛtvā hi te putram navam vairam bhaviṣyati
smṛtvā smṛtvā hi te putram navam vairam bhaviṣyati
64.
āvayoḥ anyonyam kṛtam (asti); tatra sandhiḥ na vidyate.
hi,
te putram smṛtvā smṛtvā navam vairam bhaviṣyati.
hi,
te putram smṛtvā smṛtvā navam vairam bhaviṣyati.
64.
Regarding what was done mutually between the two of us, no peace (sandhi) exists. For by remembering your son again and again, new enmity will surely arise.
वैरमन्तिकमासज्य यः प्रीतिं कर्तुमिच्छति ।
मृन्मयस्येव भग्नस्य तस्य संधिर्न विद्यते ॥६५॥
मृन्मयस्येव भग्नस्य तस्य संधिर्न विद्यते ॥६५॥
65. vairamantikamāsajya yaḥ prītiṁ kartumicchati ,
mṛnmayasyeva bhagnasya tasya saṁdhirna vidyate.
mṛnmayasyeva bhagnasya tasya saṁdhirna vidyate.
65.
vairam antikam āsajya yaḥ prītim kartum icchati
mṛnmayasya iva bhagnasya tasya sandhiḥ na vidyate
mṛnmayasya iva bhagnasya tasya sandhiḥ na vidyate
65.
yaḥ vairam antikam āsajya prītim kartum icchati,
tasya sandhiḥ na vidyate,
bhagnasya mṛnmayasya iva.
tasya sandhiḥ na vidyate,
bhagnasya mṛnmayasya iva.
65.
He who, having kept enmity close, desires to forge friendship—for him, no reconciliation (sandhi) is possible, just like a broken earthen pot.
निश्चितश्चार्थशास्त्रज्ञैरविश्वासः सुखोदयः ।
उशनाश्चाथ गाथे द्वे प्रह्रादायाब्रवीत्पुरा ॥६६॥
उशनाश्चाथ गाथे द्वे प्रह्रादायाब्रवीत्पुरा ॥६६॥
66. niścitaścārthaśāstrajñairaviśvāsaḥ sukhodayaḥ ,
uśanāścātha gāthe dve prahrādāyābravītpurā.
uśanāścātha gāthe dve prahrādāyābravītpurā.
66.
niścitaḥ ca arthaśāstrajñaiḥ aviśvāsaḥ sukhodayaḥ
uśanāḥ ca atha gāthe dve prahrādāya abravīt purā
uśanāḥ ca atha gāthe dve prahrādāya abravīt purā
66.
arthaśāstrajñaiḥ niścitaḥ aviśvāsaḥ sukhodayaḥ ca
atha uśanāḥ ca purā prahrādāya dve gāthe abravīt
atha uśanāḥ ca purā prahrādāya dve gāthe abravīt
66.
Distrust, as ascertained by experts in political science, is conducive to welfare. Formerly, Ushanā spoke these two verses to Prahrāda.
ये वैरिणः श्रद्दधते सत्ये सत्येतरेऽपि वा ।
ते श्रद्दधाना वध्यन्ते मधु शुष्कतृणैर्यथा ॥६७॥
ते श्रद्दधाना वध्यन्ते मधु शुष्कतृणैर्यथा ॥६७॥
67. ye vairiṇaḥ śraddadhate satye satyetare'pi vā ,
te śraddadhānā vadhyante madhu śuṣkatṛṇairyathā.
te śraddadhānā vadhyante madhu śuṣkatṛṇairyathā.
67.
ye vairiṇaḥ śraddadhate satye satyetare api vā te
śraddadhānāḥ vadhyante madhu śuṣkatṛṇaiḥ yathā
śraddadhānāḥ vadhyante madhu śuṣkatṛṇaiḥ yathā
67.
ye vairiṇaḥ satye api vā satyetare śraddadhate te
śraddadhānāḥ śuṣkatṛṇaiḥ madhu yathā vadhyante
śraddadhānāḥ śuṣkatṛṇaiḥ madhu yathā vadhyante
67.
Those enemies who place their trust, whether in truth or in falsehood, are destroyed precisely because of that trust, just as honey is consumed by fire originating from dry grass.
न हि वैराणि शाम्यन्ति कुलेष्वा दशमाद्युगात् ।
आख्यातारश्च विद्यन्ते कुले चेद्विद्यते पुमान् ॥६८॥
आख्यातारश्च विद्यन्ते कुले चेद्विद्यते पुमान् ॥६८॥
68. na hi vairāṇi śāmyanti kuleṣvā daśamādyugāt ,
ākhyātāraśca vidyante kule cedvidyate pumān.
ākhyātāraśca vidyante kule cedvidyate pumān.
68.
na hi vairāṇi śāmyanti kuleṣu ā daśamāt yugāt
ākhyātāraḥ ca vidyante kule cet vidyate pumān
ākhyātāraḥ ca vidyante kule cet vidyate pumān
68.
hi vairāṇi kuleṣu ā daśamāt yugāt na śāmyanti
ca cet kule pumān vidyate ākhyātāraḥ vidyante
ca cet kule pumān vidyate ākhyātāraḥ vidyante
68.
Indeed, hostilities within families do not cease for ten generations. And storytellers (to recount them) are found in the lineage if a man (therein) exists.
उपगुह्य हि वैराणि सान्त्वयन्ति नराधिपाः ।
अथैनं प्रतिपिंषन्ति पूर्णं घटमिवाश्मनि ॥६९॥
अथैनं प्रतिपिंषन्ति पूर्णं घटमिवाश्मनि ॥६९॥
69. upaguhya hi vairāṇi sāntvayanti narādhipāḥ ,
athainaṁ pratipiṁṣanti pūrṇaṁ ghaṭamivāśmani.
athainaṁ pratipiṁṣanti pūrṇaṁ ghaṭamivāśmani.
69.
upaguhya hi vairāṇi sāntvayanti narādhipāḥ atha
enam pratipimṣanti pūrṇam ghaṭam iva aśmani
enam pratipimṣanti pūrṇam ghaṭam iva aśmani
69.
hi narādhipāḥ vairāṇi upaguhya sāntvayanti atha
enam aśmani pūrṇam ghaṭam iva pratipimṣanti
enam aśmani pūrṇam ghaṭam iva pratipimṣanti
69.
Indeed, kings, while concealing their enmities, outwardly conciliate. Then, they crush their opponent, just as a full pot is shattered against a stone.
सदा न विश्वसेद्राजन्पापं कृत्वेह कस्यचित् ।
अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते ॥७०॥
अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते ॥७०॥
70. sadā na viśvasedrājanpāpaṁ kṛtveha kasyacit ,
apakṛtya pareṣāṁ hi viśvāsādduḥkhamaśnute.
apakṛtya pareṣāṁ hi viśvāsādduḥkhamaśnute.
70.
sadā na viśvaset rājan pāpam kṛtvā iha kasyacit
apakṛtya pareṣām hi viśvāsāt duḥkham aśnute
apakṛtya pareṣām hi viśvāsāt duḥkham aśnute
70.
rājan sadā iha pāpam kṛtvā kasyacit na viśvaset
hi pareṣām apakṛtya viśvāsāt duḥkham aśnute
hi pareṣām apakṛtya viśvāsāt duḥkham aśnute
70.
O king, one should never trust anyone in this world who has committed an evil act. Indeed, by trusting those who have harmed others, one experiences suffering.
ब्रह्मदत्त उवाच ।
नाविश्वासाच्चिन्वतेऽर्थान्नेहन्ते चापि किंचन ।
भयादेकतरान्नित्यं मृतकल्पा भवन्ति च ॥७१॥
नाविश्वासाच्चिन्वतेऽर्थान्नेहन्ते चापि किंचन ।
भयादेकतरान्नित्यं मृतकल्पा भवन्ति च ॥७१॥
71. brahmadatta uvāca ,
nāviśvāsāccinvate'rthānnehante cāpi kiṁcana ,
bhayādekatarānnityaṁ mṛtakalpā bhavanti ca.
nāviśvāsāccinvate'rthānnehante cāpi kiṁcana ,
bhayādekatarānnityaṁ mṛtakalpā bhavanti ca.
71.
brahmadattaḥ uvāca na aviśvāsāt cinvate arthān na ihante ca
api kiñcana bhayāt ekatarān nityam mṛtakalpāḥ bhavanti ca
api kiñcana bhayāt ekatarān nityam mṛtakalpāḥ bhavanti ca
71.
brahmadattaḥ uvāca aviśvāsāt arthān na cinvate ca api kiñcana
na ihante ca bhayāt ekatarān nityam mṛtakalpāḥ bhavanti
na ihante ca bhayāt ekatarān nityam mṛtakalpāḥ bhavanti
71.
Brahmadatta said: People do not acquire wealth or aims by being distrustful, nor do they strive for anything. And, constantly, out of fear of either side, they become like the dead.
पूजन्युवाच ।
यस्येह व्रणिनौ पादौ पद्भ्यां च परिसर्पति ।
क्षण्येते तस्य तौ पादौ सुगुप्तमभिधावतः ॥७२॥
यस्येह व्रणिनौ पादौ पद्भ्यां च परिसर्पति ।
क्षण्येते तस्य तौ पादौ सुगुप्तमभिधावतः ॥७२॥
72. pūjanyuvāca ,
yasyeha vraṇinau pādau padbhyāṁ ca parisarpati ,
kṣaṇyete tasya tau pādau suguptamabhidhāvataḥ.
yasyeha vraṇinau pādau padbhyāṁ ca parisarpati ,
kṣaṇyete tasya tau pādau suguptamabhidhāvataḥ.
72.
pūjaniḥ uvāca yasya iha vraṇinau pādau padbhyām ca
parisarpati kṣīṇyete tasya tau pādau suguptam abhidhāvataḥ
parisarpati kṣīṇyete tasya tau pādau suguptam abhidhāvataḥ
72.
pūjaniḥ uvāca yasya iha vraṇinau pādau ca padbhyām parisarpati,
tasya tau pādau suguptam abhidhāvataḥ kṣīṇyete
tasya tau pādau suguptam abhidhāvataḥ kṣīṇyete
72.
Pūjani said: He whose two feet are wounded, and who still moves about with those feet, those two feet of his quickly become exhausted as he tries to run secretly.
नेत्राभ्यां सरुजाभ्यां यः प्रतिवातमुदीक्षते ।
तस्य वायुरुजात्यर्थं नेत्रयोर्भवति ध्रुवम् ॥७३॥
तस्य वायुरुजात्यर्थं नेत्रयोर्भवति ध्रुवम् ॥७३॥
73. netrābhyāṁ sarujābhyāṁ yaḥ prativātamudīkṣate ,
tasya vāyurujātyarthaṁ netrayorbhavati dhruvam.
tasya vāyurujātyarthaṁ netrayorbhavati dhruvam.
73.
netrābhyām sarujābhyām yaḥ prativātam udīkṣate
tasya vāyuḥ rujātyartham netrayoḥ bhavati dhruvam
tasya vāyuḥ rujātyartham netrayoḥ bhavati dhruvam
73.
yaḥ sarujābhyām netrābhyām prativātam udīkṣate,
tasya netrayoḥ vāyuḥ rujātyartham dhruvam bhavati
tasya netrayoḥ vāyuḥ rujātyartham dhruvam bhavati
73.
He who looks against the wind with his two painful eyes, for him the wind certainly becomes exceedingly painful for his eyes.
दुष्टं पन्थानमाश्रित्य यो मोहादभिपद्यते ।
आत्मनो बलमज्ञात्वा तदन्तं तस्य जीवितम् ॥७४॥
आत्मनो बलमज्ञात्वा तदन्तं तस्य जीवितम् ॥७४॥
74. duṣṭaṁ panthānamāśritya yo mohādabhipadyate ,
ātmano balamajñātvā tadantaṁ tasya jīvitam.
ātmano balamajñātvā tadantaṁ tasya jīvitam.
74.
duṣṭam panthānam āśritya yaḥ mohāt abhipadyate
ātmanaḥ balam ajñātvā tadantam tasya jīvitam
ātmanaḥ balam ajñātvā tadantam tasya jīvitam
74.
yaḥ mohāt duṣṭam panthānam āśritya ātmanaḥ
balam ajñātvā abhipadyate tasya jīvitam tadantam
balam ajñātvā abhipadyate tasya jīvitam tadantam
74.
The life of a person who, deluded, resorts to an evil path and proceeds without knowing their own strength (ātman), reaches its end.
यस्तु वर्षमविज्ञाय क्षेत्रं कृषति मानवः ।
हीनं पुरुषकारेण सस्यं नैवाप्नुते पुनः ॥७५॥
हीनं पुरुषकारेण सस्यं नैवाप्नुते पुनः ॥७५॥
75. yastu varṣamavijñāya kṣetraṁ kṛṣati mānavaḥ ,
hīnaṁ puruṣakāreṇa sasyaṁ naivāpnute punaḥ.
hīnaṁ puruṣakāreṇa sasyaṁ naivāpnute punaḥ.
75.
yaḥ tu varṣam avijñāya kṣetram kṛṣati mānavaḥ
hīnam puruṣakāreṇa sasyam na eva āpnute punaḥ
hīnam puruṣakāreṇa sasyam na eva āpnute punaḥ
75.
yaḥ mānavaḥ varṣam avijñāya kṣetram kṛṣati saḥ
puruṣakāreṇa hīnam sasyam punaḥ na eva āpnute
puruṣakāreṇa hīnam sasyam punaḥ na eva āpnute
75.
Indeed, a person who cultivates a field without understanding (the right time for) the rain, will never again obtain a crop that is diminished due to a lack of proper human effort (puruṣakāra).
यश्च तिक्तं कषायं वाप्यास्वादविधुरं हितम् ।
आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते ॥७६॥
आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते ॥७६॥
76. yaśca tiktaṁ kaṣāyaṁ vāpyāsvādavidhuraṁ hitam ,
āhāraṁ kurute nityaṁ so'mṛtatvāya kalpate.
āhāraṁ kurute nityaṁ so'mṛtatvāya kalpate.
76.
yaḥ ca tiktam kaṣāyam vā api āsvādavidhuram
hitam āhāram kurute nityam saḥ amṛtatvāya kalpate
hitam āhāram kurute nityam saḥ amṛtatvāya kalpate
76.
yaḥ ca tiktam kaṣāyam vā api āsvādavidhuram
hitam āhāram nityam kurute saḥ amṛtatvāya kalpate
hitam āhāram nityam kurute saḥ amṛtatvāya kalpate
76.
And he who constantly partakes of food (āhāra) that may be bitter, astringent, or unpalatable, but is wholesome, becomes fit for immortality (amṛtatva).
पथ्यं भुक्त्वा नरो लोभाद्योऽन्यदश्नाति भोजनम् ।
परिणाममविज्ञाय तदन्तं तस्य जीवितम् ॥७७॥
परिणाममविज्ञाय तदन्तं तस्य जीवितम् ॥७७॥
77. pathyaṁ bhuktvā naro lobhādyo'nyadaśnāti bhojanam ,
pariṇāmamavijñāya tadantaṁ tasya jīvitam.
pariṇāmamavijñāya tadantaṁ tasya jīvitam.
77.
pathyam bhuktvā naraḥ lobhāt yaḥ anyat aśnāti
bhojanam pariṇāmam avijñāya tadantam tasya jīvitam
bhojanam pariṇāmam avijñāya tadantam tasya jīvitam
77.
yaḥ naraḥ pathyam bhuktvā lobhāt anyat bhojanam
pariṇāmam avijñāya aśnāti tasya jīvitam tadantam
pariṇāmam avijñāya aśnāti tasya jīvitam tadantam
77.
The life of a person who, out of greed, consumes other food after having eaten wholesome food, without considering the consequences, will meet its end.
दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात् ।
उदात्तानां कर्म तन्त्रं दैवं क्लीबा उपासते ॥७८॥
उदात्तानां कर्म तन्त्रं दैवं क्लीबा उपासते ॥७८॥
78. daivaṁ puruṣakāraśca sthitāvanyonyasaṁśrayāt ,
udāttānāṁ karma tantraṁ daivaṁ klībā upāsate.
udāttānāṁ karma tantraṁ daivaṁ klībā upāsate.
78.
daivaṃ puruṣakāraḥ ca sthitau anyonyasaṃśrayāt
udāttānāṃ karma tantraṃ daivaṃ klībāḥ upāsate
udāttānāṃ karma tantraṃ daivaṃ klībāḥ upāsate
78.
sthitau daivaṃ ca puruṣakāraḥ anyonyasaṃśrayāt
udāttānāṃ karma tantraṃ klībāḥ daivaṃ upasate
udāttānāṃ karma tantraṃ klībāḥ daivaṃ upasate
78.
Divine will and human effort are interdependent in all situations. For the noble, action (karma) is the primary means, whereas the weaklings rely solely on destiny.
कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु ।
ग्रस्यतेऽकर्मशीलस्तु सदानर्थैरकिंचनः ॥७९॥
ग्रस्यतेऽकर्मशीलस्तु सदानर्थैरकिंचनः ॥७९॥
79. karma cātmahitaṁ kāryaṁ tīkṣṇaṁ vā yadi vā mṛdu ,
grasyate'karmaśīlastu sadānarthairakiṁcanaḥ.
grasyate'karmaśīlastu sadānarthairakiṁcanaḥ.
79.
karma ca ātmahitaṃ kāryaṃ tīkṣṇaṃ vā yadi vā mṛdu
grasyate akarmaśīlaḥ tu sadā anarthaiḥ akiṃcanaḥ
grasyate akarmaśīlaḥ tu sadā anarthaiḥ akiṃcanaḥ
79.
ātmahitaṃ karma ca tīkṣṇaṃ vā yadi vā mṛdu kāryaṃ.
tu akarmaśīlaḥ akiṃcanaḥ sadā anarthaiḥ grasyate.
tu akarmaśīlaḥ akiṃcanaḥ sadā anarthaiḥ grasyate.
79.
One must undertake action (karma) that is beneficial to oneself, whether it be harsh or gentle. But a person who is inactive and possesses nothing is always overcome by calamities.
तस्मात्संशयितेऽप्यर्थे कार्य एव पराक्रमः ।
सर्वस्वमपि संत्यज्य कार्यमात्महितं नरैः ॥८०॥
सर्वस्वमपि संत्यज्य कार्यमात्महितं नरैः ॥८०॥
80. tasmātsaṁśayite'pyarthe kārya eva parākramaḥ ,
sarvasvamapi saṁtyajya kāryamātmahitaṁ naraiḥ.
sarvasvamapi saṁtyajya kāryamātmahitaṁ naraiḥ.
80.
tasmāt saṃśayite api arthe kāryaḥ eva parākramaḥ
sarvasvam api saṃtyajya kāryam ātmahitaṃ naraiḥ
sarvasvam api saṃtyajya kāryam ātmahitaṃ naraiḥ
80.
tasmāt saṃśayite arthe api parākramaḥ eva kāryaḥ.
naraiḥ sarvasvam api saṃtyajya ātmahitaṃ kāryam [kartavyam].
naraiḥ sarvasvam api saṃtyajya ātmahitaṃ kāryam [kartavyam].
80.
Therefore, one should certainly exert effort (parākrama) even in a doubtful matter. Men should perform actions that are beneficial to themselves, even by abandoning everything they possess.
विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चमम् ।
मित्राणि सहजान्याहुर्वर्तयन्तीह यैर्बुधाः ॥८१॥
मित्राणि सहजान्याहुर्वर्तयन्तीह यैर्बुधाः ॥८१॥
81. vidyā śauryaṁ ca dākṣyaṁ ca balaṁ dhairyaṁ ca pañcamam ,
mitrāṇi sahajānyāhurvartayantīha yairbudhāḥ.
mitrāṇi sahajānyāhurvartayantīha yairbudhāḥ.
81.
vidyā śauryaṃ ca dākṣyaṃ ca balaṃ dhairyaṃ ca pañcamam
mitrāṇi sahajāni āhuḥ vartayanti iha yaiḥ budhāḥ
mitrāṇi sahajāni āhuḥ vartayanti iha yaiḥ budhāḥ
81.
vidyā ca śauryaṃ ca dākṣyaṃ ca balaṃ ca pañcamam dhairyaṃ sahajāni mitrāṇi āhuḥ.
budhāḥ iha yaiḥ vartayanti.
budhāḥ iha yaiḥ vartayanti.
81.
Knowledge, valor, skill, strength, and fifthly, fortitude are declared to be innate friends. It is by these (qualities) that the wise (budhāḥ) sustain themselves in this world.
निवेशनं च कुप्यं च क्षेत्रं भार्या सुहृज्जनः ।
एतान्युपचितान्याहुः सर्वत्र लभते पुमान् ॥८२॥
एतान्युपचितान्याहुः सर्वत्र लभते पुमान् ॥८२॥
82. niveśanaṁ ca kupyaṁ ca kṣetraṁ bhāryā suhṛjjanaḥ ,
etānyupacitānyāhuḥ sarvatra labhate pumān.
etānyupacitānyāhuḥ sarvatra labhate pumān.
82.
niveśanam ca kupyam ca kṣetram bhāryā suhṛjjanaḥ
etāni upacitāni āhuḥ sarvatra labhate pumān
etāni upacitāni āhuḥ sarvatra labhate pumān
82.
pumān niveśanam ca kupyam ca kṣetram bhāryā
suhṛjjanaḥ etāni upacitāni āhuḥ sarvatra labhate
suhṛjjanaḥ etāni upacitāni āhuḥ sarvatra labhate
82.
It is said that a man who has accumulated a dwelling, various assets, land, a wife, and good friends, finds prosperity everywhere.
सर्वत्र रमते प्राज्ञः सर्वत्र च विरोचते ।
न विभीषयते कंचिद्भीषितो न बिभेति च ॥८३॥
न विभीषयते कंचिद्भीषितो न बिभेति च ॥८३॥
83. sarvatra ramate prājñaḥ sarvatra ca virocate ,
na vibhīṣayate kaṁcidbhīṣito na bibheti ca.
na vibhīṣayate kaṁcidbhīṣito na bibheti ca.
83.
sarvatra ramate prājñaḥ sarvatra ca virocate
na vibhīṣayate kañcit bhīṣitaḥ na bibheti ca
na vibhīṣayate kañcit bhīṣitaḥ na bibheti ca
83.
prājñaḥ sarvatra ramate ca sarvatra virocate
kañcit na vibhīṣayate ca bhīṣitaḥ na bibheti
kañcit na vibhīṣayate ca bhīṣitaḥ na bibheti
83.
A wise person (prājña) finds joy everywhere and shines everywhere. He neither frightens anyone, nor does he feel fear when he himself is threatened.
नित्यं बुद्धिमतो ह्यर्थः स्वल्पकोऽपि विवर्धते ।
दाक्ष्येण कुरुते कर्म संयमात्प्रतितिष्ठति ॥८४॥
दाक्ष्येण कुरुते कर्म संयमात्प्रतितिष्ठति ॥८४॥
84. nityaṁ buddhimato hyarthaḥ svalpako'pi vivardhate ,
dākṣyeṇa kurute karma saṁyamātpratitiṣṭhati.
dākṣyeṇa kurute karma saṁyamātpratitiṣṭhati.
84.
nityam buddhimataḥ hi arthaḥ svalpakaḥ api vivardhate
dākṣyeṇa kurute karma saṃyamāt pratitiṣṭhati
dākṣyeṇa kurute karma saṃyamāt pratitiṣṭhati
84.
nityam buddhimataḥ hi svalpakaḥ api arthaḥ vivardhate
dākṣyeṇa karma kurute saṃyamāt pratitiṣṭhati
dākṣyeṇa karma kurute saṃyamāt pratitiṣṭhati
84.
Indeed, for an intelligent person, even a small amount of wealth (artha) always increases. He performs his actions (karma) with diligence and establishes himself through self-control (saṃyama).
गृहस्नेहावबद्धानां नराणामल्पमेधसाम् ।
कुस्त्री खादति मांसानि माघमा सेगवामिव ॥८५॥
कुस्त्री खादति मांसानि माघमा सेगवामिव ॥८५॥
85. gṛhasnehāvabaddhānāṁ narāṇāmalpamedhasām ,
kustrī khādati māṁsāni māghamā segavāmiva.
kustrī khādati māṁsāni māghamā segavāmiva.
85.
gṛhasnehāvabaddhānām narāṇām alpamedhasām
kustrī khādati māṃsāni māghamāse gavām iva
kustrī khādati māṃsāni māghamāse gavām iva
85.
gṛhasnehāvabaddhānām alpamedhasām narāṇām
kustrī māghamāse gavām iva māṃsāni khādati
kustrī māghamāse gavām iva māṃsāni khādati
85.
For men of little intelligence (alpamedhasām) who are bound by attachment to their homes, a wicked wife consumes their substance, just as (predators or scavengers consume) the flesh of cows in the month of Māgha.
गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे ।
इत्येवमवसीदन्ति नरा बुद्धिविपर्यये ॥८६॥
इत्येवमवसीदन्ति नरा बुद्धिविपर्यये ॥८६॥
86. gṛhaṁ kṣetrāṇi mitrāṇi svadeśa iti cāpare ,
ityevamavasīdanti narā buddhiviparyaye.
ityevamavasīdanti narā buddhiviparyaye.
86.
gṛham kṣetrāṇi mitrāṇi svadeśaḥ iti ca apare
iti evam avasīdanti narāḥ buddhiviparyaye
iti evam avasīdanti narāḥ buddhiviparyaye
86.
narāḥ apare buddhiviparyaye gṛham kṣetrāṇi
mitrāṇi svadeśaḥ ca iti evam iti avasīdanti
mitrāṇi svadeśaḥ ca iti evam iti avasīdanti
86.
People become distressed (avasa), thinking of their home, fields, friends, and their own country, when their intellect (buddhi) is deluded.
उत्पतेत्सरुजाद्देशाद्व्याधिदुर्भिक्षपीडितात् ।
अन्यत्र वस्तुं गच्छेद्वा वसेद्वा नित्यमानितः ॥८७॥
अन्यत्र वस्तुं गच्छेद्वा वसेद्वा नित्यमानितः ॥८७॥
87. utpatetsarujāddeśādvyādhidurbhikṣapīḍitāt ,
anyatra vastuṁ gacchedvā vasedvā nityamānitaḥ.
anyatra vastuṁ gacchedvā vasedvā nityamānitaḥ.
87.
utpatet sarujāt deśāt vyādhidurbhikṣapīḍitāt
anyatra vastum gacchet vā vaset vā nityamānitaḥ
anyatra vastum gacchet vā vaset vā nityamānitaḥ
87.
sarujāt vyādhidurbhikṣapīḍitāt deśāt utpatet vā
anyatra vastum gacchet vā nityamānitaḥ vaset
anyatra vastum gacchet vā nityamānitaḥ vaset
87.
One should depart from a country afflicted by disease and famine, or one should go to live elsewhere, or dwell (there) while always being honored.
तस्मादन्यत्र यास्यामि वस्तुं नाहमिहोत्सहे ।
कृतमेतदनाहार्यं तव पुत्रेण पार्थिव ॥८८॥
कृतमेतदनाहार्यं तव पुत्रेण पार्थिव ॥८८॥
88. tasmādanyatra yāsyāmi vastuṁ nāhamihotsahe ,
kṛtametadanāhāryaṁ tava putreṇa pārthiva.
kṛtametadanāhāryaṁ tava putreṇa pārthiva.
88.
tasmāt anyatra yāsyāmi vastum na aham iha utsahe
kṛtam etat anāhāryam tava putreṇa pārthiva
kṛtam etat anāhāryam tava putreṇa pārthiva
88.
pārthiva tasmāt aham iha vastum na utsahe
anyatra yāsyāmi tava putreṇa etat anāhāryam kṛtam
anyatra yāsyāmi tava putreṇa etat anāhāryam kṛtam
88.
Therefore, I shall go to dwell elsewhere; I cannot endure (to live) here. This (deed) has been made irreversible (anāhāryam) by your son, O King.
कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् ।
कुसंबन्धं कुदेशं च दूरतः परिवर्जयेत् ॥८९॥
कुसंबन्धं कुदेशं च दूरतः परिवर्जयेत् ॥८९॥
89. kubhāryāṁ ca kuputraṁ ca kurājānaṁ kusauhṛdam ,
kusaṁbandhaṁ kudeśaṁ ca dūrataḥ parivarjayet.
kusaṁbandhaṁ kudeśaṁ ca dūrataḥ parivarjayet.
89.
kubhāryām ca kuputram ca kurājānam kusauhṛdam
kusambandham kudeśam ca dūrataḥ parivarjayet
kusambandham kudeśam ca dūrataḥ parivarjayet
89.
kubhāryām ca kuputram ca kurājānam kusauhṛdam
kusambandham kudeśam ca dūrataḥ parivarjayet
kusambandham kudeśam ca dūrataḥ parivarjayet
89.
One should avoid from a distance a bad wife, a bad son, a bad king, a bad friend, bad relatives, and a bad country.
कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः ।
कुराज्ये निर्वृतिर्नास्ति कुदेशे न प्रजीव्यते ॥९०॥
कुराज्ये निर्वृतिर्नास्ति कुदेशे न प्रजीव्यते ॥९०॥
90. kumitre nāsti viśvāsaḥ kubhāryāyāṁ kuto ratiḥ ,
kurājye nirvṛtirnāsti kudeśe na prajīvyate.
kurājye nirvṛtirnāsti kudeśe na prajīvyate.
90.
kumitre na asti viśvāsaḥ kubhāryāyām kutaḥ ratiḥ
kurājye nirvṛtiḥ na asti kudeśe na prajīvyate
kurājye nirvṛtiḥ na asti kudeśe na prajīvyate
90.
There is no trust in a bad friend. How can there be affection for a bad wife? There is no contentment in a bad kingdom, and one cannot thrive in a bad country.
कुमित्रे संगतं नास्ति नित्यमस्थिरसौहृदे ।
अवमानः कुसंबन्धे भवत्यर्थविपर्यये ॥९१॥
अवमानः कुसंबन्धे भवत्यर्थविपर्यये ॥९१॥
91. kumitre saṁgataṁ nāsti nityamasthirasauhṛde ,
avamānaḥ kusaṁbandhe bhavatyarthaviparyaye.
avamānaḥ kusaṁbandhe bhavatyarthaviparyaye.
91.
kumitre saṃgatam na asti nityam asthirasauhṛde
avamānaḥ kusaṃbandhe bhavati arthaviparyaye
avamānaḥ kusaṃbandhe bhavati arthaviparyaye
91.
There is no companionship with a bad friend, nor with one whose friendship is always unstable. Disrespect occurs in a bad relationship when there is a reversal of fortune.
सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः ।
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥९२॥
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥९२॥
92. sā bhāryā yā priyaṁ brūte sa putro yatra nirvṛtiḥ ,
tanmitraṁ yatra viśvāsaḥ sa deśo yatra jīvyate.
tanmitraṁ yatra viśvāsaḥ sa deśo yatra jīvyate.
92.
sā bhāryā yā priyam brūte saḥ putraḥ yatra nirvṛtiḥ
tat mitram yatra viśvāsaḥ saḥ deśaḥ yatra jīvyate
tat mitram yatra viśvāsaḥ saḥ deśaḥ yatra jīvyate
92.
She is a true wife who speaks kindly. He is a true son from whom there is contentment. That is a true friend in whom there is trust. That is a true country where one can live and thrive.
यत्र नास्ति बलात्कारः स राजा तीव्रशासनः ।
न चैव ह्यभिसंबन्धो दरिद्रं यो बुभूषति ॥९३॥
न चैव ह्यभिसंबन्धो दरिद्रं यो बुभूषति ॥९३॥
93. yatra nāsti balātkāraḥ sa rājā tīvraśāsanaḥ ,
na caiva hyabhisaṁbandho daridraṁ yo bubhūṣati.
na caiva hyabhisaṁbandho daridraṁ yo bubhūṣati.
93.
yatra na asti balātkāraḥ saḥ rājā tīvraśāsanaḥ na
ca eva hi abhisambandhaḥ daridram yaḥ bubhūṣati
ca eva hi abhisambandhaḥ daridram yaḥ bubhūṣati
93.
Where there is no oppression, that king governs strictly. And indeed, one should not form a close relationship with someone who desires to support a poor person.
भार्या देशोऽथ मित्राणि पुत्रसंबन्धिबान्धवाः ।
एतत्सर्वं गुणवति धर्मनेत्रे महीपतौ ॥९४॥
एतत्सर्वं गुणवति धर्मनेत्रे महीपतौ ॥९४॥
94. bhāryā deśo'tha mitrāṇi putrasaṁbandhibāndhavāḥ ,
etatsarvaṁ guṇavati dharmanetre mahīpatau.
etatsarvaṁ guṇavati dharmanetre mahīpatau.
94.
bhāryā deśaḥ atha mitrāṇi putrasambandhibāndhavāḥ
etat sarvam guṇavati dharmanetre mahīpataū
etat sarvam guṇavati dharmanetre mahīpataū
94.
Wives, the country, friends, sons, relatives, and kinsmen—all these depend on a virtuous king, one who guides by natural law (dharma) and is a lord of the earth.
अधर्मज्ञस्य विलयं प्रजा गच्छन्त्यनिग्रहात् ।
राजा मूलं त्रिवर्गस्य अप्रमत्तोऽनुपालयन् ॥९५॥
राजा मूलं त्रिवर्गस्य अप्रमत्तोऽनुपालयन् ॥९५॥
95. adharmajñasya vilayaṁ prajā gacchantyanigrahāt ,
rājā mūlaṁ trivargasya apramatto'nupālayan.
rājā mūlaṁ trivargasya apramatto'nupālayan.
95.
adharmājñasya vilayam prajāḥ gacchanti anigrahāt
rājā mūlam trivargasya apramattaḥ anupālayan
rājā mūlam trivargasya apramattaḥ anupālayan
95.
Subjects facing a lack of protection from a king ignorant of natural law (dharma) meet destruction. A vigilant king, protecting his people, is the foundation of the three aims of human life (dharma, artha, kāma).
बलिषड्भागमुद्धृत्य बलिं तमुपयोजयेत् ।
न रक्षति प्रजाः सम्यग्यः स पार्थिवतस्करः ॥९६॥
न रक्षति प्रजाः सम्यग्यः स पार्थिवतस्करः ॥९६॥
96. baliṣaḍbhāgamuddhṛtya baliṁ tamupayojayet ,
na rakṣati prajāḥ samyagyaḥ sa pārthivataskaraḥ.
na rakṣati prajāḥ samyagyaḥ sa pārthivataskaraḥ.
96.
baliṣaḍbhāgam uddhṛtya balim tam upayojayet na
rakṣati prajāḥ samyak yaḥ saḥ pārthivataskaraḥ
rakṣati prajāḥ samyak yaḥ saḥ pārthivataskaraḥ
96.
Having collected the sixth part as tax, one should employ that tax (for the welfare of the people). A king who does not properly protect his subjects is a royal thief.
दत्त्वाभयं यः स्वयमेव राजा न तत्प्रमाणं कुरुते यथावत् ।
स सर्वलोकादुपलभ्य पापमधर्मबुद्धिर्निरयं प्रयाति ॥९७॥
स सर्वलोकादुपलभ्य पापमधर्मबुद्धिर्निरयं प्रयाति ॥९७॥
97. dattvābhayaṁ yaḥ svayameva rājā; na tatpramāṇaṁ kurute yathāvat ,
sa sarvalokādupalabhya pāpa;madharmabuddhirnirayaṁ prayāti.
sa sarvalokādupalabhya pāpa;madharmabuddhirnirayaṁ prayāti.
97.
dattvā abhayam yaḥ svayam eva rājā
na tat pramāṇam kurute yathāvat
saḥ sarvalokāt upalabhya pāpam
adharmabuddhiḥ nirayam prayāti
na tat pramāṇam kurute yathāvat
saḥ sarvalokāt upalabhya pāpam
adharmabuddhiḥ nirayam prayāti
97.
That king who himself, having given an assurance of safety (abhaya), does not properly uphold that commitment—he, whose intellect is unrighteous (dharma), incurs sin from all the worlds and goes to hell.
दत्त्वाभयं यः स्म राजा प्रमाणं कुरुते सदा ।
स सर्वसुखकृज्ज्ञेयः प्रजा धर्मेण पालयन् ॥९८॥
स सर्वसुखकृज्ज्ञेयः प्रजा धर्मेण पालयन् ॥९८॥
98. dattvābhayaṁ yaḥ sma rājā pramāṇaṁ kurute sadā ,
sa sarvasukhakṛjjñeyaḥ prajā dharmeṇa pālayan.
sa sarvasukhakṛjjñeyaḥ prajā dharmeṇa pālayan.
98.
dattvā abhayam yaḥ sma rājā pramāṇam kurute sadā
saḥ sarvasukhakṛt jñeyaḥ prajāḥ dharmeṇa pālayan
saḥ sarvasukhakṛt jñeyaḥ prajāḥ dharmeṇa pālayan
98.
yaḥ rājā dattvā abhayam sadā pramāṇam kurute,
saḥ dharmeṇa prajāḥ pālayan sarvasukhakṛt jñeyaḥ.
saḥ dharmeṇa prajāḥ pālayan sarvasukhakṛt jñeyaḥ.
98.
The king who, having granted protection, always establishes it as a standard, he is to be known as a benefactor of all happiness, protecting his subjects according to natural law (dharma).
पिता माता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः ।
सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः ॥९९॥
सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः ॥९९॥
99. pitā mātā gururgoptā vahnirvaiśravaṇo yamaḥ ,
sapta rājño guṇānetānmanurāha prajāpatiḥ.
sapta rājño guṇānetānmanurāha prajāpatiḥ.
99.
pitā mātā guruḥ goptā vahniḥ vaiśravaṇaḥ yamaḥ
sapta rājñaḥ guṇān etān manuḥ āha prajāpatiḥ
sapta rājñaḥ guṇān etān manuḥ āha prajāpatiḥ
99.
prajāpatiḥ manuḥ etān sapta rājñaḥ guṇān āha: pitā,
mātā,
guruḥ,
goptā,
vahniḥ,
vaiśravaṇaḥ,
yamaḥ.
mātā,
guruḥ,
goptā,
vahniḥ,
vaiśravaṇaḥ,
yamaḥ.
99.
Manu, the lord of creation (prajāpati), declared these seven qualities (guṇa) of a king: (he is like) a father, a mother, a preceptor (guru), a protector, (like) fire, (like) Vaiśravaṇa (Kubera), and (like) Yama.
पिता हि राजा राष्ट्रस्य प्रजानां योऽनुकम्पकः ।
तस्मिन्मिथ्याप्रणीते हि तिर्यग्गच्छति मानवः ॥१००॥
तस्मिन्मिथ्याप्रणीते हि तिर्यग्गच्छति मानवः ॥१००॥
100. pitā hi rājā rāṣṭrasya prajānāṁ yo'nukampakaḥ ,
tasminmithyāpraṇīte hi tiryaggacchati mānavaḥ.
tasminmithyāpraṇīte hi tiryaggacchati mānavaḥ.
100.
pitā hi rājā rāṣṭrasya prajānām yaḥ anukampakaḥ
tasmin mithyāpraṇīte hi tiryak gacchati mānavaḥ
tasmin mithyāpraṇīte hi tiryak gacchati mānavaḥ
100.
rājā hi rāṣṭrasya prajānām yaḥ anukampakaḥ pitā (asti).
tasmin mithyāpraṇīte hi mānavaḥ tiryak gacchati.
tasmin mithyāpraṇīte hi mānavaḥ tiryak gacchati.
100.
For the king is indeed the father of the kingdom, who is compassionate towards his subjects. If he is wrongly guided or acts unjustly, then humanity (mānava) certainly goes astray.
संभावयति मातेव दीनमभ्यवपद्यते ।
दहत्यग्निरिवानिष्टान्यमयन्भवते यमः ॥१०१॥
दहत्यग्निरिवानिष्टान्यमयन्भवते यमः ॥१०१॥
101. saṁbhāvayati māteva dīnamabhyavapadyate ,
dahatyagnirivāniṣṭānyamayanbhavate yamaḥ.
dahatyagnirivāniṣṭānyamayanbhavate yamaḥ.
101.
saṃbhāvayati mātā iva dīnam abhyavapadyate
dahati agniḥ iva aniṣṭān yamayan bhavate yamaḥ
dahati agniḥ iva aniṣṭān yamayan bhavate yamaḥ
101.
(rājā) mātā iva saṃbhāvayati,
dīnam abhyavapadyate.
agniḥ iva aniṣṭān dahati,
yamayan yamaḥ bhavate.
dīnam abhyavapadyate.
agniḥ iva aniṣṭān dahati,
yamayan yamaḥ bhavate.
101.
(A king) cherishes like a mother and helps the distressed. He burns the undesirable like fire, and by restraining (the wicked), he becomes (like) Yama.
इष्टेषु विसृजत्यर्थान्कुबेर इव कामदः ।
गुरुर्धर्मोपदेशेन गोप्ता च परिपालनात् ॥१०२॥
गुरुर्धर्मोपदेशेन गोप्ता च परिपालनात् ॥१०२॥
102. iṣṭeṣu visṛjatyarthānkubera iva kāmadaḥ ,
gururdharmopadeśena goptā ca paripālanāt.
gururdharmopadeśena goptā ca paripālanāt.
102.
iṣṭeṣu visṛjati arthān kuberaḥ iva kāmadaḥ
guruḥ dharmopadeśena goptā ca paripālanāt
guruḥ dharmopadeśena goptā ca paripālanāt
102.
guruḥ kāmadaḥ kuberaḥ iva iṣṭeṣu arthān
visṛjati ca dharmopadeśena paripālanāt goptā
visṛjati ca dharmopadeśena paripālanāt goptā
102.
A teacher (guru), like Kubera who grants wishes, bestows desired objects. He is also a protector through his instruction in the natural law (dharma) and by fostering its observance.
यस्तु रञ्जयते राजा पौरजानपदान्गुणैः ।
न तस्य भ्रश्यते राज्यं गुणधर्मानुपालनात् ॥१०३॥
न तस्य भ्रश्यते राज्यं गुणधर्मानुपालनात् ॥१०३॥
103. yastu rañjayate rājā paurajānapadānguṇaiḥ ,
na tasya bhraśyate rājyaṁ guṇadharmānupālanāt.
na tasya bhraśyate rājyaṁ guṇadharmānupālanāt.
103.
yaḥ tu rañjayate rājā paurajānapadān guṇaiḥ
na tasya bhraśyate rājyam guṇadharmānupālanāt
na tasya bhraśyate rājyam guṇadharmānupālanāt
103.
yaḥ rājā tu guṇaiḥ paurajānapadān rañjayate
tasya rājyam guṇadharmānupālanāt na bhraśyate
tasya rājyam guṇadharmānupālanāt na bhraśyate
103.
The king who pleases the citizens and country dwellers with his virtues, his kingdom does not decline because of his adherence to the intrinsic nature (dharma) of those virtues.
स्वयं समुपजानन्हि पौरजानपदक्रियाः ।
स सुखं मोदते भूप इह लोके परत्र च ॥१०४॥
स सुखं मोदते भूप इह लोके परत्र च ॥१०४॥
104. svayaṁ samupajānanhi paurajānapadakriyāḥ ,
sa sukhaṁ modate bhūpa iha loke paratra ca.
sa sukhaṁ modate bhūpa iha loke paratra ca.
104.
svayam samupajānan hi paurajānapadakriyāḥ
saḥ sukham modate bhūpaḥ iha loke paratra ca
saḥ sukham modate bhūpaḥ iha loke paratra ca
104.
saḥ bhūpaḥ hi svayam paurajānapadakriyāḥ
samupajānan iha loke ca paratra sukham modate
samupajānan iha loke ca paratra sukham modate
104.
Indeed, by personally grasping the activities of the city and country dwellers, that king enjoys happiness in this world and in the next.
नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः ।
अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम् ॥१०५॥
अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम् ॥१०५॥
105. nityodvignāḥ prajā yasya karabhāraprapīḍitāḥ ,
anarthairvipralupyante sa gacchati parābhavam.
anarthairvipralupyante sa gacchati parābhavam.
105.
nitya udvignāḥ prajāḥ yasya karabhāraprapīḍitāḥ
anarthaiḥ vipralupyante saḥ gacchati parābhavam
anarthaiḥ vipralupyante saḥ gacchati parābhavam
105.
yasya prajāḥ nitya udvignāḥ karabhāraprapīḍitāḥ ca
anarthaiḥ vipralupyante saḥ parābhavam gacchati
anarthaiḥ vipralupyante saḥ parābhavam gacchati
105.
The one whose subjects are constantly agitated and oppressed by the burden of taxes, and are plundered by misfortunes — he goes to ruin.
प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम् ।
स सर्वयज्ञफलभाग्राजा लोके महीयते ॥१०६॥
स सर्वयज्ञफलभाग्राजा लोके महीयते ॥१०६॥
106. prajā yasya vivardhante sarasīva mahotpalam ,
sa sarvayajñaphalabhāgrājā loke mahīyate.
sa sarvayajñaphalabhāgrājā loke mahīyate.
106.
prajā yasya vivardhante sarasi iva mahotpalam
sa sarvayajñaphalabhāgrājā loke mahīyate
sa sarvayajñaphalabhāgrājā loke mahīyate
106.
yasya prajā sarasi mahotpalam iva vivardhante
sa sarvayajñaphalabhāgrājā loke mahīyate
sa sarvayajñaphalabhāgrājā loke mahīyate
106.
The king whose subjects flourish like great lotuses in a pond, he is glorified in the world as one who partakes in the fruit of all Vedic Vedic rituals (yajña).
बलिना विग्रहो राजन्न कथंचित्प्रशस्यते ।
बलिना विगृहीतस्य कुतो राज्यं कुतः सुखम् ॥१०७॥
बलिना विगृहीतस्य कुतो राज्यं कुतः सुखम् ॥१०७॥
107. balinā vigraho rājanna kathaṁcitpraśasyate ,
balinā vigṛhītasya kuto rājyaṁ kutaḥ sukham.
balinā vigṛhītasya kuto rājyaṁ kutaḥ sukham.
107.
balinā vigrahaḥ rājan na kathaṃcit praśasyate
balinā vigṛhītasya kutaḥ rājyam kutaḥ sukham
balinā vigṛhītasya kutaḥ rājyam kutaḥ sukham
107.
rājan balinā vigrahaḥ kathaṃcit na praśasyate
balinā vigṛhītasya rājyam kutaḥ sukham kutaḥ
balinā vigṛhītasya rājyam kutaḥ sukham kutaḥ
107.
O king, conflict with a powerful opponent is in no way commendable. For one who is caught in a dispute with a powerful opponent, how can there be sovereignty? How can there be happiness?
भीष्म उवाच ।
सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम् ।
राजानं समनुज्ञाप्य जगामाथेप्सितां दिशम् ॥१०८॥
सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम् ।
राजानं समनुज्ञाप्य जगामाथेप्सितां दिशम् ॥१०८॥
108. bhīṣma uvāca ,
saivamuktvā śakunikā brahmadattaṁ narādhipam ,
rājānaṁ samanujñāpya jagāmāthepsitāṁ diśam.
saivamuktvā śakunikā brahmadattaṁ narādhipam ,
rājānaṁ samanujñāpya jagāmāthepsitāṁ diśam.
108.
bhīṣmaḥ uvāca sā evam uktvā śakunikā brahmadattam
narādhipam rājānam samanujñāpya jagāma atha īpsitām diśam
narādhipam rājānam samanujñāpya jagāma atha īpsitām diśam
108.
bhīṣmaḥ uvāca sā śakunikā evam brahmadattam narādhipam
uktvā rājānam samanujñāpya atha īpsitām diśam jagāma
uktvā rājānam samanujñāpya atha īpsitām diśam jagāma
108.
Bhishma said: Having thus spoken to King Brahmadatta, Shakunika, after taking leave of the king, then went in her desired direction.
एतत्ते ब्रह्मदत्तस्य पूजन्या सह भाषितम् ।
मयोक्तं भरतश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि ॥१०९॥
मयोक्तं भरतश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि ॥१०९॥
109. etatte brahmadattasya pūjanyā saha bhāṣitam ,
mayoktaṁ bharataśreṣṭha kimanyacchrotumicchasi.
mayoktaṁ bharataśreṣṭha kimanyacchrotumicchasi.
109.
etat te brahmadattasya pūjanyā saha bhāṣitam mayā
uktam bharataśreṣṭha kim anyat śrotum icchasi
uktam bharataśreṣṭha kim anyat śrotum icchasi
109.
bharataśreṣṭha etat brahmadattasya pūjanyā saha
bhāṣitam te mayā uktam anyat kim śrotum icchasi
bhāṣitam te mayā uktam anyat kim śrotum icchasi
109.
O best of Bharatas, this conversation between Brahmadatta and the venerable one has been recounted by me for you. What else do you wish to hear?
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137 (current chapter)
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47