महाभारतः
mahābhārataḥ
-
book-14, chapter-6
व्यास उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
बृहस्पतेश्च संवादं मरुत्तस्य च भारत ॥१॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
बृहस्पतेश्च संवादं मरुत्तस्य च भारत ॥१॥
1. vyāsa uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
bṛhaspateśca saṁvādaṁ maruttasya ca bhārata.
atrāpyudāharantīmamitihāsaṁ purātanam ,
bṛhaspateśca saṁvādaṁ maruttasya ca bhārata.
1.
vyāsaḥ uvāca atra api udāharanti imam itihāsam
purātanam bṛhaspateḥ ca saṃvādam maruttasya ca bhārata
purātanam bṛhaspateḥ ca saṃvādam maruttasya ca bhārata
1.
Vyāsa said: In this regard, they also narrate this ancient historical account (itihāsa): the dialogue between Bṛhaspati and Marutta, O Bhārata.
देवराजस्य समयं कृतमाङ्गिरसेन ह ।
श्रुत्वा मरुत्तो नृपतिर्मन्युमाहारयत्तदा ॥२॥
श्रुत्वा मरुत्तो नृपतिर्मन्युमाहारयत्तदा ॥२॥
2. devarājasya samayaṁ kṛtamāṅgirasena ha ,
śrutvā marutto nṛpatirmanyumāhārayattadā.
śrutvā marutto nṛpatirmanyumāhārayattadā.
2.
devarājasya samayam kṛtam āṅgirasena ha
śrutvā maruttaḥ nṛpatiḥ manyum āhārayat tadā
śrutvā maruttaḥ nṛpatiḥ manyum āhārayat tadā
2.
maruttaḥ nṛpatiḥ āṅgirasena devarājasya
samayam kṛtam ha śrutvā tadā manyum āhārayat
samayam kṛtam ha śrutvā tadā manyum āhārayat
2.
Indeed, upon hearing that the agreement of the king of gods had been made by Angirasa (Bṛhaspati), King Marutta then became angry.
संकल्प्य मनसा यज्ञं करंधमसुतात्मजः ।
बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत् ॥३॥
बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत् ॥३॥
3. saṁkalpya manasā yajñaṁ karaṁdhamasutātmajaḥ ,
bṛhaspatimupāgamya vāgmī vacanamabravīt.
bṛhaspatimupāgamya vāgmī vacanamabravīt.
3.
saṅkalpya manasā yajñam karaṃdhamasutātmajaḥ
bṛhaspatim upāgamya vāgmī vacanam abravīt
bṛhaspatim upāgamya vāgmī vacanam abravīt
3.
karaṃdhamasutātmajaḥ vāgmī manasā yajñam
saṅkalpya bṛhaspatim upāgamya vacanam abravīt
saṅkalpya bṛhaspatim upāgamya vacanam abravīt
3.
Having resolved in his mind to perform a (Vedic ritual) (yajña), the eloquent son of Karandhama's daughter approached Bṛhaspati and spoke these words.
भगवन्यन्मया पूर्वमभिगम्य तपोधन ।
कृतोऽभिसंधिर्यज्ञाय भवतो वचनाद्गुरो ॥४॥
कृतोऽभिसंधिर्यज्ञाय भवतो वचनाद्गुरो ॥४॥
4. bhagavanyanmayā pūrvamabhigamya tapodhana ,
kṛto'bhisaṁdhiryajñāya bhavato vacanādguro.
kṛto'bhisaṁdhiryajñāya bhavato vacanādguro.
4.
bhagavan yat mayā pūrvam abhigamya tapodhana
kṛtaḥ abhisaṃdhiḥ yajñāya bhavataḥ vacanāt guro
kṛtaḥ abhisaṃdhiḥ yajñāya bhavataḥ vacanāt guro
4.
bhagavan tapodhana guro yat abhisaṃdhiḥ mayā
pūrvam abhigamya bhavataḥ vacanāt yajñāya kṛtaḥ
pūrvam abhigamya bhavataḥ vacanāt yajñāya kṛtaḥ
4.
O revered (bhagavan) ascetic (tapodhana) teacher (guru), that resolution (abhisaṃdhi) for a (Vedic ritual) (yajña) which I made previously, after having approached you and on your advice.
तमहं यष्टुमिच्छामि संभाराः संभृताश्च मे ।
याज्योऽस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च ॥५॥
याज्योऽस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च ॥५॥
5. tamahaṁ yaṣṭumicchāmi saṁbhārāḥ saṁbhṛtāśca me ,
yājyo'smi bhavataḥ sādho tatprāpnuhi vidhatsva ca.
yājyo'smi bhavataḥ sādho tatprāpnuhi vidhatsva ca.
5.
tam aham yaṣṭum icchāmi saṃbhārāḥ saṃbhṛtāḥ ca me
yājyaḥ asmi bhavataḥ sādho tat prāpnuhi vidhatsva ca
yājyaḥ asmi bhavataḥ sādho tat prāpnuhi vidhatsva ca
5.
aham tam yaṣṭum icchāmi me saṃbhārāḥ ca saṃbhṛtāḥ sādho
aham bhavataḥ yājyaḥ asmi tat prāpnuhi ca vidhatsva
aham bhavataḥ yājyaḥ asmi tat prāpnuhi ca vidhatsva
5.
I wish to perform that (Vedic ritual) (yajña), and my provisions have been collected. O virtuous one (sādhu), I am fit to be officiated by you. Therefore, accept (my offer) and carry it out.
बृहस्पतिरुवाच ।
न कामये याजयितुं त्वामहं पृथिवीपते ।
वृतोऽस्मि देवराजेन प्रतिज्ञातं च तस्य मे ॥६॥
न कामये याजयितुं त्वामहं पृथिवीपते ।
वृतोऽस्मि देवराजेन प्रतिज्ञातं च तस्य मे ॥६॥
6. bṛhaspatiruvāca ,
na kāmaye yājayituṁ tvāmahaṁ pṛthivīpate ,
vṛto'smi devarājena pratijñātaṁ ca tasya me.
na kāmaye yājayituṁ tvāmahaṁ pṛthivīpate ,
vṛto'smi devarājena pratijñātaṁ ca tasya me.
6.
bṛhaspatiḥ uvāca | na kāmaye yājayitum tvām aham
pṛthivīpate | vṛtaḥ asmi devarājena pratijñātam ca tasya me
pṛthivīpate | vṛtaḥ asmi devarājena pratijñātam ca tasya me
6.
bṛhaspatiḥ uvāca pṛthivīpate,
aham tvām yājayitum na kāmaye devarājena vṛtaḥ asmi,
ca tasya me pratijñātam.
aham tvām yājayitum na kāmaye devarājena vṛtaḥ asmi,
ca tasya me pratijñātam.
6.
Bṛhaspati said: 'O ruler of the earth, I do not desire to officiate your Vedic ritual (yajña). I have been chosen by the king of the gods, and I have made a promise to him.'
मरुत्त उवाच ।
पित्र्यमस्मि तव क्षेत्रं बहु मन्ये च ते भृशम् ।
न चास्म्ययाज्यतां प्राप्तो भजमानं भजस्व माम् ॥७॥
पित्र्यमस्मि तव क्षेत्रं बहु मन्ये च ते भृशम् ।
न चास्म्ययाज्यतां प्राप्तो भजमानं भजस्व माम् ॥७॥
7. marutta uvāca ,
pitryamasmi tava kṣetraṁ bahu manye ca te bhṛśam ,
na cāsmyayājyatāṁ prāpto bhajamānaṁ bhajasva mām.
pitryamasmi tava kṣetraṁ bahu manye ca te bhṛśam ,
na cāsmyayājyatāṁ prāpto bhajamānaṁ bhajasva mām.
7.
maruttaḥ uvāca | pitryam asmi
tava kṣetram bahu manye ca te
bhṛśam | na ca asmi ayājyatām
prāptaḥ bhajamānam bhajasva mām
tava kṣetram bahu manye ca te
bhṛśam | na ca asmi ayājyatām
prāptaḥ bhajamānam bhajasva mām
7.
maruttaḥ uvāca aham tava pitryam kṣetram asmi,
ca te bahu bhṛśam manye.
ca na asmi ayājyatām prāptaḥ.
mām bhajamānam bhajasva.
ca te bahu bhṛśam manye.
ca na asmi ayājyatām prāptaḥ.
mām bhajamānam bhajasva.
7.
Marutta said: 'I am your family's hereditary patron (kṣetra), and I hold you in high regard. I have not become unworthy of having a Vedic ritual (yajña) performed for me. Therefore, serve me, your devoted follower.'
बृहस्पतिरुवाच ।
अमर्त्यं याजयित्वाहं याजयिष्ये न मानुषम् ।
मरुत्त गच्छ वा मा वा निवृत्तोऽस्म्यद्य याजनात् ॥८॥
अमर्त्यं याजयित्वाहं याजयिष्ये न मानुषम् ।
मरुत्त गच्छ वा मा वा निवृत्तोऽस्म्यद्य याजनात् ॥८॥
8. bṛhaspatiruvāca ,
amartyaṁ yājayitvāhaṁ yājayiṣye na mānuṣam ,
marutta gaccha vā mā vā nivṛtto'smyadya yājanāt.
amartyaṁ yājayitvāhaṁ yājayiṣye na mānuṣam ,
marutta gaccha vā mā vā nivṛtto'smyadya yājanāt.
8.
bṛhaspatiḥ uvāca | amartyam yājayitvā aham yājayişye na
mānuṣam | marutta gaccha vā mā vā nivṛttaḥ asmi adya yājanāt
mānuṣam | marutta gaccha vā mā vā nivṛttaḥ asmi adya yājanāt
8.
bṛhaspatiḥ uvāca aham amartyam yājayitvā,
mānuṣam na yājayişye marutta,
gaccha vā mā vā; adya yājanāt nivṛttaḥ asmi.
mānuṣam na yājayişye marutta,
gaccha vā mā vā; adya yājanāt nivṛttaḥ asmi.
8.
Bṛhaspati said: 'After officiating for an immortal, I will not officiate for a mortal. O Marutta, go or stay; I have now withdrawn from officiating Vedic rituals.'
न त्वां याजयितास्म्यद्य वृणु त्वं यमिहेच्छसि ।
उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति ॥९॥
उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति ॥९॥
9. na tvāṁ yājayitāsmyadya vṛṇu tvaṁ yamihecchasi ,
upādhyāyaṁ mahābāho yaste yajñaṁ kariṣyati.
upādhyāyaṁ mahābāho yaste yajñaṁ kariṣyati.
9.
na tvām yājayitā asmi adya vṛṇu tvam yam iha icchasi
| upādhyāyam mahābāho yaḥ te yajñam karişyati
| upādhyāyam mahābāho yaḥ te yajñam karişyati
9.
adya aham tvām yājayitā na asmi.
mahābāho,
tvam iha yam upādhyāyam icchasi tam vṛṇu; yaḥ te yajñam karişyati.
mahābāho,
tvam iha yam upādhyāyam icchasi tam vṛṇu; yaḥ te yajñam karişyati.
9.
I will not officiate for you today. O mighty-armed one, you choose here the preceptor (upādhyāya) whom you desire, one who will perform the Vedic ritual (yajña) for you.
व्यास उवाच ।
एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत् ।
प्रत्यागच्छच्च संविग्नो ददर्श पथि नारदम् ॥१०॥
एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत् ।
प्रत्यागच्छच्च संविग्नो ददर्श पथि नारदम् ॥१०॥
10. vyāsa uvāca ,
evamuktastu nṛpatirmarutto vrīḍito'bhavat ,
pratyāgacchacca saṁvigno dadarśa pathi nāradam.
evamuktastu nṛpatirmarutto vrīḍito'bhavat ,
pratyāgacchacca saṁvigno dadarśa pathi nāradam.
10.
vyāsa uvāca evam uktaḥ tu nṛpatiḥ maruttaḥ vrīḍitaḥ
abhavat pratyāgacchat ca saṃvignaḥ dadarśa pathi nāradam
abhavat pratyāgacchat ca saṃvignaḥ dadarśa pathi nāradam
10.
vyāsa uvāca evam uktaḥ tu nṛpatiḥ maruttaḥ vrīḍitaḥ
abhavat saṃvignaḥ ca pratyāgacchat pathi nāradam dadarśa
abhavat saṃvignaḥ ca pratyāgacchat pathi nāradam dadarśa
10.
Vyasa said: After being addressed in this manner, King Marutta became embarrassed. Distressed, he returned and on the path, he saw Narada.
देवर्षिणा समागम्य नारदेन स पार्थिवः ।
विधिवत्प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत् ॥११॥
विधिवत्प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत् ॥११॥
11. devarṣiṇā samāgamya nāradena sa pārthivaḥ ,
vidhivatprāñjalistasthāvathainaṁ nārado'bravīt.
vidhivatprāñjalistasthāvathainaṁ nārado'bravīt.
11.
devarṣiṇā samāgamya nāradena sa pārthivaḥ vidhivat
prāñjaliḥ tasthau atha enam nāradaḥ abravīt
prāñjaliḥ tasthau atha enam nāradaḥ abravīt
11.
nāradena devarṣiṇā samāgamya sa pārthivaḥ vidhivat
prāñjaliḥ tasthau atha nāradaḥ enam abravīt
prāñjaliḥ tasthau atha nāradaḥ enam abravīt
11.
Having met the divine sage Narada, that king stood with folded hands, as prescribed. Then Narada spoke to him.
राजर्षे नातिहृष्टोऽसि कच्चित्क्षेमं तवानघ ।
क्व गतोऽसि कुतो वेदमप्रीतिस्थानमागतम् ॥१२॥
क्व गतोऽसि कुतो वेदमप्रीतिस्थानमागतम् ॥१२॥
12. rājarṣe nātihṛṣṭo'si kaccitkṣemaṁ tavānagha ,
kva gato'si kuto vedamaprītisthānamāgatam.
kva gato'si kuto vedamaprītisthānamāgatam.
12.
rājarṣe na ati hṛṣṭaḥ asi kaccit kṣemam tava anagha
kva gataḥ asi kutaḥ vā idam aprītisthānam āgatam
kva gataḥ asi kutaḥ vā idam aprītisthānam āgatam
12.
rājarṣe anagha,
tvam ati hṛṣṭaḥ na asi tava kṣemam kaccit? kva gataḥ asi vā kutaḥ idam aprītisthānam āgatam?
tvam ati hṛṣṭaḥ na asi tava kṣemam kaccit? kva gataḥ asi vā kutaḥ idam aprītisthānam āgatam?
12.
O royal sage, you do not seem very joyful. O sinless one, I hope you are well. Where have you been, or from where has this cause for unhappiness come?
श्रोतव्यं चेन्मया राजन्ब्रूहि मे पार्थिवर्षभ ।
व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप ॥१३॥
व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप ॥१३॥
13. śrotavyaṁ cenmayā rājanbrūhi me pārthivarṣabha ,
vyapaneṣyāmi te manyuṁ sarvayatnairnarādhipa.
vyapaneṣyāmi te manyuṁ sarvayatnairnarādhipa.
13.
śrotavyam cet mayā rājan brūhi me pārthivarṣabha
vyapaneṣyāmi te manyum sarvayātnaiḥ narādhipa
vyapaneṣyāmi te manyum sarvayātnaiḥ narādhipa
13.
rājan pārthivarṣabha,
cet mayā śrotavyam,
me brūhi narādhipa,
aham te manyum sarvayātnaiḥ vyapaneṣyāmi
cet mayā śrotavyam,
me brūhi narādhipa,
aham te manyum sarvayātnaiḥ vyapaneṣyāmi
13.
O King, best among rulers, if it ought to be heard by me, please tell it to me. O lord of men, I shall remove your sorrow (manyu) with all my efforts.
एवमुक्तो मरुत्तस्तु नारदेन महर्षिणा ।
विप्रलम्भमुपाध्यायात्सर्वमेव न्यवेदयत् ॥१४॥
विप्रलम्भमुपाध्यायात्सर्वमेव न्यवेदयत् ॥१४॥
14. evamukto maruttastu nāradena maharṣiṇā ,
vipralambhamupādhyāyātsarvameva nyavedayat.
vipralambhamupādhyāyātsarvameva nyavedayat.
14.
evam uktaḥ maruttaḥ tu nāradena maharṣiṇā
vipralambham upādhyāyāt sarvam eva nyavedayat
vipralambham upādhyāyāt sarvam eva nyavedayat
14.
nāradena maharṣiṇā evam uktaḥ maruttaḥ tu
upādhyāyāt vipralambham sarvam eva nyavedayat
upādhyāyāt vipralambham sarvam eva nyavedayat
14.
Thus addressed by the great sage (maharṣi) Nārada, Marutta reported everything concerning the rejection he experienced from his preceptor.
गतोऽस्म्यङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम् ।
यज्ञार्थमृत्विजं द्रष्टुं स च मां नाभ्यनन्दत ॥१५॥
यज्ञार्थमृत्विजं द्रष्टुं स च मां नाभ्यनन्दत ॥१५॥
15. gato'smyaṅgirasaḥ putraṁ devācāryaṁ bṛhaspatim ,
yajñārthamṛtvijaṁ draṣṭuṁ sa ca māṁ nābhyanandata.
yajñārthamṛtvijaṁ draṣṭuṁ sa ca māṁ nābhyanandata.
15.
gataḥ asmi aṅgirasaḥ putram devācāryam bṛhaspatim
yajñārtham ṛtvijam draṣṭum sa ca mām na abhyanandata
yajñārtham ṛtvijam draṣṭum sa ca mām na abhyanandata
15.
gataḥ asmi aṅgirasaḥ putram devācāryam bṛhaspatim
ṛtvijam yajñārtham draṣṭum sa ca mām na abhyanandata
ṛtvijam yajñārtham draṣṭum sa ca mām na abhyanandata
15.
I went to Bṛhaspati, the son of Aṅgiras and preceptor of the gods, to seek him as a priest for a Vedic ritual (yajña), but he did not welcome me.
प्रत्याख्यातश्च तेनाहं जीवितुं नाद्य कामये ।
परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद ॥१६॥
परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद ॥१६॥
16. pratyākhyātaśca tenāhaṁ jīvituṁ nādya kāmaye ,
parityaktaśca guruṇā dūṣitaścāsmi nārada.
parityaktaśca guruṇā dūṣitaścāsmi nārada.
16.
pratyākhyātaḥ ca tena aham jīvitum na adya kāmaye
parityaktaḥ ca guruṇā dūṣitaḥ ca asmi nārada
parityaktaḥ ca guruṇā dūṣitaḥ ca asmi nārada
16.
tena pratyākhyātaḥ ca aham adya na jīvitum kāmaye
nārada guruṇā parityaktaḥ ca dūṣitaḥ ca asmi
nārada guruṇā parityaktaḥ ca dūṣitaḥ ca asmi
16.
Rejected by him, I no longer wish to live. O Nārada, I have been abandoned by my preceptor and thus disgraced.
एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच ह ।
आविक्षितं महाराज वाचा संजीवयन्निव ॥१७॥
आविक्षितं महाराज वाचा संजीवयन्निव ॥१७॥
17. evamuktastu rājñā sa nāradaḥ pratyuvāca ha ,
āvikṣitaṁ mahārāja vācā saṁjīvayanniva.
āvikṣitaṁ mahārāja vācā saṁjīvayanniva.
17.
evam uktaḥ tu rājñā sa nāradaḥ pratyuvāca
ha āvikṣitam mahārāja vācā sañjīvayan iva
ha āvikṣitam mahārāja vācā sañjīvayan iva
17.
rājñā evam uktaḥ tu sa nāradaḥ āvikṣitam
mahārāja vācā sañjīvayan iva ha pratyuvāca
mahārāja vācā sañjīvayan iva ha pratyuvāca
17.
Thus addressed by the king, Nārada replied to Āvikṣita, O great king, as if reviving him with his words.
राजन्नङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः ।
चङ्क्रमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः ॥१८॥
चङ्क्रमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः ॥१८॥
18. rājannaṅgirasaḥ putraḥ saṁvarto nāma dhārmikaḥ ,
caṅkramīti diśaḥ sarvā digvāsā mohayanprajāḥ.
caṅkramīti diśaḥ sarvā digvāsā mohayanprajāḥ.
18.
rājan aṅgirasaḥ putraḥ saṃvartaḥ nāma dhārmikaḥ
caṅkramīti diśaḥ sarvāḥ digvāsāḥ mohayan prajāḥ
caṅkramīti diśaḥ sarvāḥ digvāsāḥ mohayan prajāḥ
18.
rājan aṅgirasaḥ putraḥ saṃvartaḥ nāma dhārmikaḥ
digvāsāḥ sarvāḥ diśaḥ caṅkramīti prajāḥ mohayan
digvāsāḥ sarvāḥ diśaḥ caṅkramīti prajāḥ mohayan
18.
O King, the son of Aṅgiras named Saṃvarta, who adheres to (dharma), wanders about in all directions, naked, bewildering the people.
तं गच्छ यदि याज्यं त्वां न वाञ्छति बृहस्पतिः ।
प्रसन्नस्त्वां महाराज संवर्तो याजयिष्यति ॥१९॥
प्रसन्नस्त्वां महाराज संवर्तो याजयिष्यति ॥१९॥
19. taṁ gaccha yadi yājyaṁ tvāṁ na vāñchati bṛhaspatiḥ ,
prasannastvāṁ mahārāja saṁvarto yājayiṣyati.
prasannastvāṁ mahārāja saṁvarto yājayiṣyati.
19.
tam gaccha yadi yājyam tvām na vāñchati bṛhaspatiḥ
prasannaḥ tvām mahārāja saṃvartaḥ yājayisyati
prasannaḥ tvām mahārāja saṃvartaḥ yājayisyati
19.
mahārāja yadi bṛhaspatiḥ tvām yājyam na vāñchati
tam gaccha prasannaḥ saṃvartaḥ tvām yājayisyati
tam gaccha prasannaḥ saṃvartaḥ tvām yājayisyati
19.
Go to him if Bṛhaspati does not want to perform the (yajña) for you. O great king, Saṃvarta, being pleased, will conduct the (yajña) for you.
मरुत्त उवाच ।
संजीवितोऽहं भवता वाक्येनानेन नारद ।
पश्येयं क्व नु संवर्तं शंस मे वदतां वर ॥२०॥
संजीवितोऽहं भवता वाक्येनानेन नारद ।
पश्येयं क्व नु संवर्तं शंस मे वदतां वर ॥२०॥
20. marutta uvāca ,
saṁjīvito'haṁ bhavatā vākyenānena nārada ,
paśyeyaṁ kva nu saṁvartaṁ śaṁsa me vadatāṁ vara.
saṁjīvito'haṁ bhavatā vākyenānena nārada ,
paśyeyaṁ kva nu saṁvartaṁ śaṁsa me vadatāṁ vara.
20.
maruttaḥ uvāca sañjīvitaḥ aham bhavatā vākyena anena
nārada paśyeyam kva nu saṃvartam śaṃsa me vadatām vara
nārada paśyeyam kva nu saṃvartam śaṃsa me vadatām vara
20.
maruttaḥ uvāca nārada vadatām vara bhavatā anena vākyena
aham sañjīvitaḥ kva nu saṃvartam paśyeyam me śaṃsa
aham sañjīvitaḥ kva nu saṃvartam paśyeyam me śaṃsa
20.
Marutta said: 'O Nārada, I have been revived by these words of yours. Where, indeed, might I see Saṃvarta? Tell me, O best of speakers!'
कथं च तस्मै वर्तेयं कथं मां न परित्यजेत् ।
प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे ॥२१॥
प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे ॥२१॥
21. kathaṁ ca tasmai varteyaṁ kathaṁ māṁ na parityajet ,
pratyākhyātaśca tenāpi nāhaṁ jīvitumutsahe.
pratyākhyātaśca tenāpi nāhaṁ jīvitumutsahe.
21.
katham ca tasmai varteyam katham mām na parityajet
pratyākhyātaḥ ca tena api na aham jīvitum utsahe
pratyākhyātaḥ ca tena api na aham jīvitum utsahe
21.
katham ca tasmai varteyam katham mām na parityajet
ca tena api pratyākhyātaḥ aham jīvitum na utsahe
ca tena api pratyākhyātaḥ aham jīvitum na utsahe
21.
And how should I act towards him? How can I ensure he does not abandon me? For if I am rejected by him too, I would not dare to live.
नारद उवाच ।
उन्मत्तवेषं बिभ्रत्स चङ्क्रमीति यथासुखम् ।
वाराणसीं तु नगरीमभीक्ष्णमुपसेवते ॥२२॥
उन्मत्तवेषं बिभ्रत्स चङ्क्रमीति यथासुखम् ।
वाराणसीं तु नगरीमभीक्ष्णमुपसेवते ॥२२॥
22. nārada uvāca ,
unmattaveṣaṁ bibhratsa caṅkramīti yathāsukham ,
vārāṇasīṁ tu nagarīmabhīkṣṇamupasevate.
unmattaveṣaṁ bibhratsa caṅkramīti yathāsukham ,
vārāṇasīṁ tu nagarīmabhīkṣṇamupasevate.
22.
nāradaḥ uvāca unmattaveṣam bibhrat saḥ caṅkramīti
yathāsukham vārāṇasīm tu nagarīm abhīkṣṇam upasevate
yathāsukham vārāṇasīm tu nagarīm abhīkṣṇam upasevate
22.
nāradaḥ uvāca saḥ unmattaveṣam bibhrat yathāsukham
caṅkramīti tu abhīkṣṇam vārāṇasīm nagarīm upasevate
caṅkramīti tu abhīkṣṇam vārāṇasīm nagarīm upasevate
22.
Nārada said: "Bearing the guise of a madman, he wanders about as he pleases, but he frequently resorts to the city of Vārāṇasī."
तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित् ।
तं दृष्ट्वा यो निवर्तेत स संवर्तो महीपते ॥२३॥
तं दृष्ट्वा यो निवर्तेत स संवर्तो महीपते ॥२३॥
23. tasyā dvāraṁ samāsādya nyasethāḥ kuṇapaṁ kvacit ,
taṁ dṛṣṭvā yo nivarteta sa saṁvarto mahīpate.
taṁ dṛṣṭvā yo nivarteta sa saṁvarto mahīpate.
23.
tasyāḥ dvāram samāsādya nyasethāḥ kuṇapam kvacit
tam dṛṣṭvā yaḥ nivarteta saḥ saṃvartaḥ mahīpate
tam dṛṣṭvā yaḥ nivarteta saḥ saṃvartaḥ mahīpate
23.
mahīpate tasyāḥ dvāram samāsādya kvacit kuṇapam
nyasethāḥ tam dṛṣṭvā yaḥ nivarteta saḥ saṃvartaḥ
nyasethāḥ tam dṛṣṭvā yaḥ nivarteta saḥ saṃvartaḥ
23.
Having reached the door of that (city), you should place a corpse somewhere. O king, whoever turns back after seeing that [corpse] – he is Saṃvarta.
तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत्स वीर्यवान् ।
तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः ॥२४॥
तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः ॥२४॥
24. taṁ pṛṣṭhato'nugacchethā yatra gacchetsa vīryavān ,
tamekānte samāsādya prāñjaliḥ śaraṇaṁ vrajeḥ.
tamekānte samāsādya prāñjaliḥ śaraṇaṁ vrajeḥ.
24.
tam pṛṣṭhataḥ anugacchethāḥ yatra gacchet saḥ vīryavān
tam ekānte samāsādya prāñjaliḥ śaraṇam vrajeḥ
tam ekānte samāsādya prāñjaliḥ śaraṇam vrajeḥ
24.
saḥ vīryavān yatra gacchet tam pṛṣṭhataḥ anugacchethāḥ
tam ekānte samāsādya prāñjaliḥ śaraṇam vrajeḥ
tam ekānte samāsādya prāñjaliḥ śaraṇam vrajeḥ
24.
You should follow him from behind wherever that mighty one goes. Having approached him in a secluded place, you should, with folded hands, seek refuge (śaraṇa).
पृच्छेत्त्वां यदि केनाहं तवाख्यात इति स्म ह ।
ब्रूयास्त्वं नारदेनेति संतप्त इव शत्रुहन् ॥२५॥
ब्रूयास्त्वं नारदेनेति संतप्त इव शत्रुहन् ॥२५॥
25. pṛcchettvāṁ yadi kenāhaṁ tavākhyāta iti sma ha ,
brūyāstvaṁ nāradeneti saṁtapta iva śatruhan.
brūyāstvaṁ nāradeneti saṁtapta iva śatruhan.
25.
pṛcchet tvām yadi kena aham tava ākhyātaḥ iti sma
ha brūyāḥ tvam nāradena iti saṃtaptaḥ iva śatruhant
ha brūyāḥ tvam nāradena iti saṃtaptaḥ iva śatruhant
25.
śatruhant yadi saḥ tvām pṛcchet "aham kena tava ākhyātaḥ"
iti sma ha tvam "nāradena" iti brūyāḥ saṃtaptaḥ iva
iti sma ha tvam "nāradena" iti brūyāḥ saṃtaptaḥ iva
25.
If he asks you, 'By whom have I been told to you?', you should say, 'By Nārada,' as if distressed, O destroyer of enemies.
स चेत्त्वामनुयुञ्जीत ममाभिगमनेप्सया ।
शंसेथा वह्निमारूढं मामपि त्वमशङ्कया ॥२६॥
शंसेथा वह्निमारूढं मामपि त्वमशङ्कया ॥२६॥
26. sa cettvāmanuyuñjīta mamābhigamanepsayā ,
śaṁsethā vahnimārūḍhaṁ māmapi tvamaśaṅkayā.
śaṁsethā vahnimārūḍhaṁ māmapi tvamaśaṅkayā.
26.
saḥ cet tvām anuyuñjīta mama abhigamanepsayā
śaṃsethāḥ vahnim ārūḍham mām api tvam aśaṅkayā
śaṃsethāḥ vahnim ārūḍham mām api tvam aśaṅkayā
26.
saḥ cet mama abhigamanepsayā tvām anuyuñjīta,
tvam aśaṅkayā mām vahnim ārūḍham api śaṃsethāḥ
tvam aśaṅkayā mām vahnim ārūḍham api śaṃsethāḥ
26.
If he questions you with the desire to approach me, you should tell him, without hesitation, that I have ascended the fire.
व्यास उवाच ।
स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम् ।
अभ्यनुज्ञाय राजर्षिर्ययौ वाराणसीं पुरीम् ॥२७॥
स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम् ।
अभ्यनुज्ञाय राजर्षिर्ययौ वाराणसीं पुरीम् ॥२७॥
27. vyāsa uvāca ,
sa tatheti pratiśrutya pūjayitvā ca nāradam ,
abhyanujñāya rājarṣiryayau vārāṇasīṁ purīm.
sa tatheti pratiśrutya pūjayitvā ca nāradam ,
abhyanujñāya rājarṣiryayau vārāṇasīṁ purīm.
27.
vyāsaḥ uvāca saḥ tathā iti pratiśrutya pūjayitvā ca
nāradam abhyanuñjāya rājārṣiḥ yayau vārāṇasīm purīm
nāradam abhyanuñjāya rājārṣiḥ yayau vārāṇasīm purīm
27.
vyāsaḥ uvāca saḥ rājārṣiḥ tathā iti pratiśrutya,
ca nāradam pūjayitvā,
abhyanuñjāya vārāṇasīm purīm yayau
ca nāradam pūjayitvā,
abhyanuñjāya vārāṇasīm purīm yayau
27.
Vyāsa said: That royal sage (rājārṣi), having promised, 'So be it,' and having honored Nārada and taken his leave, went to the city of Vārāṇasī.
तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः ।
कुणपं स्थापयामास नारदस्य वचः स्मरन् ॥२८॥
कुणपं स्थापयामास नारदस्य वचः स्मरन् ॥२८॥
28. tatra gatvā yathoktaṁ sa puryā dvāre mahāyaśāḥ ,
kuṇapaṁ sthāpayāmāsa nāradasya vacaḥ smaran.
kuṇapaṁ sthāpayāmāsa nāradasya vacaḥ smaran.
28.
tatra gatvā yathā uktam saḥ puryāḥ dvāre mahāyaśāḥ
kuṇapam sthāpayāmāsa nāradasya vacaḥ smaran
kuṇapam sthāpayāmāsa nāradasya vacaḥ smaran
28.
tatra gatvā,
saḥ mahāyaśāḥ yathā uktam nāradasya vacaḥ smaran,
puryāḥ dvāre kuṇapam sthāpayāmāsa
saḥ mahāyaśāḥ yathā uktam nāradasya vacaḥ smaran,
puryāḥ dvāre kuṇapam sthāpayāmāsa
28.
Having gone there, that illustrious one (the royal sage), as instructed, placed a corpse at the city gate, remembering Nārada's words.
यौगपद्येन विप्रश्च स पुरीद्वारमाविशत् ।
ततः स कुणपं दृष्ट्वा सहसा स न्यवर्तत ॥२९॥
ततः स कुणपं दृष्ट्वा सहसा स न्यवर्तत ॥२९॥
29. yaugapadyena vipraśca sa purīdvāramāviśat ,
tataḥ sa kuṇapaṁ dṛṣṭvā sahasā sa nyavartata.
tataḥ sa kuṇapaṁ dṛṣṭvā sahasā sa nyavartata.
29.
yaugapadyena vipraḥ ca saḥ purīdvāram āviśat
tataḥ saḥ kuṇapam dṛṣṭvā sahasā saḥ nyavartata
tataḥ saḥ kuṇapam dṛṣṭvā sahasā saḥ nyavartata
29.
ca yaugapadyena saḥ vipraḥ purīdvāram āviśat
tataḥ saḥ kuṇapam dṛṣṭvā sahasā saḥ nyavartata
tataḥ saḥ kuṇapam dṛṣṭvā sahasā saḥ nyavartata
29.
And simultaneously, that brahmin (vipra) entered the city gate. Then, upon seeing the corpse, he suddenly turned back.
स तं निवृत्तमालक्ष्य प्राञ्जलिः पृष्ठतोऽन्वगात् ।
आविक्षितो महीपालः संवर्तमुपशिक्षितुम् ॥३०॥
आविक्षितो महीपालः संवर्तमुपशिक्षितुम् ॥३०॥
30. sa taṁ nivṛttamālakṣya prāñjaliḥ pṛṣṭhato'nvagāt ,
āvikṣito mahīpālaḥ saṁvartamupaśikṣitum.
āvikṣito mahīpālaḥ saṁvartamupaśikṣitum.
30.
saḥ tam nivṛttam ālakṣya prāñjaliḥ pṛṣṭhataḥ
anvagāt āvikṣitaḥ mahīpālaḥ saṃvartam upaśikṣitum
anvagāt āvikṣitaḥ mahīpālaḥ saṃvartam upaśikṣitum
30.
āvikṣitaḥ mahīpālaḥ tam nivṛttam ālakṣya
prāñjaliḥ pṛṣṭhataḥ saṃvartam upaśikṣitum anvagāt
prāñjaliḥ pṛṣṭhataḥ saṃvartam upaśikṣitum anvagāt
30.
Seeing that he had turned back, the king Āvikṣita, with folded hands, followed him from behind, intending to receive instruction from Saṃvarta.
स एनं विजने दृष्ट्वा पांसुभिः कर्दमेन च ।
श्लेष्मणा चापि राजानं ष्ठीवनैश्च समाकिरत् ॥३१॥
श्लेष्मणा चापि राजानं ष्ठीवनैश्च समाकिरत् ॥३१॥
31. sa enaṁ vijane dṛṣṭvā pāṁsubhiḥ kardamena ca ,
śleṣmaṇā cāpi rājānaṁ ṣṭhīvanaiśca samākirat.
śleṣmaṇā cāpi rājānaṁ ṣṭhīvanaiśca samākirat.
31.
saḥ enam vijane dṛṣṭvā pāṃsubhiḥ kardamena ca
śleṣmaṇā ca api rājānam ṣṭhīvanaiḥ ca samākirat
śleṣmaṇā ca api rājānam ṣṭhīvanaiḥ ca samākirat
31.
saḥ vijane dṛṣṭvā pāṃsubhiḥ kardamena ca śleṣmaṇā
ca api ṣṭhīvanaiḥ ca enam rājānam samākirat
ca api ṣṭhīvanaiḥ ca enam rājānam samākirat
31.
When Saṃvarta saw the king in a solitary place, he pelted him with dust, mud, phlegm, and even spit.
स तथा बाध्यमानोऽपि संवर्तेन महीपतिः ।
अन्वगादेव तमृषिं प्राञ्जलिः संप्रसादयन् ॥३२॥
अन्वगादेव तमृषिं प्राञ्जलिः संप्रसादयन् ॥३२॥
32. sa tathā bādhyamāno'pi saṁvartena mahīpatiḥ ,
anvagādeva tamṛṣiṁ prāñjaliḥ saṁprasādayan.
anvagādeva tamṛṣiṁ prāñjaliḥ saṁprasādayan.
32.
saḥ tathā bādhyamānaḥ api saṃvartena mahīpatiḥ
anvagāt eva tam ṛṣim prāñjaliḥ saṃprasādayan
anvagāt eva tam ṛṣim prāñjaliḥ saṃprasādayan
32.
saḥ mahīpatiḥ saṃvartena tathā bādhyamānaḥ api
prāñjaliḥ saṃprasādayan eva tam ṛṣim anvagāt
prāñjaliḥ saṃprasādayan eva tam ṛṣim anvagāt
32.
Even though the king was thus harassed by Saṃvarta, he continued to follow that sage, with folded hands, pleading with him.
ततो निवृत्य संवर्तः परिश्रान्त उपाविशत् ।
शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम् ॥३३॥
शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम् ॥३३॥
33. tato nivṛtya saṁvartaḥ pariśrānta upāviśat ,
śītalacchāyamāsādya nyagrodhaṁ bahuśākhinam.
śītalacchāyamāsādya nyagrodhaṁ bahuśākhinam.
33.
tataḥ nivṛtya saṃvartaḥ pariśrāntaḥ upāviśat
śītalacchāyam āsādya nyagrodham bahuśākhinam
śītalacchāyam āsādya nyagrodham bahuśākhinam
33.
tataḥ saṃvartaḥ nivṛtya pariśrāntaḥ śītalacchāyam
bahuśākhinam nyagrodham āsādya upāviśat
bahuśākhinam nyagrodham āsādya upāviśat
33.
Then, Saṃvarta, having turned back and being exhausted, sat down after reaching a Banyan tree with many branches and cool shade.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6 (current chapter)
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47