Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-204

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
नारद उवाच ।
जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ ।
कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः ॥१॥
1. nārada uvāca ,
jitvā tu pṛthivīṁ daityau niḥsapatnau gatavyathau ,
kṛtvā trailokyamavyagraṁ kṛtakṛtyau babhūvatuḥ.
1. Nārada uvāca jitvā tu pṛthivīm daityau niḥsapatnau
gatavyathau kṛtvā trailokyam avyagram kṛtakṛtyau babhūvatuḥ
1. Nārada said: Having conquered the earth, the two demons (daityas) became free from rivals and distress. They rendered the three worlds undisturbed, thus considering their tasks accomplished.
देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् ।
आदाय सर्वरत्नानि परां तुष्टिमुपागतौ ॥२॥
2. devagandharvayakṣāṇāṁ nāgapārthivarakṣasām ,
ādāya sarvaratnāni parāṁ tuṣṭimupāgatau.
2. devagandharvayakṣāṇām nāgapārthivarakṣasām
ādāya sarvaratnāni parām tuṣṭim upāgatau
2. They took all the treasures (ratnāni) belonging to the gods (devas), gandharvas, yakṣas, nāgas, kings, and rākṣasas, and thus achieved supreme satisfaction.
यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन ।
निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव ॥३॥
3. yadā na pratiṣeddhārastayoḥ santīha kecana ,
nirudyogau tadā bhūtvā vijahrāte'marāviva.
3. yadā na pratiṣeddhāraḥ tayoḥ santi iha kecana
nirudyogau tadā bhūtvā vijahrāte amarau iva
3. When there were no longer any opponents (pratiṣeddhāraḥ) for them here, they became idle (nirudyogau) and then sported like immortals (amarāḥ).
स्त्रीभिर्माल्यैश्च गन्धैश्च भक्षैर्भोज्यैश्च पुष्कलैः ।
पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः ॥४॥
4. strībhirmālyaiśca gandhaiśca bhakṣairbhojyaiśca puṣkalaiḥ ,
pānaiśca vividhairhṛdyaiḥ parāṁ prītimavāpatuḥ.
4. strībhiḥ mālyaiḥ ca gandhaiḥ ca bhakṣaiḥ bhojyaiḥ ca
puṣkalaiḥ pānaiḥ ca vividhaiḥ hṛdyaiḥ parām prītim avāpatuḥ
4. They attained supreme joy by indulging in women, garlands, fragrances, abundant solid foods (bhakṣa) and soft foods (bhojya), and various delightful drinks.
अन्तःपुरे वनोद्याने पर्वतोपवनेषु च ।
यथेप्सितेषु देशेषु विजह्रातेऽमराविव ॥५॥
5. antaḥpure vanodyāne parvatopavaneṣu ca ,
yathepsiteṣu deśeṣu vijahrāte'marāviva.
5. antaḥpure vanodyāne parvatopavaneṣu ca
yathepsiteṣu deśeṣu vijahrāte amarau iva
5. They both sported like two immortals (amarau) in the inner apartments, forest gardens, mountain groves, and other desired places.
ततः कदाचिद्विन्ध्यस्य पृष्ठे समशिलातले ।
पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः ॥६॥
6. tataḥ kadācidvindhyasya pṛṣṭhe samaśilātale ,
puṣpitāgreṣu śāleṣu vihāramabhijagmatuḥ.
6. tataḥ kadācit vindhyasya pṛṣṭhe samaśilātale
puṣpitāgreṣu śāleṣu vihāram abhijagmatuḥ
6. Then, one day, they both went for recreation to the summit of the Vindhya mountains, on a level rock surface, amidst śāla trees with flowering tops.
दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ ।
वरासनेषु संहृष्टौ सह स्त्रीभिर्निषेदतुः ॥७॥
7. divyeṣu sarvakāmeṣu samānīteṣu tatra tau ,
varāsaneṣu saṁhṛṣṭau saha strībhirniṣedatuḥ.
7. divyeṣu sarvakāmeṣu samānīteṣu tatra tau
varāsaneṣu saṃhṛṣṭau saha strībhiḥ niṣedatuḥ
7. There, with all divine enjoyments (sarvakāmeṣu) gathered, those two, highly delighted, sat down on excellent seats along with the women.
ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः ।
गीतैश्च स्तुतिसंयुक्तैः प्रीत्यर्थमुपजग्मिरे ॥८॥
8. tato vāditranṛttābhyāmupātiṣṭhanta tau striyaḥ ,
gītaiśca stutisaṁyuktaiḥ prītyarthamupajagmire.
8. tataḥ vāditranṛttābhyām upātiṣṭhanta tau striyaḥ
gītaiḥ ca stutisaṃyuktaiḥ prītyartham upajagmire
8. Then, the women served those two with instrumental music and dance. And for their delight, they approached with songs accompanied by praises.
ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती ।
वेषमाक्षिप्तमाधाय रक्तेनैकेन वाससा ॥९॥
9. tatastilottamā tatra vane puṣpāṇi cinvatī ,
veṣamākṣiptamādhāya raktenaikena vāsasā.
9. tataḥ tilottamā tatra vane puṣpāṇi cinvatī
veṣam ākṣiptam ādhāya raktena ekena vāsasā
9. Then, Tilottama, who was picking flowers in that forest, put on an alluring attire consisting of a single red garment.
नदीतीरेषु जातान्सा कर्णिकारान्विचिन्वती ।
शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ ॥१०॥
10. nadītīreṣu jātānsā karṇikārānvicinvatī ,
śanairjagāma taṁ deśaṁ yatrāstāṁ tau mahāsurau.
10. nadītīreṣu jātān sā karṇikārān vicinvatī śanaiḥ
jagāma tam deśam yatra āstām tau mahāsurau
10. She, gathering the Karnikara flowers that grew on the riverbanks, slowly proceeded to that place where those two great asuras were staying.
तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ ।
दृष्ट्वैव तां वरारोहां व्यथितौ संबभूवतुः ॥११॥
11. tau tu pītvā varaṁ pānaṁ madaraktāntalocanau ,
dṛṣṭvaiva tāṁ varārohāṁ vyathitau saṁbabhūvatuḥ.
11. tau tu pītvā varam pānam madaraktāntalocanau
dṛṣṭvā eva tām varārohām vyathitau sambabhūvatuḥ
11. But those two (asuras), who had drunk the excellent liquor and whose eyes were red at the corners from intoxication, became distressed immediately upon seeing that beautiful woman (varārohā).
तावुत्पत्यासनं हित्वा जग्मतुर्यत्र सा स्थिता ।
उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम् ॥१२॥
12. tāvutpatyāsanaṁ hitvā jagmaturyatra sā sthitā ,
ubhau ca kāmasaṁmattāvubhau prārthayataśca tām.
12. tau utpatya āsanam hitvā jagmatuḥ yatra sā sthitā
ubhau ca kāmasaṃmattau ubhau prārthayataḥ ca tām
12. Having jumped up and abandoned their seats, both of them went to where she was standing. Both, completely intoxicated with lust, then entreated her.
दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना ।
उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम् ॥१३॥
13. dakṣiṇe tāṁ kare subhrūṁ sundo jagrāha pāṇinā ,
upasundo'pi jagrāha vāme pāṇau tilottamām.
13. dakṣiṇe tām kare subhrūm sundaḥ jagrāha pāṇinā
upasundaḥ api jagrāha vāme pāṇau tilottamām
13. Sunda seized the beautiful-browed Tilottama with his right hand, and Upasunda also seized Tilottama with his left hand.
वरप्रदानमत्तौ तावौरसेन बलेन च ।
धनरत्नमदाभ्यां च सुरापानमदेन च ॥१४॥
14. varapradānamattau tāvaurasena balena ca ,
dhanaratnamadābhyāṁ ca surāpānamadena ca.
14. varapradānamattau tau aurasena balena ca
dhanaratnamadābhyām ca surāpānamadena ca
14. Those two (Sunda and Upasunda), intoxicated by the boons (varapradāna), their inherent strength, the intoxication (mada) from wealth and jewels, and the intoxication (mada) from drinking liquor...
सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ ।
मदकामसमाविष्टौ परस्परमथोचतुः ॥१५॥
15. sarvairetairmadairmattāvanyonyaṁ bhrukuṭīkṛtau ,
madakāmasamāviṣṭau parasparamathocatuḥ.
15. sarvaiḥ etaiḥ madaiḥ mattau anyonyam bhrukuṭīkṛtau
madakāmasamāviṣṭau parasparam atha ūcatuḥ
15. Intoxicated by all these forms of pride (mada), they frowned at each other. Deeply possessed by intoxication (mada) and lust (kāma), they then spoke to each other.
मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत ।
मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत ॥१६॥
16. mama bhāryā tava gururiti sundo'bhyabhāṣata ,
mama bhāryā tava vadhūrupasundo'bhyabhāṣata.
16. mama bhāryā tava guruḥ iti sundaḥ abhyabhāṣata
mama bhāryā tava vadhūḥ upasundaḥ abhyabhāṣata
16. "She is my wife, your guru (respected elder/mother-in-law)," thus spoke Sunda. "She is my wife, your daughter-in-law (younger brother's wife)," thus spoke Upasunda.
नैषा तव ममैषेति तत्र तौ मन्युराविशत् ।
तस्या हेतोर्गदे भीमे तावुभावप्यगृह्णताम् ॥१७॥
17. naiṣā tava mamaiṣeti tatra tau manyurāviśat ,
tasyā hetorgade bhīme tāvubhāvapyagṛhṇatām.
17. na eṣā tava mama eṣā iti tatra tau manyuḥ āviśat
tasyāḥ hetoḥ gade bhīme tau ubhau api agṛhṇatām
17. Then, anger overcame those two, [as each claimed,] 'This is mine, not yours!' On that account, they both seized the two formidable maces.
तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ ।
अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः ॥१८॥
18. tau pragṛhya gade bhīme tasyāḥ kāmena mohitau ,
ahaṁ pūrvamahaṁ pūrvamityanyonyaṁ nijaghnatuḥ.
18. tau pragṛhya gade bhīme tasyāḥ kāmena mohitau
aham pūrvam aham pūrvam iti anyonyaṃ nijaghnatuḥ
18. Having grasped the two formidable maces, and deluded by desire for her, those two struck each other, each shouting, 'I first! I first!'
तौ गदाभिहतौ भीमौ पेततुर्धरणीतले ।
रुधिरेणावलिप्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ ॥१९॥
19. tau gadābhihatau bhīmau petaturdharaṇītale ,
rudhireṇāvaliptāṅgau dvāvivārkau nabhaścyutau.
19. tau gadābhihatau bhīmau petatuḥ dharaṇītale
rudhireṇa avaliptāṅgau dvau iva arkau nabhaḥ cyutau
19. Struck by the maces, those two terrifying figures fell to the ground, their bodies smeared with blood, like two suns fallen from the sky.
ततस्ता विद्रुता नार्यः स च दैत्यगणस्तदा ।
पातालमगमत्सर्वो विषादभयकम्पितः ॥२०॥
20. tatastā vidrutā nāryaḥ sa ca daityagaṇastadā ,
pātālamagamatsarvo viṣādabhayakampitaḥ.
20. tataḥ tāḥ vidrutāḥ nāryaḥ saḥ ca daityagaṇaḥ
tadā pātālam agamat sarvaḥ viṣādabhayakampitaḥ
20. Then, those women fled, and the entire host of daityas, trembling with sorrow and fear, descended to the netherworld (pātāla).
ततः पितामहस्तत्र सह देवैर्महर्षिभिः ।
आजगाम विशुद्धात्मा पूजयिष्यंस्तिलोत्तमाम् ॥२१॥
21. tataḥ pitāmahastatra saha devairmaharṣibhiḥ ,
ājagāma viśuddhātmā pūjayiṣyaṁstilottamām.
21. tataḥ pitāmahaḥ tatra saha devaiḥ maharṣibhiḥ
ājagāma viśuddhātmā pūjayiṣyan tilottamām
21. Then, the pure-souled progenitor (Brahma) arrived there with the gods and great sages, intending to honor Tilottamā.
वरेण छन्दिता सा तु ब्रह्मणा प्रीतिमेव ह ।
वरयामास तत्रैनां प्रीतः प्राह पितामहः ॥२२॥
22. vareṇa chanditā sā tu brahmaṇā prītimeva ha ,
varayāmāsa tatraināṁ prītaḥ prāha pitāmahaḥ.
22. vareṇa chanditā sā tu brahmaṇā prītim eva ha
varayāmāsa tatra enām prītaḥ prāha pitāmahaḥ
22. Indeed, when she was invited by Brahma (brahmaṇā) to choose a boon (vara), she selected favor (prītim). Then, the pleased progenitor (pitāmaha) spoke to her.
आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि ।
तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन ॥२३॥
23. ādityacaritāँllokānvicariṣyasi bhāmini ,
tejasā ca sudṛṣṭāṁ tvāṁ na kariṣyati kaścana.
23. ādityacaritān lokān vicarisyasi bhāmini
tejasā ca sudṛṣṭām tvām na kariṣyati kaścana
23. O beautiful one, you will wander the worlds traversed by the sun. And no one will be able to clearly perceive you (tvām) due to your radiance (tejasā).
एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः ।
इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः ॥२४॥
24. evaṁ tasyai varaṁ dattvā sarvalokapitāmahaḥ ,
indre trailokyamādhāya brahmalokaṁ gataḥ prabhuḥ.
24. evam tasyai varam dattvā sarvalokapitāmahaḥ
indre trailokyam ādhāya brahmalokam gataḥ prabhuḥ
24. Having thus granted a boon (vara) to her, the progenitor of all worlds, entrusting the three realms (trailokyam) to Indra, the Lord (prabhu) then departed for the world of Brahma (brahmalokam).
एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ ।
तिलोत्तमार्थे संक्रुद्धावन्योन्यमभिजघ्नतुः ॥२५॥
25. evaṁ tau sahitau bhūtvā sarvārtheṣvekaniścayau ,
tilottamārthe saṁkruddhāvanyonyamabhijaghnatuḥ.
25. evam tau sahitau bhūtvā sarvārtheṣu ekaniscayau
tilottamārthe saṃkruddhau anyonyam abhijaghntuḥ
25. Thus, having become united and single-minded in all their endeavors, those two, enraged on account of Tilottamā, struck each other.
तस्माद्ब्रवीमि वः स्नेहात्सर्वान्भरतसत्तमान् ।
यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते ।
तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ ॥२६॥
26. tasmādbravīmi vaḥ snehātsarvānbharatasattamān ,
yathā vo nātra bhedaḥ syātsarveṣāṁ draupadīkṛte ,
tathā kuruta bhadraṁ vo mama cetpriyamicchatha.
26. tasmāt bravīmi vaḥ snehāt sarvān
bharatasattamān yathā vaḥ na atra bhedaḥ
syāt sarveṣām draupadīkṛte tathā kuruta
bhadram vaḥ mama cet priyam icchath
26. Therefore, out of affection, I tell all of you, O best among the Bharatas: act in such a way that there may be no discord among you all concerning Draupadī. May good fortune be with you if you desire what is pleasing to me.
वैशंपायन उवाच ।
एवमुक्ता महात्मानो नारदेन महर्षिणा ।
समयं चक्रिरे राजंस्तेऽन्योन्येन समागताः ।
समक्षं तस्य देवर्षेर्नारदस्यामितौजसः ॥२७॥
27. vaiśaṁpāyana uvāca ,
evamuktā mahātmāno nāradena maharṣiṇā ,
samayaṁ cakrire rājaṁste'nyonyena samāgatāḥ ,
samakṣaṁ tasya devarṣernāradasyāmitaujasaḥ.
27. vaiśaṃpāyana uvāca evamuktāḥ mahātmānaḥ
nāradena maharṣiṇā samayam cakrire
rājan te anyonyena samāgatāḥ samakṣam
tasya devarṣeḥ nāradasya amitaujasaḥ
27. Vaiśampāyana said: 'O King, thus addressed by the great sage Nārada, those great-souled ones, having come together, made a pact with each other in the presence of that divine sage Nārada of immeasurable prowess.'
द्रौपद्या नः सहासीनमन्योऽन्यं योऽभिदर्शयेत् ।
स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत् ॥२८॥
28. draupadyā naḥ sahāsīnamanyo'nyaṁ yo'bhidarśayet ,
sa no dvādaśa varṣāṇi brahmacārī vane vaset.
28. draupadyā naḥ sahāsīnam anyaḥ anyam yaḥ abhidarśayet
saḥ naḥ dvādaśa varṣāṇi brahmacārī vane vaset
28. Whoever among us sees another brother sitting together with Draupadī, that person shall live in the forest for twelve years as a celibate (brahmacārī).
कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः ।
नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः ॥२९॥
29. kṛte tu samaye tasminpāṇḍavairdharmacāribhiḥ ,
nārado'pyagamatprīta iṣṭaṁ deśaṁ mahāmuniḥ.
29. kṛte tu samaye tasmin pāṇḍavaiḥ dharmacāribhiḥ
nāradaḥ api agamat prītaḥ iṣṭam deśam mahāmuniḥ
29. Indeed, when that agreement was fulfilled by the Pandavas, who adhered to their natural law (dharma), the great sage (mahāmuni) Narada, being pleased, also went to his desired region.
एवं तैः समयः पूर्वं कृतो नारदचोदितैः ।
न चाभिद्यन्त ते सार्वे तदान्योन्येन भारत ॥३०॥
30. evaṁ taiḥ samayaḥ pūrvaṁ kṛto nāradacoditaiḥ ,
na cābhidyanta te sārve tadānyonyena bhārata.
30. evam taiḥ samayaḥ pūrvam kṛtaḥ nāradacoditaiḥ na
ca abhidyanta te sarve tadā anyonyena bhārata
30. In this way, that agreement was previously made by them, prompted by Narada. And then, O Bharata, all of them did not become divided from one another.