Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-9, chapter-47

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततस्तीर्थवरं रामो ययौ बदरपाचनम् ।
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता ॥१॥
1. vaiśaṁpāyana uvāca ,
tatastīrthavaraṁ rāmo yayau badarapācanam ,
tapasvisiddhacaritaṁ yatra kanyā dhṛtavratā.
1. vaiśaṃpāyanaḥ uvāca tataḥ tīrthavaram rāmaḥ yayau
badarapācanam tapasvi-siddha-caritam yatra kanyā dhṛtavratā
1. vaiśaṃpāyanaḥ uvāca tataḥ rāmaḥ tīrthavaram badarapācanam
yayau yatra dhṛtavratā kanyā tapasvi-siddha-caritam
1. Vaiśampayana said: Then Rama went to Badarapācana, that excellent holy place (tīrtha), which was frequented by ascetics and perfected beings (siddhas), and where a maiden who had undertaken a vow (vrata) resided.
भरद्वाजस्य दुहिता रूपेणाप्रतिमा भुवि ।
स्रुचावती नाम विभो कुमारी ब्रह्मचारिणी ॥२॥
2. bharadvājasya duhitā rūpeṇāpratimā bhuvi ,
srucāvatī nāma vibho kumārī brahmacāriṇī.
2. bharadvājasya duhitā rūpeṇa apratimā bhuvi
srucāvatī nāma vibho kumārī brahmacāriṇī
2. vibho bharadvājasya duhitā srucāvatī nāma
kumārī brahmacāriṇī bhuvi rūpeṇa apratimā
2. O lord (vibho), she was Srucāvatī by name, the daughter of Bharadvaja, a maiden observing celibacy (brahmacāriṇī), whose beauty was unequalled on earth.
तपश्चचार सात्युग्रं नियमैर्बहुभिर्नृप ।
भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी ॥३॥
3. tapaścacāra sātyugraṁ niyamairbahubhirnṛpa ,
bhartā me devarājaḥ syāditi niścitya bhāminī.
3. tapaḥ cacāra sā atyugram niyamaiḥ bahubhiḥ nṛpa
bhartā me devarājaḥ syāt iti niścitya bhāminī
3. nṛpa sā bhāminī 'me bhartā devarājaḥ syāt' iti
niścitya bahubhiḥ niyamaiḥ atyugram tapaḥ cacāra
3. O king (nṛpa), that beautiful woman (bhāminī) resolved, 'My husband should be the king of the gods,' and having thus determined, she performed extremely severe asceticism (tapas) with many strict observances.
समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह ।
चरन्त्या नियमांस्तांस्तान्स्त्रीभिस्तीव्रान्सुदुश्चरान् ॥४॥
4. samāstasyā vyatikrāntā bahvyaḥ kurukulodvaha ,
carantyā niyamāṁstāṁstānstrībhistīvrānsuduścarān.
4. samāḥ tasyāḥ vyatikrāntāḥ bahvyaḥ kurukulodvaha
carantyāḥ niyamān tān tān strībhiḥ tīvrān sudurcarān
4. kurukulodvaha tasyāḥ bahvyaḥ samāḥ vyatikrāntāḥ
carantyāḥ strībhiḥ tān tān tīvrān sudurcarān niyamān
4. O upholder of the Kuru lineage, many years passed for her, as she, accompanied by other women, was observing those various severe and extremely difficult vows.
तस्यास्तु तेन वृत्तेन तपसा च विशां पते ।
भक्त्या च भगवान्प्रीतः परया पाकशासनः ॥५॥
5. tasyāstu tena vṛttena tapasā ca viśāṁ pate ,
bhaktyā ca bhagavānprītaḥ parayā pākaśāsanaḥ.
5. tasyāḥ tu tena vṛttena tapasā ca viśām pate
bhaktyā ca bhagavān prītaḥ parayā pākaśāsanaḥ
5. viśām pate tasyāḥ tu bhagavān pākaśāsanaḥ
prītaḥ tena vṛttena ca tapasā ca parayā bhaktyā
5. But for her, O lord of the people, Lord Pākaśāsana (Indra) was pleased by that conduct, and by her asceticism (tapas), and by her supreme devotion (bhakti).
आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः ।
आस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः ॥६॥
6. ājagāmāśramaṁ tasyāstridaśādhipatiḥ prabhuḥ ,
āsthāya rūpaṁ viprarṣervasiṣṭhasya mahātmanaḥ.
6. ājagāma āśramam tasyāḥ tridaśādhipatiḥ prabhuḥ
āsthāya rūpam viprarṣeḥ vasiṣṭhasya mahātmanaḥ
6. prabhuḥ tridaśādhipatiḥ tasyāḥ āśramam ājagāma
mahātmanaḥ viprarṣeḥ vasiṣṭhasya rūpam āsthāya
6. The mighty lord, the ruler of the gods, came to her hermitage, having assumed the form of the great-souled (mahātman) Brahmin sage Vasiṣṭha.
सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम् ।
आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत ॥७॥
7. sā taṁ dṛṣṭvogratapasaṁ vasiṣṭhaṁ tapatāṁ varam ,
ācārairmunibhirdṛṣṭaiḥ pūjayāmāsa bhārata.
7. sā tam dṛṣṭvā ugratapasam vasiṣṭham tapatām varam
ācāraiḥ munibhiḥ dṛṣṭaiḥ pūjayām āsa bhārata
7. bhārata sā ugratapasam tapatām varam vasiṣṭham
tam dṛṣṭvā munibhiḥ dṛṣṭaiḥ ācāraiḥ pūjayām āsa
7. O descendant of Bharata, when she saw him – Vasiṣṭha, who was of fierce asceticism (tapas) and the best among ascetics – she worshipped him with customary rites (ācāra) as observed by sages.
उवाच नियमज्ञा च कल्याणी सा प्रियंवदा ।
भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो ॥८॥
8. uvāca niyamajñā ca kalyāṇī sā priyaṁvadā ,
bhagavanmuniśārdūla kimājñāpayasi prabho.
8. uvāca niyamajñā ca kalyāṇī sā priyaṃvadā
bhagavan muniśārdūla kim ājñāpayasi prabho
8. ca sā kalyāṇī priyaṃvadā niyamajñā uvāca
bhagavan muniśārdūla prabho kim ājñāpayasi
8. And she, auspicious and sweet-speaking, who understood the sacred observances, spoke: "O revered one, O tiger among sages, O lord, what do you command?"
सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत ।
शक्रभक्त्या तु ते पाणिं न दास्यामि कथंचन ॥९॥
9. sarvamadya yathāśakti tava dāsyāmi suvrata ,
śakrabhaktyā tu te pāṇiṁ na dāsyāmi kathaṁcana.
9. sarvam adya yathāśakti tava dāsyāmi suvrata
śakrabhaktyā tu te pāṇim na dāsyāmi kathaṃcana
9. suvrata adya yathāśakti sarvam tava dāsyāmi tu
śakrabhaktyā te pāṇim kathaṃcana na dāsyāmi
9. O virtuous one, I will give you everything today according to my capacity. However, due to my devotion (bhakti) to Indra, I will never give you my hand by any means.
व्रतैश्च नियमैश्चैव तपसा च तपोधन ।
शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः ॥१०॥
10. vrataiśca niyamaiścaiva tapasā ca tapodhana ,
śakrastoṣayitavyo vai mayā tribhuvaneśvaraḥ.
10. vrataiḥ ca niyamaiḥ ca eva tapasā ca tapodhana
śakraḥ toṣayitavyaḥ vai mayā tribhuvaneśvaraḥ
10. tapodhana mayā vrataiḥ ca niyamaiḥ ca eva tapasā
ca vai tribhuvaneśvaraḥ śakraḥ toṣayitavyaḥ
10. O ascetic (tapodhana), Indra, the lord of the three worlds, must surely be propitiated by me through vows, observances, and spiritual austerities (tapas).
इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम् ।
उवाच नियमज्ञां तां सान्त्वयन्निव भारत ॥११॥
11. ityukto bhagavāndevaḥ smayanniva nirīkṣya tām ,
uvāca niyamajñāṁ tāṁ sāntvayanniva bhārata.
11. iti uktaḥ bhagavān devaḥ smayan iva nirīkṣya
tām uvāca niyamajñām tām sāntvayan iva bhārata
11. bhārata iti uktaḥ bhagavān devaḥ smayan iva
tām nirīkṣya tām niyamajñām sāntvayan iva uvāca
11. O Bhārata, having been addressed thus, the revered god, as if smiling, looked at her and spoke to that woman, who understood the sacred observances, as if comforting her.
उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते ।
यदर्थमयमारम्भस्तव कल्याणि हृद्गतः ॥१२॥
12. ugraṁ tapaścarasi vai viditā me'si suvrate ,
yadarthamayamārambhastava kalyāṇi hṛdgataḥ.
12. ugram tapaḥ carasi vai viditā me asi suvrate
yat artham ayam ārambhaḥ tava kalyāṇi hṛdgataḥ
12. suvrate kalyāṇi vai ugram tapaḥ carasi me asi
viditā yat artham ayam ārambhaḥ tava hṛdgataḥ
12. O virtuous one, you are indeed performing severe austerities (tapas), and I know the purpose for which this endeavor, cherished in your heart, has been undertaken by you, O auspicious one.
तच्च सर्वं यथाभूतं भविष्यति वरानने ।
तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति ॥१३॥
13. tacca sarvaṁ yathābhūtaṁ bhaviṣyati varānane ,
tapasā labhyate sarvaṁ sarvaṁ tapasi tiṣṭhati.
13. tat ca sarvam yathābhūtam bhaviṣyati varānane
tapasā labhyate sarvam sarvam tapasi tiṣṭhati
13. varānane tat ca sarvam yathābhūtam bhaviṣyati
tapasā sarvam labhyate tapasi sarvam tiṣṭhati
13. And all that will come to pass as it truly is, O beautiful-faced one. Everything is attained through austerity (tapas); everything rests in austerity (tapas).
यानि स्थानानि दिव्यानि विबुधानां शुभानने ।
तपसा तानि प्राप्यानि तपोमूलं महत्सुखम् ॥१४॥
14. yāni sthānāni divyāni vibudhānāṁ śubhānane ,
tapasā tāni prāpyāni tapomūlaṁ mahatsukham.
14. yāni sthānāni divyāni vibudhānām śubhānane
tapasā tāni prāpyāni tapomūlam mahat sukham
14. śubhānane yāni vibudhānām divyāni sthānāni
tāni tapasā prāpyāni tapomūlam mahat sukham
14. O auspicious-faced one, whatever divine realms belong to the gods, those are to be attained through austerity (tapas). Great happiness has its root in austerity (tapas).
इह कृत्वा तपो घोरं देहं संन्यस्य मानवाः ।
देवत्वं यान्ति कल्याणि शृणु चेदं वचो मम ॥१५॥
15. iha kṛtvā tapo ghoraṁ dehaṁ saṁnyasya mānavāḥ ,
devatvaṁ yānti kalyāṇi śṛṇu cedaṁ vaco mama.
15. iha kṛtvā tapaḥ ghoram deham saṃnyasya mānavāḥ
devatvam yānti kalyāṇi śṛṇu ca idam vacaḥ mama
15. kalyāṇi iha ghoram tapaḥ kṛtvā deham saṃnyasya
mānavāḥ devatvam yānti ca mama idam vacaḥ śṛṇu
15. O auspicious one, having performed fierce austerity (tapas) in this world and having renounced their bodies, human beings attain divinity. Now, listen to this word of mine.
पचस्वैतानि सुभगे बदराणि शुभव्रते ।
पचेत्युक्त्वा स भगवाञ्जगाम बलसूदनः ॥१६॥
16. pacasvaitāni subhage badarāṇi śubhavrate ,
pacetyuktvā sa bhagavāñjagāma balasūdanaḥ.
16. pacasva etāni subhage badarāṇi śubhavrate paca
iti uktvā saḥ bhagavān jagāma balasūdanaḥ
16. subhage śubhavrate etāni badarāṇi pacasva.
saḥ bhagavān balasūdanaḥ paca iti uktvā jagāma.
16. O beautiful one, O lady of auspicious vows, cook these berries! Having said 'cook!', that divine lord (bhagavān), the slayer of Bala, departed.
आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः ।
अविदूरे ततस्तस्मादाश्रमात्तीर्थ उत्तमे ।
इन्द्रतीर्थे महाराज त्रिषु लोकेषु विश्रुते ॥१७॥
17. āmantrya tāṁ tu kalyāṇīṁ tato japyaṁ jajāpa saḥ ,
avidūre tatastasmādāśramāttīrtha uttame ,
indratīrthe mahārāja triṣu lokeṣu viśrute.
17. āmantrya tām tu kalyāṇīm tataḥ
japyām jajāpa saḥ avidūre tataḥ tasmāt
āśramāt tīrthe uttame indratīrthe
mahārāja triṣu lokeṣu viśrute
17. mahārāja,
saḥ tām kalyāṇīm āmantrya tu tataḥ japyām jajāpa.
tasmāt āśramāt avidūre triṣu lokeṣu viśrute uttame indratīrthe (saḥ jajāpa).
17. Having bid farewell to that auspicious lady, he then recited a mantra (japyām). Not far from that hermitage, O great king, at an excellent sacred bathing place (tīrtha) named Indratīrtha, which is renowned throughout the three worlds.
तस्या जिज्ञासनार्थं स भगवान्पाकशासनः ।
बदराणामपचनं चकार विबुधाधिपः ॥१८॥
18. tasyā jijñāsanārthaṁ sa bhagavānpākaśāsanaḥ ,
badarāṇāmapacanaṁ cakāra vibudhādhipaḥ.
18. tasyāḥ jijñāsanārtham saḥ bhagavān pākaśāsanaḥ
badarāṇām apacanam cakāra vibudhādhipaḥ
18. tasyāḥ jijñāsanārtham saḥ bhagavān pākaśāsanaḥ vibudhādhipaḥ badarāṇām apacanam cakāra.
18. For the purpose of testing her, that divine lord (bhagavān), the subduer of Pāka and chief of the gods, made the berries impossible to cook.
ततः स प्रयता राजन्वाग्यता विगतक्लमा ।
तत्परा शुचिसंवीता पावके समधिश्रयत् ।
अपचद्राजशार्दूल बदराणि महाव्रता ॥१९॥
19. tataḥ sa prayatā rājanvāgyatā vigataklamā ,
tatparā śucisaṁvītā pāvake samadhiśrayat ,
apacadrājaśārdūla badarāṇi mahāvratā.
19. tataḥ sā prayatā rājan vāgyatā
vigataklamā tatparā śucisaṃvītā
pāvake sam adhiśrayat apacat
rājaśārdūla badarāṇi mahāvratā
19. rājan rājaśārdūla,
tataḥ sā prayatā vāgyatā vigataklamā tatparā śucisaṃvītā mahāvratā pāvake samadhiśrayat.
(sā) badarāṇi apacat.
19. Then, O King, that self-controlled lady, pure, disciplined in speech, free from weariness, intently devoted to that task, and clad in purity, applied herself to the fire. She, the lady of great vows, cooked the berries, O tiger among kings.
तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ ।
न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात् ॥२०॥
20. tasyāḥ pacantyāḥ sumahānkālo'gātpuruṣarṣabha ,
na ca sma tānyapacyanta dinaṁ ca kṣayamabhyagāt.
20. tasyāḥ pacantyāḥ sumahān kālaḥ agāt puruṣarṣabha
na ca sma tāni apacyanta dinam ca kṣayam abhyagāt
20. puruṣarṣabha tasyāḥ pacantyāḥ sumahān kālaḥ agāt
ca tāni na sma apacyanta ca dinam kṣayam abhyagāt
20. O best among men (puruṣarṣabha), a very long time passed as she cooked. However, the items remained uncooked, and the day came to an end.
हुताशनेन दग्धश्च यस्तस्याः काष्ठसंचयः ।
अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत् ॥२१॥
21. hutāśanena dagdhaśca yastasyāḥ kāṣṭhasaṁcayaḥ ,
akāṣṭhamagniṁ sā dṛṣṭvā svaśarīramathādahat.
21. hutāśanena dagdhaḥ ca yaḥ tasyāḥ kāṣṭhasañcayaḥ
akāṣṭham agnim sā dṛṣṭvā svaśarīram atha adahat
21. ca yaḥ tasyāḥ kāṣṭhasañcayaḥ hutāśanena dagdhaḥ
sā akāṣṭham agnim dṛṣṭvā atha svaśarīram adahat
21. The pile of wood she had gathered was also consumed by the fire. When she saw the fire burning without any fuel (wood), she then offered her own body to it.
पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना ।
दग्धौ दग्धौ पुनः पादावुपावर्तयतानघा ॥२२॥
22. pādau prakṣipya sā pūrvaṁ pāvake cārudarśanā ,
dagdhau dagdhau punaḥ pādāvupāvartayatānaghā.
22. pādau prakṣipya sā pūrvam pāvake cārudarśanā
dagdhau dagdhau punaḥ pādau upāvartayata anaghā
22. anaghā sā cārudarśanā pūrvam pādau pāvake
prakṣipya dagdhau dagdhau punaḥ pādau upāvartayata
22. O sinless one (anaghā), she, beautiful to behold (cārudarśanā), first placed her feet into the fire. As they were burnt, she repeatedly withdrew them.
चरणौ दह्यमानौ च नाचिन्तयदनिन्दिता ।
दुःखं कमलपत्राक्षी महर्षेः प्रियकाम्यया ॥२३॥
23. caraṇau dahyamānau ca nācintayadaninditā ,
duḥkhaṁ kamalapatrākṣī maharṣeḥ priyakāmyayā.
23. caraṇau dahyamānau ca na acintayat aninditā
duḥkham kamalapatrākṣī maharṣeḥ priyakāmyayā
23. ca aninditā kamalapatrākṣī maharṣeḥ priyakāmyayā
dahyamānau caraṇau duḥkham na acintayat
23. And the blameless (aninditā), lotus-petal-eyed (kamalapatrākṣī) woman did not consider the suffering (duḥkha) even as her feet were being burnt, all for the sake of pleasing the great sage.
अथ तत्कर्म दृष्ट्वास्याः प्रीतस्त्रिभुवनेश्वरः ।
ततः संदर्शयामास कन्यायै रूपमात्मनः ॥२४॥
24. atha tatkarma dṛṣṭvāsyāḥ prītastribhuvaneśvaraḥ ,
tataḥ saṁdarśayāmāsa kanyāyai rūpamātmanaḥ.
24. atha tat karma dṛṣṭvā asyāḥ prītaḥ tribhuvaneśvaraḥ
tataḥ saṃdarśayāmāsa kanyāyai rūpam ātmanaḥ
24. atha tribhuvaneśvaraḥ asyāḥ tat karma dṛṣṭvā
prītaḥ tataḥ kanyāyai ātmanaḥ rūpam saṃdarśayāmāsa
24. Then, the Lord of the three worlds, pleased upon seeing her action (karma), thereupon revealed his own divine form (ātman) to the maiden.
उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम् ।
प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च ॥२५॥
25. uvāca ca suraśreṣṭhastāṁ kanyāṁ sudṛḍhavratām ,
prīto'smi te śubhe bhaktyā tapasā niyamena ca.
25. uvāca ca suraśreṣṭhaḥ tām kanyām sudṛḍhavratām
prītaḥ asmi te śubhe bhaktyā tapasā niyamena ca
25. ca suraśreṣṭhaḥ sudṛḍhavratām tām kanyām uvāca
śubhe te bhaktyā tapasā niyamena ca prītaḥ asmi
25. And the chief of the gods said to that maiden, who was firm in her vow: 'O auspicious one, I am pleased with you because of your devotion (bhakti), austerity (tapas), and discipline.'
तस्माद्योऽभिमतः कामः स ते संपत्स्यते शुभे ।
देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि ॥२६॥
26. tasmādyo'bhimataḥ kāmaḥ sa te saṁpatsyate śubhe ,
dehaṁ tyaktvā mahābhāge tridive mayi vatsyasi.
26. tasmāt yaḥ abhimataḥ kāmaḥ sa te saṃpatsyate śubhe
deham tyaktvā mahābhāge tridive mayi vatsyasi
26. tasmāt śubhe yaḥ abhimataḥ kāmaḥ sa te saṃpatsyate
mahābhāge deham tyaktvā mayi tridive vatsyasi
26. Therefore, O auspicious one, your desired wish will be fulfilled for you. O greatly fortunate one, having abandoned your body, you will reside with me in heaven.
इदं च ते तीर्थवरं स्थिरं लोके भविष्यति ।
सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम् ।
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम् ॥२७॥
27. idaṁ ca te tīrthavaraṁ sthiraṁ loke bhaviṣyati ,
sarvapāpāpahaṁ subhru nāmnā badarapācanam ,
vikhyātaṁ triṣu lokeṣu brahmarṣibhirabhiplutam.
27. idam ca te tīrthavaram sthiram loke
bhaviṣyati sarvapāpāpaham subhru
nāmnā badarapācanam vikhyātam triṣu
lokeṣu brahmarṣibhiḥ abhiplutam
27. ca subhru te idam tīrthavaram loke
sthiram bhaviṣyati nāmnā badarapācanam
sarvapāpāpaham triṣu lokeṣu
vikhyātam brahmarṣibhiḥ abhiplutam
27. And, O beautiful-browed one, this supreme holy place of yours will remain eternal in the world. Named 'Badarapācana,' it will remove all sins, be renowned in the three worlds, and be frequented by Brahma-sages.
अस्मिन्खलु महाभागे शुभे तीर्थवरे पुरा ।
त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम् ॥२८॥
28. asminkhalu mahābhāge śubhe tīrthavare purā ,
tyaktvā saptarṣayo jagmurhimavantamarundhatīm.
28. asmin khalu mahābhāge śubhe tīrthavare purā
tyaktvā saptarṣayaḥ jagmuḥ himavantam arundhatīm
28. purā khalu saptarṣayaḥ arundhatīm asmin mahābhāge
śubhe tīrthavare tyaktvā himavantam jagmuḥ
28. Indeed, in the past, the Seven Sages, accompanied by Arundhatī, abandoned this highly auspicious and excellent sacred place and went to the Himalayas.
ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः ।
वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल ॥२९॥
29. tataste vai mahābhāgā gatvā tatra susaṁśitāḥ ,
vṛttyarthaṁ phalamūlāni samāhartuṁ yayuḥ kila.
29. tataḥ te vai mahābhāgāḥ gatvā tatra susaṃśitāḥ
vṛttyartham phalamūlāni samāhartum yayuḥ kila
29. tataḥ te vai mahābhāgāḥ susaṃśitāḥ tatra gatvā
vṛttyartham phalamūlāni samāhartum yayuḥ kila
29. Then, those illustrious and well-disciplined sages, having arrived there, indeed went to gather fruits and roots for their sustenance, so it is said.
तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने ।
अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी ॥३०॥
30. teṣāṁ vṛttyarthināṁ tatra vasatāṁ himavadvane ,
anāvṛṣṭiranuprāptā tadā dvādaśavārṣikī.
30. teṣām vṛttyarthinām tatra vasatām himavadvane
anāvṛṣṭiḥ anuprāptā tadā dvādaśavārṣikī
30. tadā teṣām vṛttyarthinām tatra himavadvane
vasatām anāvṛṣṭiḥ dvādaśavārṣikī anuprāptā
30. As they (the Sages) resided there in the Himalayan forest, striving for their livelihood, a twelve-year-long drought then afflicted them.
ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः ।
अरुन्धत्यपि कल्याणी तपोनित्याभवत्तदा ॥३१॥
31. te kṛtvā cāśramaṁ tatra nyavasanta tapasvinaḥ ,
arundhatyapi kalyāṇī taponityābhavattadā.
31. te kṛtvā ca āśramam tatra nyavasanta tapasvinaḥ
arundhatī api kalyāṇī taponityā abhavat tadā
31. te tapasvinaḥ ca tatra āśramam kṛtvā nyavasanta
tadā kalyāṇī arundhatī api taponityā abhavat
31. And there, those ascetics, having built a hermitage (āśrama), resided. At that time, the blessed Arundhatī also became constantly devoted to austerities (tapas).
अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम् ।
अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा ॥३२॥
32. arundhatīṁ tato dṛṣṭvā tīvraṁ niyamamāsthitām ,
athāgamattrinayanaḥ suprīto varadastadā.
32. arundhatīm tataḥ dṛṣṭvā tīvram niyamam āsthitām
atha āgamat trinayanaḥ suprītaḥ varadaḥ tadā
32. tataḥ tīvram niyamam āsthitām arundhatīm dṛṣṭvā
atha suprītaḥ varadaḥ trinayanaḥ tadā āgamat
32. Then, having seen Arundhati observing a severe vow, the three-eyed god (Shiva), who was very pleased and a giver of boons, arrived at that moment.
ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः ।
तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे ॥३३॥
33. brāhmaṁ rūpaṁ tataḥ kṛtvā mahādevo mahāyaśāḥ ,
tāmabhyetyābravīddevo bhikṣāmicchāmyahaṁ śubhe.
33. brāhmam rūpam tataḥ kṛtvā mahādevaḥ mahāyaśāḥ tām
abhyetya abravīt devaḥ bhikṣām icchāmi aham śubhe
33. tataḥ mahāyaśāḥ mahādevaḥ brāhmam rūpam kṛtvā tām
abhyetya devaḥ abravīt śubhe aham bhikṣām icchāmi
33. Then, the greatly glorious Mahadeva, assuming a divine form and approaching her, said, "O auspicious one, I desire alms."
प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना ।
क्षीणोऽन्नसंचयो विप्र बदराणीह भक्षय ।
ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते ॥३४॥
34. pratyuvāca tataḥ sā taṁ brāhmaṇaṁ cārudarśanā ,
kṣīṇo'nnasaṁcayo vipra badarāṇīha bhakṣaya ,
tato'bravīnmahādevaḥ pacasvaitāni suvrate.
34. pratyuvāca tataḥ sā tam brāhmaṇam
cārudarśanā kṣīṇaḥ annasañcayaḥ
vipra badarāṇi iha bhakṣaya tataḥ
abravīt mahādevaḥ pacasva etāni suvrate
34. tataḥ cārudarśanā sā tam brāhmaṇam
pratyuvāca vipra annasañcayaḥ kṣīṇaḥ
iha badarāṇi bhakṣaya tataḥ
mahādevaḥ abravīt suvrate etāni pacasva
34. Then, Arundhati, who was beautiful to behold, replied to that Brahmin: "O Brahmin, my store of food is depleted. Eat these berries here instead." Then Mahadeva said, "O observer of good vows, please cook these (berries)."
इत्युक्ता सापचत्तानि ब्राह्मणप्रियकाम्यया ।
अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी ॥३५॥
35. ityuktā sāpacattāni brāhmaṇapriyakāmyayā ,
adhiśritya samiddhe'gnau badarāṇi yaśasvinī.
35. iti uktā sā apacat tāni brāhmaṇapriyakāmyayā
adhiśritya samiddhe agnau badarāṇi yaśasvinī
35. iti uktā sā yaśasvinī brāhmaṇapriyakāmyayā
tāni badarāṇi samiddhe agnau adhiśritya apacat
35. Thus addressed, the glorious Arundhati, desiring to please the Brahmin, placed those berries on the blazing fire and cooked them.
दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा ।
अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी ॥३६॥
36. divyā manoramāḥ puṇyāḥ kathāḥ śuśrāva sā tadā ,
atītā sā tvanāvṛṣṭirghorā dvādaśavārṣikī.
36. divyāḥ manoramāḥ puṇyāḥ kathāḥ śuśrāva sā tadā
atītā sā tu anāvṛṣṭiḥ ghorā dvādaśavārṣikī
36. She then listened to divine, delightful, and sacred stories. That terrible twelve-year drought had (already) passed.
अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः ।
अहःसमः स तस्यास्तु कालोऽतीतः सुदारुणः ॥३७॥
37. anaśnantyāḥ pacantyāśca śṛṇvantyāśca kathāḥ śubhāḥ ,
ahaḥsamaḥ sa tasyāstu kālo'tītaḥ sudāruṇaḥ.
37. anaśnantyāḥ pacantyāḥ ca śṛṇvantyāḥ ca kathāḥ śubhāḥ
ahaḥsamaḥ sa tasyāḥ tu kālaḥ atītaḥ sudāruṇaḥ
37. While she was neither eating nor cooking, but was listening to auspicious stories, that extremely terrible time, which seemed to pass as quickly as a single day, passed for her.
ततस्ते मुनयः प्राप्ताः फलान्यादाय पर्वतात् ।
ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं तदा ॥३८॥
38. tataste munayaḥ prāptāḥ phalānyādāya parvatāt ,
tataḥ sa bhagavānprītaḥ provācārundhatīṁ tadā.
38. tataḥ te munayaḥ prāptāḥ phalāni ādāya parvatāt
tataḥ sa bhagavān prītaḥ provāca arundhatīm tadā
38. Then, those sages (muni) arrived, bringing fruits from the mountain. Subsequently, that divine (bhagavān) being, pleased, then spoke to Arundhatī.
उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन् ।
प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च ॥३९॥
39. upasarpasva dharmajñe yathāpūrvamimānṛṣīn ,
prīto'smi tava dharmajñe tapasā niyamena ca.
39. upasarpasva dharmajñe yathāpūrvam imān ṛṣīn
prītaḥ asmi tava dharmajñe tapasā niyamena ca
39. O knower of natural law (dharma), approach these sages (ṛṣi) as before. O knower of natural law (dharma), I am pleased with your austerity (tapas) and discipline.
ततः संदर्शयामास स्वरूपं भगवान्हरः ।
ततोऽब्रवीत्तदा तेभ्यस्तस्यास्तच्चरितं महत् ॥४०॥
40. tataḥ saṁdarśayāmāsa svarūpaṁ bhagavānharaḥ ,
tato'bravīttadā tebhyastasyāstaccaritaṁ mahat.
40. tataḥ saṃdarśayāmāsa svarūpaṃ bhagavān haraḥ |
tataḥ abravīt tadā tebhyaḥ tasyāḥ tat caritaṃ mahat
40. tataḥ bhagavān haraḥ svarūpaṃ saṃdarśayāmāsa tataḥ
tadā tebhyaḥ tasyāḥ mahat tat caritaṃ abravīt
40. Then the divine Hara (Śiva) revealed his own true nature. Thereafter, at that time, he spoke to them about her great conduct.
भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम् ।
अस्याश्च यत्तपो विप्रा न समं तन्मतं मम ॥४१॥
41. bhavadbhirhimavatpṛṣṭhe yattapaḥ samupārjitam ,
asyāśca yattapo viprā na samaṁ tanmataṁ mama.
41. bhavadbhiḥ himavatpṛṣṭhe yat tapaḥ samupārjitam |
asyāḥ ca yat tapaḥ viprāḥ na samaṃ tat mataṃ mama
41. viprāḥ,
himavatpṛṣṭhe bhavadbhiḥ yat tapaḥ samupārjitam,
asyāḥ ca yat tapaḥ,
tat mama mataṃ na samaṃ
41. O sages (viprāḥ), the spiritual merit (tapas) you have accumulated on the slopes of the Himalayas is not, in my opinion, equal to the spiritual merit (tapas) of this lady.
अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम् ।
अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः ॥४२॥
42. anayā hi tapasvinyā tapastaptaṁ suduścaram ,
anaśnantyā pacantyā ca samā dvādaśa pāritāḥ.
42. anayā hi tapasvinyā tapaḥ taptaṃ sudurścaram
| anaśnantyā pacantyā ca samāḥ dvādaśa pāritāḥ
42. hi anayā tapasvinyā sudurścaram tapaḥ taptaṃ
anaśnantyā pacantyā ca dvādaśa samāḥ pāritāḥ
42. Indeed, this female ascetic performed an extremely arduous austerity (tapas). By not eating and not cooking (for herself), she completed twelve years.
ततः प्रोवाच भगवांस्तामेवारुन्धतीं पुनः ।
वरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि ॥४३॥
43. tataḥ provāca bhagavāṁstāmevārundhatīṁ punaḥ ,
varaṁ vṛṇīṣva kalyāṇi yatte'bhilaṣitaṁ hṛdi.
43. tataḥ provāca bhagavān tām eva arundhatīṃ punaḥ
| varaṃ vṛṇīṣva kalyāṇi yat te abhilaṣitaṃ hṛdi
43. tataḥ bhagavān punaḥ tām eva arundhatīṃ provāca kalyāṇi,
te hṛdi yat abhilaṣitaṃ,
(tat) varaṃ vṛṇīṣva
43. Then the divine lord (Bhagavān) spoke again, specifically to Arundhatī: "O auspicious one, choose whatever boon is desired in your heart."
साब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि ।
भगवान्यदि मे प्रीतस्तीर्थं स्यादिदमुत्तमम् ।
सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम् ॥४४॥
44. sābravītpṛthutāmrākṣī devaṁ saptarṣisaṁsadi ,
bhagavānyadi me prītastīrthaṁ syādidamuttamam ,
siddhadevarṣidayitaṁ nāmnā badarapācanam.
44. sā abravīt pṛthutāmrākṣī devam
saptarṣisaṃsadi bhagavan yadi me prītaḥ
tīrtham syāt idam uttamam
siddhadevarṣidayitam nāmnā badarapācanam
44. pṛthutāmrākṣī sā saptarṣisaṃsadi
devam abravīt bhagavan yadi me prītaḥ
idam uttamam siddhadevarṣidayitam
tīrtham nāmnā badarapācanam syāt
44. The one with broad, coppery eyes spoke to the god in the assembly of the seven sages: "O Lord, if you are pleased with me, may this excellent sacred place (tīrtha), beloved by perfected beings (siddha), gods, and sages, be known by the name Badarapācana."
तथास्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः ।
प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम् ।
एवमस्त्विति तां चोक्त्वा हरो यातस्तदा दिवम् ॥४५॥
45. tathāsmindevadeveśa trirātramuṣitaḥ śuciḥ ,
prāpnuyādupavāsena phalaṁ dvādaśavārṣikam ,
evamastviti tāṁ coktvā haro yātastadā divam.
45. tathā asmin devadeveśa trirātram
uṣitaḥ śuciḥ prāpnuyāt upavāsena
phalam dvādaśavārṣikam evam astu iti
tām ca uktvā haraḥ yātaḥ tadā divam
45. devadeveśa tathā śuciḥ asmin trirātram
uṣitaḥ upavāsena dvādaśavārṣikam
phalam prāpnuyāt iti evam astu
tām ca uktvā haraḥ tadā divam yātaḥ
45. "O Lord of gods, similarly, whoever stays here for three nights, pure, and fasts, may that person obtain the fruit of twelve years (of devotion)." And having said to her, "So be it!" Hara (Śiva) then went to heaven.
ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम् ।
अश्रान्तां चाविवर्णां च क्षुत्पिपासासहां सतीम् ॥४६॥
46. ṛṣayo vismayaṁ jagmustāṁ dṛṣṭvā cāpyarundhatīm ,
aśrāntāṁ cāvivarṇāṁ ca kṣutpipāsāsahāṁ satīm.
46. ṛṣayaḥ vismayam jagmuḥ tām dṛṣṭvā ca api arundhatīm
aśrāntām ca avivarṇām ca kṣutpipāsāsahām satīm
46. ṛṣayaḥ tām arundhatīm ca api aśrāntām avivarṇām ca
kṣutpipāsāsahām satīm ca dṛṣṭvā vismayam jagmuḥ
46. The sages were amazed, having seen Arundhatī, who was unwearied, unchanged in complexion, and enduring hunger and thirst.
एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया ।
यथा त्वया महाभागे मदर्थं संशितव्रते ॥४७॥
47. evaṁ siddhiḥ parā prāptā arundhatyā viśuddhayā ,
yathā tvayā mahābhāge madarthaṁ saṁśitavrate.
47. evam siddhiḥ parā prāptā arundhatyā viśuddhayā
yathā tvayā mahābhāge madartham saṃśitavrate
47. evam parā siddhiḥ viśuddhayā arundhatyā prāptā
yathā tvayā mahābhāge saṃśitavrate madartham
47. Thus, supreme perfection (siddhi) was attained by the pure Arundhatī, just as it was attained by you, O fortunate one, O one with firm vows, for my sake.
विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितः ।
तथा चेदं ददाम्यद्य नियमेन सुतोषितः ॥४८॥
48. viśeṣo hi tvayā bhadre vrate hyasminsamarpitaḥ ,
tathā cedaṁ dadāmyadya niyamena sutoṣitaḥ.
48. viśeṣaḥ hi tvayā bhadre vrate hi asmin samarpitaḥ
tathā ca idam dadāmi adya niyamena sutoṣitaḥ
48. bhadre tvayā hi asmin vrate viśeṣaḥ hi samarpitaḥ
tathā ca adya niyamena sutoṣitaḥ idam dadāmi
48. Indeed, O auspicious one, an extraordinary offering has been made by you in this observance. And so, being greatly pleased by your discipline (niyama), I give this today.
विशेषं तव कल्याणि प्रयच्छामि वरं वरे ।
अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना ॥४९॥
49. viśeṣaṁ tava kalyāṇi prayacchāmi varaṁ vare ,
arundhatyā varastasyā yo datto vai mahātmanā.
49. viśeṣam tava kalyāṇi prayacchāmi varam vare
arundhatyā varaḥ tasyā yaḥ dattaḥ vai mahātmanā
49. kalyāṇi vare tava viśeṣam varam prayacchāmi
yaḥ varaḥ tasyā arundhatyā mahātmanā vai dattaḥ
49. O auspicious and excellent one, I grant you a special boon - that very boon which was indeed given by the great soul (mahātman) to Arundhati.
तस्य चाहं प्रसादेन तव कल्याणि तेजसा ।
प्रवक्ष्याम्यपरं भूयो वरमत्र यथाविधि ॥५०॥
50. tasya cāhaṁ prasādena tava kalyāṇi tejasā ,
pravakṣyāmyaparaṁ bhūyo varamatra yathāvidhi.
50. tasya ca aham prasādena tava kalyāṇi tejasā
pravakṣyāmi aparam bhūyaḥ varam atra yathāvidhi
50. kalyāṇi ca aham tasya prasādena tava tejasā
atra bhūyaḥ aparam varam yathāvidhi pravakṣyāmi
50. And by his grace and your splendor, O auspicious one, I shall again, in due form, declare another boon here.
यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः ।
स स्नात्वा प्राप्स्यते लोकान्देहन्यासाच्च दुर्लभान् ॥५१॥
51. yastvekāṁ rajanīṁ tīrthe vatsyate susamāhitaḥ ,
sa snātvā prāpsyate lokāndehanyāsācca durlabhān.
51. yaḥ tu ekām rajanīm tīrthe vatsyate susamāhitaḥ
saḥ snātvā prāpsyate lokān dehanāsāt ca durlabhān
51. yaḥ tu susamāhitaḥ ekām rajanīm tīrthe vatsyate
saḥ snātvā ca dehanāsāt durlabhān lokān prāpsyate
51. Whoever, being perfectly composed (dhyāna), resides for one night in a sacred bathing place (tīrtha), he, having bathed, will attain worlds that are difficult to obtain even by abandoning the body.
इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान् ।
स्रुचावतीं ततः पुण्यां जगाम त्रिदिवं पुनः ॥५२॥
52. ityuktvā bhagavāndevaḥ sahasrākṣaḥ pratāpavān ,
srucāvatīṁ tataḥ puṇyāṁ jagāma tridivaṁ punaḥ.
52. iti uktvā bhagavān devaḥ sahasrākṣaḥ pratāpavān
srucāvatīm tataḥ puṇyām jagāma tridivam punaḥ
52. bhagavān devaḥ sahasrākṣaḥ pratāpavān iti uktvā
tataḥ puṇyām srucāvatīm tridivam punaḥ jagāma
52. Having thus spoken, the powerful, thousand-eyed Lord (deva) then proceeded to the sacred Srucāvatī and returned again to heaven (tridivam).
गते वज्रधरे राजंस्तत्र वर्षं पपात ह ।
पुष्पाणां भरतश्रेष्ठ दिव्यानां दिव्यगन्धिनाम् ॥५३॥
53. gate vajradhare rājaṁstatra varṣaṁ papāta ha ,
puṣpāṇāṁ bharataśreṣṭha divyānāṁ divyagandhinām.
53. gate vajradhare rājan tatra varṣam papāta ha
puṣpāṇām bharataśreṣṭha divyānām divyagandhinām
53. rājan bharataśreṣṭha vajradhare gate tatra
divyānām divyagandhinām puṣpāṇām varṣam ha papāta
53. O King (rājaṃs), O best of Bharatas (bharataśreṣṭha), when the thunderbolt-bearer (vajradhara) had departed, a shower of divine, divinely fragrant flowers indeed fell there.
नेदुर्दुन्दुभयश्चापि समन्तात्सुमहास्वनाः ।
मारुतश्च ववौ युक्त्या पुण्यगन्धो विशां पते ॥५४॥
54. nedurdundubhayaścāpi samantātsumahāsvanāḥ ,
mārutaśca vavau yuktyā puṇyagandho viśāṁ pate.
54. neduḥ dundubhayaḥ ca api samantāt sumahāsvanāḥ
mārutaḥ ca vavau yuktyā puṇyagandhaḥ viśām pate
54. viśām pate dundubhayaḥ sumahāsvanāḥ ca api samantāt
neduḥ ca puṇyagandhaḥ mārutaḥ yuktyā vavau
54. And drums with very loud sounds resounded from all sides. Also, O lord of the people (viśām pate), the wind blew appropriately, bearing a sacred fragrance.
उत्सृज्य तु शुभं देहं जगामेन्द्रस्य भार्यताम् ।
तपसोग्रेण सा लब्ध्वा तेन रेमे सहाच्युत ॥५५॥
55. utsṛjya tu śubhaṁ dehaṁ jagāmendrasya bhāryatām ,
tapasogreṇa sā labdhvā tena reme sahācyuta.
55. utsṛjya tu śubham deham jagāma indrasya bhāryatām
tapasas ugreṇa sā labdhvā tena reme saha acyuta
55. acyuta sā tu śubham deham utsṛjya indrasya bhāryatām
jagāma tapasas ugreṇa labdhvā tena saha reme
55. But having abandoned her beautiful body, she became Indra's wife. Having attained that through severe asceticism (tapas), she rejoiced with him, O Acyuta (acyuta).
जनमेजय उवाच ।
का तस्या भगवन्माता क्व संवृद्धा च शोभना ।
श्रोतुमिच्छाम्यहं ब्रह्मन्परं कौतूहलं हि मे ॥५६॥
56. janamejaya uvāca ,
kā tasyā bhagavanmātā kva saṁvṛddhā ca śobhanā ,
śrotumicchāmyahaṁ brahmanparaṁ kautūhalaṁ hi me.
56. janamejayaḥ uvāca kā tasyāḥ bhagavan mātā kva saṃvṛddhā ca
śobhanā śrotum icchāmi aham brahman param kautūhalam hi me
56. janamejayaḥ uvāca he bhagavan he
brahman tasyāḥ mātā kā ca sā
śobhanā kva saṃvṛddhā aham śrotum
icchāmi hi me param kautūhalam
56. King Janamejaya said: "O revered one, who was her mother, and where was that beautiful lady raised? O Brahmin, I wish to hear, for I have great curiosity."
वैशंपायन उवाच ।
भारद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः ।
दृष्ट्वाप्सरसमायान्तीं घृताचीं पृथुलोचनाम् ॥५७॥
57. vaiśaṁpāyana uvāca ,
bhāradvājasya viprarṣeḥ skannaṁ reto mahātmanaḥ ,
dṛṣṭvāpsarasamāyāntīṁ ghṛtācīṁ pṛthulocanām.
57. vaiśaṃpāyanaḥ uvāca bhāradvājasya viprarṣeḥ skannam retaḥ
mahātmanaḥ dṛṣṭvā apsarasam āyāntīm ghṛtācīm pṛthulocanām
57. vaiśaṃpāyanaḥ uvāca mahātmanaḥ viprarṣeḥ bhāradvājasya
retaḥ ghṛtācīm pṛthulocanām apsarasam āyāntīm dṛṣṭvā skannam
57. Vaiśampāyana said: "The semen of the great-souled sage among Brahmins, Bhāradvāja, fell when he saw the wide-eyed Apsaras Ghṛtācī approaching."
स तु जग्राह तद्रेतः करेण जपतां वरः ।
तदावपत्पर्णपुटे तत्र सा संभवच्छुभा ॥५८॥
58. sa tu jagrāha tadretaḥ kareṇa japatāṁ varaḥ ,
tadāvapatparṇapuṭe tatra sā saṁbhavacchubhā.
58. saḥ tu jagrāha tat retaḥ kareṇa japatām varaḥ
tadā avapat parṇapuṭe tatra sā saṃbhavat śubhā
58. tu japatām varaḥ saḥ kareṇa tat retaḥ jagrāha
tadā parṇapuṭe avapat tatra sā śubhā saṃbhavat
58. But he, the foremost among those who recite sacred texts (japatām varaḥ), took that semen with his hand. He then placed it in a leaf-cup, and there, that beautiful girl was born.
तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः ।
नाम चास्याः स कृतवान्भारद्वाजो महामुनिः ॥५९॥
59. tasyāstu jātakarmādi kṛtvā sarvaṁ tapodhanaḥ ,
nāma cāsyāḥ sa kṛtavānbhāradvājo mahāmuniḥ.
59. tasyāḥ tu jātakarma ādi kṛtvā sarvam tapodhanaḥ
nāma ca asyāḥ saḥ kṛtavān bhāradvājaḥ mahāmuniḥ
59. tu tapodhanaḥ mahāmuniḥ bhāradvājaḥ tasyāḥ sarvam
jātakarma ādi kṛtvā ca asyāḥ nāma saḥ kṛtavān
59. The great sage Bhāradvāja, whose wealth was asceticism (tapodhana), performed all her birth rites (saṃskāra) and then gave her a name.
स्रुचावतीति धर्मात्मा तदर्षिगणसंसदि ।
स च तामाश्रमे न्यस्य जगाम हिमवद्वनम् ॥६०॥
60. srucāvatīti dharmātmā tadarṣigaṇasaṁsadi ,
sa ca tāmāśrame nyasya jagāma himavadvanam.
60. srucāvatī iti dharmātmā tat ṛṣigaṇa-saṃsadi
saḥ ca tām āśrame nyasya jagāma himavat-vanam
60. saḥ ca dharmātmā srucāvatī iti tat ṛṣigaṇa-saṃsadi
tām āśrame nyasya himavat-vanam jagāma
60. And with reference to Srucāvatī, the man of righteousness (dharmātmā), then in that assembly of groups of sages, having placed her in the hermitage, went to the Himalayan forest.
तत्राप्युपस्पृश्य महानुभावो वसूनि दत्त्वा च महाद्विजेभ्यः ।
जगाम तीर्थं सुसमाहितात्मा शक्रस्य वृष्णिप्रवरस्तदानीम् ॥६१॥
61. tatrāpyupaspṛśya mahānubhāvo; vasūni dattvā ca mahādvijebhyaḥ ,
jagāma tīrthaṁ susamāhitātmā; śakrasya vṛṣṇipravarastadānīm.
61. tatra api upaspṛśya mahānubhāvaḥ
vasūni dattvā ca mahādvijebhyaḥ
jagāma tīrtham susamāhitātmā
śakrasya vṛṣṇipravaraḥ tadānīm
61. mahānubhāvaḥ susamāhitātmā
vṛṣṇipravaraḥ tadānīm tatra api
upaspṛśya ca mahādvijebhyaḥ vasūni
dattvā śakrasya tīrtham jagāma
61. There too, having performed ablutions, the magnanimous one, with a well-composed mind (ātman), and having given riches to great Brahmins, the foremost among the Vṛṣṇis then went to the sacred bathing place (tīrtha) of Indra.