Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-63

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
बृहदश्व उवाच ।
उत्सृज्य दमयन्तीं तु नलो राजा विशां पते ।
ददर्श दावं दह्यन्तं महान्तं गहने वने ॥१॥
1. bṛhadaśva uvāca ,
utsṛjya damayantīṁ tu nalo rājā viśāṁ pate ,
dadarśa dāvaṁ dahyantaṁ mahāntaṁ gahane vane.
1. bṛhadaśvaḥ uvāca utsṛjya damayantīm tu nalaḥ rājā
viśām pate dadarśa dāvam dahyantam mahāntam gahane vane
1. Bṛhadaśva said: "After abandoning Damayantī, King Nala, O lord of people, saw a great forest fire burning in a dense forest."
तत्र शुश्राव मध्येऽग्नौ शब्दं भूतस्य कस्यचित् ।
अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत् ॥२॥
2. tatra śuśrāva madhye'gnau śabdaṁ bhūtasya kasyacit ,
abhidhāva naletyuccaiḥ puṇyaśloketi cāsakṛt.
2. tatra śuśrāva madhye agnau śabdam bhūtasya kasyacit
abhidhāva nala iti uccaiḥ puṇyaśloka iti ca asakṛt
2. There, amidst the fire, he heard the sound of some being repeatedly crying out loudly, 'Run, O Nala! O you of virtuous fame!'
मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम् ।
ददर्श नागराजानं शयानं कुण्डलीकृतम् ॥३॥
3. mā bhairiti nalaścoktvā madhyamagneḥ praviśya tam ,
dadarśa nāgarājānaṁ śayānaṁ kuṇḍalīkṛtam.
3. mā bhaiḥ iti nalaḥ ca uktvā madhyam agneḥ praviśya
tam dadarśa nāgarājānam śayānam kuṇḍalīkṛtam
3. And Nala, having said 'Do not fear!', entered the midst of the fire and saw that king of serpents (nāgarāja) lying there, coiled up.
स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा ।
उवाच विद्धि मां राजन्नागं कर्कोटकं नृप ॥४॥
4. sa nāgaḥ prāñjalirbhūtvā vepamāno nalaṁ tadā ,
uvāca viddhi māṁ rājannāgaṁ karkoṭakaṁ nṛpa.
4. saḥ nāgaḥ prāñjaliḥ bhūtvā vepamānaḥ nalam tadā
uvāca viddhi mām rājan nāgam karkoṭakam nṛpa
4. That serpent, trembling and having folded his hands (prāñjali), then said to Nala: 'O King, O ruler, know me to be the serpent Karkoṭaka.'
मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः ।
तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप ॥५॥
5. mayā pralabdho brahmarṣiranāgāḥ sumahātapāḥ ,
tena manyuparītena śapto'smi manujādhipa.
5. mayā pralabdhaḥ brahmarṣiḥ anāgāḥ sumahātapāḥ
tena manyuparītena śaptaḥ asmi manujādhipa
5. O king of men, I deceived a faultless brahmin sage (brahmarṣi) who possessed great ascetic power (tapas). Consequently, consumed by wrath, he cursed me.
तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम् ।
उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान् ॥६॥
6. tasya śāpānna śaknomi padādvicalituṁ padam ,
upadekṣyāmi te śreyastrātumarhati māṁ bhavān.
6. tasya śāpāt na śaknomi padāt vicalitum padam
upadekṣyāmi te śreyas trātum arhati mām bhavān
6. Due to his curse, I cannot move even a single step from my spot. I will instruct you in what is beneficial (śreyas); you should protect me.
सखा च ते भविष्यामि मत्समो नास्ति पन्नगः ।
लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम् ॥७॥
7. sakhā ca te bhaviṣyāmi matsamo nāsti pannagaḥ ,
laghuśca te bhaviṣyāmi śīghramādāya gaccha mām.
7. sakhā ca te bhaviṣyāmi mat samaḥ na asti pannagaḥ
laghuḥ ca te bhaviṣyāmi śīghram ādāya gaccha mām
7. And I will become your friend, for there is no serpent (pannaga) equal to me. I will also become light for you, so quickly take me and depart.
एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः ।
तं गृहीत्वा नलः प्रायादुद्देशं दाववर्जितम् ॥८॥
8. evamuktvā sa nāgendro babhūvāṅguṣṭhamātrakaḥ ,
taṁ gṛhītvā nalaḥ prāyāduddeśaṁ dāvavarjitam.
8. evam uktvā sa nāgendraḥ babhūva aṅguṣṭhamātrakaḥ
tam gṛhītvā nalaḥ prāyāt uddeśam dāvavarjitam
8. Having spoken thus, that king of serpents (nāgendra) transformed into the size of a thumb. Nala then took him and departed for a place free from forest fires.
आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना ।
उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत् ॥९॥
9. ākāśadeśamāsādya vimuktaṁ kṛṣṇavartmanā ,
utsraṣṭukāmaṁ taṁ nāgaḥ punaḥ karkoṭako'bravīt.
9. ākāśadeśam āsādya vimuktam kṛṣṇavartmanā
utsraṣṭukāmam tam nāgaḥ punaḥ karkoṭakaḥ abravīt
9. After Nala reached the region of the sky, freed from the dark path (of smoke) and desiring to release him (Karkoṭaka), the serpent Karkoṭaka again spoke to him.
पदानि गणयन्गच्छ स्वानि नैषध कानिचित् ।
तत्र तेऽहं महाराज श्रेयो धास्यामि यत्परम् ॥१०॥
10. padāni gaṇayangaccha svāni naiṣadha kānicit ,
tatra te'haṁ mahārāja śreyo dhāsyāmi yatparam.
10. padāni gaṇayan gaccha svāni naiṣadha kānicit
tatra te aham mahārāja śreyaḥ dhāsyāmi yat param
10. O Nala (Naiṣadha), count and take a few of your own steps. There, O great king, I will provide for you the supreme welfare.
ततः संख्यातुमारब्धमदशद्दशमे पदे ।
तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत ॥११॥
11. tataḥ saṁkhyātumārabdhamadaśaddaśame pade ,
tasya daṣṭasya tadrūpaṁ kṣipramantaradhīyata.
11. tataḥ saṃkhyātum ārabdham adaśat daśame pade
tasya daṣṭasya tat rūpam kṣipram antardhīyata
11. Then, as Nala began to count, Karkoṭaka bit him on the tenth step. Immediately, Nala's original form, of him who was bitten, disappeared.
स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः ।
स्वरूपधारिणं नागं ददर्श च महीपतिः ॥१२॥
12. sa dṛṣṭvā vismitastasthāvātmānaṁ vikṛtaṁ nalaḥ ,
svarūpadhāriṇaṁ nāgaṁ dadarśa ca mahīpatiḥ.
12. saḥ dṛṣṭvā vismitaḥ tasthau ātmānam vikṛtam
nalaḥ svarūpadhāriṇam nāgam dadarśa ca mahīpatiḥ
12. Nala, having seen his own self (ātman) disfigured, stood amazed. And the king (Nala) saw the serpent (Karkoṭaka) having assumed its own form.
ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत् ।
मया तेऽन्तर्हितं रूपं न त्वा विद्युर्जना इति ॥१३॥
13. tataḥ karkoṭako nāgaḥ sāntvayannalamabravīt ,
mayā te'ntarhitaṁ rūpaṁ na tvā vidyurjanā iti.
13. tataḥ karkoṭakaḥ nāgaḥ sāntvayan nalam abravīt
mayā te antarhitam rūpam na tvā vidyuḥ janāḥ iti
13. Then, the serpent Karkoṭaka, comforting Nala, said, "Your form has been concealed by me so that people may not recognize you."
यत्कृते चासि विकृतो दुःखेन महता नल ।
विषेण स मदीयेन त्वयि दुःखं निवत्स्यति ॥१४॥
14. yatkṛte cāsi vikṛto duḥkhena mahatā nala ,
viṣeṇa sa madīyena tvayi duḥkhaṁ nivatsyati.
14. yat kṛte ca asi vikṛtaḥ duḥkhena mahatā nala
viṣeṇa saḥ madīyena tvayi duḥkham nivatsyati
14. And Nala, he for whose sake you have been disfigured by great sorrow, that one (Kali) will remain afflicted with suffering within you due to my poison.
विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति ।
तावत्त्वयि महाराज दुःखं वै स निवत्स्यति ॥१५॥
15. viṣeṇa saṁvṛtairgātrairyāvattvāṁ na vimokṣyati ,
tāvattvayi mahārāja duḥkhaṁ vai sa nivatsyati.
15. viṣeṇa saṃvṛtaiḥ gātraiḥ yāvat tvām na vimokṣyati
tāvat tvayi mahārāja duḥkham vai saḥ nivatsyati
15. O great king, as long as he (Kali), with his limbs enveloped by this poison, does not release you, so long will he certainly remain in suffering within you.
अनागा येन निकृतस्त्वमनर्हो जनाधिप ।
क्रोधादसूययित्वा तं रक्षा मे भवतः कृता ॥१६॥
16. anāgā yena nikṛtastvamanarho janādhipa ,
krodhādasūyayitvā taṁ rakṣā me bhavataḥ kṛtā.
16. anāgāḥ yena nikṛtaḥ tvam anarhaḥ janādhipa
krodhāt asūyayitvā tam rakṣā me bhavataḥ kṛtā
16. O lord of men, by whom you, an innocent and undeserving one, were injured: having acted with malice towards him (Kali) out of anger, this protection for you has been accomplished by me.
न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोऽपि वा ।
ब्रह्मविद्भ्यश्च भविता मत्प्रसादान्नराधिप ॥१७॥
17. na te bhayaṁ naravyāghra daṁṣṭribhyaḥ śatruto'pi vā ,
brahmavidbhyaśca bhavitā matprasādānnarādhipa.
17. na te bhayam naravyāghra daṃṣṭribhyaḥ śatrutaḥ api
vā brahmavidbhyaḥ ca bhavitā matprasādāt narādhipa
17. O tiger among men, O king of men, by my grace, there will be no fear for you from fanged creatures, or even from enemies, or from those who know Brahman (brahman).
राजन्विषनिमित्ता च न ते पीडा भविष्यति ।
संग्रामेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि ॥१८॥
18. rājanviṣanimittā ca na te pīḍā bhaviṣyati ,
saṁgrāmeṣu ca rājendra śaśvajjayamavāpsyasi.
18. rājan viṣanimittā ca na te pīḍā bhaviṣyati
saṃgrāmeṣu ca rājendra śaśvat jayam avāpsyasi
18. O King, no suffering (pīḍā) caused by poison will come upon you. And O King of kings, you will always attain victory in battles.
गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन् ।
समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम् ।
अयोध्यां नगरीं रम्यामद्यैव निषधेश्वर ॥१९॥
19. gaccha rājannitaḥ sūto bāhuko'hamiti bruvan ,
samīpamṛtuparṇasya sa hi vedākṣanaipuṇam ,
ayodhyāṁ nagarīṁ ramyāmadyaiva niṣadheśvara.
19. gaccha rājan itaḥ sūtaḥ bāhukaḥ aham
iti bruvan samīpam ṛtuparṇasya
saḥ hi veda akṣanaipuṇam ayodhyām
nagarīm ramyām adya eva niṣadheśvara
19. Go from here, O King, O Lord of Niṣadha, saying 'I am Bāhuka, the charioteer (sūta).' Go to Ṛtuparṇa's presence, to the beautiful city of Ayodhyā, today itself. For he indeed knows the skill in dice (akṣa-naipuṇam).
स तेऽक्षहृदयं दाता राजाश्वहृदयेन वै ।
इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति ॥२०॥
20. sa te'kṣahṛdayaṁ dātā rājāśvahṛdayena vai ,
ikṣvākukulajaḥ śrīmānmitraṁ caiva bhaviṣyati.
20. saḥ te akṣahṛdayam dātā rājā aśvahṛdayena vai
ikṣvākukulajaḥ śrīmān mitram ca eva bhaviṣyati
20. That king (Ṛtuparṇa), who is born in the Ikṣvāku lineage and is glorious, will be the giver of the secret of dice (akṣa-hṛdayam) to you, in exchange for the secret of horses (aśva-hṛdayena). And he will indeed be your friend.
भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा ।
समेष्यसि च दारैस्त्वं मा स्म शोके मनः कृथाः ।
राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते ॥२१॥
21. bhaviṣyasi yadākṣajñaḥ śreyasā yokṣyase tadā ,
sameṣyasi ca dāraistvaṁ mā sma śoke manaḥ kṛthāḥ ,
rājyena tanayābhyāṁ ca satyametadbravīmi te.
21. bhaviṣyasi yadā akṣajñaḥ śreyasā
yokṣyase tadā sameṣyasi ca dāraiḥ tvam
mā sma śoke manaḥ kṛthāḥ rājyena
tanayābhyām ca satyam etat bravīmi te
21. When you become skilled in dice, you will then attain prosperity. You will also be reunited with your wife. Do not allow your mind to dwell in sorrow. I tell you this truth concerning your kingdom and your two sons.
स्वरूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप ।
संस्मर्तव्यस्तदा तेऽहं वासश्चेदं निवासयेः ॥२२॥
22. svarūpaṁ ca yadā draṣṭumicchethāstvaṁ narādhipa ,
saṁsmartavyastadā te'haṁ vāsaścedaṁ nivāsayeḥ.
22. svarūpam ca yadā draṣṭum icchethāḥ tvam narādhipa
saṃsmartavyaḥ tadā te aham vāsaḥ ca idam nivāsayīḥ
22. And when, O king, you wish to see your true form, then you should remember me, and you should put on this garment.
अनेन वाससाच्छन्नः स्वरूपं प्रतिपत्स्यसे ।
इत्युक्त्वा प्रददावस्मै दिव्यं वासोयुगं तदा ॥२३॥
23. anena vāsasācchannaḥ svarūpaṁ pratipatsyase ,
ityuktvā pradadāvasmai divyaṁ vāsoyugaṁ tadā.
23. anena vāsasā ācchannaḥ svarūpam pratipatsyase
iti uktvā pradadau asmai divyam vāsoyugam tadā
23. Clothed in this garment, you will regain your true form. Having spoken thus, he then gave him a divine pair of garments.
एवं नलं समादिश्य वासो दत्त्वा च कौरव ।
नागराजस्ततो राजंस्तत्रैवान्तरधीयत ॥२४॥
24. evaṁ nalaṁ samādiśya vāso dattvā ca kaurava ,
nāgarājastato rājaṁstatraivāntaradhīyata.
24. evam nalam samādiśya vāsaḥ dattvā ca kaurava
nāgarājaḥ tataḥ rājan tatra eva antaradhīyata
24. Having thus instructed Nala and given him the garment, O Kaurava, the king of serpents then disappeared right there, O king.