Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-24

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
तस्मिन्दशार्हाधिपतौ प्रयाते युधिष्ठिरो भीमसेनार्जुनौ च ।
यमौ च कृष्णा च पुरोहितश्च रथान्महार्हान्परमाश्वयुक्तान् ॥१॥
1. vaiśaṁpāyana uvāca ,
tasmindaśārhādhipatau prayāte; yudhiṣṭhiro bhīmasenārjunau ca ,
yamau ca kṛṣṇā ca purohitaśca; rathānmahārhānparamāśvayuktān.
1. vaiśaṃpāyana uvāca tasmin daśārha-adhipatau
prayāte yudhiṣṭhiraḥ bhīmasena-arjunau
ca yamau ca kṛṣṇā ca purohitaḥ
ca rathān mahā-arhān parama-aśva-yuktān
1. Vaishampayana said: When the lord of the Dasharhas (Krishna) had departed, Yudhishthira, Bhimasena, Arjuna, the two twins (Nakula and Sahadeva), Draupadi, and the priest (Dhaumya) [had prepared] very valuable chariots, yoked with excellent horses.
आस्थाय वीराः सहिता वनाय प्रतस्थिरे भूतपतिप्रकाशाः ।
हिरण्यनिष्कान्वसनानि गाश्च प्रदाय शिक्षाक्षरमन्त्रविद्भ्यः ॥२॥
2. āsthāya vīrāḥ sahitā vanāya; pratasthire bhūtapatiprakāśāḥ ,
hiraṇyaniṣkānvasanāni gāśca; pradāya śikṣākṣaramantravidbhyaḥ.
2. āsthāya vīrāḥ sahitāḥ vanāya
pratasthire bhūtapatiprakāśāḥ
hiraṇya-niṣkān vasanāni gāḥ ca
pradāya śikṣā-akṣara-mantra-vidbhyaḥ
2. Having mounted [the chariots], the heroes, shining like lords of beings, together set out for the forest, after giving away gold coins, garments, and cows to those learned in phonetics (śikṣā), grammar (akṣara), and sacred chants (mantra).
प्रेष्याः पुरो विंशतिरात्तशस्त्रा धनूंषि वर्माणि शरांश्च पीतान् ।
मौर्वीश्च यन्त्राणि च सायकांश्च सर्वे समादाय जघन्यमीयुः ॥३॥
3. preṣyāḥ puro viṁśatirāttaśastrā; dhanūṁṣi varmāṇi śarāṁśca pītān ,
maurvīśca yantrāṇi ca sāyakāṁśca; sarve samādāya jaghanyamīyuḥ.
3. preṣyāḥ puraḥ viṃśatiḥ ātta-śastrāḥ
dhanūṃṣi varmāṇi śarān ca
pītān maurvīḥ ca yantrāṇi ca sāyakān
ca sarve samādāya jaghanyam īyuḥ
3. Twenty armed attendants went ahead as the vanguard. Then, all (the servants), having gathered bows, armors, yellow arrows, bowstrings, instruments, and (more) arrows, followed in the rear.
ततस्तु वासांसि च राजपुत्र्या धात्र्यश्च दास्यश्च विभूषणं च ।
तदिन्द्रसेनस्त्वरितं प्रगृह्य जघन्यमेवोपययौ रथेन ॥४॥
4. tatastu vāsāṁsi ca rājaputryā; dhātryaśca dāsyaśca vibhūṣaṇaṁ ca ,
tadindrasenastvaritaṁ pragṛhya; jaghanyamevopayayau rathena.
4. tataḥ tu vāsāṃsi ca rājaputryā
dhātryaḥ ca dāsyaḥ ca vibhūṣaṇam
ca tat indrasenaḥ tvaritam pragṛhya
jaghanyam eva upayayau rathena
4. Then, Indrasena quickly gathered the clothes and ornaments belonging to the princess, the nurses, and the maidservants. He then followed behind with the chariot.
ततः कुरुश्रेष्ठमुपेत्य पौराः प्रदक्षिणं चक्रुरदीनसत्त्वाः ।
तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना मुख्याश्च सर्वे कुरुजाङ्गलानाम् ॥५॥
5. tataḥ kuruśreṣṭhamupetya paurāḥ; pradakṣiṇaṁ cakruradīnasattvāḥ ,
taṁ brāhmaṇāścābhyavadanprasannā; mukhyāśca sarve kurujāṅgalānām.
5. tataḥ kuruśreṣṭham upetya paurāḥ
pradakṣiṇam cakruḥ adīnasattvāḥ
tam brāhmaṇāḥ ca abhyavadan prasannāḥ
mukhyāḥ ca sarve kurujāṅgalānām
5. Then, the citizens, whose spirit was undiminished, approached the best of the Kurus and circumambulated him clockwise. All the prominent Brahmins and chiefs of the Kuru-Jangalas also spoke to him, pleased.
स चापि तानभ्यवदत्प्रसन्नः सहैव तैर्भ्रातृभिर्धर्मराजः ।
तस्थौ च तत्राधिपतिर्महात्मा दृष्ट्वा जनौघं कुरुजाङ्गलानाम् ॥६॥
6. sa cāpi tānabhyavadatprasannaḥ; sahaiva tairbhrātṛbhirdharmarājaḥ ,
tasthau ca tatrādhipatirmahātmā; dṛṣṭvā janaughaṁ kurujāṅgalānām.
6. saḥ ca api tān abhyavadat prasannaḥ
saha eva taiḥ bhrātṛbhiḥ dharmarājaḥ
tasthau ca tatra adhipatiḥ
mahātmā dṛṣṭvā janaugham kurujāṅgalānām
6. That righteous king (dharmarāja), along with his brothers, also spoke to them, pleased. And the great-souled ruler (adhīpati) stood there, having seen the multitude of people from Kuru-Jangala.
पितेव पुत्रेषु स तेषु भावं चक्रे कुरूणामृषभो महात्मा ।
ते चापि तस्मिन्भरतप्रबर्हे तदा बभूवुः पितरीव पुत्राः ॥७॥
7. piteva putreṣu sa teṣu bhāvaṁ; cakre kurūṇāmṛṣabho mahātmā ,
te cāpi tasminbharataprabarhe; tadā babhūvuḥ pitarīva putrāḥ.
7. pitā iva putreṣu saḥ teṣu bhāvam
cakre kurūṇām ṛṣabhaḥ mahātmā
te ca api tasmin bharataprabarhe
tadā babhūvuḥ pitari iva putrāḥ
7. That great-souled best of the Kurus (ṛṣabha) showed an attitude (bhāva) towards them like a father towards his sons. And they, in turn, became like sons to that best of Bharatas (bharataprabarha), like sons to a father.
ततः समासाद्य महाजनौघाः कुरुप्रवीरं परिवार्य तस्थुः ।
हा नाथ हा धर्म इति ब्रुवन्तो ह्रिया च सर्वेऽश्रुमुखा बभूवुः ॥८॥
8. tataḥ samāsādya mahājanaughāḥ; kurupravīraṁ parivārya tasthuḥ ,
hā nātha hā dharma iti bruvanto; hriyā ca sarve'śrumukhā babhūvuḥ.
8. tataḥ samāsādya mahājanaughāḥ
kuruprāvīram parivārya tasthuḥ hā
nātha hā dharma iti bruvantaḥ
hriyā ca sarve aśrumukhā babhūvuḥ
8. Then, vast crowds of people, having approached and surrounded the hero of the Kurus, stood there. Crying out, "Alas, O Lord! Alas, O [embodiment of] righteousness (dharma)!" all of them became tear-faced out of shame.
वरः कुरूणामधिपः प्रजानां पितेव पुत्रानपहाय चास्मान् ।
पौरानिमाञ्जानपदांश्च सर्वान्हित्वा प्रयातः क्व नु धर्मराजः ॥९॥
9. varaḥ kurūṇāmadhipaḥ prajānāṁ; piteva putrānapahāya cāsmān ,
paurānimāñjānapadāṁśca sarvā;nhitvā prayātaḥ kva nu dharmarājaḥ.
9. varaḥ kurūṇām adhipaḥ prajānām
pitā iva putrān apahāya ca asmān
paurān imān jānapadān ca sarvān
hitvā prayātaḥ kva nu dharmarājaḥ
9. The best among the Kurus, the ruler of the people, like a father, having abandoned his sons—that is, us—and having left all these city residents and country-dwellers, where indeed has the King of Righteousness (dharma-rāja) departed?
धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं ससौबलं पापमतिं च कर्णम् ।
अनर्थमिच्छन्ति नरेन्द्र पापा ये धर्मनित्यस्य सतस्तवोग्राः ॥१०॥
10. dhigdhārtarāṣṭraṁ sunṛśaṁsabuddhiṁ; sasaubalaṁ pāpamatiṁ ca karṇam ,
anarthamicchanti narendra pāpā; ye dharmanityasya satastavogrāḥ.
10. dhik dhārtarāṣṭram sunṛśaṃsabuddhim
sasāubalam pāpamatim ca karṇam
anartham icchanti narendra pāpāḥ
ye dharmanityasya sataḥ tava ugrāḥ
10. Fie upon Dhṛtarāṣṭra's son (Duryodhana), with his exceedingly cruel mind, and upon Karṇa, with his wicked intellect, along with Subala's son (Śakuni)! O king, these sinful and formidable individuals, who desire misfortune, are those who oppose you, who are always devoted to truth and natural law (dharma).
स्वयं निवेश्याप्रतिमं महात्मा पुरं महद्देवपुरप्रकाशम् ।
शतक्रतुप्रस्थममोघकर्मा हित्वा प्रयातः क्व नु धर्मराजः ॥११॥
11. svayaṁ niveśyāpratimaṁ mahātmā; puraṁ mahaddevapuraprakāśam ,
śatakratuprasthamamoghakarmā; hitvā prayātaḥ kva nu dharmarājaḥ.
11. svayam niveśya apratimam mahātmā
puram mahat devapuraprakāśam
śatakratuprastham amoghakarmā
hitvā prayātaḥ kva nu dharmarājaḥ
11. Having himself established this great, peerless city, which shines like a city of the gods and resembles Indra's capital, the great-souled King of Righteousness (dharma-rāja), whose actions are never in vain, has abandoned it and departed. Where indeed has he gone?
चकार यामप्रतिमां महात्मा सभां मयो देवसभाप्रकाशाम् ।
तां देवगुप्तामिव देवमायां हित्वा प्रयातः क्व नु धर्मराजः ॥१२॥
12. cakāra yāmapratimāṁ mahātmā; sabhāṁ mayo devasabhāprakāśām ,
tāṁ devaguptāmiva devamāyāṁ; hitvā prayātaḥ kva nu dharmarājaḥ.
12. cakāra yāmapratimām mahātmā
sabhām mayaḥ devasabhāprakāśām
tām devaguptām iva devamāyām
hitvā prayātaḥ kva nu dharmarājaḥ
12. The great soul Maya built an assembly hall that was unparalleled, shining like a divine assembly hall. Having abandoned that hall, which was as if protected by the gods, resembling a divine illusion (māyā), where then has the king of natural law (dharma) gone?
तान्धर्मकामार्थविदुत्तमौजा बीभत्सुरुच्चैः सहितानुवाच ।
आदास्यते वासमिमं निरुष्य वनेषु राजा द्विषतां यशांसि ॥१३॥
13. tāndharmakāmārthaviduttamaujā; bībhatsuruccaiḥ sahitānuvāca ,
ādāsyate vāsamimaṁ niruṣya; vaneṣu rājā dviṣatāṁ yaśāṁsi.
13. tān dharmakāmārthaviduttamaujāḥ bībhatsuḥ uccaiḥ sahitān
uvāca ādāsyate vāsam imam nirūṣya vaneṣu rājā dviṣatām yaśāṃsi
13. Arjuna (Bibhatsu), full of excellent vigor and knowledgeable in natural law (dharma), worldly prosperity, and sensual pleasure, spoke loudly to those assembled: "The king will reclaim this dwelling (his kingdom) and the glories of his enemies, having resided in the forests."
द्विजातिमुख्याः सहिताः पृथक्च भवद्भिरासाद्य तपस्विनश्च ।
प्रसाद्य धर्मार्थविदश्च वाच्या यथार्थसिद्धिः परमा भवेन्नः ॥१४॥
14. dvijātimukhyāḥ sahitāḥ pṛthakca; bhavadbhirāsādya tapasvinaśca ,
prasādya dharmārthavidaśca vācyā; yathārthasiddhiḥ paramā bhavennaḥ.
14. dvijātimukhyāḥ sahitāḥ pṛthak ca
bhavadbhiḥ āsādya tapasvinaḥ ca
prasādya dharmārthavidaḥ ca vācyā
yathārthasiddhiḥ paramā bhavet naḥ
14. You (all) should approach the principal Brahmins, as well as the ascetics and those knowledgeable in natural law (dharma) and worldly prosperity, both collectively and individually. Having pleased them, it should be conveyed that our ultimate success will come to pass.
इत्येवमुक्ते वचनेऽर्जुनेन ते ब्राह्मणाः सर्ववर्णाश्च राजन् ।
मुदाभ्यनन्दन्सहिताश्च चक्रुः प्रदक्षिणं धर्मभृतां वरिष्ठम् ॥१५॥
15. ityevamukte vacane'rjunena; te brāhmaṇāḥ sarvavarṇāśca rājan ,
mudābhyanandansahitāśca cakruḥ; pradakṣiṇaṁ dharmabhṛtāṁ variṣṭham.
15. iti evam ukte vacane arjunena te
brāhmaṇāḥ sarvavarṇāḥ ca rājan mudā
abhyanandan sahitāḥ ca cakruḥ
pradakṣiṇam dharmabhṛtām variṣṭham
15. O King, when Arjuna had thus spoken these words, those Brahmins and people of all castes rejoiced with joy. Together, they performed a reverent circumambulation for the foremost upholder of natural law (dharma).
आमन्त्र्य पार्थं च वृकोदरं च धनंजयं याज्ञसेनीं यमौ च ।
प्रतस्थिरे राष्ट्रमपेतहर्षा युधिष्ठिरेणानुमता यथास्वम् ॥१६॥
16. āmantrya pārthaṁ ca vṛkodaraṁ ca; dhanaṁjayaṁ yājñasenīṁ yamau ca ,
pratasthire rāṣṭramapetaharṣā; yudhiṣṭhireṇānumatā yathāsvam.
16. āmantrya pārtham ca vṛkodaram ca
dhanaṃjayam yājñasenīm yamau ca
pratastire rāṣṭram apetaharṣāḥ
yudhiṣṭhireṇa anumatāḥ yathāsvam
16. Having summoned Arjuna (Pārtha), Bhīma (Vṛkodara), Arjuna (Dhanaṃjaya), Draupadī (Yājñasenī), and the two twins (Yamau), they—devoid of joy and having been permitted by Yudhiṣṭhira—each departed into the land according to their respective ways.