महाभारतः
mahābhārataḥ
-
book-3, chapter-282
मार्कण्डेय उवाच ।
एतस्मिन्नेव काले तु द्युमत्सेनो महावने ।
लब्धचक्षुः प्रसन्नात्मा दृष्ट्या सर्वं ददर्श ह ॥१॥
एतस्मिन्नेव काले तु द्युमत्सेनो महावने ।
लब्धचक्षुः प्रसन्नात्मा दृष्ट्या सर्वं ददर्श ह ॥१॥
1. mārkaṇḍeya uvāca ,
etasminneva kāle tu dyumatseno mahāvane ,
labdhacakṣuḥ prasannātmā dṛṣṭyā sarvaṁ dadarśa ha.
etasminneva kāle tu dyumatseno mahāvane ,
labdhacakṣuḥ prasannātmā dṛṣṭyā sarvaṁ dadarśa ha.
1.
mārkaṇḍeyaḥ uvāca etasmin eva kāle tu dyumatsenaḥ mahāvane
labdhacakṣuḥ prasannātmā dṛṣṭyā sarvam dadarśa ha
labdhacakṣuḥ prasannātmā dṛṣṭyā sarvam dadarśa ha
1.
Markandeya said: Just at that very time, King Dyumatsena, in the great forest, having regained his eyesight and with a joyful spirit (ātman), indeed saw everything with his vision.
स सर्वानाश्रमान्गत्वा शैब्यया सह भार्यया ।
पुत्रहेतोः परामार्तिं जगाम मनुजर्षभ ॥२॥
पुत्रहेतोः परामार्तिं जगाम मनुजर्षभ ॥२॥
2. sa sarvānāśramāngatvā śaibyayā saha bhāryayā ,
putrahetoḥ parāmārtiṁ jagāma manujarṣabha.
putrahetoḥ parāmārtiṁ jagāma manujarṣabha.
2.
sa sarvān āśramān gatvā śaibyayā saha bhāryayā
putrahetoḥ parām ārtiṃ jagāma manujarṣabha
putrahetoḥ parām ārtiṃ jagāma manujarṣabha
2.
O best among men, he, accompanied by his wife Śaibyā, went to all the hermitages and experienced great distress for the sake of a son.
तावाश्रमान्नदीश्चैव वनानि च सरांसि च ।
तांस्तान्देशान्विचिन्वन्तौ दम्पती परिजग्मतुः ॥३॥
तांस्तान्देशान्विचिन्वन्तौ दम्पती परिजग्मतुः ॥३॥
3. tāvāśramānnadīścaiva vanāni ca sarāṁsi ca ,
tāṁstāndeśānvicinvantau dampatī parijagmatuḥ.
tāṁstāndeśānvicinvantau dampatī parijagmatuḥ.
3.
tau āśramān nadīḥ ca eva vanāni ca sarāṃsi ca
tān tān deśān vicinvantau dampatī parijagmatuḥ
tān tān deśān vicinvantau dampatī parijagmatuḥ
3.
The couple, searching those very regions, traversed hermitages, rivers, forests, and lakes.
श्रुत्वा शब्दं तु यत्किंचिदुन्मुखौ सुतशङ्कया ।
सावित्रीसहितोऽभ्येति सत्यवानित्यधावताम् ॥४॥
सावित्रीसहितोऽभ्येति सत्यवानित्यधावताम् ॥४॥
4. śrutvā śabdaṁ tu yatkiṁcidunmukhau sutaśaṅkayā ,
sāvitrīsahito'bhyeti satyavānityadhāvatām.
sāvitrīsahito'bhyeti satyavānityadhāvatām.
4.
śrutvā śabdaṃ tu yat kiṃcit unmukhau sutaśaṅkayā
sāvitrīsahitaḥ abhyeti satyavān iti adhāvatām
sāvitrīsahitaḥ abhyeti satyavān iti adhāvatām
4.
Upon hearing any sound, they would look up with the apprehension of a son. 'Satyavān is coming with Sāvitrī!' - thinking this, they would rush.
भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः ।
कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः ॥५॥
कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः ॥५॥
5. bhinnaiśca paruṣaiḥ pādaiḥ savraṇaiḥ śoṇitokṣitaiḥ ,
kuśakaṇṭakaviddhāṅgāvunmattāviva dhāvataḥ.
kuśakaṇṭakaviddhāṅgāvunmattāviva dhāvataḥ.
5.
bhinnaiḥ ca paruṣaiḥ pādaiḥ savraṇaiḥ śoṇitokṣitaiḥ
kuśakaṇṭakaviddhāṅgau unmattau iva dhāvataḥ
kuśakaṇṭakaviddhāṅgau unmattau iva dhāvataḥ
5.
With their feet cracked, rough, wounded, and drenched in blood, their bodies pierced by Kuśa grass and thorns, they ran like mad persons.
ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः ।
परिवार्य समाश्वास्य समानीतौ स्वमाश्रमम् ॥६॥
परिवार्य समाश्वास्य समानीतौ स्वमाश्रमम् ॥६॥
6. tato'bhisṛtya tairvipraiḥ sarvairāśramavāsibhiḥ ,
parivārya samāśvāsya samānītau svamāśramam.
parivārya samāśvāsya samānītau svamāśramam.
6.
tataḥ abhisṛtya taiḥ vipraiḥ sarvaiḥ āśramavāsibhiḥ
parivārya samāśvāsya samānītau svam āśramam
parivārya samāśvāsya samānītau svam āśramam
6.
Then, all those brahmins and other hermitage dwellers approached them, surrounded them, and having consoled them, brought them back to their own hermitage.
तत्र भार्यासहायः स वृतो वृद्धैस्तपोधनैः ।
आश्वासितो विचित्रार्थैः पूर्वराज्ञां कथाश्रयैः ॥७॥
आश्वासितो विचित्रार्थैः पूर्वराज्ञां कथाश्रयैः ॥७॥
7. tatra bhāryāsahāyaḥ sa vṛto vṛddhaistapodhanaiḥ ,
āśvāsito vicitrārthaiḥ pūrvarājñāṁ kathāśrayaiḥ.
āśvāsito vicitrārthaiḥ pūrvarājñāṁ kathāśrayaiḥ.
7.
tatra bhāryāsahāyaḥ saḥ vṛtaḥ vṛddhaiḥ tapodhanaiḥ
āśvāsitaḥ vicitrārthaiḥ pūrvarājñām kathāśrayaiḥ
āśvāsitaḥ vicitrārthaiḥ pūrvarājñām kathāśrayaiḥ
7.
There, he, accompanied by his wife, was surrounded by aged ascetics (tapas) and consoled by various inspiring stories relating to ancient kings.
ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया ।
बाल्ये वृत्तानि पुत्रस्य स्मरन्तौ भृशदुःखितौ ॥८॥
बाल्ये वृत्तानि पुत्रस्य स्मरन्तौ भृशदुःखितौ ॥८॥
8. tatastau punarāśvastau vṛddhau putradidṛkṣayā ,
bālye vṛttāni putrasya smarantau bhṛśaduḥkhitau.
bālye vṛttāni putrasya smarantau bhṛśaduḥkhitau.
8.
tataḥ tau punaḥ āśvastau vṛddhau putradidṛkṣayā
bālye vṛttāni putrasya smarantau bhṛśaduḥkhitau
bālye vṛttāni putrasya smarantau bhṛśaduḥkhitau
8.
Then, those two aged individuals, though once again consoled, were still deeply distressed, as they remembered the events of their son's childhood and yearned to see him.
पुनरुक्त्वा च करुणां वाचं तौ शोककर्शितौ ।
हा पुत्र हा साध्वि वधूः क्वासि क्वासीत्यरोदताम् ॥९॥
हा पुत्र हा साध्वि वधूः क्वासि क्वासीत्यरोदताम् ॥९॥
9. punaruktvā ca karuṇāṁ vācaṁ tau śokakarśitau ,
hā putra hā sādhvi vadhūḥ kvāsi kvāsītyarodatām.
hā putra hā sādhvi vadhūḥ kvāsi kvāsītyarodatām.
9.
punaḥ uktvā ca karuṇām vācam tau śokakarśitau hā
putra hā sādhvi vadhūḥ kva asi kva asi iti arodātām
putra hā sādhvi vadhūḥ kva asi kva asi iti arodātām
9.
And those two, emaciated by grief, once again uttered a piteous cry, lamenting, "Alas, son! Alas, chaste daughter-in-law! Where are you? Where are you?"
सुवर्चा उवाच ।
यथास्य भार्या सावित्री तपसा च दमेन च ।
आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥१०॥
यथास्य भार्या सावित्री तपसा च दमेन च ।
आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥१०॥
10. suvarcā uvāca ,
yathāsya bhāryā sāvitrī tapasā ca damena ca ,
ācāreṇa ca saṁyuktā tathā jīvati satyavān.
yathāsya bhāryā sāvitrī tapasā ca damena ca ,
ācāreṇa ca saṁyuktā tathā jīvati satyavān.
10.
suvarcā uvāca | yathā asya bhāryā sāvitrī tapasā ca
damena ca | ācāreṇa ca saṃyuktā tathā jīvati satyavān
damena ca | ācāreṇa ca saṃyuktā tathā jīvati satyavān
10.
Suvarcā said: Just as his wife Sāvitrī is endowed with austerity (tapas), self-control, and good conduct, so too does Satyavān remain alive.
गौतम उवाच ।
वेदाः साङ्गा मयाधीतास्तपो मे संचितं महत् ।
कौमारं ब्रह्मचर्यं मे गुरवोऽग्निश्च तोषिताः ॥११॥
वेदाः साङ्गा मयाधीतास्तपो मे संचितं महत् ।
कौमारं ब्रह्मचर्यं मे गुरवोऽग्निश्च तोषिताः ॥११॥
11. gautama uvāca ,
vedāḥ sāṅgā mayādhītāstapo me saṁcitaṁ mahat ,
kaumāraṁ brahmacaryaṁ me guravo'gniśca toṣitāḥ.
vedāḥ sāṅgā mayādhītāstapo me saṁcitaṁ mahat ,
kaumāraṁ brahmacaryaṁ me guravo'gniśca toṣitāḥ.
11.
gautama uvāca | vedāḥ sāṅgā mayā adhītāḥ tapaḥ me saṃcitam
mahat | kaumāram brahmacaryam me guravaḥ agniḥ ca toṣitāḥ
mahat | kaumāram brahmacaryam me guravaḥ agniḥ ca toṣitāḥ
11.
Gautama said: I have studied the Vedas along with their auxiliary branches; great austerity (tapas) has been accumulated by me; my celibacy (brahmacarya) observed since childhood has been maintained, and my teachers (gurus) and the fire god have been pleased.
समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे ।
वायुभक्षोपवासश्च कुशलानि च यानि मे ॥१२॥
वायुभक्षोपवासश्च कुशलानि च यानि मे ॥१२॥
12. samāhitena cīrṇāni sarvāṇyeva vratāni me ,
vāyubhakṣopavāsaśca kuśalāni ca yāni me.
vāyubhakṣopavāsaśca kuśalāni ca yāni me.
12.
samāhitena cīrṇāni sarvāṇi eva vratāni me
| vāyubhakṣopavāsaḥ ca kuśalāni ca yāni me
| vāyubhakṣopavāsaḥ ca kuśalāni ca yāni me
12.
All my vows have been observed with focused concentration; and those meritorious deeds (kuśala), such as subsisting on air and fasting, that belong to me (i.e., that I have performed) have also been accomplished.
अनेन तपसा वेद्मि सर्वं परिचिकीर्षितम् ।
सत्यमेतन्निबोध त्वं ध्रियते सत्यवानिति ॥१३॥
सत्यमेतन्निबोध त्वं ध्रियते सत्यवानिति ॥१३॥
13. anena tapasā vedmi sarvaṁ paricikīrṣitam ,
satyametannibodha tvaṁ dhriyate satyavāniti.
satyametannibodha tvaṁ dhriyate satyavāniti.
13.
anena tapasā vedmi sarvam paricikīrṣitam |
satyam etat nibodha tvam dhriyate satyavān iti
satyam etat nibodha tvam dhriyate satyavān iti
13.
Through this austerity (tapas), I know everything that is intended. Understand this truth, that Satyavān is indeed being sustained (i.e., is alive).
शिष्य उवाच ।
उपाध्यायस्य मे वक्त्राद्यथा वाक्यं विनिःसृतम् ।
नैतज्जातु भवेन्मिथ्या तथा जीवति सत्यवान् ॥१४॥
उपाध्यायस्य मे वक्त्राद्यथा वाक्यं विनिःसृतम् ।
नैतज्जातु भवेन्मिथ्या तथा जीवति सत्यवान् ॥१४॥
14. śiṣya uvāca ,
upādhyāyasya me vaktrādyathā vākyaṁ viniḥsṛtam ,
naitajjātu bhavenmithyā tathā jīvati satyavān.
upādhyāyasya me vaktrādyathā vākyaṁ viniḥsṛtam ,
naitajjātu bhavenmithyā tathā jīvati satyavān.
14.
śiṣyaḥ uvāca upādhyāyasya me vaktrāt yathā vākyam
viniḥsṛtam na etat jātu bhavet mithyā tathā jīvati satyavān
viniḥsṛtam na etat jātu bhavet mithyā tathā jīvati satyavān
14.
The disciple said, "As the word came forth from the mouth of my teacher, may it never be false, and thus may Satyavān live."
ऋषय ऊचुः ।
यथास्य भार्या सावित्री सर्वैरेव सुलक्षणैः ।
अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान् ॥१५॥
यथास्य भार्या सावित्री सर्वैरेव सुलक्षणैः ।
अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान् ॥१५॥
15. ṛṣaya ūcuḥ ,
yathāsya bhāryā sāvitrī sarvaireva sulakṣaṇaiḥ ,
avaidhavyakarairyuktā tathā jīvati satyavān.
yathāsya bhāryā sāvitrī sarvaireva sulakṣaṇaiḥ ,
avaidhavyakarairyuktā tathā jīvati satyavān.
15.
ṛṣayaḥ ūcuḥ yathā asya bhāryā sāvitrī sarvaiḥ eva
sulakṣaṇaiḥ avaidhavya-karaiḥ yuktā tathā jīvati satyavān
sulakṣaṇaiḥ avaidhavya-karaiḥ yuktā tathā jīvati satyavān
15.
The sages said, "As his wife Sāvitrī is endowed with all auspicious marks that prevent widowhood, so may Satyavān live."
भारद्वाज उवाच ।
यथास्य भार्या सावित्री तपसा च दमेन च ।
आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥१६॥
यथास्य भार्या सावित्री तपसा च दमेन च ।
आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥१६॥
16. bhāradvāja uvāca ,
yathāsya bhāryā sāvitrī tapasā ca damena ca ,
ācāreṇa ca saṁyuktā tathā jīvati satyavān.
yathāsya bhāryā sāvitrī tapasā ca damena ca ,
ācāreṇa ca saṁyuktā tathā jīvati satyavān.
16.
bhāradvājaḥ uvāca yathā asya bhāryā sāvitrī tapasā ca
damena ca ācāreṇa ca saṃyuktā tathā jīvati satyavān
damena ca ācāreṇa ca saṃyuktā tathā jīvati satyavān
16.
Bhāradvāja said, "As his wife Sāvitrī is endowed with austerity (tapas), self-control, and good conduct, so may Satyavān live."
दाल्भ्य उवाच ।
यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम् ।
गताहारमकृत्वा च तथा जीवति सत्यवान् ॥१७॥
यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम् ।
गताहारमकृत्वा च तथा जीवति सत्यवान् ॥१७॥
17. dālbhya uvāca ,
yathā dṛṣṭiḥ pravṛttā te sāvitryāśca yathā vratam ,
gatāhāramakṛtvā ca tathā jīvati satyavān.
yathā dṛṣṭiḥ pravṛttā te sāvitryāśca yathā vratam ,
gatāhāramakṛtvā ca tathā jīvati satyavān.
17.
dālbhyaḥ uvāca yathā dṛṣṭiḥ pravṛttā te sāvitryāḥ ca
yathā vratam gata-āhāram akṛtvā ca tathā jīvati satyavān
yathā vratam gata-āhāram akṛtvā ca tathā jīvati satyavān
17.
Dālbhya said, "As your (Sāvitrī's) sight is intent, and as your vow is steadfast, and as you have not taken food, so may Satyavān live."
माण्डव्य उवाच ।
यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः ।
पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान् ॥१८॥
यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः ।
पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान् ॥१८॥
18. māṇḍavya uvāca ,
yathā vadanti śāntāyāṁ diśi vai mṛgapakṣiṇaḥ ,
pārthivī ca pravṛttiste tathā jīvati satyavān.
yathā vadanti śāntāyāṁ diśi vai mṛgapakṣiṇaḥ ,
pārthivī ca pravṛttiste tathā jīvati satyavān.
18.
māṇḍavyaḥ uvāca yathā vadanti śāntāyām diśi vai
mṛgapakṣiṇaḥ pārthivī ca pravṛttiḥ te tathā jīvati satyavān
mṛgapakṣiṇaḥ pārthivī ca pravṛttiḥ te tathā jīvati satyavān
18.
Māṇḍavya said: "Just as the animals and birds make auspicious sounds in a peaceful direction, and as your earthly disposition (pravṛtti) indicates, so too Satyavān lives."
धौम्य उवाच ।
सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः ।
दीर्घायुर्लक्षणोपेतस्तथा जीवति सत्यवान् ॥१९॥
सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः ।
दीर्घायुर्लक्षणोपेतस्तथा जीवति सत्यवान् ॥१९॥
19. dhaumya uvāca ,
sarvairguṇairupetaste yathā putro janapriyaḥ ,
dīrghāyurlakṣaṇopetastathā jīvati satyavān.
sarvairguṇairupetaste yathā putro janapriyaḥ ,
dīrghāyurlakṣaṇopetastathā jīvati satyavān.
19.
dhaumyaḥ uvāca sarvaiḥ guṇaiḥ upetaḥ te yathā putraḥ
janapriyaḥ dīrghāyuḥ lakṣaṇopetaḥ tathā jīvati satyavān
janapriyaḥ dīrghāyuḥ lakṣaṇopetaḥ tathā jīvati satyavān
19.
Dhaumya said: "Just as your son (Satyavān) is endowed with all good qualities and is beloved by people, and similarly possesses the signs of a long life, so too Satyavān lives."
मार्कण्डेय उवाच ।
एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः ।
तांस्तान्विगणयन्नर्थानवस्थित इवाभवत् ॥२०॥
एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः ।
तांस्तान्विगणयन्नर्थानवस्थित इवाभवत् ॥२०॥
20. mārkaṇḍeya uvāca ,
evamāśvāsitastaistu satyavāgbhistapasvibhiḥ ,
tāṁstānvigaṇayannarthānavasthita ivābhavat.
evamāśvāsitastaistu satyavāgbhistapasvibhiḥ ,
tāṁstānvigaṇayannarthānavasthita ivābhavat.
20.
mārkaṇḍeyaḥ uvāca evam āśvāsitaḥ taiḥ tu satyavāgbhiḥ
tapasvibhiḥ tān tān vigaṇayan arthān avasthitaḥ iva abhavat
tapasvibhiḥ tān tān vigaṇayan arthān avasthitaḥ iva abhavat
20.
Mārkaṇḍeya said: "Thus comforted by those truth-speaking ascetics (tapasvin), he (the king Dyumatsena) became as if composed, contemplating those (auspicious) matters."
ततो मुहूर्तात्सावित्री भर्त्रा सत्यवता सह ।
आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह ॥२१॥
आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह ॥२१॥
21. tato muhūrtātsāvitrī bhartrā satyavatā saha ,
ājagāmāśramaṁ rātrau prahṛṣṭā praviveśa ha.
ājagāmāśramaṁ rātrau prahṛṣṭā praviveśa ha.
21.
tataḥ muhūrtāt sāvitrī bhartrā satyavatā saha
ājagāma āśramam rātrau prahṛṣṭā praviveśa ha
ājagāma āśramam rātrau prahṛṣṭā praviveśa ha
21.
Then, after a short while, Sāvitrī, delighted, arrived at the hermitage with her husband Satyavān and indeed entered it during the night.
ब्राह्मणा ऊचुः ।
पुत्रेण संगतं त्वाद्य चक्षुष्मन्तं निरीक्ष्य च ।
सर्वे वयं वै पृच्छामो वृद्धिं ते पृथिवीपते ॥२२॥
पुत्रेण संगतं त्वाद्य चक्षुष्मन्तं निरीक्ष्य च ।
सर्वे वयं वै पृच्छामो वृद्धिं ते पृथिवीपते ॥२२॥
22. brāhmaṇā ūcuḥ ,
putreṇa saṁgataṁ tvādya cakṣuṣmantaṁ nirīkṣya ca ,
sarve vayaṁ vai pṛcchāmo vṛddhiṁ te pṛthivīpate.
putreṇa saṁgataṁ tvādya cakṣuṣmantaṁ nirīkṣya ca ,
sarve vayaṁ vai pṛcchāmo vṛddhiṁ te pṛthivīpate.
22.
brāhmaṇāḥ ūcuḥ putreṇa saṃgatam tvā adya cakṣuṣmantam
nirīkṣya ca sarve vayam vai pṛcchāmaḥ vṛddhim te pṛthivīpate
nirīkṣya ca sarve vayam vai pṛcchāmaḥ vṛddhim te pṛthivīpate
22.
The Brahmins said: "Today, having seen you united with your son and endowed with sight, all of us indeed ask about your prosperity, O king."
समागमेन पुत्रस्य सावित्र्या दर्शनेन च ।
चक्षुषश्चात्मनो लाभात्त्रिभिर्दिष्ट्या विवर्धसे ॥२३॥
चक्षुषश्चात्मनो लाभात्त्रिभिर्दिष्ट्या विवर्धसे ॥२३॥
23. samāgamena putrasya sāvitryā darśanena ca ,
cakṣuṣaścātmano lābhāttribhirdiṣṭyā vivardhase.
cakṣuṣaścātmano lābhāttribhirdiṣṭyā vivardhase.
23.
samāgamena putrasya sāvitryā darśanena ca cakṣuṣaḥ
ca ātmanaḥ lābhāt tribhiḥ diṣṭyā vivardhase
ca ātmanaḥ lābhāt tribhiḥ diṣṭyā vivardhase
23.
You prosper auspiciously by three things: the reunion with your son, the sight of Sāvitrī, and the recovery of your own self (ātman)'s eyesight.
सर्वैरस्माभिरुक्तं यत्तथा तन्नात्र संशयः ।
भूयो भूयश्च वृद्धिस्ते क्षिप्रमेव भविष्यति ॥२४॥
भूयो भूयश्च वृद्धिस्ते क्षिप्रमेव भविष्यति ॥२४॥
24. sarvairasmābhiruktaṁ yattathā tannātra saṁśayaḥ ,
bhūyo bhūyaśca vṛddhiste kṣiprameva bhaviṣyati.
bhūyo bhūyaśca vṛddhiste kṣiprameva bhaviṣyati.
24.
sarvaiḥ asmābhiḥ uktam yat tathā tat na atra saṃśayaḥ
bhūyaḥ bhūyaḥ ca vṛddhiḥ te kṣipram eva bhaviṣyati
bhūyaḥ bhūyaḥ ca vṛddhiḥ te kṣipram eva bhaviṣyati
24.
What has been declared by all of us is indeed true; there is no doubt about it. Your prosperity will quickly increase again and again.
मार्कण्डेय उवाच ।
ततोऽग्निं तत्र संज्वाल्य द्विजास्ते सर्व एव हि ।
उपासां चक्रिरे पार्थ द्युमत्सेनं महीपतिम् ॥२५॥
ततोऽग्निं तत्र संज्वाल्य द्विजास्ते सर्व एव हि ।
उपासां चक्रिरे पार्थ द्युमत्सेनं महीपतिम् ॥२५॥
25. mārkaṇḍeya uvāca ,
tato'gniṁ tatra saṁjvālya dvijāste sarva eva hi ,
upāsāṁ cakrire pārtha dyumatsenaṁ mahīpatim.
tato'gniṁ tatra saṁjvālya dvijāste sarva eva hi ,
upāsāṁ cakrire pārtha dyumatsenaṁ mahīpatim.
25.
mārkaṇḍeyaḥ uvāca tataḥ agnim tatra saṃjvālya dvijāḥ te
sarve eva hi upāsām cakrire pārtha dyumatsenam mahīpatim
sarve eva hi upāsām cakrire pārtha dyumatsenam mahīpatim
25.
Mārkaṇḍeya said: "Then, having kindled a fire there, all those Brahmins indeed honored King Dyumatsena, O Pārtha."
शैब्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः ।
सर्वैस्तैरभ्यनुज्ञाता विशोकाः समुपाविशन् ॥२६॥
सर्वैस्तैरभ्यनुज्ञाता विशोकाः समुपाविशन् ॥२६॥
26. śaibyā ca satyavāṁścaiva sāvitrī caikataḥ sthitāḥ ,
sarvaistairabhyanujñātā viśokāḥ samupāviśan.
sarvaistairabhyanujñātā viśokāḥ samupāviśan.
26.
śaibyā ca satyavān ca eva sāvitrī ca ekataḥ sthitāḥ
sarvaiḥ taiḥ abhyanujñātāḥ viśokāḥ samupāviśan
sarvaiḥ taiḥ abhyanujñātāḥ viśokāḥ samupāviśan
26.
Shaibya, Satyavan, and Savitri were standing together on one side. Having received permission from all present, they sat down, free from sorrow.
ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः ।
जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम् ॥२७॥
जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम् ॥२७॥
27. tato rājñā sahāsīnāḥ sarve te vanavāsinaḥ ,
jātakautūhalāḥ pārtha papracchurnṛpateḥ sutam.
jātakautūhalāḥ pārtha papracchurnṛpateḥ sutam.
27.
tataḥ rājñā saha āsīnāḥ sarve te vanavāsinaḥ
jāta kautūhalāḥ pārtha papracchuḥ nṛpateḥ sutam
jāta kautūhalāḥ pārtha papracchuḥ nṛpateḥ sutam
27.
Then, O Pārtha, all those forest dwellers who were seated with the king, having become curious, questioned the king's son.
प्रागेव नागतं कस्मात्सभार्येण त्वया विभो ।
विरात्रे चागतं कस्मात्कोऽनुबन्धश्च तेऽभवत् ॥२८॥
विरात्रे चागतं कस्मात्कोऽनुबन्धश्च तेऽभवत् ॥२८॥
28. prāgeva nāgataṁ kasmātsabhāryeṇa tvayā vibho ,
virātre cāgataṁ kasmātko'nubandhaśca te'bhavat.
virātre cāgataṁ kasmātko'nubandhaśca te'bhavat.
28.
prāk eva na āgatam kasmāt sabhāryeṇa tvayā vibho
virātre ca āgatam kasmāt kaḥ anubandhaḥ ca te abhavat
virātre ca āgatam kasmāt kaḥ anubandhaḥ ca te abhavat
28.
O Lord (vibho), why did you not arrive earlier with your wife? And why did you arrive so late in the night? What was the reason (anubandha) for your delay?
संतापितः पिता माता वयं चैव नृपात्मज ।
नाकस्मादिति जानीमस्तत्सर्वं वक्तुमर्हसि ॥२९॥
नाकस्मादिति जानीमस्तत्सर्वं वक्तुमर्हसि ॥२९॥
29. saṁtāpitaḥ pitā mātā vayaṁ caiva nṛpātmaja ,
nākasmāditi jānīmastatsarvaṁ vaktumarhasi.
nākasmāditi jānīmastatsarvaṁ vaktumarhasi.
29.
saṃtāpitaḥ pitā mātā vayam ca eva nṛpa ātmaja
na akasmāt iti jānīmaḥ tat sarvam vaktum arhasi
na akasmāt iti jānīmaḥ tat sarvam vaktum arhasi
29.
O son of the king (nṛpātmaja), your father, mother, and indeed we ourselves, were greatly distressed. We understand that this did not happen without a reason, so you ought to tell us everything.
सत्यवानुवाच ।
पित्राहमभ्यनुज्ञातः सावित्रीसहितो गतः ।
अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः ॥३०॥
पित्राहमभ्यनुज्ञातः सावित्रीसहितो गतः ।
अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः ॥३०॥
30. satyavānuvāca ,
pitrāhamabhyanujñātaḥ sāvitrīsahito gataḥ ,
atha me'bhūcchiroduḥkhaṁ vane kāṣṭhāni bhindataḥ.
pitrāhamabhyanujñātaḥ sāvitrīsahito gataḥ ,
atha me'bhūcchiroduḥkhaṁ vane kāṣṭhāni bhindataḥ.
30.
satyavān uvāca | pitrā aham abhyanujñātaḥ sāvitrī-sahitaḥ
gataḥ | atha me abhūt śiraḥ-duḥkham vane kāṣṭhāni bhindataḥ
gataḥ | atha me abhūt śiraḥ-duḥkham vane kāṣṭhāni bhindataḥ
30.
Satyavān said: "My father permitted me, and I went with Sāvitrī. Then, while splitting wood in the forest, I experienced a headache."
सुप्तश्चाहं वेदनया चिरमित्युपलक्षये ।
तावत्कालं च न मया सुप्तपूर्वं कदाचन ॥३१॥
तावत्कालं च न मया सुप्तपूर्वं कदाचन ॥३१॥
31. suptaścāhaṁ vedanayā ciramityupalakṣaye ,
tāvatkālaṁ ca na mayā suptapūrvaṁ kadācana.
tāvatkālaṁ ca na mayā suptapūrvaṁ kadācana.
31.
suptaḥ ca aham vedanayā ciram iti upalakṣaye
| tāvat-kālam ca na mayā supta-pūrvam kadācana
| tāvat-kālam ca na mayā supta-pūrvam kadācana
31.
I realized that I had slept for a long time due to the pain, and I had never slept for such a long duration before.
सर्वेषामेव भवतां संतापो मा भवेदिति ।
अतो विरात्रागमनं नान्यदस्तीह कारणम् ॥३२॥
अतो विरात्रागमनं नान्यदस्तीह कारणम् ॥३२॥
32. sarveṣāmeva bhavatāṁ saṁtāpo mā bhavediti ,
ato virātrāgamanaṁ nānyadastīha kāraṇam.
ato virātrāgamanaṁ nānyadastīha kāraṇam.
32.
sarveṣām eva bhavatām santāpaḥ mā bhavet iti |
ataḥ vi-rātra āgamanam na anyat asti iha kāraṇam
ataḥ vi-rātra āgamanam na anyat asti iha kāraṇam
32.
So that none of you may feel distress, this is why I returned late at night; there is no other reason here.
गौतम उवाच ।
अकस्माच्चक्षुषः प्राप्तिर्द्युमत्सेनस्य ते पितुः ।
नास्य त्वं कारणं वेत्थ सावित्री वक्तुमर्हति ॥३३॥
अकस्माच्चक्षुषः प्राप्तिर्द्युमत्सेनस्य ते पितुः ।
नास्य त्वं कारणं वेत्थ सावित्री वक्तुमर्हति ॥३३॥
33. gautama uvāca ,
akasmāccakṣuṣaḥ prāptirdyumatsenasya te pituḥ ,
nāsya tvaṁ kāraṇaṁ vettha sāvitrī vaktumarhati.
akasmāccakṣuṣaḥ prāptirdyumatsenasya te pituḥ ,
nāsya tvaṁ kāraṇaṁ vettha sāvitrī vaktumarhati.
33.
gautama uvāca | akasmāt cakṣuṣaḥ prāptiḥ dyumatsenasya te
pituḥ | na asya tvam kāraṇam vettha sāvitrī vaktum arhati
pituḥ | na asya tvam kāraṇam vettha sāvitrī vaktum arhati
33.
Gautama said: "Your father, Dyumatsena, has unexpectedly regained his eyesight. You do not know the reason for this; Sāvitrī should explain it."
श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम् ।
त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा ॥३४॥
त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा ॥३४॥
34. śrotumicchāmi sāvitri tvaṁ hi vettha parāvaram ,
tvāṁ hi jānāmi sāvitri sāvitrīmiva tejasā.
tvāṁ hi jānāmi sāvitri sāvitrīmiva tejasā.
34.
śrotum icchāmi sāvitri tvam hi vettha parāvaram
tvām hi jānāmi sāvitri sāvitrīm iva tejasā
tvām hi jānāmi sāvitri sāvitrīm iva tejasā
34.
I wish to hear, O Sāvitrī, for you indeed know all things, both higher and lower (parāvaram). Truly, O Sāvitrī, I know your splendor to be like that of the goddess Sāvitrī herself.
त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम् ।
रहस्यं यदि ते नास्ति किंचिदत्र वदस्व नः ॥३५॥
रहस्यं यदि ते नास्ति किंचिदत्र वदस्व नः ॥३५॥
35. tvamatra hetuṁ jānīṣe tasmātsatyaṁ nirucyatām ,
rahasyaṁ yadi te nāsti kiṁcidatra vadasva naḥ.
rahasyaṁ yadi te nāsti kiṁcidatra vadasva naḥ.
35.
tvam atra hetum jānīṣe tasmāt satyam nirucyatām
rahasyam yadi te na asti kiñcit atra vadasva naḥ
rahasyam yadi te na asti kiñcit atra vadasva naḥ
35.
You know the cause in this matter; therefore, let the truth be stated. If there is no secret of yours here, tell us.
सावित्र्युवाच ।
एवमेतद्यथा वेत्थ संकल्पो नान्यथा हि वः ।
न च किंचिद्रहस्यं मे श्रूयतां तथ्यमत्र यत् ॥३६॥
एवमेतद्यथा वेत्थ संकल्पो नान्यथा हि वः ।
न च किंचिद्रहस्यं मे श्रूयतां तथ्यमत्र यत् ॥३६॥
36. sāvitryuvāca ,
evametadyathā vettha saṁkalpo nānyathā hi vaḥ ,
na ca kiṁcidrahasyaṁ me śrūyatāṁ tathyamatra yat.
evametadyathā vettha saṁkalpo nānyathā hi vaḥ ,
na ca kiṁcidrahasyaṁ me śrūyatāṁ tathyamatra yat.
36.
sāvitrī uvāca evam etat yathā vettha saṅkalpaḥ na anyathā
hi vaḥ na ca kiñcit rahasyam me śrūyatām tathyum atra yat
hi vaḥ na ca kiñcit rahasyam me śrūyatām tathyum atra yat
36.
Sāvitrī said: 'It is indeed as you know; your resolve (saṅkalpa) is certainly not otherwise. And I have no secret. Let what is true in this matter be heard.'
मृत्युर्मे भर्तुराख्यातो नारदेन महात्मना ।
स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम् ॥३७॥
स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम् ॥३७॥
37. mṛtyurme bharturākhyāto nāradena mahātmanā ,
sa cādya divasaḥ prāptastato nainaṁ jahāmyaham.
sa cādya divasaḥ prāptastato nainaṁ jahāmyaham.
37.
mṛtyuḥ me bhartuḥ ākhyātaḥ nāradena mahātmanā saḥ
ca adya divasaḥ prāptaḥ tataḥ na enam jahāmi aham
ca adya divasaḥ prāptaḥ tataḥ na enam jahāmi aham
37.
The great-souled (mahātman) Nārada told me about my husband's death. And that very day has arrived today. Therefore, I will not abandon him.
सुप्तं चैनं यमः साक्षादुपागच्छत्सकिंकरः ।
स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम् ॥३८॥
स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम् ॥३८॥
38. suptaṁ cainaṁ yamaḥ sākṣādupāgacchatsakiṁkaraḥ ,
sa enamanayadbaddhvā diśaṁ pitṛniṣevitām.
sa enamanayadbaddhvā diśaṁ pitṛniṣevitām.
38.
suptam ca enam yamaḥ sākṣāt upāgacchat sa kiṅkaraḥ
| sa enam anayat baddhvā diśam pitṛniṣevitām
| sa enam anayat baddhvā diśam pitṛniṣevitām
38.
And while he slept, Yama himself came with his attendants. He led him away, bound, to the region frequented by the ancestors.
अस्तौषं तमहं देवं सत्येन वचसा विभुम् ।
पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम ॥३९॥
पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम ॥३९॥
39. astauṣaṁ tamahaṁ devaṁ satyena vacasā vibhum ,
pañca vai tena me dattā varāḥ śṛṇuta tānmama.
pañca vai tena me dattā varāḥ śṛṇuta tānmama.
39.
astauṣam tam aham devam satyena vacasā vibhum |
pañca vai tena me dattāḥ varāḥ śṛṇuta tān mama
pañca vai tena me dattāḥ varāḥ śṛṇuta tān mama
39.
I praised that mighty god (Yama) with truthful words. Indeed, five boons were granted to me by him. Listen now to those boons of mine.
चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे ।
लब्धं पितुः पुत्रशतं पुत्राणामात्मनः शतम् ॥४०॥
लब्धं पितुः पुत्रशतं पुत्राणामात्मनः शतम् ॥४०॥
40. cakṣuṣī ca svarājyaṁ ca dvau varau śvaśurasya me ,
labdhaṁ pituḥ putraśataṁ putrāṇāmātmanaḥ śatam.
labdhaṁ pituḥ putraśataṁ putrāṇāmātmanaḥ śatam.
40.
cakṣuṣī ca svarājyam ca dvau varau śvaśurasya me
| labdham pituḥ putraśatam putrāṇām ātmanaḥ śatam
| labdham pituḥ putraśatam putrāṇām ātmanaḥ śatam
40.
For my father-in-law, I obtained two boons: his sight and his kingdom. I also received a hundred sons for my father, and a hundred sons for myself (ātman).
चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान् ।
भर्तुर्हि जीवितार्थं तु मया चीर्णं स्थिरं व्रतम् ॥४१॥
भर्तुर्हि जीवितार्थं तु मया चीर्णं स्थिरं व्रतम् ॥४१॥
41. caturvarṣaśatāyurme bhartā labdhaśca satyavān ,
bharturhi jīvitārthaṁ tu mayā cīrṇaṁ sthiraṁ vratam.
bharturhi jīvitārthaṁ tu mayā cīrṇaṁ sthiraṁ vratam.
41.
catuḥ varṣaśata āyuḥ me bhartā labdhaḥ ca satyavān |
bhartuḥ hi jīvita artham tu mayā cīrṇam sthiram vratam
bhartuḥ hi jīvita artham tu mayā cīrṇam sthiram vratam
41.
My husband Satyavan was also obtained with a lifespan of four hundred years. Indeed, I had undertaken a firm vow for the sake of my husband's life.
एतत्सत्यं मयाख्यातं कारणं विस्तरेण वः ।
यथा वृत्तं सुखोदर्कमिदं दुःखं महन्मम ॥४२॥
यथा वृत्तं सुखोदर्कमिदं दुःखं महन्मम ॥४२॥
42. etatsatyaṁ mayākhyātaṁ kāraṇaṁ vistareṇa vaḥ ,
yathā vṛttaṁ sukhodarkamidaṁ duḥkhaṁ mahanmama.
yathā vṛttaṁ sukhodarkamidaṁ duḥkhaṁ mahanmama.
42.
etat satyam mayā ākhyātam kāraṇam vistareṇa vaḥ
yathā vṛttam sukhodarkam idam duḥkham mahat mama
yathā vṛttam sukhodarkam idam duḥkham mahat mama
42.
I have recounted to you in detail this truth, the cause of my great suffering, which ultimately led to a pleasant outcome, just as it transpired.
ऋषय ऊचुः ।
निमज्जमानं व्यसनैरभिद्रुतं कुलं नरेन्द्रस्य तमोमये ह्रदे ।
त्वया सुशीले धृतधर्मपुण्यया समुद्धृतं साध्वि पुनः कुलीनया ॥४३॥
निमज्जमानं व्यसनैरभिद्रुतं कुलं नरेन्द्रस्य तमोमये ह्रदे ।
त्वया सुशीले धृतधर्मपुण्यया समुद्धृतं साध्वि पुनः कुलीनया ॥४३॥
43. ṛṣaya ūcuḥ ,
nimajjamānaṁ vyasanairabhidrutaṁ; kulaṁ narendrasya tamomaye hrade ,
tvayā suśīle dhṛtadharmapuṇyayā; samuddhṛtaṁ sādhvi punaḥ kulīnayā.
nimajjamānaṁ vyasanairabhidrutaṁ; kulaṁ narendrasya tamomaye hrade ,
tvayā suśīle dhṛtadharmapuṇyayā; samuddhṛtaṁ sādhvi punaḥ kulīnayā.
43.
ṛṣayaḥ ūcuḥ nimajjamānam vyasanaiḥ
abhidrutam kulam narendrasya tamomaye
hrade tvayā suśīle dhṛtadharmapuṇyayā
samuddhṛtam sādhvi punaḥ kulīnayā
abhidrutam kulam narendrasya tamomaye
hrade tvayā suśīle dhṛtadharmapuṇyayā
samuddhṛtam sādhvi punaḥ kulīnayā
43.
The sages said: 'O virtuous and noble lady, by you, who uphold righteousness (dharma) and possess great merit, the king's lineage, overwhelmed by calamities and sinking into a dark abyss, has been uplifted once again.'
मार्कण्डेय उवाच ।
तथा प्रशस्य ह्यभिपूज्य चैव ते वरस्त्रियं तामृषयः समागताः ।
नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा शिवेन जग्मुर्मुदिताः स्वमालयम् ॥४४॥
तथा प्रशस्य ह्यभिपूज्य चैव ते वरस्त्रियं तामृषयः समागताः ।
नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा शिवेन जग्मुर्मुदिताः स्वमालयम् ॥४४॥
44. mārkaṇḍeya uvāca ,
tathā praśasya hyabhipūjya caiva te; varastriyaṁ tāmṛṣayaḥ samāgatāḥ ,
narendramāmantrya saputramañjasā; śivena jagmurmuditāḥ svamālayam.
tathā praśasya hyabhipūjya caiva te; varastriyaṁ tāmṛṣayaḥ samāgatāḥ ,
narendramāmantrya saputramañjasā; śivena jagmurmuditāḥ svamālayam.
44.
mārkaṇḍeyaḥ uvāca tathā praśasya hi
abhipūjya ca eva te varastriyam tām ṛṣayaḥ
samāgatāḥ narendram āmantrya saputram
añjasā śivena jagmuḥ muditāḥ svam ālayam
abhipūjya ca eva te varastriyam tām ṛṣayaḥ
samāgatāḥ narendram āmantrya saputram
añjasā śivena jagmuḥ muditāḥ svam ālayam
44.
Mārkaṇḍeya said: The assembled sages, having thus praised and honored that excellent woman, then, delighted, bid a proper farewell to the king and his son, and went safely to their own abodes.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282 (current chapter)
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47