Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-99

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
लोमश उवाच ।
ततः स वज्री बलिभिर्दैवतैरभिरक्षितः ।
आससाद ततो वृत्रं स्थितमावृत्य रोदसी ॥१॥
1. lomaśa uvāca ,
tataḥ sa vajrī balibhirdaivatairabhirakṣitaḥ ,
āsasāda tato vṛtraṁ sthitamāvṛtya rodasī.
1. lomaśaḥ uvāca tataḥ saḥ vajrī balibhiḥ devataiḥ
abhirakṣitaḥ āsasāda tataḥ vṛtraṃ sthitam āvṛtya rodasī
1. Lomaśa said: Then, that wielder of the thunderbolt (Indra), protected by powerful deities, approached Vṛtra, who stood there encompassing both heaven and earth.
कालकेयैर्महाकायैः समन्तादभिरक्षितम् ।
समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः ॥२॥
2. kālakeyairmahākāyaiḥ samantādabhirakṣitam ,
samudyatapraharaṇaiḥ saśṛṅgairiva parvataiḥ.
2. kālakeyaiḥ mahākāyaiḥ samantāt abhirakṣitam
samudyatapraharaṇaiḥ saśṛṅgaiḥ iva parvataiḥ
2. He (Vṛtra) was guarded all around by the monstrous-bodied Kālakeyās, who were like horned mountains, poised with uplifted weapons.
ततो युद्धं समभवद्देवानां सह दानवैः ।
मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् ॥३॥
3. tato yuddhaṁ samabhavaddevānāṁ saha dānavaiḥ ,
muhūrtaṁ bharataśreṣṭha lokatrāsakaraṁ mahat.
3. tataḥ yuddhaṃ samabhavat devānāṃ saha dānavaiḥ
muhūrtaṃ bharataśreṣṭha lokatrāsakaraṃ mahat
3. Then, a great battle, terrifying to the worlds, occurred for a while between the gods and the Dānavas, O best of Bharatas.
उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः ।
आसीत्सुतुमुलः शब्दः शरीरेष्वभिपात्यताम् ॥४॥
4. udyatapratipiṣṭānāṁ khaḍgānāṁ vīrabāhubhiḥ ,
āsītsutumulaḥ śabdaḥ śarīreṣvabhipātyatām.
4. udyatapratiṣṭānām khaḍgānām vīrabāhubhiḥ
āsīt sutumulaḥ śabdaḥ śarīreṣu abhipātyatām
4. A very tumultuous sound arose from the swords, which were raised and clashed by the arms of heroes, as they were brought down upon bodies.
शिरोभिः प्रपतद्भिश्च अन्तरिक्षान्महीतलम् ।
तालैरिव महीपाल वृन्ताद्भ्रष्टैरदृश्यत ॥५॥
5. śirobhiḥ prapatadbhiśca antarikṣānmahītalam ,
tālairiva mahīpāla vṛntādbhraṣṭairadṛśyata.
5. śirobhiḥ prapatadbhiḥ ca antarikṣāt mahītalam
tālaiḥ iva mahīpāla vṛntāt bhraṣṭaiḥ adṛśyata
5. Heads, falling from the sky to the surface of the earth, were seen, O king, like palmyra fruits detached from their stalks.
ते हेमकवचा भूत्वा कालेयाः परिघायुधाः ।
त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः ॥६॥
6. te hemakavacā bhūtvā kāleyāḥ parighāyudhāḥ ,
tridaśānabhyavartanta dāvadagdhā ivādrayaḥ.
6. te hemakavacāḥ bhūtvā kāleyāḥ parighāyudhāḥ
tridaśān abhyavartanta dāvadagdhāḥ iva adrayaḥ
6. Those Kāleyas, possessing golden armors and wielding maces as weapons, attacked the gods, just like mountains scorched by forest fires.
तेषां वेगवतां वेगं सहितानां प्रधावताम् ।
न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात् ॥७॥
7. teṣāṁ vegavatāṁ vegaṁ sahitānāṁ pradhāvatām ,
na śekustridaśāḥ soḍhuṁ te bhagnāḥ prādravanbhayāt.
7. teṣām vegavatām vegam sahitānām pradhāvatām na
śekuḥ tridaśāḥ soḍhum te bhagnāḥ prādravan bhayāt
7. The gods were unable to withstand the impetus of those swift, united, and rapidly advancing (Kāleyas). Defeated, they fled in fear.
तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः ।
वृत्रे विवर्धमाने च कश्मलं महदाविशत् ॥८॥
8. tāndṛṣṭvā dravato bhītānsahasrākṣaḥ puraṁdaraḥ ,
vṛtre vivardhamāne ca kaśmalaṁ mahadāviśat.
8. tān dṛṣṭvā dravataḥ bhītān sahasrākṣaḥ purandaraḥ
vṛtre vivardhamāne ca kaśmalam mahat āviśat
8. When Vṛtra was growing in power, Indra (Sahasrākṣa), the destroyer of cities (Purandara), seeing those terrified ones fleeing, was overcome by great bewilderment.
तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः ।
स्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन् ॥९॥
9. taṁ śakraṁ kaśmalāviṣṭaṁ dṛṣṭvā viṣṇuḥ sanātanaḥ ,
svatejo vyadadhācchakre balamasya vivardhayan.
9. tam śakram kaśmalāviṣṭam dṛṣṭvā viṣṇuḥ sanātanaḥ
svatejaḥ vyadadhāt śakre balam asya vivardhayan
9. Seeing Indra (Śakra) overcome by bewilderment, the eternal (sanātana) Viṣṇu imparted his own splendor (svatejas) into Indra, increasing his strength.
विष्णुनाप्यायितं शक्रं दृष्ट्वा देवगणास्ततः ।
स्वं स्वं तेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः ॥१०॥
10. viṣṇunāpyāyitaṁ śakraṁ dṛṣṭvā devagaṇāstataḥ ,
svaṁ svaṁ tejaḥ samādadhyustathā brahmarṣayo'malāḥ.
10. viṣṇunā āpyāyitam śakram dṛṣṭvā devagaṇāḥ tataḥ svam
svam tejaḥ samādadhyuḥ tathā brahmarṣayaḥ amalāḥ
10. Seeing Indra (Śakra) invigorated by Viṣṇu, the hosts of gods then, and similarly the pure (amala) Brahmin sages (brahmarṣis), imparted their own individual splendor (tejas).
स समाप्यायितः शक्रो विष्णुना दैवतैः सह ।
ऋषिभिश्च महाभागैर्बलवान्समपद्यत ॥११॥
11. sa samāpyāyitaḥ śakro viṣṇunā daivataiḥ saha ,
ṛṣibhiśca mahābhāgairbalavānsamapadyata.
11. saḥ samāpyāyitaḥ śakraḥ viṣṇunā daivataiḥ saha
ṛṣibhiḥ ca mahābhāgaiḥ balavān samapadyata
11. Indra (Śakra), being fully invigorated by Viṣṇu, along with the deities and the greatly fortunate sages, became mighty.
ज्ञात्वा बलस्थं त्रिदशाधिपं तु ननाद वृत्रो महतो निनादान् ।
तस्य प्रणादेन धरा दिशश्च खं द्यौर्नगाश्चापि चचाल सर्वम् ॥१२॥
12. jñātvā balasthaṁ tridaśādhipaṁ tu; nanāda vṛtro mahato ninādān ,
tasya praṇādena dharā diśaśca; khaṁ dyaurnagāścāpi cacāla sarvam.
12. jñātvā balasthaṃ tridaśādhipaṃ tu
nanāda vṛtraḥ mahataḥ ninādān
tasya praṇādena dharā diśaḥ ca khaṃ
dyauḥ nagāḥ ca api cacāla sarvam
12. Upon realizing that the lord of the gods (indra) was firmly established in power, Vritra then let out mighty roars. Due to his thunderous sound, the earth, the directions, the atmosphere, the heavens, and even the mountains - everything began to tremble.
ततो महेन्द्रः परमाभितप्तः श्रुत्वा रवं घोररूपं महान्तम् ।
भये निमग्नस्त्वरितं मुमोच वज्रं महत्तस्य वधाय राजन् ॥१३॥
13. tato mahendraḥ paramābhitaptaḥ; śrutvā ravaṁ ghorarūpaṁ mahāntam ,
bhaye nimagnastvaritaṁ mumoca; vajraṁ mahattasya vadhāya rājan.
13. tataḥ mahendraḥ paramābhitaptaḥ
śrutvā ravam ghorarūpam mahāntam
bhaye nimagnaḥ tvaritam mumoca
vajram mahat tasya vadhāya rājan
13. Then, greatly distressed, Mahendra (Indra), upon hearing that mighty, terrifying roar, became submerged in fear. He swiftly released his great thunderbolt (vajra) to strike Vritra down, O King.
स शक्रवज्राभिहतः पपात महासुरः काञ्चनमाल्यधारी ।
यथा महाञ्शैलवरः पुरस्तात्स मन्दरो विष्णुकरात्प्रमुक्तः ॥१४॥
14. sa śakravajrābhihataḥ papāta; mahāsuraḥ kāñcanamālyadhārī ,
yathā mahāñśailavaraḥ purastā;tsa mandaro viṣṇukarātpramuktaḥ.
14. saḥ śakravajrābhihataḥ papāta
mahāsuraḥ kāñcanamālyadhārī
yathā mahān śailavaraḥ purastāt
saḥ mandaraḥ viṣṇukarāt pramuktaḥ
14. That great asura, Vritra, who wore golden garlands, fell down, struck by Indra's thunderbolt (vajra). He fell just as the great mountain Mandara, formerly released from the hand of Viṣṇu, would fall.
तस्मिन्हते दैत्यवरे भयार्तः शक्रः प्रदुद्राव सरः प्रवेष्टुम् ।
वज्रं न मेने स्वकरात्प्रमुक्तं वृत्रं हतं चापि भयान्न मेने ॥१५॥
15. tasminhate daityavare bhayārtaḥ; śakraḥ pradudrāva saraḥ praveṣṭum ,
vajraṁ na mene svakarātpramuktaṁ; vṛtraṁ hataṁ cāpi bhayānna mene.
15. tasmin hate daityavare bhayārtaḥ
śakraḥ pradudrāva saraḥ praveṣṭum
vajram na mene svakarāt pramuktam
vṛtram hatam ca api bhayāt na mene
15. When that supreme demon (daitya) was slain, Indra, afflicted by fear, fled to enter a lake. Due to his overwhelming fear, he neither acknowledged the thunderbolt (vajra) released from his own hand nor did he believe Vritra was truly dead.
सर्वे च देवा मुदिताः प्रहृष्टा महर्षयश्चेन्द्रमभिष्टुवन्तः ।
सर्वांश्च दैत्यांस्त्वरिताः समेत्य जघ्नुः सुरा वृत्रवधाभितप्तान् ॥१६॥
16. sarve ca devā muditāḥ prahṛṣṭā; maharṣayaścendramabhiṣṭuvantaḥ ,
sarvāṁśca daityāṁstvaritāḥ sametya; jaghnuḥ surā vṛtravadhābhitaptān.
16. sarve ca devā muditāḥ prahṛṣṭā
maharṣayaḥ ca indram abhiṣṭuvantaḥ
sarvān ca daityān tvaritāḥ sametya
jaghnuḥ surāḥ vṛtravadhābhitaptān
16. All the gods, delighted and overjoyed, along with the great sages, praised Indra. Then, the gods, quickly assembling, slew all the demons who were tormented by the slaying of Vṛtra.
ते वध्यमानास्त्रिदशैस्तदानीं समुद्रमेवाविविशुर्भयार्ताः ।
प्रविश्य चैवोदधिमप्रमेयं झषाकुलं रत्नसमाकुलं च ॥१७॥
17. te vadhyamānāstridaśaistadānīṁ; samudramevāviviśurbhayārtāḥ ,
praviśya caivodadhimaprameyaṁ; jhaṣākulaṁ ratnasamākulaṁ ca.
17. te vadhyamānāḥ tridaśaiḥ tadānīm
samudram eva āviviśuḥ bhayārtāḥ
praviśya ca eva udadhim
aprameyam jhaṣākulam ratnasamākulam ca
17. At that time, as they were being slain by the gods, those afflicted by fear entered the ocean. They entered that immeasurable ocean, which was teeming with fish and laden with jewels.
तदा स्म मन्त्रं सहिताः प्रचक्रुस्त्रैलोक्यनाशार्थमभिस्मयन्तः ।
तत्र स्म केचिन्मतिनिश्चयज्ञास्तांस्तानुपायाननुवर्णयन्ति ॥१८॥
18. tadā sma mantraṁ sahitāḥ pracakru;strailokyanāśārthamabhismayantaḥ ,
tatra sma kecinmatiniścayajñā;stāṁstānupāyānanuvarṇayanti.
18. tadā sma mantram sahitāḥ pracakruḥ
trailokyanāśārtham abhiṣmayantaḥ
tatra sma kecit matiniścayajñāḥ
tān tān upāyān anuvarṇayanti
18. Then, assembling, and marveling at the audacity of their scheme, they devised a plan for the destruction of the three worlds. Among them, some who were skilled in making resolute decisions described various strategies (upāyas).
तेषां तु तत्र क्रमकालयोगाद्घोरा मतिश्चिन्तयतां बभूव ।
ये सन्ति विद्यातपसोपपन्नास्तेषां विनाशः प्रथमं तु कार्यः ॥१९॥
19. teṣāṁ tu tatra kramakālayogā;dghorā matiścintayatāṁ babhūva ,
ye santi vidyātapasopapannā;steṣāṁ vināśaḥ prathamaṁ tu kāryaḥ.
19. teṣām tu tatra kramakālayogāt
ghorā matiḥ cintayatām babhūva
ye santi vidyātapasopapannāḥ
teṣām vināśaḥ prathamam tu kāryaḥ
19. As they pondered there, a dreadful thought arose in them, prompted by the opportune alignment of circumstances. They decided: 'First, those who are endowed with knowledge and asceticism (tapas) must be destroyed.'
लोका हि सर्वे तपसा ध्रियन्ते तस्मात्त्वरध्वं तपसः क्षयाय ।
ये सन्ति केचिद्धि वसुंधरायां तपस्विनो धर्मविदश्च तज्ज्ञाः ।
तेषां वधः क्रियतां क्षिप्रमेव तेषु प्रनष्टेषु जगत्प्रनष्टम् ॥२०॥
20. lokā hi sarve tapasā dhriyante; tasmāttvaradhvaṁ tapasaḥ kṣayāya ,
ye santi keciddhi vasuṁdharāyāṁ; tapasvino dharmavidaśca tajjñāḥ ,
teṣāṁ vadhaḥ kriyatāṁ kṣiprameva; teṣu pranaṣṭeṣu jagatpranaṣṭam.
20. lokāḥ hi sarve tapasā dhriyante tasmāt tvaradhvam
tapasaḥ kṣayāya ye santi kecit hi vasundharāyām
tapasvinaḥ dharmavidaḥ ca tatjñāḥ teṣām vadhaḥ
kriyatām kṣipram eva teṣu pranaṣṭeṣu jagat pranaṣṭam
20. Indeed, all worlds are sustained by austerity (tapas). Therefore, quickly bring about the destruction of the austerity (tapas) of those ascetics (tapasvin), the knowers of natural law (dharma) and experts, who exist on Earth. Their annihilation must be carried out swiftly, for once they are destroyed, the entire world will be destroyed.
एवं हि सर्वे गतबुद्धिभावा जगद्विनाशे परमप्रहृष्टाः ।
दुर्गं समाश्रित्य महोर्मिमन्तं रत्नाकरं वरुणस्यालयं स्म ॥२१॥
21. evaṁ hi sarve gatabuddhibhāvā; jagadvināśe paramaprahṛṣṭāḥ ,
durgaṁ samāśritya mahormimantaṁ; ratnākaraṁ varuṇasyālayaṁ sma.
21. evam hi sarve gatabuddhibhāvāḥ
jagatvināśe paramaprahṛṣṭāḥ
durgam samāśritya mahormimantam
ratnākaram varuṇasya ālayam sma
21. Indeed, all of them, having lost their minds, were exceedingly delighted in the destruction of the world. They took refuge in the ocean - an impregnable fortress, full of mighty waves, a mine of jewels, and the abode of Varuṇa.