Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-8, chapter-52

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
स केशवस्य बीभत्सुः श्रुत्वा भारत भाषितम् ।
विशोकः संप्रहृष्टश्च क्षणेन समपद्यत ॥१॥
1. saṁjaya uvāca ,
sa keśavasya bībhatsuḥ śrutvā bhārata bhāṣitam ,
viśokaḥ saṁprahṛṣṭaśca kṣaṇena samapadyata.
1. saṃjaya uvāca saḥ keśavasya bībhatsuḥ śrutvā bhārata
bhāṣitam viśokaḥ samprahr̥ṣṭaḥ ca kṣaṇena samapadyata
1. saṃjaya uvāca: bhārata,
केशवस्य भाषितम् श्रुत्वा,
सः बीभत्सुः च क्षणेन विशोकः संप्रहृष्टः समपद्यत
1. Sañjaya said: O descendant of Bharata (bhārata), having heard Keśava's words, Arjuna (bībhatsu) immediately became free from sorrow and greatly delighted.
ततो ज्यामनुमृज्याशु व्याक्षिपद्गाण्डिवं धनुः ।
दध्रे कर्णविनाशाय केशवं चाभ्यभाषत ॥२॥
2. tato jyāmanumṛjyāśu vyākṣipadgāṇḍivaṁ dhanuḥ ,
dadhre karṇavināśāya keśavaṁ cābhyabhāṣata.
2. tataḥ jyām anumṛjya āśu vyākṣipat gāṇḍivaṃ dhanuḥ
dadhre karṇavināśāya keśavam ca abhyabhāṣata
2. tataḥ āśu jyām anumṛjya gāṇḍivaṃ dhanuḥ vyākṣipat,
karṇavināśāya dadhre ca keśavam abhyabhāṣata
2. Then, quickly wiping his bowstring, he twanged his Gandiva bow. He held it ready for the destruction of Karna and addressed Keshava (Krishna).
त्वया नाथेन गोविन्द ध्रुव एष जयो मम ।
प्रसन्नो यस्य मेऽद्य त्वं भूतभव्यभवत्प्रभुः ॥३॥
3. tvayā nāthena govinda dhruva eṣa jayo mama ,
prasanno yasya me'dya tvaṁ bhūtabhavyabhavatprabhuḥ.
3. tvayā nāthena govinda dhruvaḥ eṣaḥ jayaḥ mama
prasannaḥ yasya me adya tvam bhūtabhavyabhavatprabhuḥ
3. govinda tvayā nāthena,
mama eṣaḥ jayaḥ dhruvaḥ.
adya tvam bhūtabhavyabhavatprabhuḥ yasya me prasannaḥ.
3. Govinda, with you as my protector, this victory of mine is certain. For you, the lord of past, future, and present, are gracious to me today.
त्वत्सहायो ह्यहं कृष्ण त्रीँल्लोकान्वै समागतान् ।
प्रापयेयं परं लोकं किमु कर्णं महारणे ॥४॥
4. tvatsahāyo hyahaṁ kṛṣṇa trīँllokānvai samāgatān ,
prāpayeyaṁ paraṁ lokaṁ kimu karṇaṁ mahāraṇe.
4. tvatsahāyaḥ hi aham kṛṣṇa trīn lokān vai samāgatān
prāpayeyam param lokam kimu karṇam mahāraṇe
4. kṛṣṇa,
hi tvatsahāyaḥ aham vai trīn samāgatān lokān param lokam prāpayeyam.
kimu mahāraṇe karṇam?
4. Indeed, O Krishna, supported by you, I could send even the three assembled worlds to the supreme realm (of death). How much more easily then can I defeat Karna in this great battle?
पश्यामि द्रवतीं सेनां पाञ्चालानां जनार्दन ।
पश्यामि कर्णं समरे विचरन्तमभीतवत् ॥५॥
5. paśyāmi dravatīṁ senāṁ pāñcālānāṁ janārdana ,
paśyāmi karṇaṁ samare vicarantamabhītavat.
5. paśyāmi dravatīm senām pāñcālānām janārdana
paśyāmi karṇam samare vicarantam abhītavat
5. janārdana,
pāñcālānām senām dravatīm (aham) paśyāmi.
samare karṇam abhītavat vicarantam (aham api) paśyāmi.
5. O Janardana, I see the army of the Panchalas fleeing. I also see Karna moving about fearlessly in battle.
भार्गवास्त्रं च पश्यामि विचरन्तं समन्ततः ।
सृष्टं कर्णेन वार्ष्णेय शक्रेणेव महाशनिम् ॥६॥
6. bhārgavāstraṁ ca paśyāmi vicarantaṁ samantataḥ ,
sṛṣṭaṁ karṇena vārṣṇeya śakreṇeva mahāśanim.
6. bhārgavāstraṃ ca paśyāmi vicarantaṃ samantataḥ
sṛṣṭaṃ karṇena vārṣṇeya śakreṇa iva mahāśanim
6. vārṣṇeya ca karṇena sṛṣṭaṃ samantataḥ vicarantaṃ
bhārgavāstraṃ śakreṇa iva mahāśanim paśyāmi
6. O Vārṣṇeya (Krishna), I behold Bhargava's weapon (Bhārgavāstra) ranging everywhere, unleashed by Karna, just as a great thunderbolt is hurled by Indra.
अयं खलु स संग्रामो यत्र कृष्ण मया कृतम् ।
कथयिष्यन्ति भूतानि यावद्भूमिर्धरिष्यति ॥७॥
7. ayaṁ khalu sa saṁgrāmo yatra kṛṣṇa mayā kṛtam ,
kathayiṣyanti bhūtāni yāvadbhūmirdhariṣyati.
7. ayaṃ khalu sa saṃgrāmaḥ yatra kṛṣṇa mayā kṛtam
kathayiṣyanti bhūtāni yāvat bhūmiḥ dhariṣyati
7. kṛṣṇa khalu ayaṃ sa saṃgrāmaḥ yatra mayā kṛtam (karma)
bhūtāni yāvat bhūmiḥ dhariṣyati (tāvat) kathayiṣyanti
7. Indeed, O Krishna, this is that battle where the deeds performed by me will be recounted by all beings as long as the earth (bhūmi) endures.
अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे ।
गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः ॥८॥
8. adya kṛṣṇa vikarṇā me karṇaṁ neṣyanti mṛtyave ,
gāṇḍīvamuktāḥ kṣiṇvanto mama hastapracoditāḥ.
8. adya kṛṣṇa vikarṇāḥ me karṇam neṣyanti mṛtyave
gāṇḍīvamuktāḥ kṣiṇvantaḥ mama hastapracoditāḥ
8. kṛṣṇa adya me gāṇḍīvamuktāḥ kṣiṇvantaḥ mama
hastapracoditāḥ vikarṇāḥ (śarāḥ) karṇam mṛtyave neṣyanti
8. Today, O Krishna, my unerring arrows, released from the Gaṇḍīva, striking down (enemies) and impelled by my hand, will lead Karna to his death.
अद्य राजा धृतराष्ट्रः स्वां बुद्धिमवमंस्यते ।
दुर्योधनमराज्यार्हं यया राज्येऽभ्यषेचयत् ॥९॥
9. adya rājā dhṛtarāṣṭraḥ svāṁ buddhimavamaṁsyate ,
duryodhanamarājyārhaṁ yayā rājye'bhyaṣecayat.
9. adya rājā dhṛtarāṣṭraḥ svām buddhim avamansyate
duryodhanam a-rājyārham yayā rājye abhyaṣecayat
9. adya rājā dhṛtarāṣṭraḥ yayā (buddhyā) a-rājyārham
duryodhanam rājye abhyaṣecayat tām svām buddhim avamansyate
9. Today, King Dhritarashtra will regret his own judgment (buddhi), by which he consecrated Duryodhana, (though he was) unworthy of kingship, to the kingdom.
अद्य राज्यात्सुखाच्चैव श्रियो राष्ट्रात्तथा पुरात् ।
पुत्रेभ्यश्च महाबाहो धृतराष्ट्रो वियोक्ष्यते ॥१०॥
10. adya rājyātsukhāccaiva śriyo rāṣṭrāttathā purāt ,
putrebhyaśca mahābāho dhṛtarāṣṭro viyokṣyate.
10. adya rājyāt sukhāt ca eva śriyaḥ rāṣṭrāt tathā
purāt putrebhyaḥ ca mahābāho dhṛtarāṣṭraḥ viyokṣyate
10. mahābāho adya dhṛtarāṣṭraḥ rājyāt sukhāt ca eva
śriyaḥ rāṣṭrāt tathā purāt putrebhyaḥ ca viyokṣyate
10. Today, O mighty-armed one, Dhritarashtra will be deprived of his kingdom, happiness, prosperity, country, city, and even his sons.
अद्य दुर्योधनो राजा जीविताच्च निराशकः ।
भविष्यति हते कर्णे कृष्ण सत्यं ब्रवीमि ते ॥११॥
11. adya duryodhano rājā jīvitācca nirāśakaḥ ,
bhaviṣyati hate karṇe kṛṣṇa satyaṁ bravīmi te.
11. adya duryodhanaḥ rājā jīvitāt ca nirāśakaḥ
bhaviṣyati hate karṇe kṛṣṇa satyam bravīmi te
11. kṛṣṇa adya te satyam bravīmi: karṇe hate rājā
duryodhanaḥ jīvitāt ca nirāśakaḥ bhaviṣyati
11. Today, O Krishna, I tell you the truth: King Duryodhana will lose all hope for his life once Karna is slain.
अद्य दृष्ट्वा मया कर्णं शरैर्विशकलीकृतम् ।
स्मरतां तव वाक्यानि शमं प्रति जनेश्वरः ॥१२॥
12. adya dṛṣṭvā mayā karṇaṁ śarairviśakalīkṛtam ,
smaratāṁ tava vākyāni śamaṁ prati janeśvaraḥ.
12. adya dṛṣṭvā mayā karṇam śaraiḥ viśakalīkṛtam
smaratām tava vākyāni śamam prati janeśvaraḥ
12. adya mayā śaraiḥ viśakalīkṛtam karṇam dṛṣṭvā,
janeśvaraḥ tava vākyāni śamam prati smaratām
12. Today, after I (Sanjaya) have seen Karna torn to pieces by arrows, the king of men (Dhritarashtra) will reflect upon your (Krishna's) words concerning peace.
अद्यासौ सौबलः कृष्ण ग्लहं जानातु वै शरान् ।
दुरोदरं च गाण्डीवं मण्डलं च रथं मम ॥१३॥
13. adyāsau saubalaḥ kṛṣṇa glahaṁ jānātu vai śarān ,
durodaraṁ ca gāṇḍīvaṁ maṇḍalaṁ ca rathaṁ mama.
13. adya asau saubalaḥ kṛṣṇa glaham jānātu vai śarān
durodaram ca gāṇḍīvam maṇḍalam ca ratham mama
13. kṛṣṇa adya asau saubalaḥ vai jānātu: mama śarān glaham,
gāṇḍīvam durodaram ca,
ratham maṇḍalam ca
13. Today, O Krishna, let that son of Subala (Śakuni) truly understand: my arrows are the wager, my Gaṇḍīva bow is the game of dice, and my chariot is the gambling hall.
योऽसौ रणे नरं नान्यं पृथिव्यामभिमन्यते ।
तस्याद्य सूतपुत्रस्य भूमिः पास्यति शोणितम् ।
गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम् ॥१४॥
14. yo'sau raṇe naraṁ nānyaṁ pṛthivyāmabhimanyate ,
tasyādya sūtaputrasya bhūmiḥ pāsyati śoṇitam ,
gāṇḍīvasṛṣṭā dāsyanti karṇasya paramāṁ gatim.
14. yaḥ asau raṇe naram na anyam pṛthivyām
abhimanyate | tasya adya sūtaputrasya
bhūmiḥ pāsyati śoṇitam |
gāṇḍīvasṛṣṭāḥ dāsyanti karṇasya paramām gatim
14. yaḥ asau raṇe pṛthivyām anyam naram na abhimanyate,
tasya sūtaputrasya śoṇitam adya bhūmiḥ pāsyati.
gāṇḍīvasṛṣṭāḥ karṇasya paramām gatim dāsyanti.
14. He who considers no other man on earth his equal in battle – today the earth will drink the blood of that son of a charioteer (sūtaputra). The arrows released from Gāṇḍīva will grant Karṇa his ultimate fate.
अद्य तप्स्यति राधेयः पाञ्चालीं यत्तदाब्रवीत् ।
सभामध्ये वचः क्रूरं कुत्सयन्पाण्डवान्प्रति ॥१५॥
15. adya tapsyati rādheyaḥ pāñcālīṁ yattadābravīt ,
sabhāmadhye vacaḥ krūraṁ kutsayanpāṇḍavānprati.
15. adya tapsyati rādheyaḥ pāñcālīm yat tat ābravīt |
sabhā-madhye vacaḥ krūram kutsayan pāṇḍavān prati
15. rādheyaḥ adya yat tat krūram vacaḥ sabhāmadhye pāñcālīm prati pāṇḍavān kutsayan ābravīt,
(tat) tapsyati.
15. Today, Rādhya (Karṇa) will suffer for the cruel words he uttered to Pāñcālī (Draupadī) in the midst of the assembly, slandering the Pāṇḍavas.
ये वै षण्ढतिलास्तत्र भवितारोऽद्य ते तिलाः ।
हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि ॥१६॥
16. ye vai ṣaṇḍhatilāstatra bhavitāro'dya te tilāḥ ,
hate vaikartane karṇe sūtaputre durātmani.
16. ye vai ṣaṇḍhatilāḥ tatra bhavitāraḥ adya te
tilāḥ | hate vaikartane karṇe sūtaputre durātmani
16. vaikartane karṇe durātmani sūtaputre hate sati,
ye tatra ṣaṇḍhatilāḥ bhavitāraḥ,
te adya vai tilāḥ (bhavitāraḥ).
16. When Vaikartana Karṇa, that evil-minded son of a charioteer (sūtaputra), is killed, those who were barren sesame seeds (worthless) there shall today truly become sesame seeds (offered in funeral rites).
अहं वः पाण्डुपुत्रेभ्यस्त्रास्यामीति यदब्रवीत् ।
अनृतं तत्करिष्यन्ति मामका निशिताः शराः ॥१७॥
17. ahaṁ vaḥ pāṇḍuputrebhyastrāsyāmīti yadabravīt ,
anṛtaṁ tatkariṣyanti māmakā niśitāḥ śarāḥ.
17. aham vaḥ pāṇḍuputrebhyaḥ trāsyāmi iti yat abravīt
| anṛtam tat kariṣyanti māmakāḥ niśitāḥ śarāḥ
17. yat (saḥ) "aham vaḥ pāṇḍuputrebhyaḥ trāsyāmi" iti abravīt,
tat māmakāḥ niśitāḥ śarāḥ anṛtam kariṣyanti.
17. What he said, 'I will protect you from the sons of Pāṇḍu,' my sharpened arrows will make that a lie.
हन्ताहं पाण्डवान्सर्वान्सपुत्रानिति योऽब्रवीत् ।
तमद्य कर्णं हन्तास्मि मिषतां सर्वधन्विनाम् ॥१८॥
18. hantāhaṁ pāṇḍavānsarvānsaputrāniti yo'bravīt ,
tamadya karṇaṁ hantāsmi miṣatāṁ sarvadhanvinām.
18. hantā aham pāṇḍavān sarvān saputrān iti yaḥ abravīt
tam adya karṇam hantā asmi miṣatām sarvadhanvinām
18. adya aham tam karṇam hantā asmi yaḥ iti abravīt "aham
sarvān saputrān pāṇḍavān hantā" sarvadhanvinām miṣatām
18. Today I will kill Karna, the one who declared, 'I will slay all the Pāṇḍavas with their sons,' while all the archers witness it.
यस्य वीर्ये समाश्वस्य धार्तराष्ट्रो बृहन्मनाः ।
अवामन्यत दुर्बुद्धिर्नित्यमस्मान्दुरात्मवान् ।
तमद्य कर्णं राधेयं हन्तास्मि मधुसूदन ॥१९॥
19. yasya vīrye samāśvasya dhārtarāṣṭro bṛhanmanāḥ ,
avāmanyata durbuddhirnityamasmāndurātmavān ,
tamadya karṇaṁ rādheyaṁ hantāsmi madhusūdana.
19. yasya vīrye samāśvasya dhārtarāṣṭraḥ
bṛhatmanāḥ avāmanyata durbuddhiḥ
nityam asmān durātmavān tam adya
karṇam rādheyam hantā asmi madhusūdana
19. madhusūdana adya aham tam rādheyam
karṇam hantā asmi yasya vīrye samāśvasya
bṛhatmanāḥ durbuddhiḥ durātmavān
dhārtarāṣṭraḥ nityam asmān avāmanyata
19. O Madhusūdana, today I will kill that Karna, son of Rādhā, by relying on whose valor the large-minded Dhārtarāṣṭra (Duryodhana), that evil-minded, wicked one, constantly disrespected us.
अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः ।
विद्रवन्तु दिशो भीताः सिंहत्रस्ता मृगा इव ॥२०॥
20. adya karṇe hate kṛṣṇa dhārtarāṣṭrāḥ sarājakāḥ ,
vidravantu diśo bhītāḥ siṁhatrastā mṛgā iva.
20. adya karṇe hate kṛṣṇa dhārtarāṣṭrāḥ sarājakāḥ
vidravantu diśaḥ bhītāḥ siṃhatrastāḥ mṛgāḥ iva
20. kṛṣṇa adya karṇe hate sarājakāḥ dhārtarāṣṭrāḥ
bhītāḥ diśaḥ vidravantu siṃhatrastāḥ mṛgāḥ iva
20. O Kṛṣṇa, today, when Karna is slain, may the sons of Dhṛtarāṣṭra, along with their king, flee terrified in all directions, just like deer frightened by a lion.
अद्य दुर्योधनो राजा पृथिवीमन्ववेक्षताम् ।
हते कर्णे मया संख्ये सपुत्रे ससुहृज्जने ॥२१॥
21. adya duryodhano rājā pṛthivīmanvavekṣatām ,
hate karṇe mayā saṁkhye saputre sasuhṛjjane.
21. adya duryodhanaḥ rājā pṛthivīm anvavekṣatām
hate karṇe mayā saṃkhye saputre sasuhṛjjane
21. adya mayā saṃkhye karṇe hate duryodhanaḥ rājā
saputre sasuhṛjjane pṛthivīm anvavekṣatām
21. Today, once Karna is slain by me in battle, may King Duryodhana look upon the earth, (having lost) his sons and friends (as well).
अद्य कर्णं हतं दृष्ट्वा धार्तराष्ट्रोऽत्यमर्षणः ।
जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम् ॥२२॥
22. adya karṇaṁ hataṁ dṛṣṭvā dhārtarāṣṭro'tyamarṣaṇaḥ ,
jānātu māṁ raṇe kṛṣṇa pravaraṁ sarvadhanvinām.
22. adya karṇam hatam dṛṣṭvā dhārtarāṣṭraḥ atyamarṣaṇaḥ
jānātu mām raṇe kṛṣṇa pravaram sarvadhanvinām
22. kṛṣṇa adya karṇam hatam dṛṣṭvā atyamarṣaṇaḥ
dhārtarāṣṭraḥ raṇe sarvadhanvinām pravaram mām jānātu
22. O Krishna, today, after seeing Karna slain, let that exceedingly furious son of Dhritarashtra realize that I am the foremost among all archers in battle.
अद्याहमनृणः कृष्ण भविष्यामि धनुर्भृताम् ।
क्रोधस्य च कुरूणां च शराणां गाण्डिवस्य च ॥२३॥
23. adyāhamanṛṇaḥ kṛṣṇa bhaviṣyāmi dhanurbhṛtām ,
krodhasya ca kurūṇāṁ ca śarāṇāṁ gāṇḍivasya ca.
23. adya aham anṛṇaḥ kṛṣṇa bhaviṣyāmi dhanurbhṛtām
krodhasya ca kurūṇām ca śarāṇām gāṇḍivasya ca
23. kṛṣṇa adya aham dhanurbhṛtām ca krodhasya ca
kurūṇām ca śarāṇām ca gāṇḍivasya anṛṇaḥ bhaviṣyāmi
23. O Krishna, today I will be free of my obligations (anṛṇaḥ) to the archers. I shall also fulfill the demands of my wrath, the Kurus, my arrows, and my Gaṇḍīva bow.
अद्य दुःखमहं मोक्ष्ये त्रयोदशसमार्जितम् ।
हत्वा कर्णं रणे कृष्ण शम्बरं मघवानिव ॥२४॥
24. adya duḥkhamahaṁ mokṣye trayodaśasamārjitam ,
hatvā karṇaṁ raṇe kṛṣṇa śambaraṁ maghavāniva.
24. adya duḥkham aham mokṣye trayodaśasamārjitam
hatvā karṇam raṇe kṛṣṇa śambaram maghavān iva
24. kṛṣṇa karṇam raṇe hatvā adya trayodaśasamārjitam
duḥkham aham maghavān śambaram iva mokṣye
24. O Krishna, today I will cast off the sorrow accumulated over thirteen years, having slain Karna in battle, just as Indra slew the demon Shambara.
अद्य कर्णे हते युद्धे सोमकानां महारथाः ।
कृतं कार्यं च मन्यन्तां मित्रकार्येप्सवो युधि ॥२५॥
25. adya karṇe hate yuddhe somakānāṁ mahārathāḥ ,
kṛtaṁ kāryaṁ ca manyantāṁ mitrakāryepsavo yudhi.
25. adya karṇe hate yuddhe somakānām mahārathāḥ
kṛtam kāryam ca manyantām mitrakāryepsavaḥ yudhi
25. adya karṇe yuddhe hate mitrakāryepsavaḥ somakānām
mahārathāḥ yudhi ca kṛtam kāryam manyantām
25. Today, with Karna slain in battle, let the great charioteers among the Somakas, who are eager to fulfill their friend's purpose, consider their task accomplished in this war.
न जाने च कथं प्रीतिः शैनेयस्याद्य माधव ।
भविष्यति हते कर्णे मयि चापि जयाधिके ॥२६॥
26. na jāne ca kathaṁ prītiḥ śaineyasyādya mādhava ,
bhaviṣyati hate karṇe mayi cāpi jayādhike.
26. na jāne ca katham prītiḥ śaineyasya adya mādhava
bhaviṣyati hate karṇe mayi ca api jaya-adhike
26. mādhava,
adya śaineyasya prītiḥ katham na jāne,
karṇe hate,
mayi ca api jaya-adhike bhaviṣyati.
26. O Mādhava, I do not know how great Satyaki's joy will be today, with Karṇa slain and me having achieved a decisive victory.
अहं हत्वा रणे कर्णं पुत्रं चास्य महारथम् ।
प्रीतिं दास्यामि भीमस्य यमयोः सात्यकेरपि ॥२७॥
27. ahaṁ hatvā raṇe karṇaṁ putraṁ cāsya mahāratham ,
prītiṁ dāsyāmi bhīmasya yamayoḥ sātyakerapi.
27. aham hatvā raṇe karṇam putram ca asya mahāratham
prītim dāsyāmi bhīmasya yamayoḥ sātyakeḥ api
27. aham raṇe karṇam asya ca mahāratham putram hatvā bhīmasya yamayoḥ sātyakeḥ api prītim dāsyāmi.
27. Having slain Karṇa and his great chariot-warrior son in battle, I will bring joy to Bhīma, to the twins (Nakula and Sahadeva), and also to Satyaki.
धृष्टद्युम्नशिखण्डिभ्यां पाञ्चालानां च माधव ।
अध्यानृण्यं गमिष्यामि हत्वा कर्णं महारणे ॥२८॥
28. dhṛṣṭadyumnaśikhaṇḍibhyāṁ pāñcālānāṁ ca mādhava ,
adhyānṛṇyaṁ gamiṣyāmi hatvā karṇaṁ mahāraṇe.
28. dhṛṣṭadyumna-śikhaṇḍibhyām pāñcālānām ca mādhava
adya ānṛṇyam gamiṣyāmi hatvā karṇam mahā-raṇe
28. mādhava,
adya mahā-raṇe karṇam hatvā,
dhṛṣṭadyumna-śikhaṇḍibhyām pāñcālānām ca ānṛṇyam gamiṣyāmi.
28. O Mādhava, today, by slaying Karṇa in the great battle, I will fulfill my obligation to Dhṛṣṭadyumna, Śikhaṇḍin, and the Pāñcālas.
अद्य पश्यन्तु संग्रामे धनंजयममर्षणम् ।
युध्यन्तं कौरवान्संख्ये पातयन्तं च सूतजम् ।
भवत्सकाशे वक्ष्ये च पुनरेवात्मसंस्तवम् ॥२९॥
29. adya paśyantu saṁgrāme dhanaṁjayamamarṣaṇam ,
yudhyantaṁ kauravānsaṁkhye pātayantaṁ ca sūtajam ,
bhavatsakāśe vakṣye ca punarevātmasaṁstavam.
29. adya paśyantu saṃgrāme dhanaṃjayam
amarṣaṇam yudhyantam kauravān saṃkhye
pātayantam ca sūta-jam bhavat-sakāśe
vakṣye ca punaḥ eva ātma-saṃstavam
29. adya amarṣaṇam dhanaṃjayam saṃgrāme kauravān yudhyantam saṃkhye ca sūta-jam pātayantam paśyantu.
ca punaḥ eva bhavat-sakāśe ātma-saṃstavam vakṣye.
29. Today, let them witness Dhanaṃjaya, intolerant of enemies, fighting the Kauravas in battle and felling Karṇa, the son of Sūta. And in your presence, I will again declare my own (ātman) prowess.
धनुर्वेदे मत्समो नास्ति लोके पराक्रमे वा मम कोऽस्ति तुल्यः ।
को वाप्यन्यो मत्समोऽस्ति क्षमायां तथा क्रोधे सदृशोऽन्यो न मेऽस्ति ॥३०॥
30. dhanurvede matsamo nāsti loke; parākrame vā mama ko'sti tulyaḥ ,
ko vāpyanyo matsamo'sti kṣamāyāṁ; tathā krodhe sadṛśo'nyo na me'sti.
30. dhanurvede mat-samaḥ na asti loke
parākrame vā mama kaḥ asti tulyaḥ kaḥ
vā api anyaḥ mat-samaḥ asti kṣamāyām
tathā krodhe sadṛśaḥ anyaḥ na me asti
30. loke dhanurvede mat-samaḥ na asti vā parākrame mama kaḥ tulyaḥ asti? vā api anyaḥ kṣamāyām mat-samaḥ asti? tathā krodhe me anyaḥ sadṛśaḥ na asti.
30. In the science of archery, there is no one in the world equal to me. Or who can compare to me in valor? Who else is my equal in forbearance? Similarly, there is no one else like me in anger.
अहं धनुष्मानसुरान्सुरांश्च सर्वाणि भूतानि च संगतानि ।
स्वबाहुवीर्याद्गमये पराभवं मत्पौरुषं विद्धि परः परेभ्यः ॥३१॥
31. ahaṁ dhanuṣmānasurānsurāṁśca; sarvāṇi bhūtāni ca saṁgatāni ,
svabāhuvīryādgamaye parābhavaṁ; matpauruṣaṁ viddhi paraḥ parebhyaḥ.
31. aham dhanuṣmān asurān surān ca
sarvāṇi bhūtāni ca saṃgatāni
sva-bāhu-vīryāt gamaye parābhavam
mat-pauruṣam viddhi paraḥ parebhyaḥ
31. aham dhanuṣmān [san],
asurān surān ca sarvāṇi saṃgatāni bhūtāni ca sva-bāhu-vīryāt parābhavam gamaye mat-pauruṣam parebhyaḥ paraḥ viddhi
31. I, armed with a bow, can bring about the defeat of demons (asuras), gods (suras), and all assembled beings through the might of my own arms. Understand that my prowess is superior to all others.
शरार्चिषा गाण्डिवेनाहमेकः सर्वान्कुरून्बाह्लिकांश्चाभिपत्य ।
हिमात्यये कक्षगतो यथाग्निस्तहा दहेयं सगणान्प्रसह्य ॥३२॥
32. śarārciṣā gāṇḍivenāhamekaḥ; sarvānkurūnbāhlikāṁścābhipatya ,
himātyaye kakṣagato yathāgni;stahā daheyaṁ sagaṇānprasahya.
32. śara-arciṣā gāṇḍivena aham ekaḥ
sarvān kurūn bāhlīkān ca abhipatya
hima-atyaye kakṣa-gataḥ yathā
agniḥ tathā daheyam sa-gaṇān prasahya
32. yathā hima-atyaye kakṣa-gataḥ agniḥ [dahati],
tathā aham ekaḥ śara-arciṣā gāṇḍivena sarvān kurūn bāhlīkān ca abhipatya sa-gaṇān prasahya daheyam
32. I alone, with my Gāṇḍīva bow, which has the brilliance of arrows, after assailing all the Kurus and Bāhlīkas, would forcibly burn them along with their retinues, just as a fire consumes dry grass at the end of winter.
पाणौ पृषत्का लिखिता ममैते धनुश्च सव्ये निहितं सबाणम् ।
पादौ च मे सरथौ सध्वजौ च न मादृशं युद्धगतं जयन्ति ॥३३॥
33. pāṇau pṛṣatkā likhitā mamaite; dhanuśca savye nihitaṁ sabāṇam ,
pādau ca me sarathau sadhvajau ca; na mādṛśaṁ yuddhagataṁ jayanti.
33. pāṇau pṛṣatkāḥ likhitāḥ mama ete
dhanuḥ ca savye nihitam sa-bāṇam
pādau ca me sa-rathau sa-dhvajau
ca na mādr̥śam yuddha-gatam jayanti
33. ete mama pṛṣatkāḥ pāṇau likhitāḥ ca
savye sa-bāṇam dhanuḥ nihitam ca me
pādau sa-rathau sa-dhvajau ca [staḥ]
yuddha-gatam mādr̥śam na jayanti
33. These arrows are marked in my hand, and my bow, along with its arrows, is positioned on my left. My feet are ready with my chariot and banner. Those who face one like me in battle cannot conquer (me).