महाभारतः
mahābhārataḥ
-
book-8, chapter-52
संजय उवाच ।
स केशवस्य बीभत्सुः श्रुत्वा भारत भाषितम् ।
विशोकः संप्रहृष्टश्च क्षणेन समपद्यत ॥१॥
स केशवस्य बीभत्सुः श्रुत्वा भारत भाषितम् ।
विशोकः संप्रहृष्टश्च क्षणेन समपद्यत ॥१॥
1. saṁjaya uvāca ,
sa keśavasya bībhatsuḥ śrutvā bhārata bhāṣitam ,
viśokaḥ saṁprahṛṣṭaśca kṣaṇena samapadyata.
sa keśavasya bībhatsuḥ śrutvā bhārata bhāṣitam ,
viśokaḥ saṁprahṛṣṭaśca kṣaṇena samapadyata.
1.
saṃjaya uvāca saḥ keśavasya bībhatsuḥ śrutvā bhārata
bhāṣitam viśokaḥ samprahr̥ṣṭaḥ ca kṣaṇena samapadyata
bhāṣitam viśokaḥ samprahr̥ṣṭaḥ ca kṣaṇena samapadyata
1.
saṃjaya uvāca: bhārata,
केशवस्य भाषितम् श्रुत्वा,
सः बीभत्सुः च क्षणेन विशोकः संप्रहृष्टः समपद्यत
केशवस्य भाषितम् श्रुत्वा,
सः बीभत्सुः च क्षणेन विशोकः संप्रहृष्टः समपद्यत
1.
Sañjaya said: O descendant of Bharata (bhārata), having heard Keśava's words, Arjuna (bībhatsu) immediately became free from sorrow and greatly delighted.
ततो ज्यामनुमृज्याशु व्याक्षिपद्गाण्डिवं धनुः ।
दध्रे कर्णविनाशाय केशवं चाभ्यभाषत ॥२॥
दध्रे कर्णविनाशाय केशवं चाभ्यभाषत ॥२॥
2. tato jyāmanumṛjyāśu vyākṣipadgāṇḍivaṁ dhanuḥ ,
dadhre karṇavināśāya keśavaṁ cābhyabhāṣata.
dadhre karṇavināśāya keśavaṁ cābhyabhāṣata.
2.
tataḥ jyām anumṛjya āśu vyākṣipat gāṇḍivaṃ dhanuḥ
dadhre karṇavināśāya keśavam ca abhyabhāṣata
dadhre karṇavināśāya keśavam ca abhyabhāṣata
2.
tataḥ āśu jyām anumṛjya gāṇḍivaṃ dhanuḥ vyākṣipat,
karṇavināśāya dadhre ca keśavam abhyabhāṣata
karṇavināśāya dadhre ca keśavam abhyabhāṣata
2.
Then, quickly wiping his bowstring, he twanged his Gandiva bow. He held it ready for the destruction of Karna and addressed Keshava (Krishna).
त्वया नाथेन गोविन्द ध्रुव एष जयो मम ।
प्रसन्नो यस्य मेऽद्य त्वं भूतभव्यभवत्प्रभुः ॥३॥
प्रसन्नो यस्य मेऽद्य त्वं भूतभव्यभवत्प्रभुः ॥३॥
3. tvayā nāthena govinda dhruva eṣa jayo mama ,
prasanno yasya me'dya tvaṁ bhūtabhavyabhavatprabhuḥ.
prasanno yasya me'dya tvaṁ bhūtabhavyabhavatprabhuḥ.
3.
tvayā nāthena govinda dhruvaḥ eṣaḥ jayaḥ mama
prasannaḥ yasya me adya tvam bhūtabhavyabhavatprabhuḥ
prasannaḥ yasya me adya tvam bhūtabhavyabhavatprabhuḥ
3.
govinda tvayā nāthena,
mama eṣaḥ jayaḥ dhruvaḥ.
adya tvam bhūtabhavyabhavatprabhuḥ yasya me prasannaḥ.
mama eṣaḥ jayaḥ dhruvaḥ.
adya tvam bhūtabhavyabhavatprabhuḥ yasya me prasannaḥ.
3.
Govinda, with you as my protector, this victory of mine is certain. For you, the lord of past, future, and present, are gracious to me today.
त्वत्सहायो ह्यहं कृष्ण त्रीँल्लोकान्वै समागतान् ।
प्रापयेयं परं लोकं किमु कर्णं महारणे ॥४॥
प्रापयेयं परं लोकं किमु कर्णं महारणे ॥४॥
4. tvatsahāyo hyahaṁ kṛṣṇa trīँllokānvai samāgatān ,
prāpayeyaṁ paraṁ lokaṁ kimu karṇaṁ mahāraṇe.
prāpayeyaṁ paraṁ lokaṁ kimu karṇaṁ mahāraṇe.
4.
tvatsahāyaḥ hi aham kṛṣṇa trīn lokān vai samāgatān
prāpayeyam param lokam kimu karṇam mahāraṇe
prāpayeyam param lokam kimu karṇam mahāraṇe
4.
kṛṣṇa,
hi tvatsahāyaḥ aham vai trīn samāgatān lokān param lokam prāpayeyam.
kimu mahāraṇe karṇam?
hi tvatsahāyaḥ aham vai trīn samāgatān lokān param lokam prāpayeyam.
kimu mahāraṇe karṇam?
4.
Indeed, O Krishna, supported by you, I could send even the three assembled worlds to the supreme realm (of death). How much more easily then can I defeat Karna in this great battle?
पश्यामि द्रवतीं सेनां पाञ्चालानां जनार्दन ।
पश्यामि कर्णं समरे विचरन्तमभीतवत् ॥५॥
पश्यामि कर्णं समरे विचरन्तमभीतवत् ॥५॥
5. paśyāmi dravatīṁ senāṁ pāñcālānāṁ janārdana ,
paśyāmi karṇaṁ samare vicarantamabhītavat.
paśyāmi karṇaṁ samare vicarantamabhītavat.
5.
paśyāmi dravatīm senām pāñcālānām janārdana
paśyāmi karṇam samare vicarantam abhītavat
paśyāmi karṇam samare vicarantam abhītavat
5.
janārdana,
pāñcālānām senām dravatīm (aham) paśyāmi.
samare karṇam abhītavat vicarantam (aham api) paśyāmi.
pāñcālānām senām dravatīm (aham) paśyāmi.
samare karṇam abhītavat vicarantam (aham api) paśyāmi.
5.
O Janardana, I see the army of the Panchalas fleeing. I also see Karna moving about fearlessly in battle.
भार्गवास्त्रं च पश्यामि विचरन्तं समन्ततः ।
सृष्टं कर्णेन वार्ष्णेय शक्रेणेव महाशनिम् ॥६॥
सृष्टं कर्णेन वार्ष्णेय शक्रेणेव महाशनिम् ॥६॥
6. bhārgavāstraṁ ca paśyāmi vicarantaṁ samantataḥ ,
sṛṣṭaṁ karṇena vārṣṇeya śakreṇeva mahāśanim.
sṛṣṭaṁ karṇena vārṣṇeya śakreṇeva mahāśanim.
6.
bhārgavāstraṃ ca paśyāmi vicarantaṃ samantataḥ
sṛṣṭaṃ karṇena vārṣṇeya śakreṇa iva mahāśanim
sṛṣṭaṃ karṇena vārṣṇeya śakreṇa iva mahāśanim
6.
vārṣṇeya ca karṇena sṛṣṭaṃ samantataḥ vicarantaṃ
bhārgavāstraṃ śakreṇa iva mahāśanim paśyāmi
bhārgavāstraṃ śakreṇa iva mahāśanim paśyāmi
6.
O Vārṣṇeya (Krishna), I behold Bhargava's weapon (Bhārgavāstra) ranging everywhere, unleashed by Karna, just as a great thunderbolt is hurled by Indra.
अयं खलु स संग्रामो यत्र कृष्ण मया कृतम् ।
कथयिष्यन्ति भूतानि यावद्भूमिर्धरिष्यति ॥७॥
कथयिष्यन्ति भूतानि यावद्भूमिर्धरिष्यति ॥७॥
7. ayaṁ khalu sa saṁgrāmo yatra kṛṣṇa mayā kṛtam ,
kathayiṣyanti bhūtāni yāvadbhūmirdhariṣyati.
kathayiṣyanti bhūtāni yāvadbhūmirdhariṣyati.
7.
ayaṃ khalu sa saṃgrāmaḥ yatra kṛṣṇa mayā kṛtam
kathayiṣyanti bhūtāni yāvat bhūmiḥ dhariṣyati
kathayiṣyanti bhūtāni yāvat bhūmiḥ dhariṣyati
7.
kṛṣṇa khalu ayaṃ sa saṃgrāmaḥ yatra mayā kṛtam (karma)
bhūtāni yāvat bhūmiḥ dhariṣyati (tāvat) kathayiṣyanti
bhūtāni yāvat bhūmiḥ dhariṣyati (tāvat) kathayiṣyanti
7.
Indeed, O Krishna, this is that battle where the deeds performed by me will be recounted by all beings as long as the earth (bhūmi) endures.
अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे ।
गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः ॥८॥
गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः ॥८॥
8. adya kṛṣṇa vikarṇā me karṇaṁ neṣyanti mṛtyave ,
gāṇḍīvamuktāḥ kṣiṇvanto mama hastapracoditāḥ.
gāṇḍīvamuktāḥ kṣiṇvanto mama hastapracoditāḥ.
8.
adya kṛṣṇa vikarṇāḥ me karṇam neṣyanti mṛtyave
gāṇḍīvamuktāḥ kṣiṇvantaḥ mama hastapracoditāḥ
gāṇḍīvamuktāḥ kṣiṇvantaḥ mama hastapracoditāḥ
8.
kṛṣṇa adya me gāṇḍīvamuktāḥ kṣiṇvantaḥ mama
hastapracoditāḥ vikarṇāḥ (śarāḥ) karṇam mṛtyave neṣyanti
hastapracoditāḥ vikarṇāḥ (śarāḥ) karṇam mṛtyave neṣyanti
8.
Today, O Krishna, my unerring arrows, released from the Gaṇḍīva, striking down (enemies) and impelled by my hand, will lead Karna to his death.
अद्य राजा धृतराष्ट्रः स्वां बुद्धिमवमंस्यते ।
दुर्योधनमराज्यार्हं यया राज्येऽभ्यषेचयत् ॥९॥
दुर्योधनमराज्यार्हं यया राज्येऽभ्यषेचयत् ॥९॥
9. adya rājā dhṛtarāṣṭraḥ svāṁ buddhimavamaṁsyate ,
duryodhanamarājyārhaṁ yayā rājye'bhyaṣecayat.
duryodhanamarājyārhaṁ yayā rājye'bhyaṣecayat.
9.
adya rājā dhṛtarāṣṭraḥ svām buddhim avamansyate
duryodhanam a-rājyārham yayā rājye abhyaṣecayat
duryodhanam a-rājyārham yayā rājye abhyaṣecayat
9.
adya rājā dhṛtarāṣṭraḥ yayā (buddhyā) a-rājyārham
duryodhanam rājye abhyaṣecayat tām svām buddhim avamansyate
duryodhanam rājye abhyaṣecayat tām svām buddhim avamansyate
9.
Today, King Dhritarashtra will regret his own judgment (buddhi), by which he consecrated Duryodhana, (though he was) unworthy of kingship, to the kingdom.
अद्य राज्यात्सुखाच्चैव श्रियो राष्ट्रात्तथा पुरात् ।
पुत्रेभ्यश्च महाबाहो धृतराष्ट्रो वियोक्ष्यते ॥१०॥
पुत्रेभ्यश्च महाबाहो धृतराष्ट्रो वियोक्ष्यते ॥१०॥
10. adya rājyātsukhāccaiva śriyo rāṣṭrāttathā purāt ,
putrebhyaśca mahābāho dhṛtarāṣṭro viyokṣyate.
putrebhyaśca mahābāho dhṛtarāṣṭro viyokṣyate.
10.
adya rājyāt sukhāt ca eva śriyaḥ rāṣṭrāt tathā
purāt putrebhyaḥ ca mahābāho dhṛtarāṣṭraḥ viyokṣyate
purāt putrebhyaḥ ca mahābāho dhṛtarāṣṭraḥ viyokṣyate
10.
mahābāho adya dhṛtarāṣṭraḥ rājyāt sukhāt ca eva
śriyaḥ rāṣṭrāt tathā purāt putrebhyaḥ ca viyokṣyate
śriyaḥ rāṣṭrāt tathā purāt putrebhyaḥ ca viyokṣyate
10.
Today, O mighty-armed one, Dhritarashtra will be deprived of his kingdom, happiness, prosperity, country, city, and even his sons.
अद्य दुर्योधनो राजा जीविताच्च निराशकः ।
भविष्यति हते कर्णे कृष्ण सत्यं ब्रवीमि ते ॥११॥
भविष्यति हते कर्णे कृष्ण सत्यं ब्रवीमि ते ॥११॥
11. adya duryodhano rājā jīvitācca nirāśakaḥ ,
bhaviṣyati hate karṇe kṛṣṇa satyaṁ bravīmi te.
bhaviṣyati hate karṇe kṛṣṇa satyaṁ bravīmi te.
11.
adya duryodhanaḥ rājā jīvitāt ca nirāśakaḥ
bhaviṣyati hate karṇe kṛṣṇa satyam bravīmi te
bhaviṣyati hate karṇe kṛṣṇa satyam bravīmi te
11.
kṛṣṇa adya te satyam bravīmi: karṇe hate rājā
duryodhanaḥ jīvitāt ca nirāśakaḥ bhaviṣyati
duryodhanaḥ jīvitāt ca nirāśakaḥ bhaviṣyati
11.
Today, O Krishna, I tell you the truth: King Duryodhana will lose all hope for his life once Karna is slain.
अद्य दृष्ट्वा मया कर्णं शरैर्विशकलीकृतम् ।
स्मरतां तव वाक्यानि शमं प्रति जनेश्वरः ॥१२॥
स्मरतां तव वाक्यानि शमं प्रति जनेश्वरः ॥१२॥
12. adya dṛṣṭvā mayā karṇaṁ śarairviśakalīkṛtam ,
smaratāṁ tava vākyāni śamaṁ prati janeśvaraḥ.
smaratāṁ tava vākyāni śamaṁ prati janeśvaraḥ.
12.
adya dṛṣṭvā mayā karṇam śaraiḥ viśakalīkṛtam
smaratām tava vākyāni śamam prati janeśvaraḥ
smaratām tava vākyāni śamam prati janeśvaraḥ
12.
adya mayā śaraiḥ viśakalīkṛtam karṇam dṛṣṭvā,
janeśvaraḥ tava vākyāni śamam prati smaratām
janeśvaraḥ tava vākyāni śamam prati smaratām
12.
Today, after I (Sanjaya) have seen Karna torn to pieces by arrows, the king of men (Dhritarashtra) will reflect upon your (Krishna's) words concerning peace.
अद्यासौ सौबलः कृष्ण ग्लहं जानातु वै शरान् ।
दुरोदरं च गाण्डीवं मण्डलं च रथं मम ॥१३॥
दुरोदरं च गाण्डीवं मण्डलं च रथं मम ॥१३॥
13. adyāsau saubalaḥ kṛṣṇa glahaṁ jānātu vai śarān ,
durodaraṁ ca gāṇḍīvaṁ maṇḍalaṁ ca rathaṁ mama.
durodaraṁ ca gāṇḍīvaṁ maṇḍalaṁ ca rathaṁ mama.
13.
adya asau saubalaḥ kṛṣṇa glaham jānātu vai śarān
durodaram ca gāṇḍīvam maṇḍalam ca ratham mama
durodaram ca gāṇḍīvam maṇḍalam ca ratham mama
13.
kṛṣṇa adya asau saubalaḥ vai jānātu: mama śarān glaham,
gāṇḍīvam durodaram ca,
ratham maṇḍalam ca
gāṇḍīvam durodaram ca,
ratham maṇḍalam ca
13.
Today, O Krishna, let that son of Subala (Śakuni) truly understand: my arrows are the wager, my Gaṇḍīva bow is the game of dice, and my chariot is the gambling hall.
योऽसौ रणे नरं नान्यं पृथिव्यामभिमन्यते ।
तस्याद्य सूतपुत्रस्य भूमिः पास्यति शोणितम् ।
गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम् ॥१४॥
तस्याद्य सूतपुत्रस्य भूमिः पास्यति शोणितम् ।
गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम् ॥१४॥
14. yo'sau raṇe naraṁ nānyaṁ pṛthivyāmabhimanyate ,
tasyādya sūtaputrasya bhūmiḥ pāsyati śoṇitam ,
gāṇḍīvasṛṣṭā dāsyanti karṇasya paramāṁ gatim.
tasyādya sūtaputrasya bhūmiḥ pāsyati śoṇitam ,
gāṇḍīvasṛṣṭā dāsyanti karṇasya paramāṁ gatim.
14.
yaḥ asau raṇe naram na anyam pṛthivyām
abhimanyate | tasya adya sūtaputrasya
bhūmiḥ pāsyati śoṇitam |
gāṇḍīvasṛṣṭāḥ dāsyanti karṇasya paramām gatim
abhimanyate | tasya adya sūtaputrasya
bhūmiḥ pāsyati śoṇitam |
gāṇḍīvasṛṣṭāḥ dāsyanti karṇasya paramām gatim
14.
yaḥ asau raṇe pṛthivyām anyam naram na abhimanyate,
tasya sūtaputrasya śoṇitam adya bhūmiḥ pāsyati.
gāṇḍīvasṛṣṭāḥ karṇasya paramām gatim dāsyanti.
tasya sūtaputrasya śoṇitam adya bhūmiḥ pāsyati.
gāṇḍīvasṛṣṭāḥ karṇasya paramām gatim dāsyanti.
14.
He who considers no other man on earth his equal in battle – today the earth will drink the blood of that son of a charioteer (sūtaputra). The arrows released from Gāṇḍīva will grant Karṇa his ultimate fate.
अद्य तप्स्यति राधेयः पाञ्चालीं यत्तदाब्रवीत् ।
सभामध्ये वचः क्रूरं कुत्सयन्पाण्डवान्प्रति ॥१५॥
सभामध्ये वचः क्रूरं कुत्सयन्पाण्डवान्प्रति ॥१५॥
15. adya tapsyati rādheyaḥ pāñcālīṁ yattadābravīt ,
sabhāmadhye vacaḥ krūraṁ kutsayanpāṇḍavānprati.
sabhāmadhye vacaḥ krūraṁ kutsayanpāṇḍavānprati.
15.
adya tapsyati rādheyaḥ pāñcālīm yat tat ābravīt |
sabhā-madhye vacaḥ krūram kutsayan pāṇḍavān prati
sabhā-madhye vacaḥ krūram kutsayan pāṇḍavān prati
15.
rādheyaḥ adya yat tat krūram vacaḥ sabhāmadhye pāñcālīm prati pāṇḍavān kutsayan ābravīt,
(tat) tapsyati.
(tat) tapsyati.
15.
Today, Rādhya (Karṇa) will suffer for the cruel words he uttered to Pāñcālī (Draupadī) in the midst of the assembly, slandering the Pāṇḍavas.
ये वै षण्ढतिलास्तत्र भवितारोऽद्य ते तिलाः ।
हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि ॥१६॥
हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि ॥१६॥
16. ye vai ṣaṇḍhatilāstatra bhavitāro'dya te tilāḥ ,
hate vaikartane karṇe sūtaputre durātmani.
hate vaikartane karṇe sūtaputre durātmani.
16.
ye vai ṣaṇḍhatilāḥ tatra bhavitāraḥ adya te
tilāḥ | hate vaikartane karṇe sūtaputre durātmani
tilāḥ | hate vaikartane karṇe sūtaputre durātmani
16.
vaikartane karṇe durātmani sūtaputre hate sati,
ye tatra ṣaṇḍhatilāḥ bhavitāraḥ,
te adya vai tilāḥ (bhavitāraḥ).
ye tatra ṣaṇḍhatilāḥ bhavitāraḥ,
te adya vai tilāḥ (bhavitāraḥ).
16.
When Vaikartana Karṇa, that evil-minded son of a charioteer (sūtaputra), is killed, those who were barren sesame seeds (worthless) there shall today truly become sesame seeds (offered in funeral rites).
अहं वः पाण्डुपुत्रेभ्यस्त्रास्यामीति यदब्रवीत् ।
अनृतं तत्करिष्यन्ति मामका निशिताः शराः ॥१७॥
अनृतं तत्करिष्यन्ति मामका निशिताः शराः ॥१७॥
17. ahaṁ vaḥ pāṇḍuputrebhyastrāsyāmīti yadabravīt ,
anṛtaṁ tatkariṣyanti māmakā niśitāḥ śarāḥ.
anṛtaṁ tatkariṣyanti māmakā niśitāḥ śarāḥ.
17.
aham vaḥ pāṇḍuputrebhyaḥ trāsyāmi iti yat abravīt
| anṛtam tat kariṣyanti māmakāḥ niśitāḥ śarāḥ
| anṛtam tat kariṣyanti māmakāḥ niśitāḥ śarāḥ
17.
yat (saḥ) "aham vaḥ pāṇḍuputrebhyaḥ trāsyāmi" iti abravīt,
tat māmakāḥ niśitāḥ śarāḥ anṛtam kariṣyanti.
tat māmakāḥ niśitāḥ śarāḥ anṛtam kariṣyanti.
17.
What he said, 'I will protect you from the sons of Pāṇḍu,' my sharpened arrows will make that a lie.
हन्ताहं पाण्डवान्सर्वान्सपुत्रानिति योऽब्रवीत् ।
तमद्य कर्णं हन्तास्मि मिषतां सर्वधन्विनाम् ॥१८॥
तमद्य कर्णं हन्तास्मि मिषतां सर्वधन्विनाम् ॥१८॥
18. hantāhaṁ pāṇḍavānsarvānsaputrāniti yo'bravīt ,
tamadya karṇaṁ hantāsmi miṣatāṁ sarvadhanvinām.
tamadya karṇaṁ hantāsmi miṣatāṁ sarvadhanvinām.
18.
hantā aham pāṇḍavān sarvān saputrān iti yaḥ abravīt
tam adya karṇam hantā asmi miṣatām sarvadhanvinām
tam adya karṇam hantā asmi miṣatām sarvadhanvinām
18.
adya aham tam karṇam hantā asmi yaḥ iti abravīt "aham
sarvān saputrān pāṇḍavān hantā" sarvadhanvinām miṣatām
sarvān saputrān pāṇḍavān hantā" sarvadhanvinām miṣatām
18.
Today I will kill Karna, the one who declared, 'I will slay all the Pāṇḍavas with their sons,' while all the archers witness it.
यस्य वीर्ये समाश्वस्य धार्तराष्ट्रो बृहन्मनाः ।
अवामन्यत दुर्बुद्धिर्नित्यमस्मान्दुरात्मवान् ।
तमद्य कर्णं राधेयं हन्तास्मि मधुसूदन ॥१९॥
अवामन्यत दुर्बुद्धिर्नित्यमस्मान्दुरात्मवान् ।
तमद्य कर्णं राधेयं हन्तास्मि मधुसूदन ॥१९॥
19. yasya vīrye samāśvasya dhārtarāṣṭro bṛhanmanāḥ ,
avāmanyata durbuddhirnityamasmāndurātmavān ,
tamadya karṇaṁ rādheyaṁ hantāsmi madhusūdana.
avāmanyata durbuddhirnityamasmāndurātmavān ,
tamadya karṇaṁ rādheyaṁ hantāsmi madhusūdana.
19.
yasya vīrye samāśvasya dhārtarāṣṭraḥ
bṛhatmanāḥ avāmanyata durbuddhiḥ
nityam asmān durātmavān tam adya
karṇam rādheyam hantā asmi madhusūdana
bṛhatmanāḥ avāmanyata durbuddhiḥ
nityam asmān durātmavān tam adya
karṇam rādheyam hantā asmi madhusūdana
19.
madhusūdana adya aham tam rādheyam
karṇam hantā asmi yasya vīrye samāśvasya
bṛhatmanāḥ durbuddhiḥ durātmavān
dhārtarāṣṭraḥ nityam asmān avāmanyata
karṇam hantā asmi yasya vīrye samāśvasya
bṛhatmanāḥ durbuddhiḥ durātmavān
dhārtarāṣṭraḥ nityam asmān avāmanyata
19.
O Madhusūdana, today I will kill that Karna, son of Rādhā, by relying on whose valor the large-minded Dhārtarāṣṭra (Duryodhana), that evil-minded, wicked one, constantly disrespected us.
अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः ।
विद्रवन्तु दिशो भीताः सिंहत्रस्ता मृगा इव ॥२०॥
विद्रवन्तु दिशो भीताः सिंहत्रस्ता मृगा इव ॥२०॥
20. adya karṇe hate kṛṣṇa dhārtarāṣṭrāḥ sarājakāḥ ,
vidravantu diśo bhītāḥ siṁhatrastā mṛgā iva.
vidravantu diśo bhītāḥ siṁhatrastā mṛgā iva.
20.
adya karṇe hate kṛṣṇa dhārtarāṣṭrāḥ sarājakāḥ
vidravantu diśaḥ bhītāḥ siṃhatrastāḥ mṛgāḥ iva
vidravantu diśaḥ bhītāḥ siṃhatrastāḥ mṛgāḥ iva
20.
kṛṣṇa adya karṇe hate sarājakāḥ dhārtarāṣṭrāḥ
bhītāḥ diśaḥ vidravantu siṃhatrastāḥ mṛgāḥ iva
bhītāḥ diśaḥ vidravantu siṃhatrastāḥ mṛgāḥ iva
20.
O Kṛṣṇa, today, when Karna is slain, may the sons of Dhṛtarāṣṭra, along with their king, flee terrified in all directions, just like deer frightened by a lion.
अद्य दुर्योधनो राजा पृथिवीमन्ववेक्षताम् ।
हते कर्णे मया संख्ये सपुत्रे ससुहृज्जने ॥२१॥
हते कर्णे मया संख्ये सपुत्रे ससुहृज्जने ॥२१॥
21. adya duryodhano rājā pṛthivīmanvavekṣatām ,
hate karṇe mayā saṁkhye saputre sasuhṛjjane.
hate karṇe mayā saṁkhye saputre sasuhṛjjane.
21.
adya duryodhanaḥ rājā pṛthivīm anvavekṣatām
hate karṇe mayā saṃkhye saputre sasuhṛjjane
hate karṇe mayā saṃkhye saputre sasuhṛjjane
21.
adya mayā saṃkhye karṇe hate duryodhanaḥ rājā
saputre sasuhṛjjane pṛthivīm anvavekṣatām
saputre sasuhṛjjane pṛthivīm anvavekṣatām
21.
Today, once Karna is slain by me in battle, may King Duryodhana look upon the earth, (having lost) his sons and friends (as well).
अद्य कर्णं हतं दृष्ट्वा धार्तराष्ट्रोऽत्यमर्षणः ।
जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम् ॥२२॥
जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम् ॥२२॥
22. adya karṇaṁ hataṁ dṛṣṭvā dhārtarāṣṭro'tyamarṣaṇaḥ ,
jānātu māṁ raṇe kṛṣṇa pravaraṁ sarvadhanvinām.
jānātu māṁ raṇe kṛṣṇa pravaraṁ sarvadhanvinām.
22.
adya karṇam hatam dṛṣṭvā dhārtarāṣṭraḥ atyamarṣaṇaḥ
jānātu mām raṇe kṛṣṇa pravaram sarvadhanvinām
jānātu mām raṇe kṛṣṇa pravaram sarvadhanvinām
22.
kṛṣṇa adya karṇam hatam dṛṣṭvā atyamarṣaṇaḥ
dhārtarāṣṭraḥ raṇe sarvadhanvinām pravaram mām jānātu
dhārtarāṣṭraḥ raṇe sarvadhanvinām pravaram mām jānātu
22.
O Krishna, today, after seeing Karna slain, let that exceedingly furious son of Dhritarashtra realize that I am the foremost among all archers in battle.
अद्याहमनृणः कृष्ण भविष्यामि धनुर्भृताम् ।
क्रोधस्य च कुरूणां च शराणां गाण्डिवस्य च ॥२३॥
क्रोधस्य च कुरूणां च शराणां गाण्डिवस्य च ॥२३॥
23. adyāhamanṛṇaḥ kṛṣṇa bhaviṣyāmi dhanurbhṛtām ,
krodhasya ca kurūṇāṁ ca śarāṇāṁ gāṇḍivasya ca.
krodhasya ca kurūṇāṁ ca śarāṇāṁ gāṇḍivasya ca.
23.
adya aham anṛṇaḥ kṛṣṇa bhaviṣyāmi dhanurbhṛtām
krodhasya ca kurūṇām ca śarāṇām gāṇḍivasya ca
krodhasya ca kurūṇām ca śarāṇām gāṇḍivasya ca
23.
kṛṣṇa adya aham dhanurbhṛtām ca krodhasya ca
kurūṇām ca śarāṇām ca gāṇḍivasya anṛṇaḥ bhaviṣyāmi
kurūṇām ca śarāṇām ca gāṇḍivasya anṛṇaḥ bhaviṣyāmi
23.
O Krishna, today I will be free of my obligations (anṛṇaḥ) to the archers. I shall also fulfill the demands of my wrath, the Kurus, my arrows, and my Gaṇḍīva bow.
अद्य दुःखमहं मोक्ष्ये त्रयोदशसमार्जितम् ।
हत्वा कर्णं रणे कृष्ण शम्बरं मघवानिव ॥२४॥
हत्वा कर्णं रणे कृष्ण शम्बरं मघवानिव ॥२४॥
24. adya duḥkhamahaṁ mokṣye trayodaśasamārjitam ,
hatvā karṇaṁ raṇe kṛṣṇa śambaraṁ maghavāniva.
hatvā karṇaṁ raṇe kṛṣṇa śambaraṁ maghavāniva.
24.
adya duḥkham aham mokṣye trayodaśasamārjitam
hatvā karṇam raṇe kṛṣṇa śambaram maghavān iva
hatvā karṇam raṇe kṛṣṇa śambaram maghavān iva
24.
kṛṣṇa karṇam raṇe hatvā adya trayodaśasamārjitam
duḥkham aham maghavān śambaram iva mokṣye
duḥkham aham maghavān śambaram iva mokṣye
24.
O Krishna, today I will cast off the sorrow accumulated over thirteen years, having slain Karna in battle, just as Indra slew the demon Shambara.
अद्य कर्णे हते युद्धे सोमकानां महारथाः ।
कृतं कार्यं च मन्यन्तां मित्रकार्येप्सवो युधि ॥२५॥
कृतं कार्यं च मन्यन्तां मित्रकार्येप्सवो युधि ॥२५॥
25. adya karṇe hate yuddhe somakānāṁ mahārathāḥ ,
kṛtaṁ kāryaṁ ca manyantāṁ mitrakāryepsavo yudhi.
kṛtaṁ kāryaṁ ca manyantāṁ mitrakāryepsavo yudhi.
25.
adya karṇe hate yuddhe somakānām mahārathāḥ
kṛtam kāryam ca manyantām mitrakāryepsavaḥ yudhi
kṛtam kāryam ca manyantām mitrakāryepsavaḥ yudhi
25.
adya karṇe yuddhe hate mitrakāryepsavaḥ somakānām
mahārathāḥ yudhi ca kṛtam kāryam manyantām
mahārathāḥ yudhi ca kṛtam kāryam manyantām
25.
Today, with Karna slain in battle, let the great charioteers among the Somakas, who are eager to fulfill their friend's purpose, consider their task accomplished in this war.
न जाने च कथं प्रीतिः शैनेयस्याद्य माधव ।
भविष्यति हते कर्णे मयि चापि जयाधिके ॥२६॥
भविष्यति हते कर्णे मयि चापि जयाधिके ॥२६॥
26. na jāne ca kathaṁ prītiḥ śaineyasyādya mādhava ,
bhaviṣyati hate karṇe mayi cāpi jayādhike.
bhaviṣyati hate karṇe mayi cāpi jayādhike.
26.
na jāne ca katham prītiḥ śaineyasya adya mādhava
bhaviṣyati hate karṇe mayi ca api jaya-adhike
bhaviṣyati hate karṇe mayi ca api jaya-adhike
26.
mādhava,
adya śaineyasya prītiḥ katham na jāne,
karṇe hate,
mayi ca api jaya-adhike bhaviṣyati.
adya śaineyasya prītiḥ katham na jāne,
karṇe hate,
mayi ca api jaya-adhike bhaviṣyati.
26.
O Mādhava, I do not know how great Satyaki's joy will be today, with Karṇa slain and me having achieved a decisive victory.
अहं हत्वा रणे कर्णं पुत्रं चास्य महारथम् ।
प्रीतिं दास्यामि भीमस्य यमयोः सात्यकेरपि ॥२७॥
प्रीतिं दास्यामि भीमस्य यमयोः सात्यकेरपि ॥२७॥
27. ahaṁ hatvā raṇe karṇaṁ putraṁ cāsya mahāratham ,
prītiṁ dāsyāmi bhīmasya yamayoḥ sātyakerapi.
prītiṁ dāsyāmi bhīmasya yamayoḥ sātyakerapi.
27.
aham hatvā raṇe karṇam putram ca asya mahāratham
prītim dāsyāmi bhīmasya yamayoḥ sātyakeḥ api
prītim dāsyāmi bhīmasya yamayoḥ sātyakeḥ api
27.
aham raṇe karṇam asya ca mahāratham putram hatvā bhīmasya yamayoḥ sātyakeḥ api prītim dāsyāmi.
27.
Having slain Karṇa and his great chariot-warrior son in battle, I will bring joy to Bhīma, to the twins (Nakula and Sahadeva), and also to Satyaki.
धृष्टद्युम्नशिखण्डिभ्यां पाञ्चालानां च माधव ।
अध्यानृण्यं गमिष्यामि हत्वा कर्णं महारणे ॥२८॥
अध्यानृण्यं गमिष्यामि हत्वा कर्णं महारणे ॥२८॥
28. dhṛṣṭadyumnaśikhaṇḍibhyāṁ pāñcālānāṁ ca mādhava ,
adhyānṛṇyaṁ gamiṣyāmi hatvā karṇaṁ mahāraṇe.
adhyānṛṇyaṁ gamiṣyāmi hatvā karṇaṁ mahāraṇe.
28.
dhṛṣṭadyumna-śikhaṇḍibhyām pāñcālānām ca mādhava
adya ānṛṇyam gamiṣyāmi hatvā karṇam mahā-raṇe
adya ānṛṇyam gamiṣyāmi hatvā karṇam mahā-raṇe
28.
mādhava,
adya mahā-raṇe karṇam hatvā,
dhṛṣṭadyumna-śikhaṇḍibhyām pāñcālānām ca ānṛṇyam gamiṣyāmi.
adya mahā-raṇe karṇam hatvā,
dhṛṣṭadyumna-śikhaṇḍibhyām pāñcālānām ca ānṛṇyam gamiṣyāmi.
28.
O Mādhava, today, by slaying Karṇa in the great battle, I will fulfill my obligation to Dhṛṣṭadyumna, Śikhaṇḍin, and the Pāñcālas.
अद्य पश्यन्तु संग्रामे धनंजयममर्षणम् ।
युध्यन्तं कौरवान्संख्ये पातयन्तं च सूतजम् ।
भवत्सकाशे वक्ष्ये च पुनरेवात्मसंस्तवम् ॥२९॥
युध्यन्तं कौरवान्संख्ये पातयन्तं च सूतजम् ।
भवत्सकाशे वक्ष्ये च पुनरेवात्मसंस्तवम् ॥२९॥
29. adya paśyantu saṁgrāme dhanaṁjayamamarṣaṇam ,
yudhyantaṁ kauravānsaṁkhye pātayantaṁ ca sūtajam ,
bhavatsakāśe vakṣye ca punarevātmasaṁstavam.
yudhyantaṁ kauravānsaṁkhye pātayantaṁ ca sūtajam ,
bhavatsakāśe vakṣye ca punarevātmasaṁstavam.
29.
adya paśyantu saṃgrāme dhanaṃjayam
amarṣaṇam yudhyantam kauravān saṃkhye
pātayantam ca sūta-jam bhavat-sakāśe
vakṣye ca punaḥ eva ātma-saṃstavam
amarṣaṇam yudhyantam kauravān saṃkhye
pātayantam ca sūta-jam bhavat-sakāśe
vakṣye ca punaḥ eva ātma-saṃstavam
29.
adya amarṣaṇam dhanaṃjayam saṃgrāme kauravān yudhyantam saṃkhye ca sūta-jam pātayantam paśyantu.
ca punaḥ eva bhavat-sakāśe ātma-saṃstavam vakṣye.
ca punaḥ eva bhavat-sakāśe ātma-saṃstavam vakṣye.
29.
Today, let them witness Dhanaṃjaya, intolerant of enemies, fighting the Kauravas in battle and felling Karṇa, the son of Sūta. And in your presence, I will again declare my own (ātman) prowess.
धनुर्वेदे मत्समो नास्ति लोके पराक्रमे वा मम कोऽस्ति तुल्यः ।
को वाप्यन्यो मत्समोऽस्ति क्षमायां तथा क्रोधे सदृशोऽन्यो न मेऽस्ति ॥३०॥
को वाप्यन्यो मत्समोऽस्ति क्षमायां तथा क्रोधे सदृशोऽन्यो न मेऽस्ति ॥३०॥
30. dhanurvede matsamo nāsti loke; parākrame vā mama ko'sti tulyaḥ ,
ko vāpyanyo matsamo'sti kṣamāyāṁ; tathā krodhe sadṛśo'nyo na me'sti.
ko vāpyanyo matsamo'sti kṣamāyāṁ; tathā krodhe sadṛśo'nyo na me'sti.
30.
dhanurvede mat-samaḥ na asti loke
parākrame vā mama kaḥ asti tulyaḥ kaḥ
vā api anyaḥ mat-samaḥ asti kṣamāyām
tathā krodhe sadṛśaḥ anyaḥ na me asti
parākrame vā mama kaḥ asti tulyaḥ kaḥ
vā api anyaḥ mat-samaḥ asti kṣamāyām
tathā krodhe sadṛśaḥ anyaḥ na me asti
30.
loke dhanurvede mat-samaḥ na asti vā parākrame mama kaḥ tulyaḥ asti? vā api anyaḥ kṣamāyām mat-samaḥ asti? tathā krodhe me anyaḥ sadṛśaḥ na asti.
30.
In the science of archery, there is no one in the world equal to me. Or who can compare to me in valor? Who else is my equal in forbearance? Similarly, there is no one else like me in anger.
अहं धनुष्मानसुरान्सुरांश्च सर्वाणि भूतानि च संगतानि ।
स्वबाहुवीर्याद्गमये पराभवं मत्पौरुषं विद्धि परः परेभ्यः ॥३१॥
स्वबाहुवीर्याद्गमये पराभवं मत्पौरुषं विद्धि परः परेभ्यः ॥३१॥
31. ahaṁ dhanuṣmānasurānsurāṁśca; sarvāṇi bhūtāni ca saṁgatāni ,
svabāhuvīryādgamaye parābhavaṁ; matpauruṣaṁ viddhi paraḥ parebhyaḥ.
svabāhuvīryādgamaye parābhavaṁ; matpauruṣaṁ viddhi paraḥ parebhyaḥ.
31.
aham dhanuṣmān asurān surān ca
sarvāṇi bhūtāni ca saṃgatāni
sva-bāhu-vīryāt gamaye parābhavam
mat-pauruṣam viddhi paraḥ parebhyaḥ
sarvāṇi bhūtāni ca saṃgatāni
sva-bāhu-vīryāt gamaye parābhavam
mat-pauruṣam viddhi paraḥ parebhyaḥ
31.
aham dhanuṣmān [san],
asurān surān ca sarvāṇi saṃgatāni bhūtāni ca sva-bāhu-vīryāt parābhavam gamaye mat-pauruṣam parebhyaḥ paraḥ viddhi
asurān surān ca sarvāṇi saṃgatāni bhūtāni ca sva-bāhu-vīryāt parābhavam gamaye mat-pauruṣam parebhyaḥ paraḥ viddhi
31.
I, armed with a bow, can bring about the defeat of demons (asuras), gods (suras), and all assembled beings through the might of my own arms. Understand that my prowess is superior to all others.
शरार्चिषा गाण्डिवेनाहमेकः सर्वान्कुरून्बाह्लिकांश्चाभिपत्य ।
हिमात्यये कक्षगतो यथाग्निस्तहा दहेयं सगणान्प्रसह्य ॥३२॥
हिमात्यये कक्षगतो यथाग्निस्तहा दहेयं सगणान्प्रसह्य ॥३२॥
32. śarārciṣā gāṇḍivenāhamekaḥ; sarvānkurūnbāhlikāṁścābhipatya ,
himātyaye kakṣagato yathāgni;stahā daheyaṁ sagaṇānprasahya.
himātyaye kakṣagato yathāgni;stahā daheyaṁ sagaṇānprasahya.
32.
śara-arciṣā gāṇḍivena aham ekaḥ
sarvān kurūn bāhlīkān ca abhipatya
hima-atyaye kakṣa-gataḥ yathā
agniḥ tathā daheyam sa-gaṇān prasahya
sarvān kurūn bāhlīkān ca abhipatya
hima-atyaye kakṣa-gataḥ yathā
agniḥ tathā daheyam sa-gaṇān prasahya
32.
yathā hima-atyaye kakṣa-gataḥ agniḥ [dahati],
tathā aham ekaḥ śara-arciṣā gāṇḍivena sarvān kurūn bāhlīkān ca abhipatya sa-gaṇān prasahya daheyam
tathā aham ekaḥ śara-arciṣā gāṇḍivena sarvān kurūn bāhlīkān ca abhipatya sa-gaṇān prasahya daheyam
32.
I alone, with my Gāṇḍīva bow, which has the brilliance of arrows, after assailing all the Kurus and Bāhlīkas, would forcibly burn them along with their retinues, just as a fire consumes dry grass at the end of winter.
पाणौ पृषत्का लिखिता ममैते धनुश्च सव्ये निहितं सबाणम् ।
पादौ च मे सरथौ सध्वजौ च न मादृशं युद्धगतं जयन्ति ॥३३॥
पादौ च मे सरथौ सध्वजौ च न मादृशं युद्धगतं जयन्ति ॥३३॥
33. pāṇau pṛṣatkā likhitā mamaite; dhanuśca savye nihitaṁ sabāṇam ,
pādau ca me sarathau sadhvajau ca; na mādṛśaṁ yuddhagataṁ jayanti.
pādau ca me sarathau sadhvajau ca; na mādṛśaṁ yuddhagataṁ jayanti.
33.
pāṇau pṛṣatkāḥ likhitāḥ mama ete
dhanuḥ ca savye nihitam sa-bāṇam
pādau ca me sa-rathau sa-dhvajau
ca na mādr̥śam yuddha-gatam jayanti
dhanuḥ ca savye nihitam sa-bāṇam
pādau ca me sa-rathau sa-dhvajau
ca na mādr̥śam yuddha-gatam jayanti
33.
ete mama pṛṣatkāḥ pāṇau likhitāḥ ca
savye sa-bāṇam dhanuḥ nihitam ca me
pādau sa-rathau sa-dhvajau ca [staḥ]
yuddha-gatam mādr̥śam na jayanti
savye sa-bāṇam dhanuḥ nihitam ca me
pādau sa-rathau sa-dhvajau ca [staḥ]
yuddha-gatam mādr̥śam na jayanti
33.
These arrows are marked in my hand, and my bow, along with its arrows, is positioned on my left. My feet are ready with my chariot and banner. Those who face one like me in battle cannot conquer (me).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52 (current chapter)
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47