Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-69

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
बृहदश्व उवाच ।
श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः ।
सान्त्वयञ्श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत ॥१॥
1. bṛhadaśva uvāca ,
śrutvā vacaḥ sudevasya ṛtuparṇo narādhipaḥ ,
sāntvayañślakṣṇayā vācā bāhukaṁ pratyabhāṣata.
1. bṛhadaśva uvāca śrutvā vacaḥ sudevasya ṛtuparṇaḥ
narādhipaḥ sāntvayan ślakṣṇayā vācā bāhukam pratyabhāṣata
1. Bṛhadaśva said: King Ṛtuparṇa, having heard Sudeva's message, replied to Bāhuka, comforting him with gentle words.
विदर्भान्यातुमिच्छामि दमदन्त्याः स्वयंवरम् ।
एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक ॥२॥
2. vidarbhānyātumicchāmi damadantyāḥ svayaṁvaram ,
ekāhnā hayatattvajña manyase yadi bāhuka.
2. vidarbhān yātum icchāmi damayantyāḥ svayaṃvaram
ekāhnā hayatattvajña manyase yadi bāhuka
2. O Bāhuka, expert in horse-lore, I wish to go to Vidarbha for Damayantī's self-choice (svayaṃvara). Do you think it is possible in a single day?
एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह ।
व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः ॥३॥
3. evamuktasya kaunteya tena rājñā nalasya ha ,
vyadīryata mano duḥkhātpradadhyau ca mahāmanāḥ.
3. evam uktasya kaunteya tena rājñā nalasya ha vi
adīryata manas duḥkhāt pradadhyau ca mahāmanāḥ
3. O Kaunteya, when Nala was thus spoken to by that king, his mind was torn apart by grief, and the great-souled one (Nala) fell into deep thought.
दमयन्ती भवेदेतत्कुर्याद्दुःखेन मोहिता ।
अस्मदर्थे भवेद्वायमुपायश्चिन्तितो महान् ॥४॥
4. damayantī bhavedetatkuryādduḥkhena mohitā ,
asmadarthe bhavedvāyamupāyaścintito mahān.
4. damayantī bhavet etat kuryāt duḥkhena mohitā
asmat arthe bhavet ayam upāyaḥ cintitaḥ mahān
4. Damayantī, bewildered by sorrow, must be doing this. Or perhaps, this is a great plan devised for my sake.
नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी ।
मया क्षुद्रेण निकृता पापेनाकृतबुद्धिना ॥५॥
5. nṛśaṁsaṁ bata vaidarbhī kartukāmā tapasvinī ,
mayā kṣudreṇa nikṛtā pāpenākṛtabuddhinā.
5. nṛśaṃsaṃ bata vaidarbhī kartukāmā tapasvinī
| mayā kṣudreṇa nikṛtā pāpena akṛtabuddhinā
5. Alas, the distressed (tapasvinī) princess of Vidarbha (vaidarbhī) might commit a cruel deed (nṛśaṃsaṃ)! She has been betrayed (nikṛtā) by me, a contemptible (kṣudreṇa), sinful (pāpena), and foolish (akṛtabuddhinā) person.
स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः ।
स्यादेवमपि कुर्यात्सा विवशा गतसौहृदा ।
मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा ॥६॥
6. strīsvabhāvaścalo loke mama doṣaśca dāruṇaḥ ,
syādevamapi kuryātsā vivaśā gatasauhṛdā ,
mama śokena saṁvignā nairāśyāttanumadhyamā.
6. strīsvabhāvaḥ calaḥ loke mama doṣaḥ
ca dāruṇaḥ | syāt evam api kuryāt
sā vivaśā gatasauhṛdā | mama śokena
saṃvignā nairāśyāt tanumadhyamā
6. A woman's nature (strīsvabhāvaḥ) is fickle (calaḥ) in the world (loke), and my fault (mama doṣaḥ) is dreadful (dāruṇaḥ). Even if it is so (syāt evam api), she, helpless (vivaśā) and deprived of affection (gatasauhṛdā), might indeed do that. Distressed (saṃvignā) by my sorrow (mama śokena) and from despair (nairāśyāt), the slender-waisted (tanumadhyamā) one...
न चैवं कर्हिचित्कुर्यात्सापत्या च विशेषतः ।
यदत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम् ।
ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम् ॥७॥
7. na caivaṁ karhicitkuryātsāpatyā ca viśeṣataḥ ,
yadatra tathyaṁ pathyaṁ ca gatvā vetsyāmi niścayam ,
ṛtuparṇasya vai kāmamātmārthaṁ ca karomyaham.
7. na ca evam karhicit kuryāt sāpatyā ca
viśeṣataḥ | yat atra tathyam pathyam ca
gatvā vetsyāmi niścayam | ṛtuparṇasya
vai kāmam ātma-artham ca karomi aham
7. And she would never (na ca karhicit kuryāt) do such a thing, especially (viśeṣataḥ) when she has children (sāpatyā). I will go (gatvā) and certainly (niścayam) ascertain (vetsyāmi) what is true (tathyam) and beneficial (pathyam) in this matter (yat atra). Indeed, I am doing this to fulfill King Rituparna's desire (ṛtuparṇasya kāmam) and for my own sake (ātma-artham).
इति निश्चित्य मनसा बाहुको दीनमानसः ।
कृताञ्जलिरुवाचेदमृतुपर्णं नराधिपम् ॥८॥
8. iti niścitya manasā bāhuko dīnamānasaḥ ,
kṛtāñjaliruvācedamṛtuparṇaṁ narādhipam.
8. iti niścitya manasā bāhukaḥ dīnamānasaḥ |
kṛtāñjaliḥ uvāca idam ṛtuparṇam narādhipam
8. Having thus decided (iti niścitya) in his mind (manasā), Bahuka (bāhukaḥ), whose mind was dejected (dīnamānasaḥ), joined his palms in reverence (kṛtāñjaliḥ) and said this (idam uvāca) to King Rituparna (ṛtuparṇam narādhipam).
प्रतिजानामि ते सत्यं गमिष्यसि नराधिप ।
एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप ॥९॥
9. pratijānāmi te satyaṁ gamiṣyasi narādhipa ,
ekāhnā puruṣavyāghra vidarbhanagarīṁ nṛpa.
9. pratijānāmi te satyam gamiṣyasi narādhipa
ekāhnā puruṣavyāghra vidarbhanagarīm nṛpa
9. I truly promise you, O king, O best among men, that you will reach the city of Vidarbha in a single day.
ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः ।
अश्वशालामुपागम्य भाङ्गस्वरिनृपाज्ञया ॥१०॥
10. tataḥ parīkṣāmaśvānāṁ cakre rājansa bāhukaḥ ,
aśvaśālāmupāgamya bhāṅgasvarinṛpājñayā.
10. tataḥ parīkṣām aśvānām cakre rājan saḥ bāhukaḥ
aśvaśālām upāgamya bhāṅgasvarinṛpājñayā
10. Then, O king, Bāhuka, approaching the stable, conducted an inspection of the horses, acting upon the command of King Bhāṅgasvari.
स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः ।
अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् ॥११॥
11. sa tvaryamāṇo bahuśa ṛtuparṇena bāhukaḥ ,
adhyagacchatkṛśānaśvānsamarthānadhvani kṣamān.
11. saḥ tvarayamāṇaḥ bahuśaḥ ṛtuparṇena bāhukaḥ
adhyagacchat kṛśān aśvān samarthān adhvani kṣamān
11. Though greatly urged by Ṛtuparṇa, Bāhuka found horses that were lean, yet capable and enduring on the journey.
तेजोबलसमायुक्तान्कुलशीलसमन्वितान् ।
वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून् ।
शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः ॥१२॥
12. tejobalasamāyuktānkulaśīlasamanvitān ,
varjitāँllakṣaṇairhīnaiḥ pṛthuprothānmahāhanūn ,
śuddhāndaśabhirāvartaiḥ sindhujānvātaraṁhasaḥ.
12. tejobalasamāyuktān kulaśīlasamanvitān
varjitān lakṣaṇaiḥ hīnaiḥ
pṛthuprothān mahāhanūn śuddhān daśabhiḥ
āvartaiḥ sindhujān vātarāṁhasaḥ
12. (He found horses) endowed with vigor and strength, possessing noble lineage and excellent characteristics, free from defects, having broad nostrils and large jaws, pure and marked with ten auspicious whorls, born in the Sindhu region, and swift as the wind.
दृष्ट्वा तानब्रवीद्राजा किंचित्कोपसमन्वितः ।
किमिदं प्रार्थितं कर्तुं प्रलब्धव्या हि ते वयम् ॥१३॥
13. dṛṣṭvā tānabravīdrājā kiṁcitkopasamanvitaḥ ,
kimidaṁ prārthitaṁ kartuṁ pralabdhavyā hi te vayam.
13. dṛṣṭvā tān abravīt rājā kiṃcit kopa-samanvitaḥ kim
idam prārthitam kartum pralabdhavvāḥ hi te vayam
13. The king, somewhat filled with anger, saw them and said, "What is this that has been requested to be done? Are we indeed to be deceived by you?"
कथमल्पबलप्राणा वक्ष्यन्तीमे हया मम ।
महानध्वा च तुरगैर्गन्तव्यः कथमीदृशैः ॥१४॥
14. kathamalpabalaprāṇā vakṣyantīme hayā mama ,
mahānadhvā ca turagairgantavyaḥ kathamīdṛśaiḥ.
14. katham alpa-bala-prāṇāḥ vakṣyanti ime hayāḥ mama
mahān adhvā ca turagaiḥ gantavyaḥ katham īdṛśaiḥ
14. "How will these horses of mine, with their meager strength and life, be able to carry me? And how can such horses possibly traverse this long journey?"
बाहुक उवाच ।
एते हया गमिष्यन्ति विदर्भान्नात्र संशयः ।
अथान्यान्मन्यसे राजन्ब्रूहि कान्योजयामि ते ॥१५॥
15. bāhuka uvāca ,
ete hayā gamiṣyanti vidarbhānnātra saṁśayaḥ ,
athānyānmanyase rājanbrūhi kānyojayāmi te.
15. bāhuka uvāca ete hayāḥ gamiṣyanti vidarbhān na atra
saṃśayaḥ atha anyān manyase rājan brūhi kān yojayāmi te
15. Bāhuka said, "These horses will certainly go to Vidarbha; there is no doubt about this. However, O King, if you think other horses are suitable, tell me which ones I should yoke for you."
ऋतुपर्ण उवाच ।
त्वमेव हयतत्त्वज्ञः कुशलश्चासि बाहुक ।
यान्मन्यसे समर्थांस्त्वं क्षिप्रं तानेव योजय ॥१६॥
16. ṛtuparṇa uvāca ,
tvameva hayatattvajñaḥ kuśalaścāsi bāhuka ,
yānmanyase samarthāṁstvaṁ kṣipraṁ tāneva yojaya.
16. ṛtuparṇa uvāca tvam eva haya-tattvajñaḥ kuśalaḥ ca asi
bāhuka yān manyase samarthān tvam kṣipram tān eva yojaya
16. Ṛtuparṇa said, "O Bāhuka, you are indeed the expert in the true nature of horses and are skillful. Therefore, quickly yoke only those horses that you deem capable."
बृहदश्व उवाच ।
ततः सदश्वांश्चतुरः कुलशीलसमन्वितान् ।
योजयामास कुशलो जवयुक्तान्रथे नरः ॥१७॥
17. bṛhadaśva uvāca ,
tataḥ sadaśvāṁścaturaḥ kulaśīlasamanvitān ,
yojayāmāsa kuśalo javayuktānrathe naraḥ.
17. bṛhadaśvaḥ uvāca tataḥ sadaśvān caturaḥ kulaśīlasamanvitān
yojayām āsa kuśalaḥ javayuktān rathe naraḥ
17. Bṛhadaśva said: Then, the skilled man (Nala) harnessed to the chariot four excellent horses, which were endowed with good lineage and character, and were swift.
ततो युक्तं रथं राजा समारोहत्त्वरान्वितः ।
अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः ॥१८॥
18. tato yuktaṁ rathaṁ rājā samārohattvarānvitaḥ ,
atha paryapatanbhūmau jānubhiste hayottamāḥ.
18. tataḥ yuktam ratham rājā samārohat tvarānvitaḥ
| atha paryapatan bhūmau jānubhiḥ te hayottamāḥ
18. Then, the king, swiftly, ascended the yoked chariot. Immediately, those excellent horses fell to the ground on their knees.
ततो नरवरः श्रीमान्नलो राजा विशां पते ।
सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान् ॥१९॥
19. tato naravaraḥ śrīmānnalo rājā viśāṁ pate ,
sāntvayāmāsa tānaśvāṁstejobalasamanvitān.
19. tataḥ naravaraḥ śrīmān nalaḥ rājā viśām pate
| sāntvayām āsa tān aśvān tejabalasamanvitān
19. O lord of people, then the glorious King Nala, the best among men, consoled those horses, which were endowed with brilliance and strength.
रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः ।
सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम् ॥२०॥
20. raśmibhiśca samudyamya nalo yātumiyeṣa saḥ ,
sūtamāropya vārṣṇeyaṁ javamāsthāya vai param.
20. raśmibhiḥ ca samudyamya nalaḥ yātum iyeṣa saḥ |
sūtam āropya vārṣṇeyam javam āsthāya vai param
20. And he, Nala, wished to depart, taking hold of the reins, having seated the charioteer Vārṣṇeya, and indeed, having attained the utmost speed.
ते चोद्यमाना विधिना बाहुकेन हयोत्तमाः ।
समुत्पेतुरिवाकाशं रथिनं मोहयन्निव ॥२१॥
21. te codyamānā vidhinā bāhukena hayottamāḥ ,
samutpeturivākāśaṁ rathinaṁ mohayanniva.
21. te codyamānāḥ vidhinā bāhukena hayottamāḥ
samutpetuḥ iva ākāśam rathinam mohayan iva
21. Being expertly driven by Bahuka, those excellent horses seemed to leap into the sky, as if bewildering the occupant of the chariot.
तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः ।
अयोध्याधिपतिर्धीमान्विस्मयं परमं ययौ ॥२२॥
22. tathā tu dṛṣṭvā tānaśvānvahato vātaraṁhasaḥ ,
ayodhyādhipatirdhīmānvismayaṁ paramaṁ yayau.
22. tathā tu dṛṣṭvā tān aśvān vahataḥ vātarahasaḥ
ayodhyādhipatiḥ dhīmān vismayam paramam yayau
22. Indeed, having seen those horses, swift as the wind, moving in that manner, the wise lord of Ayodhya (King Ṛtuparṇa) experienced great astonishment.
रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत् ।
वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् ॥२३॥
23. rathaghoṣaṁ tu taṁ śrutvā hayasaṁgrahaṇaṁ ca tat ,
vārṣṇeyaścintayāmāsa bāhukasya hayajñatām.
23. rathaghoṣam tu tam śrutvā hayasaṃgrahaṇam ca
tat vārṣṇeyaḥ cintayāmāsa bāhukasya hayajñatām
23. Indeed, having heard that sound of the chariot and observing that horsemanship, Vārṣṇeya (the charioteer) pondered Bahuka's skill in horses.
किं नु स्यान्मातलिरयं देवराजस्य सारथिः ।
तथा हि लक्षणं वीरे बाहुके दृश्यते महत् ॥२४॥
24. kiṁ nu syānmātalirayaṁ devarājasya sārathiḥ ,
tathā hi lakṣaṇaṁ vīre bāhuke dṛśyate mahat.
24. kim nu syāt mātaliḥ ayam devarājasya sārathiḥ
tathā hi lakṣaṇam vīre bāhuke dṛśyate mahat
24. "Could this Bahuka be Mātali, the charioteer of the king of gods (Indra)? For indeed, great characteristics are seen in this hero Bahuka."
शालिहोत्रोऽथ किं नु स्याद्धयानां कुलतत्त्ववित् ।
मानुषं समनुप्राप्तो वपुः परमशोभनम् ॥२५॥
25. śālihotro'tha kiṁ nu syāddhayānāṁ kulatattvavit ,
mānuṣaṁ samanuprāpto vapuḥ paramaśobhanam.
25. śālihotraḥ atha kim nu syāt hayānām kulatattvavit
mānuṣam samanuprāptaḥ vapuḥ paramaśobhanam
25. Could this be Śālihotra, the expert knower of the fundamental nature of horse lineages, who has assumed an exceedingly beautiful human form?
उताहोस्विद्भवेद्राजा नलः परपुरंजयः ।
सोऽयं नृपतिरायात इत्येवं समचिन्तयत् ॥२६॥
26. utāhosvidbhavedrājā nalaḥ parapuraṁjayaḥ ,
so'yaṁ nṛpatirāyāta ityevaṁ samacintayat.
26. utāhosvit bhavet rājā nalaḥ parapurañjayaḥ
saḥ ayam nṛpatiḥ āyātaḥ iti evam samacintayat
26. Or perhaps he is King Nala, the conqueror of enemy cities? 'This very king has arrived!' - thus he deliberated.
अथ वा यां नलो वेद विद्यां तामेव बाहुकः ।
तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च ॥२७॥
27. atha vā yāṁ nalo veda vidyāṁ tāmeva bāhukaḥ ,
tulyaṁ hi lakṣaye jñānaṁ bāhukasya nalasya ca.
27. atha vā yām nalaḥ veda vidyām tām eva bāhukaḥ
tulyam hi lakṣaye jñānam bāhukasya nalasya ca
27. Or rather, Bahuka possesses the very same knowledge that Nala knows. For I indeed perceive the knowledge of Bahuka and Nala to be identical.
अपि चेदं वयस्तुल्यमस्य मन्ये नलस्य च ।
नायं नलो महावीर्यस्तद्विद्यस्तु भविष्यति ॥२८॥
28. api cedaṁ vayastulyamasya manye nalasya ca ,
nāyaṁ nalo mahāvīryastadvidyastu bhaviṣyati.
28. api ca idam vayaḥ tulyam asya manye nalasya ca
na ayam nalaḥ mahāvīryaḥ tadvidyaḥ tu bhaviṣyati
28. And I also consider his age to be equal to Nala's. This one is not Nala, the great hero, but he will certainly possess his knowledge.
प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम् ।
दैवेन विधिना युक्ताः शास्त्रोक्तैश्च विरूपणैः ॥२९॥
29. pracchannā hi mahātmānaścaranti pṛthivīmimām ,
daivena vidhinā yuktāḥ śāstroktaiśca virūpaṇaiḥ.
29. pracchannāḥ hi mahātmānaḥ caranti pṛthivīm imām
daivena vidhinā yuktāḥ śāstroktaiḥ ca virūpaṇaiḥ
29. Great souls (mahātman) indeed roam this earth in disguise, equipped with a divine arrangement and transformations (virūpaṇa) described in the scriptures.
भवेत्तु मतिभेदो मे गात्रवैरूप्यतां प्रति ।
प्रमाणात्परिहीनस्तु भवेदिति हि मे मतिः ॥३०॥
30. bhavettu matibhedo me gātravairūpyatāṁ prati ,
pramāṇātparihīnastu bhavediti hi me matiḥ.
30. bhavet tu matibhedaḥ me gātravairūpyatām prati
pramāṇāt parihīnaḥ tu bhavet iti hi me matiḥ
30. But regarding the disfigurement of his body, I might have a different opinion. Indeed, my judgment (mati) is that he would be devoid of characteristic signs.
वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः ।
नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः ॥३१॥
31. vayaḥpramāṇaṁ tattulyaṁ rūpeṇa tu viparyayaḥ ,
nalaṁ sarvaguṇairyuktaṁ manye bāhukamantataḥ.
31. vayaḥpramāṇam tat tulyam rūpeṇa tu viparyayaḥ
nalam sarvaguṇaiḥ yuktam manye bāhukam antataḥ
31. His age and build are similar (to Nala's), but his appearance is reversed. Ultimately, I consider Bāhuka to be Nala, endowed with all good qualities (guṇa).
एवं विचार्य बहुशो वार्ष्णेयः पर्यचिन्तयत् ।
हृदयेन महाराज पुण्यश्लोकस्य सारथिः ॥३२॥
32. evaṁ vicārya bahuśo vārṣṇeyaḥ paryacintayat ,
hṛdayena mahārāja puṇyaślokasya sārathiḥ.
32. evam vicārya bahuśaḥ vārṣṇeyaḥ paryacintayat
hṛdayena mahārāja puṇyaślokasya sārathiḥ
32. O great king, having deliberated thus repeatedly, Vārṣṇeya, the charioteer of the illustrious (puṇyaśloka) one, pondered in his heart.
ऋतुपर्णस्तु राजेन्द्र बाहुकस्य हयज्ञताम् ।
चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः ॥३३॥
33. ṛtuparṇastu rājendra bāhukasya hayajñatām ,
cintayanmumude rājā sahavārṣṇeyasārathiḥ.
33. ṛtuparṇaḥ tu rājendra bāhukasya hayajñatām
cintayan mumude rājā sahavārṣṇeyasārathiḥ
33. O king, King Ṛtuparṇa, accompanied by Vārṣṇeya the charioteer, rejoiced as he contemplated Bāhuka's expertise with horses.
बलं वीर्यं तथोत्साहं हयसंग्रहणं च तत् ।
परं यत्नं च संप्रेक्ष्य परां मुदमवाप ह ॥३४॥
34. balaṁ vīryaṁ tathotsāhaṁ hayasaṁgrahaṇaṁ ca tat ,
paraṁ yatnaṁ ca saṁprekṣya parāṁ mudamavāpa ha.
34. balam vīryam tathā utsāham hayasaṅgrahaṇam ca tat
param yatnam ca samprekṣya parām mudam avāpa ha
34. Having observed that great strength, valor, enthusiasm, excellent horse management, and supreme effort, he attained immense joy.