Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-68

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
हते सुदक्षिणे राजन्वीरे चैव श्रुतायुधे ।
जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव ॥१॥
1. saṁjaya uvāca ,
hate sudakṣiṇe rājanvīre caiva śrutāyudhe ,
javenābhyadravanpārthaṁ kupitāḥ sainikāstava.
1. saṃjaya uvāca hate sudakṣiṇe rājan vīre ca eva śrutāyudhe
javena abhyadravan pārtham kupitāḥ sainikāḥ tava
1. saṃjaya uvāca rājan sudakṣiṇe vīre śrutāyudhe ca eva
hate tava kupitāḥ sainikāḥ javena pārtham abhyadravan
1. Saṃjaya said: "O King, when the heroic Sudakṣiṇa and Śrutāyudha were slain, your enraged soldiers swiftly attacked Pārtha (Arjuna)."
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ।
अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनंजयम् ॥२॥
2. abhīṣāhāḥ śūrasenāḥ śibayo'tha vasātayaḥ ,
abhyavarṣaṁstato rājañśaravarṣairdhanaṁjayam.
2. abhīṣāhāḥ śūrasenāḥ śibayaḥ atha vasātayaḥ
abhyavarṣan tataḥ rājan śaravarṣaiḥ dhanañjayam
2. rājan atha abhīṣāhāḥ śūrasenāḥ śibayaḥ vasātayaḥ
tataḥ śaravarṣaiḥ dhanañjayam abhyavarṣan
2. O King, then the Abhīṣāhas, Śūrasenas, Śibayas, and Vasātis showered Dhanañjaya (Arjuna) with volleys of arrows.
तेषां षष्टिशतानार्यान्प्रामथ्नात्पाण्डवः शरैः ।
ते स्म भीताः पलायन्त व्याघ्रात्क्षुद्रमृगा इव ॥३॥
3. teṣāṁ ṣaṣṭiśatānāryānprāmathnātpāṇḍavaḥ śaraiḥ ,
te sma bhītāḥ palāyanta vyāghrātkṣudramṛgā iva.
3. teṣām ṣaṣṭiśatāni āryān prāmathnāt pāṇḍavaḥ śaraiḥ
te sma bhītāḥ palāyanta vyāghrāt kṣudramṛgāḥ iva
3. pāṇḍavaḥ teṣām āryān ṣaṣṭiśatāni śaraiḥ prāmathnāt
te sma bhītāḥ vyāghrāt kṣudramṛgāḥ iva palāyanta
3. The Pāṇḍava (Arjuna) struck down six hundred noble warriors from among them with his arrows. Frightened, they indeed fled like small deer from a tiger.
ते निवृत्य पुनः पार्थं सर्वतः पर्यवारयन् ।
रणे सपत्नान्निघ्नन्तं जिगीषन्तन्परान्युधि ॥४॥
4. te nivṛtya punaḥ pārthaṁ sarvataḥ paryavārayan ,
raṇe sapatnānnighnantaṁ jigīṣantanparānyudhi.
4. te nivṛtya punaḥ pārtham sarvataḥ paryavārayan
raṇe sapatnān nighnantam jigīṣantam parān yudhi
4. te nivṛtya punaḥ raṇe yudhi sapatnān nighnantam
parān jigīṣantam pārtham sarvataḥ paryavārayan
4. They, having turned back, again surrounded Partha (Arjuna) from all sides, as he was slaying his enemies and striving to conquer his foes in battle.
तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः ।
शिरांसि पातयामास बाहूंश्चैव धनंजयः ॥५॥
5. teṣāmāpatatāṁ tūrṇaṁ gāṇḍīvapreṣitaiḥ śaraiḥ ,
śirāṁsi pātayāmāsa bāhūṁścaiva dhanaṁjayaḥ.
5. teṣām āpatatām tūrṇam gāṇḍīvapreṣitaiḥ śaraiḥ
śirāṃsi pātayāmāsa bāhūn ca eva dhanaṃjayaḥ
5. dhanaṃjayaḥ gāṇḍīvapreṣitaiḥ śaraiḥ tūrṇam
āpatatām teṣām śirāṃsi bāhūn ca eva pātayāmāsa
5. Dhananjaya (Arjuna), with arrows shot from his Gandiva bow, swiftly cut off the heads and arms of those who were rushing towards him.
शिरोभिः पतितैस्तत्र भूमिरासीन्निरन्तरा ।
अभ्रच्छायेव चैवासीद्ध्वाङ्क्षगृध्रवडैर्युधि ॥६॥
6. śirobhiḥ patitaistatra bhūmirāsīnnirantarā ,
abhracchāyeva caivāsīddhvāṅkṣagṛdhravaḍairyudhi.
6. śirobhiḥ patitaiḥ tatra bhūmiḥ āsīt nirantarā
abhracchāyā iva ca eva āsīt dhvāṅkṣagṛdhravaḍaiḥ yudhi
6. tatra patitaiḥ śirobhiḥ bhūmiḥ nirantarā āsīt ca
eva yudhi dhvāṅkṣagṛdhravaḍaiḥ abhracchāyā iva āsīt
6. The ground there was entirely covered with fallen heads. And in battle, it resembled a cloud shadow due to the crows, vultures, and (other) large birds (circling).
तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ ।
श्रुतायुश्चाच्युतायुश्च धनंजयमयुध्यताम् ॥७॥
7. teṣu tūtsādyamāneṣu krodhāmarṣasamanvitau ,
śrutāyuścācyutāyuśca dhanaṁjayamayudhyatām.
7. teṣu tu utsādyamāneṣu krodhāmarṣasamanvitau
śrutāyuḥ ca acyutāyuḥ ca dhanaṃjayam ayudhyatām
7. tu teṣu utsādyamāneṣu krodhāmarṣasamanvitau
śrutāyuḥ ca acyutāyuḥ ca dhanaṃjayam ayudhyatām
7. However, as they were being annihilated, Shrutayu and Achyutayu, filled with anger and indignation, engaged Dhananjaya (Arjuna) in battle.
बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ ।
तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम् ॥८॥
8. balinau spardhinau vīrau kulajau bāhuśālinau ,
tāvenaṁ śaravarṣāṇi savyadakṣiṇamasyatām.
8. balinau spardhinau vīrau kulajau bāhuśālinau
tau enam śaravarṣāṇi savyadakṣiṇam asyatām
8. tau balinau spardhinau vīrau kulajau bāhuśālinau
enam savyadakṣiṇam śaravarṣāṇi asyatām
8. Those two, powerful, competitive, heroic, nobly born, and mighty-armed, showered him with arrows from both left and right.
त्वरायुक्तौ महाराज प्रार्थयानौ महद्यशः ।
अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ ॥९॥
9. tvarāyuktau mahārāja prārthayānau mahadyaśaḥ ,
arjunasya vadhaprepsū putrārthe tava dhanvinau.
9. tvarāyuktau mahārāja prārthayānau mahat yaśaḥ
arjunasya vadhaprepsū putrārthe tava dhanvinau
9. mahārāja tvarāyuktau mahat yaśaḥ prārthayānau
tava putrārthe arjunasya vadhaprepsū dhanvinau
9. O Great King, those two archers, swift and desiring great glory, wished to kill Arjuna for your son's sake.
तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम् ।
पूरयामासतुः क्रुद्धौ तडागं जलदौ यथा ॥१०॥
10. tāvarjunaṁ sahasreṇa patriṇāṁ nataparvaṇām ,
pūrayāmāsatuḥ kruddhau taḍāgaṁ jaladau yathā.
10. tau arjunam sahasreṇa patriṇām nataparvaṇām
pūrayāmāsatuḥ kruddhau taḍāgam jaladau yathā
10. kruddhau tau patriṇām nataparvaṇām sahasreṇa
arjunam pūrayāmāsatuḥ yathā jaladau taḍāgam
10. Enraged, those two filled Arjuna with a thousand arrows (patriṇām) with bent shafts (nataparvaṇām), just as two clouds fill a pond.
श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनंजयम् ।
आजघान रथश्रेष्ठः पीतेन निशितेन च ॥११॥
11. śrutāyuśca tataḥ kruddhastomareṇa dhanaṁjayam ,
ājaghāna rathaśreṣṭhaḥ pītena niśitena ca.
11. śrutāyuḥ ca tataḥ kruddhaḥ tomareṇa dhanañjayam
ājaghāna rathaśreṣṭhaḥ pītena niśitena ca
11. ca tataḥ kruddhaḥ rathaśreṣṭhaḥ śrutāyuḥ pītena
ca niśitena tomareṇa dhanañjayam ājaghāna
11. And then, the enraged Śrutāyu, who was an excellent charioteer, struck Dhanañjaya (Arjuna) with a golden and sharpened javelin.
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः ।
आजगाम परं मोहं मोहयन्केशवं रणे ॥१२॥
12. so'tividdho balavatā śatruṇā śatrukarśanaḥ ,
ājagāma paraṁ mohaṁ mohayankeśavaṁ raṇe.
12. saḥ atividdhaḥ balavatā śatruṇā śatrukārśanaḥ
ājagāma param moham mohayan keśavam raṇe
12. śatrukārśanaḥ saḥ balavatā śatruṇā atividdhaḥ
raṇe keśavam mohayan param moham ājagāma
12. Deeply wounded by the powerful enemy, that tormentor of foes (Arjuna) fell into an extreme state of bewilderment (moha) in battle, bewildering Keshava (Krishna).
एतस्मिन्नेव काले तु सोऽच्युतायुर्महारथः ।
शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम् ॥१३॥
13. etasminneva kāle tu so'cyutāyurmahārathaḥ ,
śūlena bhṛśatīkṣṇena tāḍayāmāsa pāṇḍavam.
13. etasmin eva kāle tu saḥ acyutāyuḥ mahārathaḥ
śūlena bhṛśatīkṣṇena tāḍayāmāsa pāṇḍavam
13. tu etasmin eva kāle saḥ acyutāyuḥ mahārathaḥ
bhṛśatīkṣṇena śūlena pāṇḍavam tāḍayāmāsa
13. At that very moment, however, that great warrior (mahāratha), whose life was unfailing (acyutāyu), struck the Pāṇḍava (Arjuna) with a very sharp spear.
क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः ।
पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः ॥१४॥
14. kṣate kṣāraṁ sa hi dadau pāṇḍavasya mahātmanaḥ ,
pārtho'pi bhṛśasaṁviddho dhvajayaṣṭiṁ samāśritaḥ.
14. kṣate kṣāram saḥ hi dadau pāṇḍavasya mahātmanaḥ
pārthaḥ api bhṛśasaṃviddhaḥ dhvajayaṣṭim samāśritaḥ
14. saḥ hi mahātmanaḥ pāṇḍavasya kṣate kṣāram dadau
pārthaḥ api bhṛśasaṃviddhaḥ dhvajayaṣṭim samāśritaḥ
14. He (Bhīṣma) indeed applied a caustic substance (kṣāra) to the wound of the great-souled (mahātman) Pāṇḍava (Arjuna). Pārtha (Arjuna) also, being deeply pierced, leaned upon his flagstaff.
ततः सर्वस्य सैन्यस्य तावकस्य विशां पते ।
सिंहनादो महानासीद्धतं मत्वा धनंजयम् ॥१५॥
15. tataḥ sarvasya sainyasya tāvakasya viśāṁ pate ,
siṁhanādo mahānāsīddhataṁ matvā dhanaṁjayam.
15. tataḥ sarvasya sainyasya tāvakasya viśām pate
siṃhanādaḥ mahān āsīt hatam matvā dhanañjayam
15. viśām pate tataḥ dhanañjayam hatam matvā sarvasya
tāvakasya sainyasya mahān siṃhanādaḥ āsīt
15. O lord of the people (viśām pate), then a great lion's roar (siṃhanāda) arose from your entire army, as they believed Dhanañjaya (Arjuna) to be slain.
कृष्णश्च भृशसंतप्तो दृष्ट्वा पार्थं विचेतसम् ।
आश्वासयत्सुहृद्याभिर्वाग्भिस्तत्र धनंजयम् ॥१६॥
16. kṛṣṇaśca bhṛśasaṁtapto dṛṣṭvā pārthaṁ vicetasam ,
āśvāsayatsuhṛdyābhirvāgbhistatra dhanaṁjayam.
16. kṛṣṇaḥ ca bhṛśasaṃtaptaḥ dṛṣṭvā pārthaṃ vicetasam
āśvāsayat suhṛdyābhiḥ vāgbhiḥ tatra dhanañjayam
16. kṛṣṇaḥ ca pārthaṃ vicetasam dṛṣṭvā bhṛśasaṃtaptaḥ
tatra dhanañjayam suhṛdyābhiḥ vāgbhiḥ āśvāsayat
16. And Krishna, greatly distressed upon seeing Partha (Arjuna) bewildered, consoled Dhananjaya (Arjuna) there with heartfelt, friendly words.
ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनंजयम् ।
वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः ॥१७॥
17. tatastau rathināṁ śreṣṭhau labdhalakṣau dhanaṁjayam ,
vāsudevaṁ ca vārṣṇeyaṁ śaravarṣaiḥ samantataḥ.
17. tatas tau rathinām śreṣṭhau labdhalakṣau dhanañjayam
vāsudevaṃ ca vārṣṇeyaṃ śaravarṣaiḥ samantataḥ
17. tatas tau rathinām śreṣṭhau labdhalakṣau dhanañjayam
ca vāsudevaṃ vārṣṇeyaṃ śaravarṣaiḥ samantataḥ
17. Then those two best of charioteers, having achieved their objective, showered Dhananjaya (Arjuna) and Vasudeva (Krishna), the Vrishni, with arrows from all sides.
सचक्रकूबररथं साश्वध्वजपताकिनम् ।
अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत् ॥१८॥
18. sacakrakūbararathaṁ sāśvadhvajapatākinam ,
adṛśyaṁ cakraturyuddhe tadadbhutamivābhavat.
18. sacakrakūbararathaṃ sāśvadhvajapatākinam
adṛśyam cakratuḥ yuddhe tat adbhutam iva abhavat
18. yuddhe sacakrakūbararathaṃ sāśvadhvajapatākinam
adṛśyam cakratuḥ tat adbhutam iva abhavat
18. In battle, they made the chariot - complete with wheels, car-pole, horses, banners, and flags - invisible; that was truly astonishing.
प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत ।
प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा ॥१९॥
19. pratyāśvastastu bībhatsuḥ śanakairiva bhārata ,
pretarājapuraṁ prāpya punaḥ pratyāgato yathā.
19. pratyāśvastaḥ tu bībhatsuḥ śanakaiḥ iva bhārata
pretarājapuraṃ prāpya punaḥ pratyāgataḥ yathā
19. bhārata tu bībhatsuḥ pratyāśvastaḥ iva śanakaiḥ
pretarājapuraṃ prāpya punaḥ pratyāgataḥ yathā
19. But Bibhatsu (Arjuna), O Bharata, was reassured, as if he had slowly reached the city of the king of the dead and then returned again.
संछन्नं शरजालेन रथं दृष्ट्वा सकेशवम् ।
शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ ॥२०॥
20. saṁchannaṁ śarajālena rathaṁ dṛṣṭvā sakeśavam ,
śatrū cābhimukhau dṛṣṭvā dīpyamānāvivānalau.
20. saṃchannam śarajālena rathaṃ dṛṣṭvā sakeśavam
śatrū ca abhimukhau dṛṣṭvā dīpyamānau iva analau
20. sakeśavam śarajālena saṃchannam rathaṃ dṛṣṭvā ca
abhimukhau dīpyamānau iva analau śatrū dṛṣṭvā
20. Seeing the chariot, along with Keśava, completely covered by a hail of arrows, and seeing the two enemies facing them, blazing like two fires.
प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः ।
तस्मादासन्सहस्राणि शराणां नतपर्वणाम् ॥२१॥
21. prāduścakre tataḥ pārthaḥ śākramastraṁ mahārathaḥ ,
tasmādāsansahasrāṇi śarāṇāṁ nataparvaṇām.
21. prāduḥ cakre tataḥ pārthaḥ śākram astram mahārathaḥ
tasmāt āsan sahasrāṇi śarāṇām nataparvaṇām
21. tataḥ mahārathaḥ pārthaḥ śākram astram prāduḥ
cakre tasmāt sahasrāṇi nataparvaṇām śarāṇām āsan
21. Then, Partha, the great warrior, manifested Indra's weapon. From it came thousands of swift-flying arrows.
ते जघ्नुस्तौ महेष्वासौ ताभ्यां सृष्टांश्च सायकान् ।
विचेरुराकाशगताः पार्थबाणविदारिताः ॥२२॥
22. te jaghnustau maheṣvāsau tābhyāṁ sṛṣṭāṁśca sāyakān ,
vicerurākāśagatāḥ pārthabāṇavidāritāḥ.
22. te jaghnuḥ tau maheṣvāsau tābhyām sṛṣṭān ca
sāyakān viceruḥ ākāśagatāḥ pārthabāṇavidāritāḥ
22. te tau maheṣvāsau tābhyām sṛṣṭān ca sāyakān
jaghnuḥ ākāśagatāḥ pārthabāṇavidāritāḥ viceruḥ
22. Those (Arjuna's arrows) struck the two great archers and also the arrows released by them. (The enemies' arrows), having ascended into the sky, were torn apart by Partha's arrows and scattered.
प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः ।
प्रतस्थे तत्र तत्रैव योधयन्वै महारथान् ॥२३॥
23. pratihatya śarāṁstūrṇaṁ śaravegena pāṇḍavaḥ ,
pratasthe tatra tatraiva yodhayanvai mahārathān.
23. pratihatya śarān tūrṇam śaravegena pāṇḍavaḥ
pratasthe tatra tatra eva yodhayann vai mahārathān
23. pāṇḍavaḥ tūrṇam śaravegena śarān pratihatya
pratasthe tatra tatra eva vai mahārathān yodhayann
23. Having swiftly repelled (the enemy's) arrows with a flurry of his own arrows, the Pāṇḍava (Arjuna) advanced, engaging the great warriors in battle everywhere.
तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ ।
वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ ॥२४॥
24. tau ca phalgunabāṇaughairvibāhuśirasau kṛtau ,
vasudhāmanvapadyetāṁ vātanunnāviva drumau.
24. tau ca phalgunabāṇaughaiḥ vibāhuśirasau kṛtau
vasudhām anvapadyetām vātanunnau iva drumau
24. tau ca phalgunabāṇaughaiḥ vibāhuśirasau kṛtau
vātanunnau drumau iva vasudhām anvapadyetām
24. And those two, rendered armless and headless by Arjuna's torrents of arrows, fell upon the earth, just like two trees pushed over by the wind.
श्रुतायुषश्च निधनं वधश्चैवाच्युतायुषः ।
लोकविस्मापनमभूत्समुद्रस्येव शोषणम् ॥२५॥
25. śrutāyuṣaśca nidhanaṁ vadhaścaivācyutāyuṣaḥ ,
lokavismāpanamabhūtsamudrasyeva śoṣaṇam.
25. śrutāyuṣaḥ ca nidhanam vadhaḥ ca eva acyutāyuṣaḥ
lokavismāpanam abhūt samudrasya iva śoṣaṇam
25. śrutāyuṣaḥ nidhanam ca acyutāyuṣaḥ vadhaḥ ca
eva samudrasya śoṣaṇam iva lokavismāpanam abhūt
25. And the death of Śrutāyu, as well as the killing of Acyutāyu, became astonishing to the world, just like the drying up of the ocean.
तयोः पदानुगान्हत्वा पुनः पञ्चशतान्रथान् ।
अभ्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान् ॥२६॥
26. tayoḥ padānugānhatvā punaḥ pañcaśatānrathān ,
abhyagādbhāratīṁ senāṁ nighnanpārtho varānvarān.
26. tayoḥ padānugān hatvā punaḥ pañcaśatān rathān
abhyagāt bhāratīm senām nighnan pārthaḥ varān varān
26. pārthaḥ tayoḥ padānugān hatvā punaḥ pañcaśatān
rathān nighnan varān varān bhāratīm senām abhyagāt
26. Having killed their followers, and then another five hundred charioteers, Arjuna (Pārtha) attacked the Bhārata army, slaying the best of the warriors one by one.
श्रुतायुषं च निहतं प्रेक्ष्य चैवाच्युतायुषम् ।
अयुतायुश्च संक्रुद्धो दीर्घायुश्चैव भारत ॥२७॥
27. śrutāyuṣaṁ ca nihataṁ prekṣya caivācyutāyuṣam ,
ayutāyuśca saṁkruddho dīrghāyuścaiva bhārata.
27. śrutāyuṣam ca nihatam prekṣya ca eva acyutāyuṣam
ayutāyuḥ ca saṃkruddhaḥ dīrghāyuḥ ca eva bhārata
27. bhārata śrutāyuṣam ca acyutāyuṣam ca eva nihatam
prekṣya ayutāyuḥ ca dīrghāyuḥ ca eva saṃkruddhaḥ
27. And O Bhārata, having seen Śrutāyu slain, and Acyutāyu too, Ayutāyu and Dīrghāyu became greatly enraged.
पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रतिजग्मतुः ।
किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ ॥२८॥
28. putrau tayornaraśreṣṭhau kaunteyaṁ pratijagmatuḥ ,
kirantau vividhānbāṇānpitṛvyasanakarśitau.
28. putrau tayoḥ narśreṣṭhau kaunteyam pratijagmatuḥ
kirantau vividhān bāṇān pitṛvyasanakarśitau
28. tayoḥ putrau narśreṣṭhau pitṛvyasanakarśitau
vividhān bāṇān kirantau kaunteyam pratijagmatuḥ
28. Their two sons, the best among men, afflicted by their father's distress, went towards Kaunteya (Arjuna), showering various arrows.
तावर्जुनो मुहूर्तेन शरैः संनतपर्वभिः ।
प्रेषयत्परमक्रुद्धो यमस्य सदनं प्रति ॥२९॥
29. tāvarjuno muhūrtena śaraiḥ saṁnataparvabhiḥ ,
preṣayatparamakruddho yamasya sadanaṁ prati.
29. tau arjunaḥ muhūrtena śaraiḥ saṃnataparvabhiḥ
preṣayat paramakruddhaḥ yamasya sadanam prati
29. paramakruddhaḥ arjunaḥ muhūrtena saṃnataparvabhiḥ
śaraiḥ tau yamasya sadanam prati preṣayat
29. Extremely enraged, Arjuna, in a moment, sent those two (the sons) to Yama's abode with well-jointed arrows.
लोडयन्तमनीकानि द्विपं पद्मसरो यथा ।
नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुंगवाः ॥३०॥
30. loḍayantamanīkāni dvipaṁ padmasaro yathā ,
nāśaknuvanvārayituṁ pārthaṁ kṣatriyapuṁgavāḥ.
30. loḍayantam anīkāni dvipam padmasaraḥ yathā na
aśaknuvan vārayitum pārtham kṣatriyapuṃgavāḥ
30. kṣatriyapuṃgavāḥ padmasaraḥ dvipam yathā anīkāni
loḍayantam pārtham vārayitum na aśaknuvan
30. The foremost among kṣatriyas were unable to stop Partha (Arjuna), who was agitating the armies just as an elephant agitates a lotus lake.
अङ्गास्तु गजवारेण पाण्डवं पर्यवारयन् ।
क्रुद्धाः सहस्रशो राजञ्शिक्षिता हस्तिसादिनः ॥३१॥
31. aṅgāstu gajavāreṇa pāṇḍavaṁ paryavārayan ,
kruddhāḥ sahasraśo rājañśikṣitā hastisādinaḥ.
31. aṅgāḥ tu gajavāreṇa pāṇḍavam paryavārayan
kruddhāḥ sahasraśaḥ rājan śikṣitāḥ hastisādinaḥ
31. rājan tu aṅgāḥ sahasraśaḥ kruddhāḥ śikṣitāḥ
hastisādinaḥ gajavāreṇa pāṇḍavam paryavārayan
31. But, O King, the Angas and thousands of enraged, skilled elephant-riders surrounded the Pandava (Arjuna) with a multitude of elephants.
दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः ।
प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः ॥३२॥
32. duryodhanasamādiṣṭāḥ kuñjaraiḥ parvatopamaiḥ ,
prācyāśca dākṣiṇātyāśca kaliṅgapramukhā nṛpāḥ.
32. duryodhanasamādiṣṭāḥ kuñjaraiḥ parvatopamaiḥ
prācyāḥ ca dākṣiṇātyāḥ ca kaliṅgapramukhāḥ nṛpāḥ
32. nṛpāḥ prācyāḥ ca dākṣiṇātyāḥ ca kaliṅgapramukhāḥ
duryodhanasamādiṣṭāḥ parvatopamaiḥ kuñjaraiḥ
32. Kings from the East and South, led by the Kalingas, were commanded by Duryodhana and fought with mountain-like elephants.
तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः ।
निचकर्त शिरांस्युग्रौ बाहूनपि सुभूषणान् ॥३३॥
33. teṣāmāpatatāṁ śīghraṁ gāṇḍīvapreṣitaiḥ śaraiḥ ,
nicakarta śirāṁsyugrau bāhūnapi subhūṣaṇān.
33. teṣām āpatatām śīghram gāṇḍīvapreṣitaiḥ śaraiḥ
nicakartā śirāṃsi ugrān bāhūn api subhūṣaṇān
33. śīghram gāṇḍīvapreṣitaiḥ śaraiḥ teṣām āpatatām
śirāṃsi ugrān subhūṣaṇān bāhūn api nicakartā
33. He swiftly severed, with arrows sent from the Gaṇḍīva, the heads of those who were charging, and even their fierce, well-adorned arms.
तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः ।
बभौ कनकपाषाणा भुजगैरिव संवृता ॥३४॥
34. taiḥ śirobhirmahī kīrṇā bāhubhiśca sahāṅgadaiḥ ,
babhau kanakapāṣāṇā bhujagairiva saṁvṛtā.
34. taiḥ śirobhiḥ mahī kīrṇā bāhubhiḥ ca saṅgadaiḥ
babhau kanakapaṣāṇā bhujagaiḥ iva saṃvṛtā
34. mahī taiḥ śirobhiḥ ca saṅgadaiḥ bāhubhiḥ kīrṇā
kanakapaṣāṇā bhujagaiḥ iva saṃvṛtā babhau
34. The earth, strewn with those heads and arms along with their armlets, shone like a land having golden stones, covered as if by serpents.
बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च ।
च्यवमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः ॥३५॥
35. bāhavo viśikhaiśchinnāḥ śirāṁsyunmathitāni ca ,
cyavamānānyadṛśyanta drumebhya iva pakṣiṇaḥ.
35. bāhavaḥ viśikhaiḥ chinnāḥ śirāṃsi unmathitāni ca
cyavamānāni adṛśyanta drūmebhyaḥ iva pakṣiṇaḥ
35. bāhavaḥ viśikhaiḥ chinnāḥ ca śirāṃsi unmathitāni
cyavamānāni drūmebhyaḥ pakṣiṇaḥ iva adṛśyanta
35. The arms were severed by arrows, and the heads were crushed. They were seen falling down like birds from trees.
शरैः सहस्रशो विद्धा द्विपाः प्रस्रुतशोणिताः ।
व्यदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव ॥३६॥
36. śaraiḥ sahasraśo viddhā dvipāḥ prasrutaśoṇitāḥ ,
vyadṛśyantādrayaḥ kāle gairikāmbusravā iva.
36. śaraiḥ sahasraśo viddhā dvipāḥ prasrutaśoṇitāḥ
vyadṛśyanta adrayaḥ kāle gairikāmbu-sravāḥ iva
36. kāle sahasraśaḥ śaraiḥ viddhāḥ prasrutaśoṇitāḥ
dvipāḥ gairikāmbu-sravāḥ adrayaḥ iva vyadṛśyanta
36. The elephants, pierced by thousands of arrows and profusely bleeding, looked like mountains from which streams of ochre-colored water flowed.
निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः ।
गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः ॥३७॥
37. nihatāḥ śerate smānye bībhatsorniśitaiḥ śaraiḥ ,
gajapṛṣṭhagatā mlecchā nānāvikṛtadarśanāḥ.
37. nihatāḥ śerate sma anye bībhatsoḥ niśitaiḥ śaraiḥ
gaja-pṛṣṭha-gatāḥ mlecchāḥ nānā-vikṛta-darśanāḥ
37. anye gaja-pṛṣṭha-gatāḥ nānā-vikṛta-darśanāḥ mlecchāḥ
bībhatsoḥ niśitaiḥ śaraiḥ nihatāḥ śerate sma
37. Others, specifically the Mlecchas (foreigners) riding on elephants, with their strangely distorted appearances, lay slain by Arjuna's (Bibhatsu's) sharp arrows.
नानावेषधरा राजन्नानाशस्त्रौघसंवृताः ।
रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः ॥३८॥
38. nānāveṣadharā rājannānāśastraughasaṁvṛtāḥ ,
rudhireṇānuliptāṅgā bhānti citraiḥ śarairhatāḥ.
38. nānā-veṣa-dharāḥ rājan nānā-śastraugha-saṃvṛtāḥ
rudhireṇa anulipta-aṅgāḥ bhānti citraiḥ śaraiḥ hatāḥ
38. rājan nānā-veṣa-dharāḥ nānā-śastraugha-saṃvṛtāḥ
rudhireṇa anulipta-aṅgāḥ citraiḥ śaraiḥ hatāḥ bhānti
38. O King, those (warriors) who wore various costumes and were surrounded by diverse weapons, now lie with their limbs smeared with blood, having been struck by variegated arrows, presenting a striking (ghastly) sight.
शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः ।
सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः ॥३९॥
39. śoṇitaṁ nirvamanti sma dvipāḥ pārthaśarāhatāḥ ,
sahasraśaśchinnagātrāḥ sārohāḥ sapadānugāḥ.
39. śoṇitam nirvamanti sma dvipāḥ pārtha-śara-āhatāḥ
sahasraśaḥ chinna-gātrāḥ sa-ārohāḥ sa-padānugāḥ
39. pārtha-śara-āhatāḥ sahasraśaḥ chinna-gātrāḥ
sa-ārohāḥ sa-padānugāḥ dvipāḥ śoṇitam nirvamanti sma
39. Elephants, struck by Arjuna's arrows, with their bodies severed in thousands of places, and along with their riders and foot-soldiers, poured forth blood.
चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः ।
भृशं त्रस्ताश्च बहुधा स्वानेन ममृदुर्गजाः ।
सान्तरायुधिका मत्ता द्विपास्तीक्ष्णविषोपमाः ॥४०॥
40. cukruśuśca nipetuśca babhramuścāpare diśaḥ ,
bhṛśaṁ trastāśca bahudhā svānena mamṛdurgajāḥ ,
sāntarāyudhikā mattā dvipāstīkṣṇaviṣopamāḥ.
40. cukruśuḥ ca nipetuḥ ca babhramuḥ ca
apare diśaḥ bhṛśam trastāḥ ca bahudhā
svānena mamṛduḥ gajāḥ saantarāyudhikāḥ
mattāḥ dvipāḥ tīkṣṇaviṣopamāḥ
40. apare cukruśuḥ ca nipetuḥ ca diśaḥ
ca babhramuḥ saantarāyudhikāḥ
mattāḥ tīkṣṇaviṣopamāḥ gajāḥ bhṛśam
trastāḥ ca svānena bahudhā mamṛduḥ
40. They cried out and fell down, while others scattered in various directions. The elephants, enraged and resembling sharp poison, with their armed riders, were greatly terrified and died in various ways due to their own roars.
विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः ।
यवनाः पारदाश्चैव शकाश्च सुनिकैः सह ॥४१॥
41. vidantyasuramāyāṁ ye sughorā ghoracakṣuṣaḥ ,
yavanāḥ pāradāścaiva śakāśca sunikaiḥ saha.
41. vidanti asuramāyām ye sughorāḥ ghoracakṣuṣaḥ
yavanāḥ pāradāḥ ca eva śakāḥ ca sunikaiḥ saha
41. yavanāḥ pāradāḥ ca eva śakāḥ ca sunikaiḥ saha
ye asuramāyām vidanti sughorāḥ ghoracakṣuṣaḥ
41. These are the Yavanas, Pāradas, and Śakas, along with the Sunikas, who know the demonic māyā (illusion), are very dreadful, and have terrifying eyes.
गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः ।
दार्वाभिसारा दरदाः पुण्ड्राश्च सह बाह्लिकैः ॥४२॥
42. goyoniprabhavā mlecchāḥ kālakalpāḥ prahāriṇaḥ ,
dārvābhisārā daradāḥ puṇḍrāśca saha bāhlikaiḥ.
42. goyoniprabhavāḥ mlecchāḥ kālakalpāḥ prahāriṇaḥ
dārvābhisārāḥ daradāḥ puṇḍrāḥ ca saha bāhlikaiḥ
42. dārvābhisārāḥ daradāḥ puṇḍrāḥ ca bāhlikaiḥ saha
(ete) goyoniprabhavāḥ kālakalpāḥ prahāriṇaḥ mlecchāḥ
42. These Mlecchas, who are of obscure origin (goyoniprabhavāḥ), resembling death (kāla), and fierce attackers, include the Dārvas, Abhisāras, Daradas, and Puṇḍras, along with the Bāhlikas.
न ते स्म शक्याः संख्यातुं व्राताः शतसहस्रशः ।
वृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः ॥४३॥
43. na te sma śakyāḥ saṁkhyātuṁ vrātāḥ śatasahasraśaḥ ,
vṛṣṭistathāvidhā hyāsīcchalabhānāmivāyatiḥ.
43. na te sma śakyāḥ saṃkhyātum vrātāḥ śatasahasraśaḥ
vṛṣṭiḥ tathāvidhā hi āsīt śalabhānām iva āyatiḥ
43. te vrātāḥ śatasahasraśaḥ saṃkhyātum na śakyāḥ sma
hi tathāvidhā āyatiḥ śalabhānām iva vṛṣṭiḥ āsīt
43. These hosts could not be counted, numbering in the hundreds of thousands. Indeed, their arrival was like a shower of locusts.
अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनंजयः ।
मुण्डार्धमुण्डजटिलानशुचीञ्जटिलाननान् ।
म्लेच्छानशातयत्सर्वान्समेतानस्त्रमायया ॥४४॥
44. abhracchāyāmiva śaraiḥ sainye kṛtvā dhanaṁjayaḥ ,
muṇḍārdhamuṇḍajaṭilānaśucīñjaṭilānanān ,
mlecchānaśātayatsarvānsametānastramāyayā.
44. abhracchāyām iva śaraiḥ sainye kṛtvā
dhanañjayaḥ muṇḍa-ardha-muṇḍa-jaṭilān
aśucīn jaṭila-ānanān mlecchān
aśātayat sarvān sametān astra-māyayā
44. dhanañjayaḥ śaraiḥ sainye abhracchāyām
iva kṛtvā muṇḍārdhamuṇḍajaṭilān
aśucīn jaṭilānanān sarvān
sametān mlecchān astra-māyayā aśātayat
44. Arjuna (dhanañjaya) made the enemy army appear like a cloud's shadow with his arrows. He then, by the illusion of his weapons (astra-māyā), destroyed all the assembled barbarians (mlecchas) who were bald, half-bald, matted-haired, impure, and had matted faces.
शरैश्च शतशो विद्धास्ते संघाः संघचारिणः ।
प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः ॥४५॥
45. śaraiśca śataśo viddhāste saṁghāḥ saṁghacāriṇaḥ ,
prādravanta raṇe bhītā girigahvaravāsinaḥ.
45. śaraiḥ ca śataśaḥ viddhāḥ te saṅghāḥ saṅgha-cāriṇaḥ
prādravanta raṇe bhītāḥ giri-gahvara-vāsinaḥ
45. ca te saṅghāḥ saṅghacāriṇaḥ śaraiḥ śataśaḥ viddhāḥ
raṇe bhītāḥ giri-gahvara-vāsinaḥ prādravanta
45. And those hordes, moving in groups, struck by hundreds of arrows, became terrified in battle and fled to their mountain cave dwellings.
गजाश्वसादिम्लेच्छानां पतितानां शतैः शरैः ।
वडाः कङ्का वृका भूमावपिबन्रुधिरं मुदा ॥४६॥
46. gajāśvasādimlecchānāṁ patitānāṁ śataiḥ śaraiḥ ,
vaḍāḥ kaṅkā vṛkā bhūmāvapibanrudhiraṁ mudā.
46. gaja-aśva-sādi-mlecchānām patitānām śataiḥ śaraiḥ
vaḍvāḥ kaṅkāḥ vṛkāḥ bhūmau apiban rudhiram mudā
46. bhūmau vaḍvāḥ kaṅkāḥ vṛkāḥ śaraiḥ gaja-aśva-sādi-mlecchānām
patitānām śataiḥ rudhiram mudā apiban
46. On the ground, mares, vultures, and wolves joyfully drank the blood of hundreds of elephants, horses, cavalrymen, and barbarians (mlecchas) who had fallen due to arrows.
पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसंक्रमाम् ।
शरवर्षप्लवां घोरां केशशैवलशाड्वलाम् ।
प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम् ॥४७॥
47. pattyaśvarathanāgaiśca pracchannakṛtasaṁkramām ,
śaravarṣaplavāṁ ghorāṁ keśaśaivalaśāḍvalām ,
prāvartayannadīmugrāṁ śoṇitaughataraṅgiṇīm.
47. patti-aśva-ratha-nāgaiḥ ca
pracchanna-kṛta-saṅkrāmām śara-varṣa-plavām
ghorām keśa-śaivala-śāḍvalām prāvartayan
nadīm ugrām śoṇita-ogha-taraṅgiṇīm
47. ca patti-aśva-ratha-nāgaiḥ
pracchanna-kṛta-saṅkrāmām śara-varṣa-plavām
ghorām keśa-śaivala-śāḍvalām ugrām
śoṇita-ogha-taraṅgiṇīm nadīm prāvartayan
47. They caused to flow a fierce and terrible river (nadī), whose passage was obstructed by foot-soldiers, horses, chariots, and elephants. Its turbulent waters were like showers of arrows, its moss and grass were matted hair, and its waves were torrents of blood.
शिरस्त्राणक्षुद्रमत्स्यां युगान्ते कालसंभृताम् ।
अकरोद्गजसंबाधां नदीमुत्तरशोणिताम् ।
देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम् ॥४८॥
48. śirastrāṇakṣudramatsyāṁ yugānte kālasaṁbhṛtām ,
akarodgajasaṁbādhāṁ nadīmuttaraśoṇitām ,
dehebhyo rājaputrāṇāṁ nāgāśvarathasādinām.
48. śirastrāṇakṣudramatsyām yugānte
kālasaṃbhṛtām akarot gajasaṃbādhām
nadīm uttaraśoṇitām dehebhyaḥ
rājaputrāṇām nāgāśvarathasādinām
48. nadīm uttaraśoṇitām gajasaṃbādhām
śirastrāṇakṣudramatsyām yugānte
kālasaṃbhṛtām dehebhyaḥ rājaputrāṇām
nāgāśvarathasādinām akarot
48. He made a river, overflowing with blood, crowded with elephants, with helmets as its small fish, and resembling a river swollen by Time (kāla) as if at the end of an age (yuga), formed from the bodies of princes and those riding elephants, horses, and chariots.
यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे ।
तथासीत्पृथिवी सर्वा शोणितेन परिप्लुता ॥४९॥
49. yathā sthalaṁ ca nimnaṁ ca na syādvarṣati vāsave ,
tathāsītpṛthivī sarvā śoṇitena pariplutā.
49. yathā sthalam ca nimnam ca na syāt varṣati vāsave
tathā āsīt pṛthivī sarvā śoṇitena pariplutā
49. yathā vāsave varṣati sthalam ca nimnam ca na
syāt tathā sarvā pṛthivī śoṇitena pariplutā āsīt
49. Just as there is no distinction between high and low ground when Indra (Vāsava) rains, so was the entire earth submerged in blood.
षट्सहस्रान्वरान्वीरान्पुनर्दशशतान्वरान् ।
प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः ॥५०॥
50. ṣaṭsahasrānvarānvīrānpunardaśaśatānvarān ,
prāhiṇonmṛtyulokāya kṣatriyānkṣatriyarṣabhaḥ.
50. ṣaṭsahasrān varān vīrān punaḥ daśaśatān varān
prāhiṇot mṛtyulokāya kṣatriyān kṣatriyarṣabhaḥ
50. kṣatriyarṣabhaḥ ṣaṭsahasrān varān vīrān punaḥ
daśaśatān varān kṣatriyān mṛtyulokāya prāhiṇot
50. The foremost of warriors (kṣatriyas) dispatched six thousand excellent heroes and then a further thousand excellent warriors (kṣatriyas) to the world of death.
शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः ।
शेरते भूमिमासाद्य शैला वज्रहता इव ॥५१॥
51. śaraiḥ sahasraśo viddhā vidhivatkalpitā dvipāḥ ,
śerate bhūmimāsādya śailā vajrahatā iva.
51. śaraiḥ sahasraśaḥ viddhāḥ vidhivatkalpitāḥ dvipāḥ
śerate bhūmim āsādya śailāḥ vajrahatāḥ iva
51. śaraiḥ sahasraśaḥ viddhāḥ vidhivatkalpitāḥ dvipāḥ
vajrahatāḥ śailāḥ iva bhūmim āsādya śerate
51. Elephants, pierced by thousands of arrows and (though) properly arrayed, lay upon the ground like mountains struck by a thunderbolt (vajra).
स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः ।
प्रभिन्न इव मातङ्गो मृद्नन्नडवनं यथा ॥५२॥
52. sa vājirathamātaṅgānnighnanvyacaradarjunaḥ ,
prabhinna iva mātaṅgo mṛdnannaḍavanaṁ yathā.
52. saḥ vājirathamātaṅgān nighnan vyacarat arjunaḥ
| prabhinnaḥ iva mātaṅgaḥ mṛdnan naḍavanam yathā
52. saḥ arjunaḥ vājirathamātaṅgān nighnan vyacarat,
yathā prabhinnaḥ mātaṅgaḥ naḍavanam mṛdnan (acarad)
52. He, Arjuna, moved about striking down horses, chariots, and elephants, just as an enraged elephant crushes a reed thicket.
भूरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम् ।
निर्दहेदनलोऽरण्यं यथा वायुसमीरितः ॥५३॥
53. bhūridrumalatāgulmaṁ śuṣkendhanatṛṇolapam ,
nirdahedanalo'raṇyaṁ yathā vāyusamīritaḥ.
53. bhūridrumalatāgulmam śuṣkendhanatṛṇolapam
nirdahet analaḥ araṇyam yathā vāyusamīritaḥ
53. yathā vāyusamīritaḥ analaḥ bhūridrumalatāgulmam
śuṣkendhanatṛṇolapam araṇyam nirdahet
53. Just as a fire, fanned by the wind, completely burns a forest containing many trees, creepers, and shrubs, along with dry fuel, grass, and reeds.
सैन्यारण्यं तव तथा कृष्णानिलसमीरितः ।
शरार्चिरदहत्क्रुद्धः पाण्डवाग्निर्धनंजयः ॥५४॥
54. sainyāraṇyaṁ tava tathā kṛṣṇānilasamīritaḥ ,
śarārciradahatkruddhaḥ pāṇḍavāgnirdhanaṁjayaḥ.
54. sainya araṇyam tava tathā kṛṣṇa anila samīritaḥ |
śara arciḥ adahat kruddhaḥ pāṇḍava agniḥ dhanañjayaḥ
54. tathā kruddhaḥ kṛṣṇa anila samīritaḥ śara arciḥ
pāṇḍava agniḥ dhanañjayaḥ tava sainya araṇyam adahat
54. So too, the enraged Dhanañjaya (Arjuna), the fire of the Pāṇḍavas, with arrows as his flames and fanned by the wind that was Krishna, burned your army-forest.
शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम् ।
प्रानृत्यदिव संबाधे चापहस्तो धनंजयः ॥५५॥
55. śūnyānkurvanrathopasthānmānavaiḥ saṁstaranmahīm ,
prānṛtyadiva saṁbādhe cāpahasto dhanaṁjayaḥ.
55. śūnyān kurvan rathopasthān mānavaiḥ saṃstaran mahīm
| prānṛtyat iva saṃbādhe cāpahastaḥ dhanañjayaḥ
55. cāpahastaḥ dhanañjayaḥ rathopasthān śūnyān kurvan
mahīm mānavaiḥ saṃstaran saṃbādhe iva prānṛtyat
55. Dhanañjaya (Arjuna), bow in hand, danced as if in the crowded battlefield, making the chariot seats empty and strewing the earth with men.
वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम् ।
प्राविशद्भारतीं सेनां संक्रुद्धो वै धनंजयः ।
तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत् ॥५६॥
56. vajrakalpaiḥ śarairbhūmiṁ kurvannuttaraśoṇitām ,
prāviśadbhāratīṁ senāṁ saṁkruddho vai dhanaṁjayaḥ ,
taṁ śrutāyustathāmbaṣṭho vrajamānaṁ nyavārayat.
56. vajrakalpais śaraiḥ bhūmim kurvan
uttaraśoṇitām prāviśat bhāratīm senām
saṃkruddhaḥ vai dhanañjayaḥ tam śrutāyuḥ
tathā ambaṣṭhaḥ vrajamānam nyavārayat
56. saṃkruddhaḥ dhanañjayaḥ vai vajrakalpais
śaraiḥ bhūmim uttaraśoṇitām kurvan
bhāratīm senām prāviśat śrutāyuḥ
tathā ambaṣṭhaḥ tam vrajamānam nyavārayat
56. The enraged Dhanañjaya (Arjuna), making the ground completely bloody with his thunderbolt-like arrows, indeed entered the Bhārata army. Śrutāyu and Ambaṣṭha then blocked him as he advanced.
तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ।
न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष ।
धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे ॥५७॥
57. tasyārjunaḥ śaraistīkṣṇaiḥ kaṅkapatraparicchadaiḥ ,
nyapātayaddhayāñśīghraṁ yatamānasya māriṣa ,
dhanuścāsyāparaiśchittvā śaraiḥ pārtho vicakrame.
57. tasya arjunaḥ śaraiḥ tīkṣṇaiḥ
kaṅkapatraparicchadaiḥ nyapātayat hayān śīghram
yatamānasya māriṣa dhanuḥ ca asya
aparaiḥ chittvā śaraiḥ pārthaḥ vicakrame
57. māriṣa yatamānasya tasya arjunaḥ tīkṣṇaiḥ
kaṅkapatraparicchadaiḥ śaraiḥ hayān
śīghram nyapātayat ca asya dhanuḥ
aparaiḥ śaraiḥ chittvā pārthaḥ vicakrame
57. O venerable one, while the foe was striving (to resist), Arjuna quickly struck down his horses with sharp arrows adorned with vulture feathers. Then, Pārtha (Arjuna), cutting his bow with other arrows, advanced further.
अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः ।
आससाद रणे पार्थं केशवं च महारथम् ॥५८॥
58. ambaṣṭhastu gadāṁ gṛhya krodhaparyākulekṣaṇaḥ ,
āsasāda raṇe pārthaṁ keśavaṁ ca mahāratham.
58. ambaṣṭhaḥ tu gadām gṛhya krodhaparyākulekṣaṇaḥ
āsasāda raṇe pārtham keśavam ca mahāratham
58. ambaṣṭhaḥ tu gadām gṛhya krodhaparyākulekṣaṇaḥ
raṇe pārtham ca mahāratham keśavam āsasāda
58. But Ambaṣṭha, taking up his mace, and with his eyes agitated by fury, approached Pārtha (Arjuna) and the great warrior Keshava (Krishna) on the battlefield.
ततः स प्रहसन्वीरो गदामुद्यम्य भारत ।
रथमावार्य गदया केशवं समताडयत् ॥५९॥
59. tataḥ sa prahasanvīro gadāmudyamya bhārata ,
rathamāvārya gadayā keśavaṁ samatāḍayat.
59. tataḥ saḥ prahasan vīraḥ gadām udyamya bhārata
ratham āvārya gadayā keśavam samatāḍayat
59. bhārata tataḥ saḥ vīraḥ prahasan gadām udyamya
gadayā ratham āvārya keśavam samatāḍayat
59. O Bhārata, then that hero (Ambaṣṭha), laughing, lifted his mace and, having obstructed the chariot with it, struck Keshava (Krishna).
गदया ताडितं दृष्ट्वा केशवं परवीरहा ।
अर्जुनो भृशसंक्रुद्धः सोऽम्बष्ठं प्रति भारत ॥६०॥
60. gadayā tāḍitaṁ dṛṣṭvā keśavaṁ paravīrahā ,
arjuno bhṛśasaṁkruddhaḥ so'mbaṣṭhaṁ prati bhārata.
60. gadayā tāḍitam dṛṣṭvā keśavam paravīrahā arjunaḥ
bhṛśasaṃkruddhaḥ saḥ ambaṣṭham prati bhārata
60. bhārata paravīrahā arjunaḥ gadayā tāḍitam keśavam
dṛṣṭvā bhṛśasaṃkruddhaḥ saḥ ambaṣṭham prati
60. O Bhārata, having seen Keśava (Kṛṣṇa) struck by a mace, Arjuna, the slayer of hostile heroes, became exceedingly enraged. He then turned towards Ambaṣṭha.
ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम् ।
छादयामास समरे मेघः सूर्यमिवोदितम् ॥६१॥
61. tataḥ śarairhemapuṅkhaiḥ sagadaṁ rathināṁ varam ,
chādayāmāsa samare meghaḥ sūryamivoditam.
61. tataḥ śaraiḥ hemapuṅkhaiḥ sagadam rathinām varam
chādayāmāsa samare meghaḥ sūryam iva uditam
61. tataḥ hemapuṅkhaiḥ śaraiḥ sagadam rathinām varam
samare meghaḥ uditam sūryam iva chādayāmāsa
61. Then, with arrows featuring golden shafts, he covered the best of charioteers (Ambaṣṭha), who wielded a mace, in battle, just as a cloud covers the risen sun.
ततोऽपरैः शरैश्चापि गदां तस्य महात्मनः ।
अचूर्णयत्तदा पार्थस्तदद्भुतमिवाभवत् ॥६२॥
62. tato'paraiḥ śaraiścāpi gadāṁ tasya mahātmanaḥ ,
acūrṇayattadā pārthastadadbhutamivābhavat.
62. tataḥ aparaiḥ śaraiḥ ca api gadām tasya mahātmanaḥ
acūrṇayat tadā pārthaḥ tat adbhutam iva abhavat
62. tataḥ tadā pārthaḥ aparaiḥ śaraiḥ ca api tasya
mahātmanaḥ gadām acūrṇayat tat adbhutam iva abhavat
62. Then, with other arrows, Pārtha (Arjuna) crushed the mace of that great-souled one (Ambaṣṭha). That incident was indeed wondrous.
अथ तां पतितां दृष्ट्वा गृह्यान्यां महतीं गदाम् ।
अर्जुनं वासुदेवं च पुनः पुनरताडयत् ॥६३॥
63. atha tāṁ patitāṁ dṛṣṭvā gṛhyānyāṁ mahatīṁ gadām ,
arjunaṁ vāsudevaṁ ca punaḥ punaratāḍayat.
63. atha tām patitām dṛṣṭvā gṛhya anyām mahatīm
gadām arjunam vāsudevam ca punaḥ punaḥ atāḍayat
63. atha tām patitām dṛṣṭvā anyām mahatīm gadām
gṛhya arjunam vāsudevam ca punaḥ punaḥ atāḍayat
63. Then, having seen that (first) mace fallen, and taking up another large mace, he (Ambaṣṭha) repeatedly struck Arjuna and Vāsudeva (Kṛṣṇa).
तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ ।
चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा ॥६४॥
64. tasyārjunaḥ kṣuraprābhyāṁ sagadāvudyatau bhujau ,
cicchedendradhvajākārau śiraścānyena patriṇā.
64. tasya arjunaḥ kṣuraprābhyām sagadau udyatau bhujau
ciccheda indradhvajākārau śiraḥ ca anyena patriṇā
64. arjunaḥ kṣuraprābhyām sagadau udyatau indradhvajākārau
tasya bhujau ciccheda ca anyena patriṇā śiraḥ
64. Arjuna, with two razor-sharp arrows, cut off his two raised arms, which held maces and resembled Indra's banners. He then severed his head with another arrow.
स पपात हतो राजन्वसुधामनुनादयन् ।
इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः ॥६५॥
65. sa papāta hato rājanvasudhāmanunādayan ,
indradhvaja ivotsṛṣṭo yantranirmuktabandhanaḥ.
65. sa papāta hataḥ rājan vasudhām anunādayan
indradhvajaḥ iva utsṛṣṭaḥ yantranirmuktabandhanaḥ
65. rājan sa hataḥ vasudhām anunādayan papāta iva
yantranirmuktabandhanaḥ utsṛṣṭaḥ indradhvajaḥ
65. O king, struck down, he fell, making the earth resound, just like an Indra's banner that has been released from its mechanism and thrown down.
रथानीकावगाढश्च वारणाश्वशतैर्वृतः ।
सोऽदृश्यत तदा पार्थो घनैः सूर्य इवावृतः ॥६६॥
66. rathānīkāvagāḍhaśca vāraṇāśvaśatairvṛtaḥ ,
so'dṛśyata tadā pārtho ghanaiḥ sūrya ivāvṛtaḥ.
66. rathānīkāvagāḍhaḥ ca vāraṇāśvaśataiḥ vṛtaḥ saḥ
adṛśyata tadā pārthaḥ ghanaiḥ sūryaḥ iva āvṛtaḥ
66. rathānīkāvagāḍhaḥ ca vāraṇāśvaśataiḥ vṛtaḥ saḥ
pārthaḥ tadā ghanaiḥ āvṛtaḥ sūryaḥ iva adṛśyata
66. Plunged into the chariot formations and surrounded by hundreds of elephants and horses, Pārtha (Arjuna) then appeared like the sun enveloped by clouds.