महाभारतः
mahābhārataḥ
-
book-8, chapter-37
संजय उवाच ।
वर्तमाने तदा युद्धे क्षत्रियाणां निमज्जने ।
गाण्डीवस्य महान्घोषः शुश्रुवे युधि मारिष ॥१॥
वर्तमाने तदा युद्धे क्षत्रियाणां निमज्जने ।
गाण्डीवस्य महान्घोषः शुश्रुवे युधि मारिष ॥१॥
1. saṁjaya uvāca ,
vartamāne tadā yuddhe kṣatriyāṇāṁ nimajjane ,
gāṇḍīvasya mahānghoṣaḥ śuśruve yudhi māriṣa.
vartamāne tadā yuddhe kṣatriyāṇāṁ nimajjane ,
gāṇḍīvasya mahānghoṣaḥ śuśruve yudhi māriṣa.
1.
saṃjaya uvāca vartamāne tadā yuddhe kṣatriyāṇām
nimajjane gāṇḍīvasya mahān ghoṣaḥ śuśruve yudhi māriṣa
nimajjane gāṇḍīvasya mahān ghoṣaḥ śuśruve yudhi māriṣa
1.
saṃjaya uvāca he māriṣa tadā kṣatriyāṇām nimajjane
yuddhe vartamāne gāṇḍīvasya mahān ghoṣaḥ yudhi śuśruve
yuddhe vartamāne gāṇḍīvasya mahān ghoṣaḥ yudhi śuśruve
1.
Sañjaya said: O revered one (māriṣa), at that time, as the battle proceeded and the kṣatriyas were being overwhelmed, the great roar of the Gāṇḍīva bow was heard in the conflict.
संशप्तकानां कदनमकरोद्यत्र पाण्डवः ।
कोसलानां तथा राजन्नारायणबलस्य च ॥२॥
कोसलानां तथा राजन्नारायणबलस्य च ॥२॥
2. saṁśaptakānāṁ kadanamakarodyatra pāṇḍavaḥ ,
kosalānāṁ tathā rājannārāyaṇabalasya ca.
kosalānāṁ tathā rājannārāyaṇabalasya ca.
2.
saṃśaptakānām kadanam akarot yatra pāṇḍavaḥ
kosalānām tathā rājan nārāyaṇabalasya ca
kosalānām tathā rājan nārāyaṇabalasya ca
2.
he rājan yatra pāṇḍavaḥ saṃśaptakānām tathā
kosalānām ca nārāyaṇabalasya kadanam akarot
kosalānām ca nārāyaṇabalasya kadanam akarot
2.
O king (rājan), it was there that the Pāṇḍava (Arjuna) wreaked havoc upon the Saṃśaptakas, as well as the Kosalas and Nārāyaṇa's army.
संशप्तकास्तु समरे शरवृष्टिं समन्ततः ।
अपातयन्पार्थमूर्ध्नि जयगृद्धाः प्रमन्यवः ॥३॥
अपातयन्पार्थमूर्ध्नि जयगृद्धाः प्रमन्यवः ॥३॥
3. saṁśaptakāstu samare śaravṛṣṭiṁ samantataḥ ,
apātayanpārthamūrdhni jayagṛddhāḥ pramanyavaḥ.
apātayanpārthamūrdhni jayagṛddhāḥ pramanyavaḥ.
3.
saṃśaptakāḥ tu samare śaravṛṣṭim samantataḥ
apātayan pārthamūrdhni jayagṛddhāḥ pramanyavaḥ
apātayan pārthamūrdhni jayagṛddhāḥ pramanyavaḥ
3.
tu jayagṛddhāḥ pramanyavaḥ saṃśaptakāḥ samare
samantataḥ pārthamūrdhni śaravṛṣṭim apātayan
samantataḥ pārthamūrdhni śaravṛṣṭim apātayan
3.
However, the Saṃśaptakas, being eager for victory and filled with great anger, showered a rain of arrows from all sides upon Arjuna's head in the battle.
तां वृष्टिं सहसा राजंस्तरसा धारयन्प्रभुः ।
व्यगाहत रणे पार्थो विनिघ्नन्रथिनां वरः ॥४॥
व्यगाहत रणे पार्थो विनिघ्नन्रथिनां वरः ॥४॥
4. tāṁ vṛṣṭiṁ sahasā rājaṁstarasā dhārayanprabhuḥ ,
vyagāhata raṇe pārtho vinighnanrathināṁ varaḥ.
vyagāhata raṇe pārtho vinighnanrathināṁ varaḥ.
4.
tām vṛṣṭim sahasā rājan tarasā dhārayan prabhuḥ
vyagāhata raṇe pārthaḥ vinighnan rathinām varaḥ
vyagāhata raṇe pārthaḥ vinighnan rathinām varaḥ
4.
rājan,
prabhuḥ rathinām varaḥ pārthaḥ,
tarasā sahasā tām vṛṣṭim dhārayan,
raṇe vyagāhata,
vinighnan.
prabhuḥ rathinām varaḥ pārthaḥ,
tarasā sahasā tām vṛṣṭim dhārayan,
raṇe vyagāhata,
vinighnan.
4.
O King, the mighty Pārtha, the foremost of charioteers, swiftly and forcefully withstood that rain (of arrows) and plunged into the battle, striking down his adversaries.
निगृह्य तु रथानीकं कङ्कपत्रैः शिलाशितैः ।
आससाद रणे पार्थः सुशर्माणं महारथम् ॥५॥
आससाद रणे पार्थः सुशर्माणं महारथम् ॥५॥
5. nigṛhya tu rathānīkaṁ kaṅkapatraiḥ śilāśitaiḥ ,
āsasāda raṇe pārthaḥ suśarmāṇaṁ mahāratham.
āsasāda raṇe pārthaḥ suśarmāṇaṁ mahāratham.
5.
nigṛhya tu rathānīkam kaṅkapatraiḥ śilāśitaiḥ
āsasāda raṇe pārthaḥ suśarmāṇam mahāratham
āsasāda raṇe pārthaḥ suśarmāṇam mahāratham
5.
tu raṇe pārthaḥ,
śilāśitaiḥ kaṅkapatraiḥ rathānīkam nigṛhya,
mahāratham suśarmāṇam āsasāda.
śilāśitaiḥ kaṅkapatraiḥ rathānīkam nigṛhya,
mahāratham suśarmāṇam āsasāda.
5.
Indeed, in battle, Pārtha, having restrained the chariot army with arrows sharpened on stone and fitted with vulture feathers, advanced upon Suśarman, the great charioteer.
स तस्य शरवर्षाणि ववर्ष रथिनां वरः ।
तथा संशप्तकाश्चैव पार्थस्य समरे स्थिताः ॥६॥
तथा संशप्तकाश्चैव पार्थस्य समरे स्थिताः ॥६॥
6. sa tasya śaravarṣāṇi vavarṣa rathināṁ varaḥ ,
tathā saṁśaptakāścaiva pārthasya samare sthitāḥ.
tathā saṁśaptakāścaiva pārthasya samare sthitāḥ.
6.
sa tasya śaravarṣāṇi vavarṣa rathinām varaḥ
tathā saṃśaptakāḥ ca eva pārthasya samare sthitāḥ
tathā saṃśaptakāḥ ca eva pārthasya samare sthitāḥ
6.
sa rathinām varaḥ,
tasya śaravarṣāṇi vavarṣa.
tathā ca eva saṃśaptakāḥ pārthasya samare sthitāḥ.
tasya śaravarṣāṇi vavarṣa.
tathā ca eva saṃśaptakāḥ pārthasya samare sthitāḥ.
6.
He, the foremost of charioteers (Suśarman), rained showers of arrows upon him (Arjuna). And similarly, the Saṃśaptakas also stood arrayed in battle against Pārtha.
सुशर्मा तु ततः पार्थं विद्ध्वा नवभिराशुगैः ।
जनार्दनं त्रिभिर्बाणैरभ्यहन्दक्षिणे भुजे ।
ततोऽपरेण भल्लेन केतुं विव्याध मारिष ॥७॥
जनार्दनं त्रिभिर्बाणैरभ्यहन्दक्षिणे भुजे ।
ततोऽपरेण भल्लेन केतुं विव्याध मारिष ॥७॥
7. suśarmā tu tataḥ pārthaṁ viddhvā navabhirāśugaiḥ ,
janārdanaṁ tribhirbāṇairabhyahandakṣiṇe bhuje ,
tato'pareṇa bhallena ketuṁ vivyādha māriṣa.
janārdanaṁ tribhirbāṇairabhyahandakṣiṇe bhuje ,
tato'pareṇa bhallena ketuṁ vivyādha māriṣa.
7.
suśarmā tu tataḥ pārtham viddhvā
navabhiḥ āśugaiḥ janārdanam tribhiḥ
bāṇaiḥ abhyahan dakṣiṇe bhuje tataḥ
apareṇa bhallena ketum vivyādha māriṣa
navabhiḥ āśugaiḥ janārdanam tribhiḥ
bāṇaiḥ abhyahan dakṣiṇe bhuje tataḥ
apareṇa bhallena ketum vivyādha māriṣa
7.
tu tataḥ suśarmā,
navabhiḥ āśugaiḥ pārtham viddhvā,
tribhiḥ bāṇaiḥ janārdanam dakṣiṇe bhuje abhyahan.
tataḥ apareṇa bhallena ketum vivyādha,
māriṣa.
navabhiḥ āśugaiḥ pārtham viddhvā,
tribhiḥ bāṇaiḥ janārdanam dakṣiṇe bhuje abhyahan.
tataḥ apareṇa bhallena ketum vivyādha,
māriṣa.
7.
But then Suśarman, having pierced Pārtha (Arjuna) with nine swift arrows, struck Janārdana (Kṛṣṇa) with three arrows on his right arm. Then, O respected one, he pierced the banner with another broad-headed arrow.
स वानरवरो राजन्विश्वकर्मकृतो महान् ।
ननाद सुमहन्नादं भीषयन्वै ननर्द च ॥८॥
ननाद सुमहन्नादं भीषयन्वै ननर्द च ॥८॥
8. sa vānaravaro rājanviśvakarmakṛto mahān ,
nanāda sumahannādaṁ bhīṣayanvai nanarda ca.
nanāda sumahannādaṁ bhīṣayanvai nanarda ca.
8.
sa vānaravaraḥ rājan viśvakarmakṛtaḥ mahān
nanāda sumahāntam nādam bhīṣayan vai nanarda ca
nanāda sumahāntam nādam bhīṣayan vai nanarda ca
8.
rājan sa viśvakarmakṛtaḥ mahān vānaravaraḥ
sumahāntam nādam nanāda vai ca bhīṣayan nanarda
sumahāntam nādam nanāda vai ca bhīṣayan nanarda
8.
O King, that great chief of monkeys, crafted by Viśvakarmā, roared a very mighty roar and indeed thundered, terrifying (everyone).
कपेस्तु निनदं श्रुत्वा संत्रस्ता तव वाहिनी ।
भयं विपुलमादाय निश्चेष्टा समपद्यत ॥९॥
भयं विपुलमादाय निश्चेष्टा समपद्यत ॥९॥
9. kapestu ninadaṁ śrutvā saṁtrastā tava vāhinī ,
bhayaṁ vipulamādāya niśceṣṭā samapadyata.
bhayaṁ vipulamādāya niśceṣṭā samapadyata.
9.
kapeḥ tu ninadam śrutvā santrastā tava vāhinī
bhayam vipulam ādāya niśceṣṭā samapadyata
bhayam vipulam ādāya niśceṣṭā samapadyata
9.
tu kapeḥ ninadam śrutvā tava vāhinī santrastā
vipulam bhayam ādāya niśceṣṭā samapadyata
vipulam bhayam ādāya niśceṣṭā samapadyata
9.
But hearing the monkey's roar, your army became terrified and, seized by immense fear, became completely motionless.
ततः सा शुशुभे सेना निश्चेष्टावस्थिता नृप ।
नानापुष्पसमाकीर्णं यथा चैत्ररथं वनम् ॥१०॥
नानापुष्पसमाकीर्णं यथा चैत्ररथं वनम् ॥१०॥
10. tataḥ sā śuśubhe senā niśceṣṭāvasthitā nṛpa ,
nānāpuṣpasamākīrṇaṁ yathā caitrarathaṁ vanam.
nānāpuṣpasamākīrṇaṁ yathā caitrarathaṁ vanam.
10.
tataḥ sā śuśubhe senā niśceṣṭā avasthitā nṛpa
nānāpuṣpasamākīrṇam yathā caitraratham vanam
nānāpuṣpasamākīrṇam yathā caitraratham vanam
10.
nṛpa tataḥ sā niśceṣṭā avasthitā senā
nānāpuṣpasamākīrṇam caitraratham vanam yathā śuśubhe
nānāpuṣpasamākīrṇam caitraratham vanam yathā śuśubhe
10.
Then, O King, that army, standing motionless, appeared beautiful, like the Caitraratha forest strewn with various flowers.
प्रतिलभ्य ततः संज्ञां योधास्ते कुरुसत्तम ।
अर्जुनं सिषिचुर्बाणैः पर्वतं जलदा इव ।
परिवव्रुस्तदा सर्वे पाण्डवस्य महारथम् ॥११॥
अर्जुनं सिषिचुर्बाणैः पर्वतं जलदा इव ।
परिवव्रुस्तदा सर्वे पाण्डवस्य महारथम् ॥११॥
11. pratilabhya tataḥ saṁjñāṁ yodhāste kurusattama ,
arjunaṁ siṣicurbāṇaiḥ parvataṁ jaladā iva ,
parivavrustadā sarve pāṇḍavasya mahāratham.
arjunaṁ siṣicurbāṇaiḥ parvataṁ jaladā iva ,
parivavrustadā sarve pāṇḍavasya mahāratham.
11.
pratilabdhya tataḥ saṃjñām yodhāḥ
te kurusattama arjunam siṣicuḥ bāṇaiḥ
parvatam jaladāḥ iva parivavruḥ
tadā sarve pāṇḍavasya mahāratham
te kurusattama arjunam siṣicuḥ bāṇaiḥ
parvatam jaladāḥ iva parivavruḥ
tadā sarve pāṇḍavasya mahāratham
11.
kurusattama tataḥ saṃjñām pratilabdhya
te yodhāḥ jaladāḥ parvatam iva
arjunam bāṇaiḥ siṣicuḥ tadā sarve
pāṇḍavasya mahāratham parivavruḥ
te yodhāḥ jaladāḥ parvatam iva
arjunam bāṇaiḥ siṣicuḥ tadā sarve
pāṇḍavasya mahāratham parivavruḥ
11.
Then, O best of Kurus, those warriors, having regained consciousness, showered Arjuna with arrows, just as clouds shower a mountain. At that time, all of them surrounded the Pāṇḍava's great chariot.
ते हयान्रथचक्रे च रथेषाश्चापि भारत ।
निगृह्य बलवत्तूर्णं सिंहनादमथानदन् ॥१२॥
निगृह्य बलवत्तूर्णं सिंहनादमथानदन् ॥१२॥
12. te hayānrathacakre ca ratheṣāścāpi bhārata ,
nigṛhya balavattūrṇaṁ siṁhanādamathānadan.
nigṛhya balavattūrṇaṁ siṁhanādamathānadan.
12.
te hayān ratha-cakre ca ratha-īṣāḥ ca api bhārata
nigṛhya balavat tūrṇam siṃha-nādam atha anadan
nigṛhya balavat tūrṇam siṃha-nādam atha anadan
12.
bhārata te hayān ratha-cakre ca ratha-īṣāḥ ca api
balavat tūrṇam nigṛhya atha siṃha-nādam anadan
balavat tūrṇam nigṛhya atha siṃha-nādam anadan
12.
O descendant of Bharata, they, having powerfully and quickly seized the horses, the chariot wheels, and the chariot shafts, then let out a lion's roar.
अपरे जगृहुश्चैव केशवस्य महाभुजौ ।
पार्थमन्ये महाराज रथस्थं जगृहुर्मुदा ॥१३॥
पार्थमन्ये महाराज रथस्थं जगृहुर्मुदा ॥१३॥
13. apare jagṛhuścaiva keśavasya mahābhujau ,
pārthamanye mahārāja rathasthaṁ jagṛhurmudā.
pārthamanye mahārāja rathasthaṁ jagṛhurmudā.
13.
apare jagṛhuḥ ca eva keśavasya mahā-bhujau
pārtham anye mahā-rāja ratha-stham jagṛhuḥ mudā
pārtham anye mahā-rāja ratha-stham jagṛhuḥ mudā
13.
mahā-rāja apare ca eva keśavasya mahā-bhujau
jagṛhuḥ anye ca ratha-stham pārtham mudā jagṛhuḥ
jagṛhuḥ anye ca ratha-stham pārtham mudā jagṛhuḥ
13.
O great king, some others seized Keśava's mighty arms, and still others happily seized Pārtha, who was standing in the chariot.
केशवस्तु तदा बाहू विधुन्वन्रणमूर्धनि ।
पातयामास तान्सर्वान्दुष्टहस्तीव हस्तिनः ॥१४॥
पातयामास तान्सर्वान्दुष्टहस्तीव हस्तिनः ॥१४॥
14. keśavastu tadā bāhū vidhunvanraṇamūrdhani ,
pātayāmāsa tānsarvānduṣṭahastīva hastinaḥ.
pātayāmāsa tānsarvānduṣṭahastīva hastinaḥ.
14.
keśavaḥ tu tadā bāhū vidhunvan raṇa-mūrdhani
pātayāmāsa tān sarvān duṣṭa-hastī iva hastinaḥ
pātayāmāsa tān sarvān duṣṭa-hastī iva hastinaḥ
14.
tu tadā keśavaḥ raṇa-mūrdhani bāhū vidhunvan
duṣṭa-hastī iva hastinaḥ sarvān tān pātayāmāsa
duṣṭa-hastī iva hastinaḥ sarvān tān pātayāmāsa
14.
But then Keśava, shaking his arms amidst the battle, threw all of them down, just as a rogue elephant throws down other elephants.
ततः क्रुद्धो रणे पार्थः संवृतस्तैर्महारथैः ।
निगृहीतं रथं दृष्ट्वा केशवं चाप्यभिद्रुतम् ।
रथारूढांश्च सुबहून्पदातींश्चाप्यपातयत् ॥१५॥
निगृहीतं रथं दृष्ट्वा केशवं चाप्यभिद्रुतम् ।
रथारूढांश्च सुबहून्पदातींश्चाप्यपातयत् ॥१५॥
15. tataḥ kruddho raṇe pārthaḥ saṁvṛtastairmahārathaiḥ ,
nigṛhītaṁ rathaṁ dṛṣṭvā keśavaṁ cāpyabhidrutam ,
rathārūḍhāṁśca subahūnpadātīṁścāpyapātayat.
nigṛhītaṁ rathaṁ dṛṣṭvā keśavaṁ cāpyabhidrutam ,
rathārūḍhāṁśca subahūnpadātīṁścāpyapātayat.
15.
tataḥ kruddhaḥ raṇe pārthaḥ saṃvṛtaḥ
taiḥ mahā-rathaiḥ nigṛhītam ratham dṛṣṭvā
keśavam ca api abhidrutam ratha-ārūḍhān
ca su-bahūn padātīn ca api apātayat
taiḥ mahā-rathaiḥ nigṛhītam ratham dṛṣṭvā
keśavam ca api abhidrutam ratha-ārūḍhān
ca su-bahūn padātīn ca api apātayat
15.
tataḥ raṇe kruddhaḥ taiḥ mahā-rathaiḥ
saṃvṛtaḥ pārthaḥ nigṛhītam ratham ca
api abhidrutam keśavam dṛṣṭvā ca su-bahūn
ratha-ārūḍhān ca api padātīn apātayat
saṃvṛtaḥ pārthaḥ nigṛhītam ratham ca
api abhidrutam keśavam dṛṣṭvā ca su-bahūn
ratha-ārūḍhān ca api padātīn apātayat
15.
Then Pārtha, angered in the battle and surrounded by those great chariot-warriors, seeing his chariot seized and Keśava also attacked, threw down very many chariot-riders and also foot soldiers.
आसन्नांश्च ततो योधाञ्शरैरासन्नयोधिभिः ।
च्यावयामास समरे केशवं चेदमब्रवीत् ॥१६॥
च्यावयामास समरे केशवं चेदमब्रवीत् ॥१६॥
16. āsannāṁśca tato yodhāñśarairāsannayodhibhiḥ ,
cyāvayāmāsa samare keśavaṁ cedamabravīt.
cyāvayāmāsa samare keśavaṁ cedamabravīt.
16.
āsannān ca tataḥ yodhān śaraiḥ āsannayodhibhiḥ
cyāvayāmāsa samare keśavam ca idam abravīt
cyāvayāmāsa samare keśavam ca idam abravīt
16.
tataḥ ca āsannayodhibhiḥ śaraiḥ āsannān yodhān
samare cyāvayāmāsa ca idam keśavam abravīt
samare cyāvayāmāsa ca idam keśavam abravīt
16.
Then, with arrows effective for close-quarters fighting, he made the nearby warriors fall in battle and said this to Keśava (Krishna).
पश्य कृष्ण महाबाहो संशप्तकगणान्मया ।
कुर्वाणान्दारुणं कर्म वध्यमानान्सहस्रशः ॥१७॥
कुर्वाणान्दारुणं कर्म वध्यमानान्सहस्रशः ॥१७॥
17. paśya kṛṣṇa mahābāho saṁśaptakagaṇānmayā ,
kurvāṇāndāruṇaṁ karma vadhyamānānsahasraśaḥ.
kurvāṇāndāruṇaṁ karma vadhyamānānsahasraśaḥ.
17.
paśya kṛṣṇa mahābāho saṃśaptakagaṇān mayā
kurvāṇān dāruṇam karma vadhyamānān sahasraśaḥ
kurvāṇān dāruṇam karma vadhyamānān sahasraśaḥ
17.
kṛṣṇa mahābāho paśya mayā dāruṇam karma
kurvāṇān saṃśaptakagaṇān sahasraśaḥ vadhyamānān
kurvāṇān saṃśaptakagaṇān sahasraśaḥ vadhyamānān
17.
Behold, O mighty-armed Krishna, these hosts of Saṃśaptaka warriors, performing dreadful deeds, whom I am slaying by thousands.
रथबन्धमिमं घोरं पृथिव्यां नास्ति कश्चन ।
यः सहेत पुमाँल्लोके मदन्यो यदुपुंगव ॥१८॥
यः सहेत पुमाँल्लोके मदन्यो यदुपुंगव ॥१८॥
18. rathabandhamimaṁ ghoraṁ pṛthivyāṁ nāsti kaścana ,
yaḥ saheta pumāँlloke madanyo yadupuṁgava.
yaḥ saheta pumāँlloke madanyo yadupuṁgava.
18.
rathabandham imam ghoram pṛthivyām na asti kaścana
yaḥ saheta pumān loke mat anyaḥ yadupuṅgava
yaḥ saheta pumān loke mat anyaḥ yadupuṅgava
18.
yadupuṅgava loke pṛthivyām imam ghoram rathabandham
mat anyaḥ kaścana pumān yaḥ na saheta asti
mat anyaḥ kaścana pumān yaḥ na saheta asti
18.
O best of the Yadus, there is no one on earth, no man in the world apart from me, who could endure this dreadful entanglement of the chariot.
इत्येवमुक्त्वा बीभत्सुर्देवदत्तमथाधमत् ।
पाञ्चजन्यं च कृष्णोऽपि पूरयन्निव रोदसी ॥१९॥
पाञ्चजन्यं च कृष्णोऽपि पूरयन्निव रोदसी ॥१९॥
19. ityevamuktvā bībhatsurdevadattamathādhamat ,
pāñcajanyaṁ ca kṛṣṇo'pi pūrayanniva rodasī.
pāñcajanyaṁ ca kṛṣṇo'pi pūrayanniva rodasī.
19.
iti evam uktvā bībhatsuḥ devadattam atha adhamat
pāñcajanyam ca kṛṣṇaḥ api pūrayan iva rodasī
pāñcajanyam ca kṛṣṇaḥ api pūrayan iva rodasī
19.
iti evam uktvā bībhatsuḥ atha devadattam adhamat ca
kṛṣṇaḥ api pāñcajanyam adhamat rodasī iva pūrayan
kṛṣṇaḥ api pāñcajanyam adhamat rodasī iva pūrayan
19.
Having spoken thus, Bībhatsu (Arjuna) then blew his Devadatta conch, and Krishna, too, blew his Pāñcajanya conch, as if filling both heaven and earth.
तं तु शङ्खस्वनं श्रुत्वा संशप्तकवरूथिनी ।
संचचाल महाराज वित्रस्ता चाभवद्भृशम् ॥२०॥
संचचाल महाराज वित्रस्ता चाभवद्भृशम् ॥२०॥
20. taṁ tu śaṅkhasvanaṁ śrutvā saṁśaptakavarūthinī ,
saṁcacāla mahārāja vitrastā cābhavadbhṛśam.
saṁcacāla mahārāja vitrastā cābhavadbhṛśam.
20.
tam tu śaṅkhasvanam śrutvā saṃśaptakavarūthinī
sañcacāla mahārāja vitrastā ca abhavat bhṛśam
sañcacāla mahārāja vitrastā ca abhavat bhṛśam
20.
mahārāja tam śaṅkhasvanam śrutvā saṃśaptakavarūthinī
sañcacāla ca bhṛśam vitrastā abhavat
sañcacāla ca bhṛśam vitrastā abhavat
20.
O great king, hearing that conch sound, the army of the Saṃśaptakas began to move and became exceedingly terrified.
पदबन्धं ततश्चक्रे पाण्डवः परवीरहा ।
नागमस्त्रं महाराज संप्रोदीर्य मुहुर्मुहुः ॥२१॥
नागमस्त्रं महाराज संप्रोदीर्य मुहुर्मुहुः ॥२१॥
21. padabandhaṁ tataścakre pāṇḍavaḥ paravīrahā ,
nāgamastraṁ mahārāja saṁprodīrya muhurmuhuḥ.
nāgamastraṁ mahārāja saṁprodīrya muhurmuhuḥ.
21.
padabandham tataḥ cakre pāṇḍavaḥ paravīrahā
nāgam astram mahārāja saṃprodīrya muhuḥ muhuḥ
nāgam astram mahārāja saṃprodīrya muhuḥ muhuḥ
21.
mahārāja tataḥ paravīrahā pāṇḍavaḥ muhuḥ muhuḥ
nāgam astram saṃprodīrya padabandham cakre
nāgam astram saṃprodīrya padabandham cakre
21.
O great king, then the son of Pāṇḍu, the slayer of enemy heroes, repeatedly invoked and employed the Nāgāstra (nāga weapon), which binds the feet.
यानुद्दिश्य रणे पार्थः पदबन्धं चकार ह ।
ते बद्धाः पदबन्धेन पाण्डवेन महात्मना ।
निश्चेष्टा अभवन्राजन्नश्मसारमया इव ॥२२॥
ते बद्धाः पदबन्धेन पाण्डवेन महात्मना ।
निश्चेष्टा अभवन्राजन्नश्मसारमया इव ॥२२॥
22. yānuddiśya raṇe pārthaḥ padabandhaṁ cakāra ha ,
te baddhāḥ padabandhena pāṇḍavena mahātmanā ,
niśceṣṭā abhavanrājannaśmasāramayā iva.
te baddhāḥ padabandhena pāṇḍavena mahātmanā ,
niśceṣṭā abhavanrājannaśmasāramayā iva.
22.
yān uddiśya raṇe pārthaḥ padabandham
cakāra ha te baddhāḥ padabandhena
pāṇḍavena mahātmanā niśceṣṭāḥ
abhavan rājan aśmasāramayāḥ iva
cakāra ha te baddhāḥ padabandhena
pāṇḍavena mahātmanā niśceṣṭāḥ
abhavan rājan aśmasāramayāḥ iva
22.
rājan yān uddiśya pārthaḥ raṇe padabandham cakāra ha,
te mahātmanā pāṇḍavena padabandhena baddhāḥ aśmasāramayāḥ iva niśceṣṭāḥ abhavan
te mahātmanā pāṇḍavena padabandhena baddhāḥ aśmasāramayāḥ iva niśceṣṭāḥ abhavan
22.
O king, those whom Pārtha targeted in battle and against whom he indeed employed the foot-binding, became bound by the foot-binding of the great-souled one (mahātman), the son of Pāṇḍu. They became motionless, as if they were made of iron.
निश्चेष्टांस्तु ततो योधानवधीत्पाण्डुनन्दनः ।
यथेन्द्रः समरे दैत्यांस्तारकस्य वधे पुरा ॥२३॥
यथेन्द्रः समरे दैत्यांस्तारकस्य वधे पुरा ॥२३॥
23. niśceṣṭāṁstu tato yodhānavadhītpāṇḍunandanaḥ ,
yathendraḥ samare daityāṁstārakasya vadhe purā.
yathendraḥ samare daityāṁstārakasya vadhe purā.
23.
niśceṣṭān tu tataḥ yodhān avadhīt pāṇḍunandanaḥ
yathā indraḥ samare daityān tārakasya vadhe purā
yathā indraḥ samare daityān tārakasya vadhe purā
23.
tataḥ pāṇḍunandanaḥ tu niśceṣṭān yodhān avadhīt,
yathā indraḥ purā tārakasya vadhe samare daityān (avadhīt)
yathā indraḥ purā tārakasya vadhe samare daityān (avadhīt)
23.
Then, the son of Pāṇḍu slew those motionless warriors, just as Indra, in ancient times, killed the demons (daitya) in battle during the slaying of Tāraka.
ते वध्यमानाः समरे मुमुचुस्तं रथोत्तमम् ।
आयुधानि च सर्वाणि विस्रष्टुमुपचक्रमुः ॥२४॥
आयुधानि च सर्वाणि विस्रष्टुमुपचक्रमुः ॥२४॥
24. te vadhyamānāḥ samare mumucustaṁ rathottamam ,
āyudhāni ca sarvāṇi visraṣṭumupacakramuḥ.
āyudhāni ca sarvāṇi visraṣṭumupacakramuḥ.
24.
te vadhyamānāḥ samare mumucuḥ tam rathauttamam
āyudhāni ca sarvāṇi visraṣṭum upacakramuḥ
āyudhāni ca sarvāṇi visraṣṭum upacakramuḥ
24.
te vadhyamānāḥ samare tam rathauttamam mumucuḥ
ca sarvāṇi āyudhāni visraṣṭum upacakramuḥ
ca sarvāṇi āyudhāni visraṣṭum upacakramuḥ
24.
As they were being struck in battle, they abandoned that excellent chariot and began to drop all their weapons.
ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम् ।
सौपर्णमस्त्रं त्वरितः प्रादुश्चक्रे महारथः ॥२५॥
सौपर्णमस्त्रं त्वरितः प्रादुश्चक्रे महारथः ॥२५॥
25. tataḥ suśarmā rājendra gṛhītāṁ vīkṣya vāhinīm ,
sauparṇamastraṁ tvaritaḥ prāduścakre mahārathaḥ.
sauparṇamastraṁ tvaritaḥ prāduścakre mahārathaḥ.
25.
tataḥ suśarmā rājendra gṛhītām vīkṣya vāhinīm
sauparṇam astram tvaritaḥ prāduḥ cakre mahārathaḥ
sauparṇam astram tvaritaḥ prāduḥ cakre mahārathaḥ
25.
tataḥ rājendra mahārathaḥ suśarmā gṛhītām vāhinīm
vīkṣya tvaritaḥ sauparṇam astram prāduḥ cakre
vīkṣya tvaritaḥ sauparṇam astram prāduḥ cakre
25.
Then, O king, Suśarman, the great warrior, quickly observing his army seized, deployed the Suparṇa (Garuda) missile.
ततः सुपर्णाः संपेतुर्भक्षयन्तो भुजंगमान् ।
ते वै विदुद्रुवुर्नागा दृष्ट्वा तान्खचरान्नृप ॥२६॥
ते वै विदुद्रुवुर्नागा दृष्ट्वा तान्खचरान्नृप ॥२६॥
26. tataḥ suparṇāḥ saṁpeturbhakṣayanto bhujaṁgamān ,
te vai vidudruvurnāgā dṛṣṭvā tānkhacarānnṛpa.
te vai vidudruvurnāgā dṛṣṭvā tānkhacarānnṛpa.
26.
tataḥ suparṇāḥ samapetuhu bhakṣayantaḥ bhujaṅgamān
te vai vidudruvuḥ nāgāḥ dṛṣṭvā tān khacarān nṛpa
te vai vidudruvuḥ nāgāḥ dṛṣṭvā tān khacarān nṛpa
26.
tataḥ suparṇāḥ bhujaṅgamān bhakṣayantaḥ samapetuhu
nṛpa te nāgāḥ tān khacarān dṛṣṭvā vai vidudruvuḥ
nṛpa te nāgāḥ tān khacarān dṛṣṭvā vai vidudruvuḥ
26.
Then the Suparṇas (Garudas) rushed forth, devouring the serpents. O king, indeed, having seen those sky-dwellers, the serpents (nāgāḥ) fled away.
बभौ बलं तद्विमुक्तं पदबन्धाद्विशां पते ।
मेघवृन्दाद्यथा मुक्तो भास्करस्तापयन्प्रजाः ॥२७॥
मेघवृन्दाद्यथा मुक्तो भास्करस्तापयन्प्रजाः ॥२७॥
27. babhau balaṁ tadvimuktaṁ padabandhādviśāṁ pate ,
meghavṛndādyathā mukto bhāskarastāpayanprajāḥ.
meghavṛndādyathā mukto bhāskarastāpayanprajāḥ.
27.
babhau balam tat vimuktam padabandhāt viśām pate
meghavṛndāt yathā muktaḥ bhāskaraḥ tāpayan prajāḥ
meghavṛndāt yathā muktaḥ bhāskaraḥ tāpayan prajāḥ
27.
viśām pate tat balam padabandhāt vimuktam babhau
yathā meghavṛndāt muktaḥ bhāskaraḥ prajāḥ tāpayan
yathā meghavṛndāt muktaḥ bhāskaraḥ prajāḥ tāpayan
27.
O lord of the people, that army, liberated from its entanglement, shone just as the sun (bhāskaraḥ), released from a cluster of clouds, heats up the people (prajāḥ).
विप्रमुक्तास्तु ते योधाः फल्गुनस्य रथं प्रति ।
ससृजुर्बाणसंघांश्च शस्त्रसंघांश्च मारिष ॥२८॥
ससृजुर्बाणसंघांश्च शस्त्रसंघांश्च मारिष ॥२८॥
28. vipramuktāstu te yodhāḥ phalgunasya rathaṁ prati ,
sasṛjurbāṇasaṁghāṁśca śastrasaṁghāṁśca māriṣa.
sasṛjurbāṇasaṁghāṁśca śastrasaṁghāṁśca māriṣa.
28.
vipramuktāḥ tu te yodhāḥ phālgunasya ratham prati
sasṛjuḥ bāṇasaṃghān ca śastrasaṃghān ca māriṣa
sasṛjuḥ bāṇasaṃghān ca śastrasaṃghān ca māriṣa
28.
māriṣa te yodhāḥ tu vipramuktāḥ phālgunasya ratham
prati bāṇasaṃghān ca śastrasaṃghān ca sasṛjuḥ
prati bāṇasaṃghān ca śastrasaṃghān ca sasṛjuḥ
28.
O venerable one, those warriors, having been released (from the effect of Arjuna's weapon), discharged volleys of arrows and showers of weapons towards Arjuna's chariot.
तां महास्त्रमयीं वृष्टिं संछिद्य शरवृष्टिभिः ।
व्यवातिष्ठत्ततो योधान्वासविः परवीरहा ॥२९॥
व्यवातिष्ठत्ततो योधान्वासविः परवीरहा ॥२९॥
29. tāṁ mahāstramayīṁ vṛṣṭiṁ saṁchidya śaravṛṣṭibhiḥ ,
vyavātiṣṭhattato yodhānvāsaviḥ paravīrahā.
vyavātiṣṭhattato yodhānvāsaviḥ paravīrahā.
29.
tām mahāstramayīm vṛṣṭim saṃchidya śaravṛṣṭibhiḥ
vyavātiṣṭhat tataḥ yodhān vāsaviḥ paravīrahā
vyavātiṣṭhat tataḥ yodhān vāsaviḥ paravīrahā
29.
vāsaviḥ paravīrahā tataḥ śaravṛṣṭibhiḥ tām
mahāstramayīm vṛṣṭim saṃchidya yodhān vyavātiṣṭhat
mahāstramayīm vṛṣṭim saṃchidya yodhān vyavātiṣṭhat
29.
Having cut down that shower of powerful (mahāstra) weapons with volleys of his own arrows, Vāsavi, the slayer of enemy heroes, then resisted those warriors.
सुशर्मा तु ततो राजन्बाणेनानतपर्वणा ।
अर्जुनं हृदये विद्ध्वा विव्याधान्यैस्त्रिभिः शरैः ।
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥३०॥
अर्जुनं हृदये विद्ध्वा विव्याधान्यैस्त्रिभिः शरैः ।
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥३०॥
30. suśarmā tu tato rājanbāṇenānataparvaṇā ,
arjunaṁ hṛdaye viddhvā vivyādhānyaistribhiḥ śaraiḥ ,
sa gāḍhaviddho vyathito rathopastha upāviśat.
arjunaṁ hṛdaye viddhvā vivyādhānyaistribhiḥ śaraiḥ ,
sa gāḍhaviddho vyathito rathopastha upāviśat.
30.
suśarmā tu tataḥ rājan bāṇena ānataparvaṇā
arjunam hṛdaye viddhvā vivyādha
anyaiḥ tribhiḥ śaraiḥ saḥ gāḍhaviddhaḥ
vyathitaḥ rathopasthe upāviśat
arjunam hṛdaye viddhvā vivyādha
anyaiḥ tribhiḥ śaraiḥ saḥ gāḍhaviddhaḥ
vyathitaḥ rathopasthe upāviśat
30.
rājan tu tataḥ suśarmā ānataparvaṇā
bāṇena arjunam hṛdaye viddhvā anyaiḥ
tribhiḥ śaraiḥ vivyādha saḥ gāḍhaviddhaḥ
vyathitaḥ rathopasthe upāviśat
bāṇena arjunam hṛdaye viddhvā anyaiḥ
tribhiḥ śaraiḥ vivyādha saḥ gāḍhaviddhaḥ
vyathitaḥ rathopasthe upāviśat
30.
But then, O King, Suśarmā, having pierced Arjuna in the heart with an arrow having a curved shaft, also pierced him with three other arrows. Deeply wounded and distressed, he sat down in the front part of his chariot.
प्रतिलभ्य ततः संज्ञां श्वेताश्वः कृष्णसारथिः ।
ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे त्वरान्वितः ।
ततो बाणसहस्राणि समुत्पन्नानि मारिष ॥३१॥
ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे त्वरान्वितः ।
ततो बाणसहस्राणि समुत्पन्नानि मारिष ॥३१॥
31. pratilabhya tataḥ saṁjñāṁ śvetāśvaḥ kṛṣṇasārathiḥ ,
aindramastramameyātmā prāduścakre tvarānvitaḥ ,
tato bāṇasahasrāṇi samutpannāni māriṣa.
aindramastramameyātmā prāduścakre tvarānvitaḥ ,
tato bāṇasahasrāṇi samutpannāni māriṣa.
31.
pratilabhya tataḥ saṃjñām śvetāśvaḥ
kṛṣṇasārathiḥ aindram astram
ameyātmā prāduḥ cakre tvarānvitaḥ tataḥ
bāṇasahasrāṇi samutpannāni māriṣa
kṛṣṇasārathiḥ aindram astram
ameyātmā prāduḥ cakre tvarānvitaḥ tataḥ
bāṇasahasrāṇi samutpannāni māriṣa
31.
māriṣa tataḥ śvetāśvaḥ kṛṣṇasārathiḥ
ameyātmā tvarānvitaḥ saṃjñām
pratilabhya aindram astram prāduḥ
cakre tataḥ bāṇasahasrāṇi samutpannāni
ameyātmā tvarānvitaḥ saṃjñām
pratilabhya aindram astram prāduḥ
cakre tataḥ bāṇasahasrāṇi samutpannāni
31.
O venerable one, having then regained his consciousness, Arjuna (Śvetāśva), whose charioteer was Krishna, being of immeasurable spirit (ātman), swiftly manifested Indra's divine weapon (astra). Thereupon, thousands of arrows arose.
सर्वदिक्षु व्यदृश्यन्त सूदयन्तो नृप द्विपान् ।
हयान्रथांश्च समरे शस्त्रैः शतसहस्रशः ॥३२॥
हयान्रथांश्च समरे शस्त्रैः शतसहस्रशः ॥३२॥
32. sarvadikṣu vyadṛśyanta sūdayanto nṛpa dvipān ,
hayānrathāṁśca samare śastraiḥ śatasahasraśaḥ.
hayānrathāṁśca samare śastraiḥ śatasahasraśaḥ.
32.
sarvadikṣu vyadṛśyanta sūdayantaḥ nṛpa dvipān
hayān rathān ca samare śastraiḥ śatasahasraśaḥ
hayān rathān ca samare śastraiḥ śatasahasraśaḥ
32.
nṛpa sarvadikṣu śastraiḥ śatasahasraśaḥ samare
dvipān hayān rathān ca sūdayantaḥ vyadṛśyanta
dvipān hayān rathān ca sūdayantaḥ vyadṛśyanta
32.
O King, in every direction, they were seen slaughtering hundreds of thousands of elephants, horses, and chariots in battle with their weapons.
वध्यमाने ततः सैन्ये विपुला भीः समाविशत् ।
संशप्तकगणानां च गोपालानां च भारत ।
न हि कश्चित्पुमांस्तत्र योऽर्जुनं प्रत्ययुध्यत ॥३३॥
संशप्तकगणानां च गोपालानां च भारत ।
न हि कश्चित्पुमांस्तत्र योऽर्जुनं प्रत्ययुध्यत ॥३३॥
33. vadhyamāne tataḥ sainye vipulā bhīḥ samāviśat ,
saṁśaptakagaṇānāṁ ca gopālānāṁ ca bhārata ,
na hi kaścitpumāṁstatra yo'rjunaṁ pratyayudhyata.
saṁśaptakagaṇānāṁ ca gopālānāṁ ca bhārata ,
na hi kaścitpumāṁstatra yo'rjunaṁ pratyayudhyata.
33.
vadhyamāne tataḥ sainye vipulā bhīḥ
samāviśat saṃśaptakagaṇānām ca
gopālānām ca bhārata na hi kaścit
pumān tatra yaḥ arjunam pratyayudhyata
samāviśat saṃśaptakagaṇānām ca
gopālānām ca bhārata na hi kaścit
pumān tatra yaḥ arjunam pratyayudhyata
33.
bhārata tataḥ sainye vadhyamāne vipulā
bhīḥ saṃśaptakagaṇānām ca gopālānām
ca samāviśat tatra kaścit pumān
na hi yaḥ arjunam prati ayudhyata
bhīḥ saṃśaptakagaṇānām ca gopālānām
ca samāviśat tatra kaścit pumān
na hi yaḥ arjunam prati ayudhyata
33.
O Bhārata, as that army was being slaughtered, an immense fear gripped the divisions of the Saṃśaptakas and the Gopālas. Indeed, there was no man among them who would fight back against Arjuna.
पश्यतां तत्र वीराणामहन्यत महद्बलम् ।
हन्यमानमपश्यंश्च निश्चेष्टाः स्म पराक्रमे ॥३४॥
हन्यमानमपश्यंश्च निश्चेष्टाः स्म पराक्रमे ॥३४॥
34. paśyatāṁ tatra vīrāṇāmahanyata mahadbalam ,
hanyamānamapaśyaṁśca niśceṣṭāḥ sma parākrame.
hanyamānamapaśyaṁśca niśceṣṭāḥ sma parākrame.
34.
paśyatām tatra vīrāṇām ahanyata mahat balam
hanyamānam apaśyan ca niśceṣṭāḥ sma parākrame
hanyamānam apaśyan ca niśceṣṭāḥ sma parākrame
34.
tatra vīrāṇām paśyatām mahat balam ahanyata hanyamānam
ca apaśyan (te) parākrame niśceṣṭāḥ sma (abhavan)
ca apaśyan (te) parākrame niśceṣṭāḥ sma (abhavan)
34.
There, as the heroes watched, a great force was being slaughtered. And seeing it being cut down, they remained motionless in their effort.
अयुतं तत्र योधानां हत्वा पाण्डुसुतो रणे ।
व्यभ्राजत रणे राजन्विधूमोऽग्निरिव ज्वलन् ॥३५॥
व्यभ्राजत रणे राजन्विधूमोऽग्निरिव ज्वलन् ॥३५॥
35. ayutaṁ tatra yodhānāṁ hatvā pāṇḍusuto raṇe ,
vyabhrājata raṇe rājanvidhūmo'gniriva jvalan.
vyabhrājata raṇe rājanvidhūmo'gniriva jvalan.
35.
ayutam tatra yodhānām hatvā pāṇḍusutaḥ raṇe
vyabhrājata raṇe rājan vidhūmaḥ agniḥ iva jvalan
vyabhrājata raṇe rājan vidhūmaḥ agniḥ iva jvalan
35.
rājan pāṇḍusutaḥ tatra rane ayutam yodhānām
hatvā raṇe vidhūmaḥ jvalan agniḥ iva vyabhrājata
hatvā raṇe vidhūmaḥ jvalan agniḥ iva vyabhrājata
35.
O King, having slain ten thousand warriors in that battle, the son of Pāṇḍu (Arjuna) shone brightly in the fray, blazing like a smokeless fire.
चतुर्दश सहस्राणि यानि शिष्टानि भारत ।
रथानामयुतं चैव त्रिसाहस्राश्च दन्तिनः ॥३६॥
रथानामयुतं चैव त्रिसाहस्राश्च दन्तिनः ॥३६॥
36. caturdaśa sahasrāṇi yāni śiṣṭāni bhārata ,
rathānāmayutaṁ caiva trisāhasrāśca dantinaḥ.
rathānāmayutaṁ caiva trisāhasrāśca dantinaḥ.
36.
caturdaśa sahasrāṇi yāni śiṣṭāni bhārata
rathānām ayutam ca eva trisāhasrāḥ ca dantinaḥ
rathānām ayutam ca eva trisāhasrāḥ ca dantinaḥ
36.
bhārata yāni caturdaśa sahasrāṇi śiṣṭāni ca
eva rathānām ayutam ca trisāhasrāḥ dantinaḥ
eva rathānām ayutam ca trisāhasrāḥ dantinaḥ
36.
O Bhārata, fourteen thousand (warriors) remained, and indeed ten thousand chariots and three thousand elephants.
ततः संशप्तका भूयः परिवव्रुर्धनंजयम् ।
मर्तव्यमिति निश्चित्य जयं वापि निवर्तनम् ॥३७॥
मर्तव्यमिति निश्चित्य जयं वापि निवर्तनम् ॥३७॥
37. tataḥ saṁśaptakā bhūyaḥ parivavrurdhanaṁjayam ,
martavyamiti niścitya jayaṁ vāpi nivartanam.
martavyamiti niścitya jayaṁ vāpi nivartanam.
37.
tataḥ saṃśaptakāḥ bhūyaḥ parivavruḥ dhanañjayam
martavyam iti niścitya jayam vā api nivartanam
martavyam iti niścitya jayam vā api nivartanam
37.
tataḥ bhūyaḥ saṃśaptakāḥ martavyam iti niścitya
vā api jayam nivartanam dhanañjayam parivavruḥ
vā api jayam nivartanam dhanañjayam parivavruḥ
37.
Then the Saṃśaptakas again surrounded Dhanañjaya, having resolved, "Either victory or death (no turning back)."
तत्र युद्धं महद्ध्यासीत्तावकानां विशां पते ।
शूरेण बलिना सार्धं पाण्डवेन किरीटिना ॥३८॥
शूरेण बलिना सार्धं पाण्डवेन किरीटिना ॥३८॥
38. tatra yuddhaṁ mahaddhyāsīttāvakānāṁ viśāṁ pate ,
śūreṇa balinā sārdhaṁ pāṇḍavena kirīṭinā.
śūreṇa balinā sārdhaṁ pāṇḍavena kirīṭinā.
38.
tatra yuddham mahat hi āsīt tāvakānām viśām
pate śūreṇa balinā sārdham pāṇḍavena kirīṭinā
pate śūreṇa balinā sārdham pāṇḍavena kirīṭinā
38.
viśām pate tatra hi tāvakānām śūreṇa balinā
kirīṭinā pāṇḍavena sārdham mahat yuddham āsīt
kirīṭinā pāṇḍavena sārdham mahat yuddham āsīt
38.
O lord of the people, there indeed was a great battle for your warriors, together with the heroic and mighty Pāṇḍava (Arjuna), the crowned one.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37 (current chapter)
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47