Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-9, chapter-51

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जनमेजय उवाच ।
कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा ।
किमर्थं च तपस्तेपे को वास्या नियमोऽभवत् ॥१॥
1. janamejaya uvāca ,
kathaṁ kumārī bhagavaṁstapoyuktā hyabhūtpurā ,
kimarthaṁ ca tapastepe ko vāsyā niyamo'bhavat.
1. janamejaya uvāca katham kumārī bhagavan tapas-yuktā hi abhūt
purā kimartham ca tapas tepe kaḥ vā asyāḥ niyamaḥ abhavat
1. janamejaya uvāca bhagavan purā kumārī katham hi tapas-yuktā
abhūt ca kimartham tapas tepe vā asyāḥ kaḥ niyamaḥ abhavat
1. Janamejaya said: 'O revered one, how did that maiden become devoted to severe penance (tapas) in ancient times? For what reason did she perform penance (tapas)? And what was her specific vow (niyama)?'
सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम् ।
आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता ॥२॥
2. suduṣkaramidaṁ brahmaṁstvattaḥ śrutamanuttamam ,
ākhyāhi tattvamakhilaṁ yathā tapasi sā sthitā.
2. su-duṣkaram idam brahman tvattaḥ śrutam anuttamam
ākhyāhi tattvam akhilam yathā tapasi sā sthitā
2. brahman tvattaḥ idam su-duṣkaram anuttamam śrutam [asti].
sā yathā tapasi sthitā [āsa],
[tat] akhilam tattvam ākhyāhi.
2. O Brāhmaṇa, I have heard from you this most excellent account of great difficulty. Please narrate the entire truth of how she persevered in her penance (tapas).
वैशंपायन उवाच ।
ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः ।
स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः ।
मानसीं स सुतां सुभ्रूं समुत्पादितवान्विभुः ॥३॥
3. vaiśaṁpāyana uvāca ,
ṛṣirāsīnmahāvīryaḥ kuṇirgārgyo mahāyaśāḥ ,
sa taptvā vipulaṁ rājaṁstapo vai tapatāṁ varaḥ ,
mānasīṁ sa sutāṁ subhrūṁ samutpāditavānvibhuḥ.
3. vaiśampāyana uvāca ṛṣiḥ āsīt mahāvīryaḥ
kuṇiḥ gārgyaḥ mahāyaśāḥ saḥ taptvā vipulam
rājan tapas vai tapatām varaḥ mānasīm
saḥ sutām su-bhrūm sam-utpāditavān vibhuḥ
3. vaiśampāyana uvāca rājan [purā] mahāvīryaḥ gārgyaḥ mahāyaśāḥ kuṇiḥ ṛṣiḥ āsīt.
saḥ vibhuḥ tapatām varaḥ vai vipulam tapas taptvā mānasīm su-bhrūm sutām saḥ sam-utpāditavān.
3. Vaiśampāyana said: 'O King, there was once a greatly powerful and highly renowned sage named Kuṇi, belonging to the Garga lineage. That mighty sage, indeed the foremost among those who perform penance (tapas), after practicing extensive penance (tapas), mentally created a beautiful-browed daughter.'
तां च दृष्ट्वा भृशं प्रीतः कुणिर्गार्ग्यो महायशाः ।
जगाम त्रिदिवं राजन्संत्यज्येह कलेवरम् ॥४॥
4. tāṁ ca dṛṣṭvā bhṛśaṁ prītaḥ kuṇirgārgyo mahāyaśāḥ ,
jagāma tridivaṁ rājansaṁtyajyeha kalevaram.
4. tām ca dṛṣṭvā bhṛśam prītaḥ kuṇiḥ gārgyaḥ mahāyaśāḥ
jagāma tridivam rājan santyajya iha kalevaram
4. rājan tām dṛṣṭvā ca bhṛśam prītaḥ mahāyaśāḥ kuṇiḥ
gārgyaḥ iha kalevaram santyajya tridivam jagāma
4. And seeing her, the greatly renowned Kuṇi Gārgya became exceedingly pleased, O King, and went to heaven, abandoning his body here.
सुभ्रूः सा ह्यथ कल्याणी पुण्डरीकनिभेक्षणा ।
महता तपसोग्रेण कृत्वाश्रममनिन्दिता ॥५॥
5. subhrūḥ sā hyatha kalyāṇī puṇḍarīkanibhekṣaṇā ,
mahatā tapasogreṇa kṛtvāśramamaninditā.
5. subhrūḥ sā hi atha kalyāṇī puṇḍarīkanibhekṣaṇā
mahatā tapasā ugreṇa kṛtvā āśramam aninditā
5. sā aninditā kalyāṇī subhrūḥ puṇḍarīkanibhekṣaṇā
hi atha mahatā ugreṇa tapasā āśramam kṛtvā
5. That blameless, auspicious woman, with beautiful brows and eyes like lotus petals, then performed severe asceticism (tapas), having established an hermitage.
उपवासैः पूजयन्ती पितॄन्देवांश्च सा पुरा ।
तस्यास्तु तपसोग्रेण महान्कालोऽत्यगान्नृप ॥६॥
6. upavāsaiḥ pūjayantī pitṝndevāṁśca sā purā ,
tasyāstu tapasogreṇa mahānkālo'tyagānnṛpa.
6. upavāsaiḥ pūjayantī pitṝn devān ca sā purā
tasyāḥ tu tapasā ugreṇa mahān kālaḥ atyagāt nṛpa
6. sā purā upavāsaiḥ pitṝn devān ca pūjayantī tu
nṛpa tasyāḥ ugreṇa tapasā mahān kālaḥ atyagāt
6. That woman, in ancient times, honored the ancestors and the gods with fasts. But, O King, a long time passed due to her severe asceticism (tapas).
सा पित्रा दीयमानापि भर्त्रे नैच्छदनिन्दिता ।
आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत ॥७॥
7. sā pitrā dīyamānāpi bhartre naicchadaninditā ,
ātmanaḥ sadṛśaṁ sā tu bhartāraṁ nānvapaśyata.
7. sā pitrā dīyamānā api bhartre na aicchat aninditā
ātmanaḥ sadṛśam sā tu bhartāram na anvapaśyat
7. pitrā bhartre dīyamānā api sā aninditā na aicchat
tu sā ātmanaḥ sadṛśam bhartāram na anvapaśyat
7. Even when offered by her father to a husband, that blameless woman did not desire that particular spouse. Indeed, she did not find a husband similar to her own self (ātman).
ततः सा तपसोग्रेण पीडयित्वात्मनस्तनुम् ।
पितृदेवार्चनरता बभूव विजने वने ॥८॥
8. tataḥ sā tapasogreṇa pīḍayitvātmanastanum ,
pitṛdevārcanaratā babhūva vijane vane.
8. tataḥ sā tapasā ugreṇa pīḍayitvā ātmanaḥ
tanum pitṛdevārcanaratā babhūva vijane vane
8. sā tataḥ ugreṇa tapasā ātmanaḥ tanum pīḍayitvā
vijane vane pitṛdevārcanaratā babhūva
8. Then she, having afflicted her own body with severe asceticism (tapas), became dedicated to the worship of ancestors and gods in a solitary forest.
सात्मानं मन्यमानापि कृतकृत्यं श्रमान्विता ।
वार्द्धकेन च राजेन्द्र तपसा चैव कर्शिता ॥९॥
9. sātmānaṁ manyamānāpi kṛtakṛtyaṁ śramānvitā ,
vārddhakena ca rājendra tapasā caiva karśitā.
9. sā ātmānam manyamānā api kṛtakṛtyam śramānvitā
vārddhakena ca rājendra tapasā ca eva karśitā
9. rājendra! sā kṛtakṛtyam ātmānam manyamānā api
śramānvitā ca vārddhakena ca tapasā eva karśitā
9. O King (rājendra), although she considered herself to have accomplished her purpose, she was nevertheless exhausted and emaciated by old age and by her asceticism (tapas).
सा नाशकद्यदा गन्तुं पदात्पदमपि स्वयम् ।
चकार गमने बुद्धिं परलोकाय वै तदा ॥१०॥
10. sā nāśakadyadā gantuṁ padātpadamapi svayam ,
cakāra gamane buddhiṁ paralokāya vai tadā.
10. sā na aśakat yadā gantum padāt padam api svayam
cakāra gamane buddhim paralokāya vai tadā
10. yadā sā svayām padāt padam api gantum na aśakat,
tadā vai paralokāya gamane buddhim cakāra
10. When she herself was no longer able to move even a single step, then she firmly resolved to journey to the next world.
मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत् ।
असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे ॥११॥
11. moktukāmāṁ tu tāṁ dṛṣṭvā śarīraṁ nārado'bravīt ,
asaṁskṛtāyāḥ kanyāyāḥ kuto lokāstavānaghe.
11. moktukāmām tu tām dṛṣṭvā śarīram nāradaḥ abravīt
asaṃskṛtāyāḥ kanyāyāḥ kutaḥ lokāḥ tava anaghe
11. tām śarīram moktukāmām dṛṣṭvā tu nāradaḥ abravīt - "anaghe,
asaṃskṛtāyāḥ kanyāyāḥ tava lokāḥ kutaḥ?"
11. But seeing her desirous of abandoning her body, Nārada spoke: "O sinless one (anaghe), how can there be worlds [of attainment] for an unsacramented (asaṃskṛtāyāḥ) maiden?"
एवं हि श्रुतमस्माभिर्देवलोके महाव्रते ।
तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः ॥१२॥
12. evaṁ hi śrutamasmābhirdevaloke mahāvrate ,
tapaḥ paramakaṁ prāptaṁ na tu lokāstvayā jitāḥ.
12. evam hi śrutam asmābhiḥ devaloke mahāvrate
tapaḥ paramakam prāptam na tu lokāḥ tvayā jitāḥ
12. asmābhiḥ evam hi śrutam: tvayā devaloke mahāvrate paramakam tapaḥ prāptam,
tu lokāḥ na jitāḥ
12. Indeed, we have heard that through your great vow (mahāvrata) in the divine realm (devaloka), supreme asceticism (tapas) has been attained; however, the worlds have not been conquered by you.
तन्नारदवचः श्रुत्वा साब्रवीदृषिसंसदि ।
तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तमाः ॥१३॥
13. tannāradavacaḥ śrutvā sābravīdṛṣisaṁsadi ,
tapaso'rdhaṁ prayacchāmi pāṇigrāhasya sattamāḥ.
13. tat nāradavacaḥ śrutvā sā abravīt ṛṣisaṃsadi
tapasaḥ ardham prayacchāmi pāṇigrāhasya sattamāḥ
13. nāradavacaḥ tat śrutvā,
sā ṛṣisaṃsadi abravīt: sattamāḥ,
pāṇigrāhasya tapasaḥ ardham prayacchāmi.
13. Having heard Nārada's words, she declared in the assembly of sages, 'O best of sages, I will give half of my asceticism (tapas) to the one who takes my hand.'
इत्युक्ते चास्या जग्राह पाणिं गालवसंभवः ।
ऋषिः प्राक्शृङ्गवान्नाम समयं चेदमब्रवीत् ॥१४॥
14. ityukte cāsyā jagrāha pāṇiṁ gālavasaṁbhavaḥ ,
ṛṣiḥ prākśṛṅgavānnāma samayaṁ cedamabravīt.
14. iti ukte ca asyāḥ jagrāha pāṇim gālavasaṃbhavaḥ
ṛṣiḥ prākśṛṅgavān nāma samayam ca idam abravīt
14. iti asyāḥ ukte ca,
gālavasaṃbhavaḥ prākśṛṅgavān nāma ṛṣiḥ pāṇim jagrāha,
ca idam samayam abravīt.
14. And when she had spoken thus, a sage (ṛṣi) named Prākśṛṅgavān, born from Gālava, took her hand and spoke this condition (samaya).
समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने ।
यद्येकरात्रं वस्तव्यं त्वया सह मयेति ह ॥१५॥
15. samayena tavādyāhaṁ pāṇiṁ sprakṣyāmi śobhane ,
yadyekarātraṁ vastavyaṁ tvayā saha mayeti ha.
15. samayena tava adya aham pāṇim sprakṣyāmi śobhane
yadi ekarātram vastavyam tvayā saha mayā iti ha
15. śobhane,
samayena adya aham tava pāṇim sprakṣyāmi,
yadi mayā ekarātram tvayā saha vastavyam iti ha.
15. O beautiful one, I will take your hand today on this condition (samaya): if I am to dwell with you for a single night.
तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा ।
चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः ॥१६॥
16. tatheti sā pratiśrutya tasmai pāṇiṁ dadau tadā ,
cakre ca pāṇigrahaṇaṁ tasyodvāhaṁ ca gālaviḥ.
16. tathā iti sā pratiśrutya tasmai pāṇim dadau tadā
| cakre ca pāṇigrahaṇam tasya udvāham ca gālaviḥ
16. sā "tathā" iti pratiśrutya tadā tasmai pāṇim dadau.
ca gālaviḥ tasya pāṇigrahaṇam ca udvāham cakre.
16. "So be it," she promised, and then she gave her hand to him. Gālavi then performed the ritual of taking her hand (pāṇigrahaṇa), her marriage.
सा रात्रावभवद्राजंस्तरुणी देववर्णिनी ।
दिव्याभरणवस्त्रा च दिव्यस्रगनुलेपना ॥१७॥
17. sā rātrāvabhavadrājaṁstaruṇī devavarṇinī ,
divyābharaṇavastrā ca divyasraganulepanā.
17. sā rātrau abhavat rājan taruṇī devavarṇinī
| divyābharaṇavastrā ca divyasraganulepanā
17. rājan,
sā rātrau taruṇī devavarṇinī ca divyābharaṇavastrā divyasraganulepanā abhavat.
17. O King, that night she became a young woman with a divine complexion, adorned with divine ornaments and garments, and divine garlands and unguents.
तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिवात्मना ।
उवास च क्षपामेकां प्रभाते साब्रवीच्च तम् ॥१८॥
18. tāṁ dṛṣṭvā gālaviḥ prīto dīpayantīmivātmanā ,
uvāsa ca kṣapāmekāṁ prabhāte sābravīcca tam.
18. tām dṛṣṭvā gālaviḥ prītaḥ dīpayantīm iva ātmanā
| uvāsa ca kṣapām ekām prabhāte sā abravīt ca tam
18. gālaviḥ tām ātmanā iva dīpayantīm dṛṣṭvā prītaḥ.
ca ekām kṣapām uvāsa.
ca prabhāte sā tam abravīt.
18. Seeing her, Gālavi was pleased, as she seemed to be illuminating the place with her own radiance (ātman). He spent one night [with her], and in the morning, she spoke to him.
यस्त्वया समयो विप्र कृतो मे तपतां वर ।
तेनोषितास्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम् ॥१९॥
19. yastvayā samayo vipra kṛto me tapatāṁ vara ,
tenoṣitāsmi bhadraṁ te svasti te'stu vrajāmyaham.
19. yaḥ tvayā samayaḥ vipra kṛtaḥ me tapatām vara | tena
uṣitā asmi bhadram te svasti te astu vrajāmi aham
19. vipra,
tapatām vara,
yaḥ samayaḥ tvayā me kṛtaḥ,
tena asmi uṣitā.
te bhadram astu.
te svasti astu.
aham vrajāmi.
19. O Brahmin, best among ascetics (tapas), I have stayed here according to the agreement (samaya) you made with me. May there be welfare for you; may you be blessed. I now depart.
सानुज्ञाताब्रवीद्भूयो योऽस्मिंस्तीर्थे समाहितः ।
वत्स्यते रजनीमेकां तर्पयित्वा दिवौकसः ॥२०॥
20. sānujñātābravīdbhūyo yo'smiṁstīrthe samāhitaḥ ,
vatsyate rajanīmekāṁ tarpayitvā divaukasaḥ.
20. sānujñātā abravīt bhūyaḥ yaḥ asmin tīrthe samāhitaḥ
vatsyate rajanīm ekām tarpayitvā divaukasaḥ
20. sānujñātā bhūyaḥ abravīt yaḥ asmin tīrthe samāhitaḥ
ekām rajanīm divaukasaḥ tarpayitvā vatsyate
20. Having been granted permission, she spoke again: "Whoever remains devoted in this sacred bathing place (tīrtha) for one night, after satisfying the gods (divaukasaḥ)..."
चत्वारिंशतमष्टौ च द्वे चाष्टौ सम्यगाचरेत् ।
यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः ।
एवमुक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता ॥२१॥
21. catvāriṁśatamaṣṭau ca dve cāṣṭau samyagācaret ,
yo brahmacaryaṁ varṣāṇi phalaṁ tasya labheta saḥ ,
evamuktvā tataḥ sādhvī dehaṁ tyaktvā divaṁ gatā.
21. catvāriṃśatam aṣṭau ca dve ca aṣṭau
samyak ācaret yaḥ brahmacaryam varṣāṇi
phalam tasya labheta saḥ evam uktvā
tataḥ sādhvī deham tyaktvā divam gatā
21. yaḥ catvāriṃśatam aṣṭau ca dve ca aṣṭau
varṣāṇi brahmacaryam samyak ācaret
saḥ tasya phalam labheta evam uktvā
tataḥ sādhvī deham tyaktvā divam gatā
21. Whoever properly observes celibacy (brahmacarya) for forty-eight years and for twenty-eight years, he obtains its proper fruit. Having spoken thus, the virtuous woman then abandoned her body and went to heaven.
ऋषिरप्यभवद्दीनस्तस्या रूपं विचिन्तयन् ।
समयेन तपोऽर्धं च कृच्छ्रात्प्रतिगृहीतवान् ॥२२॥
22. ṛṣirapyabhavaddīnastasyā rūpaṁ vicintayan ,
samayena tapo'rdhaṁ ca kṛcchrātpratigṛhītavān.
22. ṛṣiḥ api abhavat dīnaḥ tasyāḥ rūpam vicintayan
samayena tapaḥ ardham ca kṛcchrāt pratigṛhītavān
22. tasyāḥ rūpam vicintayan ṛṣiḥ api dīnaḥ abhavat
samayena ca kṛcchrāt tapaḥ ardham pratigṛhītavān
22. The sage (ṛṣi) too became dejected, constantly contemplating her form. Gradually, with great difficulty, he reclaimed half of his austerity (tapas).
साधयित्वा तदात्मानं तस्याः स गतिमन्वयात् ।
दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः ।
एतत्ते वृद्धकन्याया व्याख्यातं चरितं महत् ॥२३॥
23. sādhayitvā tadātmānaṁ tasyāḥ sa gatimanvayāt ,
duḥkhito bharataśreṣṭha tasyā rūpabalātkṛtaḥ ,
etatte vṛddhakanyāyā vyākhyātaṁ caritaṁ mahat.
23. sādhayitvā tadā ātmānam tasyāḥ saḥ
gatim anvayāt duḥkhitaḥ bharataśreṣṭha
tasyāḥ rūpabalātkṛtaḥ etat te
vṛddhakanyāyāḥ vyākhyātam caritam mahat
23. tadā ātmānam sādhayitvā saḥ tasyāḥ
gatim anvayāt bharataśreṣṭha duḥkhitaḥ
tasyāḥ rūpabalātkṛtaḥ te etat
vṛddhakanyāyāḥ mahat caritam vyākhyātam
23. Having thus disciplined himself, he then followed her path. Distressed and captivated by her beauty (rūpa), O best of Bharatas, this great tale of the old maiden has been narrated to you.
तत्रस्थश्चापि शुश्राव हतं शल्यं हलायुधः ।
तत्रापि दत्त्वा दानानि द्विजातिभ्यः परंतप ।
शुशोच शल्यं संग्रामे निहतं पाण्डवैस्तदा ॥२४॥
24. tatrasthaścāpi śuśrāva hataṁ śalyaṁ halāyudhaḥ ,
tatrāpi dattvā dānāni dvijātibhyaḥ paraṁtapa ,
śuśoca śalyaṁ saṁgrāme nihataṁ pāṇḍavaistadā.
24. tatrasthaḥ ca api śuśrāva hatam śalyam
halāyudhaḥ tatra api dattvā dānāni
dvijātibhyaḥ paraṃtapa śuśoca
śalyam saṃgrāme nihatam pāṇḍavaiḥ tadā
24. halāyudhaḥ tatrasthaḥ ca api hatam
śalyam śuśrāva tatra api paraṃtapa
dvijātibhyaḥ dānāni dattvā tadā
saṃgrāme pāṇḍavaiḥ nihatam śalyam śuśoca
24. Standing there, Balarāma, who bore the plough as his weapon, also heard that Śalya had been killed. Even there, O tormentor of foes, after giving gifts (dāna) to the twice-born (dvijāti), he then grieved for Śalya, who had been slain by the Pāṇḍavas in battle.
समन्तपञ्चकद्वारात्ततो निष्क्रम्य माधवः ।
पप्रच्छर्षिगणान्रामः कुरुक्षेत्रस्य यत्फलम् ॥२५॥
25. samantapañcakadvārāttato niṣkramya mādhavaḥ ,
papraccharṣigaṇānrāmaḥ kurukṣetrasya yatphalam.
25. samantapañcakadvārāt tataḥ niṣkramya mādhavaḥ
rāmaḥ papraccha ṛṣigaṇān kurukṣetrasya yat phalam
25. tataḥ samantapañcakadvārāt niṣkramya rāmaḥ mādhavaḥ
ṛṣigaṇān kurukṣetrasya yat phalam papraccha
25. Then, having exited through the gate of Samantapañcaka, Balarāma (Mādhava) asked the groups of sages about the merit (phala) of Kurukṣetra.
ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो ।
समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम् ॥२६॥
26. te pṛṣṭā yadusiṁhena kurukṣetraphalaṁ vibho ,
samācakhyurmahātmānastasmai sarvaṁ yathātatham.
26. te pṛṣṭāḥ yadusiṃhena kurukṣetraphalam vibho
samācakhyuḥ mahātmānaḥ tasmai sarvam yathātatham
26. vibho te yādusiṃhena kurukṣetraphalam pṛṣṭāḥ
mahātmānaḥ tasmāi sarvam yathātatham samācakhyuḥ
26. O illustrious one (vibho), those great souls (mahātman), being questioned by Balarāma, the lion among the Yadus, about the merit (phala) of Kurukṣetra, recounted everything to him exactly as it truly was.