Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-47

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
नारद उवाच ।
नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया ।
वैचित्रवीर्यो नृपतिस्तत्ते वक्ष्यामि भारत ॥१॥
1. nārada uvāca ,
nāsau vṛthāgninā dagdho yathā tatra śrutaṁ mayā ,
vaicitravīryo nṛpatistatte vakṣyāmi bhārata.
वनं प्रविशता तेन वायुभक्षेण धीमता ।
अग्नयः कारयित्वेष्टिमुत्सृष्टा इति नः श्रुतम् ॥२॥
2. vanaṁ praviśatā tena vāyubhakṣeṇa dhīmatā ,
agnayaḥ kārayitveṣṭimutsṛṣṭā iti naḥ śrutam.
याजकास्तु ततस्तस्य तानग्नीन्निर्जने वने ।
समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम ॥३॥
3. yājakāstu tatastasya tānagnīnnirjane vane ,
samutsṛjya yathākāmaṁ jagmurbharatasattama.
स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल ।
तेन तद्वनमादीप्तमिति मे तापसाब्रुवन् ॥४॥
4. sa vivṛddhastadā vahnirvane tasminnabhūtkila ,
tena tadvanamādīptamiti me tāpasābruvan.
स राजा जाह्नवीकच्छे यथा ते कथितं मया ।
तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ ॥५॥
5. sa rājā jāhnavīkacche yathā te kathitaṁ mayā ,
tenāgninā samāyuktaḥ svenaiva bharatarṣabha.
एवमावेदयामासुर्मुनयस्ते ममानघ ।
ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर ॥६॥
6. evamāvedayāmāsurmunayaste mamānagha ,
ye te bhāgīrathītīre mayā dṛṣṭā yudhiṣṭhira.
एवं स्वेनाग्निना राजा समायुक्तो महीपते ।
मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम् ॥७॥
7. evaṁ svenāgninā rājā samāyukto mahīpate ,
mā śocithāstvaṁ nṛpatiṁ gataḥ sa paramāṁ gatim.
गुरुशुश्रूषया चैव जननी तव पाण्डव ।
प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः ॥८॥
8. guruśuśrūṣayā caiva jananī tava pāṇḍava ,
prāptā sumahatīṁ siddhimiti me nātra saṁśayaḥ.
कर्तुमर्हसि कौरव्य तेषां त्वमुदकक्रियाम् ।
भ्रातृभिः सहितः सर्वैरेतदत्र विधीयताम् ॥९॥
9. kartumarhasi kauravya teṣāṁ tvamudakakriyām ,
bhrātṛbhiḥ sahitaḥ sarvairetadatra vidhīyatām.
वैशंपायन उवाच ।
ततः स पृथिवीपालः पाण्डवानां धुरंधरः ।
निर्ययौ सह सोदर्यैः सदारो भरतर्षभ ॥१०॥
10. vaiśaṁpāyana uvāca ,
tataḥ sa pṛthivīpālaḥ pāṇḍavānāṁ dhuraṁdharaḥ ,
niryayau saha sodaryaiḥ sadāro bharatarṣabha.
पौरजानपदाश्चैव राजभक्तिपुरस्कृताः ।
गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः ॥११॥
11. paurajānapadāścaiva rājabhaktipuraskṛtāḥ ,
gaṅgāṁ prajagmurabhito vāsasaikena saṁvṛtāḥ.
ततोऽवगाह्य सलिलं सर्वे ते कुरुपुंगवाः ।
युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने ॥१२॥
12. tato'vagāhya salilaṁ sarve te kurupuṁgavāḥ ,
yuyutsumagrataḥ kṛtvā dadustoyaṁ mahātmane.
गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः ।
शौचं निवर्तयन्तस्ते तत्रोषुर्नगराद्बहिः ॥१३॥
13. gāndhāryāśca pṛthāyāśca vidhivannāmagotrataḥ ,
śaucaṁ nivartayantaste tatroṣurnagarādbahiḥ.
प्रेषयामास स नरान्विधिज्ञानाप्तकारिणः ।
गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः ॥१४॥
14. preṣayāmāsa sa narānvidhijñānāptakāriṇaḥ ,
gaṅgādvāraṁ kuruśreṣṭho yatra dagdho'bhavannṛpaḥ.
तत्रैव तेषां कुल्यानि गङ्गाद्वारेऽन्वशात्तदा ।
कर्तव्यानीति पुरुषान्दत्तदेयान्महीपतिः ॥१५॥
15. tatraiva teṣāṁ kulyāni gaṅgādvāre'nvaśāttadā ,
kartavyānīti puruṣāndattadeyānmahīpatiḥ.
द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः ।
ददौ श्राद्धानि विधिवद्दक्षिणावन्ति पाण्डवः ॥१६॥
16. dvādaśe'hani tebhyaḥ sa kṛtaśauco narādhipaḥ ,
dadau śrāddhāni vidhivaddakṣiṇāvanti pāṇḍavaḥ.
धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः ।
सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः ॥१७॥
17. dhṛtarāṣṭraṁ samuddiśya dadau sa pṛthivīpatiḥ ,
suvarṇaṁ rajataṁ gāśca śayyāśca sumahādhanāḥ.
गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक्पृथक् ।
संकीर्त्य नामनी राजा ददौ दानमनुत्तमम् ॥१८॥
18. gāndhāryāścaiva tejasvī pṛthāyāśca pṛthakpṛthak ,
saṁkīrtya nāmanī rājā dadau dānamanuttamam.
यो यदिच्छति यावच्च तावत्स लभते द्विजः ।
शयनं भोजनं यानं मणिरत्नमथो धनम् ॥१९॥
19. yo yadicchati yāvacca tāvatsa labhate dvijaḥ ,
śayanaṁ bhojanaṁ yānaṁ maṇiratnamatho dhanam.
यानमाच्छादनं भोगान्दासीश्च परिचारिकाः ।
ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः ॥२०॥
20. yānamācchādanaṁ bhogāndāsīśca paricārikāḥ ,
dadau rājā samuddiśya tayormātrormahīpatiḥ.
ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः ।
प्रविवेश पुनर्धीमान्नगरं वारणाह्वयम् ॥२१॥
21. tataḥ sa pṛthivīpālo dattvā śrāddhānyanekaśaḥ ,
praviveśa punardhīmānnagaraṁ vāraṇāhvayam.
ते चापि राजवचनात्पुरुषा ये गताभवन् ।
संकल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः ॥२२॥
22. te cāpi rājavacanātpuruṣā ye gatābhavan ,
saṁkalpya teṣāṁ kulyāni punaḥ pratyāgamaṁstataḥ.
माल्यैर्गन्धैश्च विविधैः पूजयित्वा यथाविधि ।
कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः ॥२३॥
23. mālyairgandhaiśca vividhaiḥ pūjayitvā yathāvidhi ,
kulyāni teṣāṁ saṁyojya tadācakhyurmahīpateḥ.
समाश्वास्य च राजानं धर्मात्मानं युधिष्ठिरम् ।
नारदोऽप्यगमद्राजन्परमर्षिर्यथेप्सितम् ॥२४॥
24. samāśvāsya ca rājānaṁ dharmātmānaṁ yudhiṣṭhiram ,
nārado'pyagamadrājanparamarṣiryathepsitam.
एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः ।
वनवासे तदा त्रीणि नगरे दश पञ्च च ॥२५॥
25. evaṁ varṣāṇyatītāni dhṛtarāṣṭrasya dhīmataḥ ,
vanavāse tadā trīṇi nagare daśa pañca ca.
हतपुत्रस्य संग्रामे दानानि ददतः सदा ।
ज्ञातिसंबन्धिमित्राणां भ्रातॄणां स्वजनस्य च ॥२६॥
26. hataputrasya saṁgrāme dānāni dadataḥ sadā ,
jñātisaṁbandhimitrāṇāṁ bhrātṝṇāṁ svajanasya ca.
युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा ।
धारयामास तद्राज्यं निहतज्ञातिबान्धवः ॥२७॥
27. yudhiṣṭhirastu nṛpatirnātiprītamanāstadā ,
dhārayāmāsa tadrājyaṁ nihatajñātibāndhavaḥ.