Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-22

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
तस्मिन्काले समागम्य सर्वे तत्रास्य बान्धवाः ।
रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः ॥१॥
1. vaiśaṁpāyana uvāca ,
tasminkāle samāgamya sarve tatrāsya bāndhavāḥ ,
ruruduḥ kīcakaṁ dṛṣṭvā parivārya samantataḥ.
1. vaiśaṃpāyanaḥ uvāca tasmin kāle samāgamya sarve tatra asya
bāndhavāḥ ruruduḥ kīcakam dṛṣṭvā parivārya samantataḥ
1. Vaiśampāyana said: At that time, all his relatives assembled there. Seeing Kīcaka, they surrounded him from all sides and wept.
सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम् ।
तथा सर्वाङ्गसंभुग्नं कूर्मं स्थल इवोद्धृतम् ॥२॥
2. sarve saṁhṛṣṭaromāṇaḥ saṁtrastāḥ prekṣya kīcakam ,
tathā sarvāṅgasaṁbhugnaṁ kūrmaṁ sthala ivoddhṛtam.
2. sarve saṃhṛṣṭaromāṇaḥ santrastāḥ prekṣya kīcakam
tathā sarvāṅgasaṃbhugnam kūrmam sthale iva uddhṛtam
2. All of them, with their hair standing on end and greatly terrified, beheld Kīcaka, whose limbs were completely contorted, resembling a tortoise pulled out onto land.
पोथितं भीमसेनेन तमिन्द्रेणेव दानवम् ।
संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः ॥३॥
3. pothitaṁ bhīmasenena tamindreṇeva dānavam ,
saṁskārayitumicchanto bahirnetuṁ pracakramuḥ.
3. pothitam bhīmasenena tam indreṇa iva dānavam
saṃskārayitum icchantaḥ bahiḥ netum pracakramuḥ
3. Desiring to perform the funeral rites (saṃskāra), they began to carry outside him, who had been battered by Bhīmasena just as a Dānava demon is battered by Indra.
ददृशुस्ते ततः कृष्णां सूतपुत्राः समागताः ।
अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ॥४॥
4. dadṛśuste tataḥ kṛṣṇāṁ sūtaputrāḥ samāgatāḥ ,
adūrādanavadyāṅgīṁ stambhamāliṅgya tiṣṭhatīm.
4. dadṛśuḥ te tataḥ kṛṣṇām sūtaputrāḥ samāgatāḥ
adūrāt anavadyāṅgīm stambham āliṅgya tiṣṭhatīm
4. Then, the assembled charioteers' sons saw Draupadī (kṛṣṇā), who had flawless limbs, standing nearby and embracing a pillar.
समवेतेषु सूतेषु तानुवाचोपकीचकः ।
हन्यतां शीघ्रमसती यत्कृते कीचको हतः ॥५॥
5. samaveteṣu sūteṣu tānuvācopakīcakaḥ ,
hanyatāṁ śīghramasatī yatkṛte kīcako hataḥ.
5. samaveteṣu sūteṣu tān uvāca upakīcakaḥ
hanyatām śīghram asatī yatkṛte kīcakaḥ hataḥ
5. When the charioteers had gathered, Upakīcaka spoke to them: "Let that unchaste woman be quickly slain, on account of whom Kīcaka was killed."
अथ वा नेह हन्तव्या दह्यतां कामिना सह ।
मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा ॥६॥
6. atha vā neha hantavyā dahyatāṁ kāminā saha ,
mṛtasyāpi priyaṁ kāryaṁ sūtaputrasya sarvathā.
6. atha vā na iha hantavyā dahyatām kāminā saha
mṛtasya api priyam kāryam sūtaputrasya sarvathā
6. Alternatively, she should not be killed here. Let her be burned along with her lover. By all means, what is pleasing (priyam) to the dead charioteer's son must be accomplished (kāryam).
ततो विराटमूचुस्ते कीचकोऽस्याः कृते हतः ।
सहाद्यानेन दह्येत तदनुज्ञातुमर्हसि ॥७॥
7. tato virāṭamūcuste kīcako'syāḥ kṛte hataḥ ,
sahādyānena dahyeta tadanujñātumarhasi.
7. tataḥ virāṭam ūcuḥ te kīcakaḥ asyāḥ kṛte hataḥ
saha adya anena dahyeta tat anujñātum arhasi
7. Then they (the charioteers' sons) said to King Virāṭa: "Kīcaka was killed because of her. She should be burned with him today. You should permit that."
पराक्रमं तु सूतानां मत्वा राजान्वमोदत ।
सैरन्ध्र्याः सूतपुत्रेण सह दाहं विशां पते ॥८॥
8. parākramaṁ tu sūtānāṁ matvā rājānvamodata ,
sairandhryāḥ sūtaputreṇa saha dāhaṁ viśāṁ pate.
8. parākramam tu sūtānām matvā rājā anvamodata
sairandhryāḥ sūtaputreṇa saha dāham viśām pate
8. O lord of men, the king, having considered the might of the charioteers, consented to the burning of Sairandhrī along with the charioteer's son.
तां समासाद्य वित्रस्तां कृष्णां कमललोचनाम् ।
मोमुह्यमानां ते तत्र जगृहुः कीचका भृशम् ॥९॥
9. tāṁ samāsādya vitrastāṁ kṛṣṇāṁ kamalalocanām ,
momuhyamānāṁ te tatra jagṛhuḥ kīcakā bhṛśam.
9. tām samāsādya vitrastām kṛṣṇām kamalalocanām
momuhyamānām te tatra jagṛhuḥ kīcakāḥ bhṛśam
9. Approaching her, the lotus-eyed Kṛṣṇā, who was terrified and greatly bewildered, the Kīcakas forcefully seized her there.
ततस्तु तां समारोप्य निबध्य च सुमध्यमाम् ।
जग्मुरुद्यम्य ते सर्वे श्मशानमभितस्तदा ॥१०॥
10. tatastu tāṁ samāropya nibadhya ca sumadhyamām ,
jagmurudyamya te sarve śmaśānamabhitastadā.
10. tataḥ tu tām samāropya nibadhya ca sumadhyamām
jagmuḥ udyamya te sarve śmaśānam abhitaḥ tadā
10. Then, having placed and bound her, the slender-waisted one, all of them, having lifted (the corpse), went towards the cremation ground at that time.
ह्रियमाणा तु सा राजन्सूतपुत्रैरनिन्दिता ।
प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ॥११॥
11. hriyamāṇā tu sā rājansūtaputrairaninditā ,
prākrośannāthamicchantī kṛṣṇā nāthavatī satī.
11. hriyamāṇā tu sā rājan sūtaputraiḥ aninditā
prākrośat nātham icchanti kṛṣṇā nāthavatī satī
11. But O king, that blameless Kṛṣṇā, despite having protectors, cried out for a lord as she was being carried away by the charioteer's sons.
द्रौपद्युवाच ।
जयो जयन्तो विजयो जयत्सेनो जयद्बलः ।
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥१२॥
12. draupadyuvāca ,
jayo jayanto vijayo jayatseno jayadbalaḥ ,
te me vācaṁ vijānantu sūtaputrā nayanti mām.
12. draupadī uvāca jayaḥ jayantaḥ vijayaḥ jayatsenaḥ
jayadbalaḥ te me vācam vijānantu sūtaputrāḥ nayanti mām
12. Draupadi said, "May Jaya, Jayanta, Vijaya, Jayatsena, and Jayadbala hear my words, for the charioteers' sons are leading me away."
येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः ।
व्यश्रूयत महायुद्धे भीमघोषस्तरस्विनाम् ॥१३॥
13. yeṣāṁ jyātalanirghoṣo visphūrjitamivāśaneḥ ,
vyaśrūyata mahāyuddhe bhīmaghoṣastarasvinām.
13. yeṣām jyātalnirghoṣaḥ visphūrjitam iva aśaneḥ
vi aśrūyata mahāyuddhe bhīmaghoṣaḥ tarasvinām
13. In the great battle, the terrible roar of those mighty ones—whose bowstring twang was heard like a clap of thunder—resounded.
रथघोषश्च बलवान्गन्धर्वाणां यशस्विनाम् ।
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥१४॥
14. rathaghoṣaśca balavāngandharvāṇāṁ yaśasvinām ,
te me vācaṁ vijānantu sūtaputrā nayanti mām.
14. rathaghoṣaḥ ca balavān gandharvāṇām yaśasvinām
te me vācam vijānantu sūtaputrāḥ nayanti mām
14. And the powerful sound of the chariots of the glorious Gandharvas! May they understand my words, for the charioteers' sons are leading me away.
वैशंपायन उवाच ।
तस्यास्ताः कृपणा वाचः कृष्णायाः परिदेविताः ।
श्रुत्वैवाभ्यपतद्भीमः शयनादविचारयन् ॥१५॥
15. vaiśaṁpāyana uvāca ,
tasyāstāḥ kṛpaṇā vācaḥ kṛṣṇāyāḥ paridevitāḥ ,
śrutvaivābhyapatadbhīmaḥ śayanādavicārayan.
15. vaiśaṃpāyanaḥ uvāca tasyāḥ tāḥ kṛpaṇāḥ vācaḥ kṛṣṇāyāḥ
paridevitāḥ śrutvā eva abhyapatat bhīmaḥ śayanāt avicārayan
15. Vaiśampāyana said, "Having immediately heard those piteous words and lamentations of Draupadi, Bhima rushed from his bed without a moment's hesitation."
भीमसेन उवाच ।
अहं शृणोमि ते वाचं त्वया सैरन्ध्रि भाषिताम् ।
तस्मात्ते सूतपुत्रेभ्यो न भयं भीरु विद्यते ॥१६॥
16. bhīmasena uvāca ,
ahaṁ śṛṇomi te vācaṁ tvayā sairandhri bhāṣitām ,
tasmātte sūtaputrebhyo na bhayaṁ bhīru vidyate.
16. bhīmasenaḥ uvāca aham śṛṇomi te vācam tvayā sairandhri
bhāṣitām tasmāt te sūtaputrebhyaḥ na bhayam bhīru vidyate
16. Bhīmasena said: "O Sairandhrī, I hear the words spoken by you. Therefore, timid one, you have no fear from the sons of the charioteer."
वैशंपायन उवाच ।
इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया ।
ततः स व्यायतं कृत्वा वेषं विपरिवर्त्य च ।
अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा ॥१७॥
17. vaiśaṁpāyana uvāca ,
ityuktvā sa mahābāhurvijajṛmbhe jighāṁsayā ,
tataḥ sa vyāyataṁ kṛtvā veṣaṁ viparivartya ca ,
advāreṇābhyavaskandya nirjagāma bahistadā.
17. vaiśaṃpāyanaḥ uvāca iti uktvā saḥ mahābāhuḥ
vijajṛmbhe jighāṃsayā tataḥ saḥ
vyāyatam kṛtvā veṣam viparivartya ca advāreṇa
abhyavaskandya nirjagāma bahiḥ tadā
17. Vaiśaṃpāyana said: "Having spoken thus, that mighty-armed one (Bhīmasena) stretched himself out, intent on killing. Then, making his body taut and changing his disguise, he went out by leaping through an unusual exit."
स भीमसेनः प्राकारादारुज्य तरसा द्रुमम् ।
श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः ॥१८॥
18. sa bhīmasenaḥ prākārādārujya tarasā drumam ,
śmaśānābhimukhaḥ prāyādyatra te kīcakā gatāḥ.
18. saḥ bhīmasenaḥ prākārāt ārujya tarasā drumam
śmaśānābhimukhaḥ prāyāt yatra te kīcakāḥ gatāḥ
18. That Bhīmasena, having forcibly torn a tree from the rampart, went towards the cremation ground where those Kīcakas had gone.
स तं वृक्षं दशव्यामं सस्कन्धविटपं बली ।
प्रगृह्याभ्यद्रवत्सूतान्दण्डपाणिरिवान्तकः ॥१९॥
19. sa taṁ vṛkṣaṁ daśavyāmaṁ saskandhaviṭapaṁ balī ,
pragṛhyābhyadravatsūtāndaṇḍapāṇirivāntakaḥ.
19. saḥ tam vṛkṣam daśavyāmam saskandhaviṭapam balī
pragṛhya abhyadravat sūtān daṇḍapāṇiḥ iva antakaḥ
19. That powerful one (Bhīmasena), grasping that tree—ten arm-spans long, complete with its trunk and branches—rushed towards the charioteer's sons like Death (Antaka) holding his staff.
ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः ।
भूमौ निपतिता वृक्षाः संघशस्तत्र शेरते ॥२०॥
20. ūruvegena tasyātha nyagrodhāśvatthakiṁśukāḥ ,
bhūmau nipatitā vṛkṣāḥ saṁghaśastatra śerate.
20. ūruvegena tasya atha nyagrodhāśvatthakiṃśukāḥ
bhūmau nipatitāḥ vṛkṣāḥ saṃghaśaḥ tatra śerate
20. Then, by the force of his thighs, banyan, holy fig, and palāśa trees fell to the ground and lay there in groups.
तं सिंहमिव संक्रुद्धं दृष्ट्वा गन्धर्वमागतम् ।
वित्रेसुः सर्वतः सूता विषादभयकम्पिताः ॥२१॥
21. taṁ siṁhamiva saṁkruddhaṁ dṛṣṭvā gandharvamāgatam ,
vitresuḥ sarvataḥ sūtā viṣādabhayakampitāḥ.
21. tam siṃham iva saṃkruddham dṛṣṭvā gandharvam
āgatam vitresuḥ sarvataḥ sūtāḥ viṣādabhayakampitāḥ
21. Having seen that Gandharva, approaching like a greatly enraged lion, the charioteers, agitated by dejection and fear, trembled everywhere.
तमन्तकमिवायान्तं गन्धर्वं प्रेक्ष्य ते तदा ।
दिधक्षन्तस्तदा ज्येष्ठं भ्रातरं ह्युपकीचकाः ।
परस्परमथोचुस्ते विषादभयकम्पिताः ॥२२॥
22. tamantakamivāyāntaṁ gandharvaṁ prekṣya te tadā ,
didhakṣantastadā jyeṣṭhaṁ bhrātaraṁ hyupakīcakāḥ ,
parasparamathocuste viṣādabhayakampitāḥ.
22. tam antakam iva āyāntam gandharvam
prekṣya te tadā didhakṣantaḥ tadā
jyeṣṭham bhrātaram hi upakīcakāḥ parasparam
atha ūcuḥ te viṣādabhayakampitāḥ
22. Then, having seen that Gandharva approaching like the god of death (antaka), those Upakīcakas, who were then about to cremate their elder brother, agitated by dejection and fear, spoke to each other.
गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम् ।
सैरन्ध्री मुच्यतां शीघ्रं महन्नो भयमागतम् ॥२३॥
23. gandharvo balavāneti kruddha udyamya pādapam ,
sairandhrī mucyatāṁ śīghraṁ mahanno bhayamāgatam.
23. gandharvaḥ balavān eti kruddhaḥ udyamya pādapam
sairandhrī mucyatām śīghram mahat naḥ bhayam āgatam
23. The powerful Gandharva is approaching, enraged and holding up a tree. Let Sairandhrī be released quickly! A great fear has indeed come upon us.
ते तु दृष्ट्वा तमाविद्धं भीमसेनेन पादपम् ।
विमुच्य द्रौपदीं तत्र प्राद्रवन्नगरं प्रति ॥२४॥
24. te tu dṛṣṭvā tamāviddhaṁ bhīmasenena pādapam ,
vimucya draupadīṁ tatra prādravannagaraṁ prati.
24. te tu dṛṣṭvā tam āviddham bhīmasenena pādapam
vimucya draupadīm tatra prādravan nagaram prati
24. But they, having seen the tree struck down by Bhīmasena, released Draupadī there and fled towards the city.
द्रवतस्तांस्तु संप्रेक्ष्य स वज्री दानवानिव ।
शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् ॥२५॥
25. dravatastāṁstu saṁprekṣya sa vajrī dānavāniva ,
śataṁ pañcādhikaṁ bhīmaḥ prāhiṇodyamasādanam.
25. dravataḥ tān tu samprekṣya saḥ vajrī dānavān iva
śatam pañcādhikam bhīmaḥ prāhiṇot yamasādanam
25. Bhīma, upon clearly seeing them fleeing, sent 105 of them to the abode of Yama (death), just as Indra (vajrī) would send demons (dānava) to their doom.
तत आश्वासयत्कृष्णां प्रविमुच्य विशां पते ।
उवाच च महाबाहुः पाञ्चालीं तत्र द्रौपदीम् ।
अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकोदरः ॥२६॥
26. tata āśvāsayatkṛṣṇāṁ pravimucya viśāṁ pate ,
uvāca ca mahābāhuḥ pāñcālīṁ tatra draupadīm ,
aśrupūrṇamukhīṁ dīnāṁ durdharṣaḥ sa vṛkodaraḥ.
26. tataḥ āśvāsayat kṛṣṇām pravimucya
viśām pate uvāca ca mahābāhuḥ
pāñcālīm tatra draupadīm aśrupūrṇamukhīm
dīnām durdharṣaḥ saḥ vṛkodaraḥ
26. Then, having completely freed Kṛṣṇā (Draupadī), the mighty-armed, formidable Bhīma (vṛkodara), O lord of men (a conventional address by the narrator), spoke to that distressed Pāñcālī (Draupadī), whose face was tear-filled.
एवं ते भीरु वध्यन्ते ये त्वां क्लिश्यन्त्यनागसम् ।
प्रैहि त्वं नगरं कृष्णे न भयं विद्यते तव ।
अन्येनाहं गमिष्यामि विराटस्य महानसम् ॥२७॥
27. evaṁ te bhīru vadhyante ye tvāṁ kliśyantyanāgasam ,
praihi tvaṁ nagaraṁ kṛṣṇe na bhayaṁ vidyate tava ,
anyenāhaṁ gamiṣyāmi virāṭasya mahānasam.
27. evam te bhīru vadhyante ye tvām
kliśyanti anāgasam praihi tvam nagaram
kṛṣṇe na bhayam vidyate tava anyena
aham gamiṣyāmi virāṭasya mahānasam
27. "Thus, O timid one, those who torment you, the innocent, are being killed. You, Kṛṣṇā, go to the city; there is no danger for you. I will go by another way to Virāṭa's kitchen."
पञ्चाधिकं शतं तच्च निहतं तत्र भारत ।
महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ॥२८॥
28. pañcādhikaṁ śataṁ tacca nihataṁ tatra bhārata ,
mahāvanamiva chinnaṁ śiśye vigalitadrumam.
28. pañca adhikam śatam tat ca nihatam tatra bhārata
mahāvanam iva chinnam śiśye vigalitadrumam
28. And there, O Bhārata, those one hundred and five (Kīcakas) lay slain, just like a great forest that has been cut down, with its trees scattered.
एवं ते निहता राजञ्शतं पञ्च च कीचकाः ।
स च सेनापतिः पूर्वमित्येतत्सूतषट्शतम् ॥२९॥
29. evaṁ te nihatā rājañśataṁ pañca ca kīcakāḥ ,
sa ca senāpatiḥ pūrvamityetatsūtaṣaṭśatam.
29. evam te nihatāḥ rājan śatam pañca ca kīcakāḥ
saḥ ca senāpatiḥ pūrvam iti etat sūtaṣaṭśatam
29. Thus, O King, those one hundred and five Kīcakas were slain. And that commander (Kīcaka) had been killed earlier. So, this accounts for six hundred charioteers in total.
तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च संगताः ।
विस्मयं परमं गत्वा नोचुः किंचन भारत ॥३०॥
30. taddṛṣṭvā mahadāścaryaṁ narā nāryaśca saṁgatāḥ ,
vismayaṁ paramaṁ gatvā nocuḥ kiṁcana bhārata.
30. tat dṛṣṭvā mahat āścaryam narāḥ nāryaḥ ca saṅgatāḥ
vismayam paramam gatvā na ūcuḥ kim cana bhārata
30. And seeing that great marvel, the men and women who had gathered there, experiencing extreme astonishment, said absolutely nothing, O Bhārata.