Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-132

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
लोमश उवाच ।
यः कथ्यते मन्त्रविदग्र्यबुद्धिरौद्दालकिः श्वेतकेतुः पृथिव्याम् ।
तस्याश्रमं पश्य नरेन्द्र पुण्यं सदाफलैरुपपन्नं महीजैः ॥१॥
1. lomaśa uvāca ,
yaḥ kathyate mantravidagryabuddhi;rauddālakiḥ śvetaketuḥ pṛthivyām ,
tasyāśramaṁ paśya narendra puṇyaṁ; sadāphalairupapannaṁ mahījaiḥ.
1. lomaśaḥ uvāca yaḥ kathyate
mantravidagryabuddhiḥ auddālakiḥ śvetaketuḥ
pṛthivyām tasya āśramam paśya narendra
puṇyam sadāphalaiḥ upapannam mahījaiḥ
1. Lomasha said, "O King, behold the sacred hermitage (āśrama) of Śvetaketu, son of Uddalaka, who is known on earth as having an intellect foremost among those who understand sacred texts (mantra). His hermitage (āśrama) is always abundant with fruits from the trees."
साक्षादत्र श्वेतकेतुर्ददर्श सरस्वतीं मानुषदेहरूपाम् ।
वेत्स्यामि वाणीमिति संप्रवृत्तां सरस्वतीं श्वेतकेतुर्बभाषे ॥२॥
2. sākṣādatra śvetaketurdadarśa; sarasvatīṁ mānuṣadeharūpām ,
vetsyāmi vāṇīmiti saṁpravṛttāṁ; sarasvatīṁ śvetaketurbabhāṣe.
2. sākṣāt atra śvetaketuḥ dadarśa sarasvatīm mānuṣadeharūpām
vetsyāmi vāṇīm iti sampravṛttām sarasvatīm śvetaketuḥ babhāṣe
2. Here, Śvetaketu directly beheld Sarasvati in human form. As Sarasvati was about to speak, Śvetaketu addressed her, thinking, "I will certainly gain knowledge of speech (vāṇī)."
तस्मिन्काले ब्रह्मविदां वरिष्ठावास्तां तदा मातुलभागिनेयौ ।
अष्टावक्रश्चैव कहोडसूनुरौद्दालकिः श्वेतकेतुश्च राजन् ॥३॥
3. tasminkāle brahmavidāṁ variṣṭhā;vāstāṁ tadā mātulabhāgineyau ,
aṣṭāvakraścaiva kahoḍasūnu;rauddālakiḥ śvetaketuśca rājan.
3. tasmin kāle brahmavidām variṣṭhau
āstām tadā mātulabhāgineyau
aṣṭāvakraḥ ca eva kahoḍasūnuḥ
auddālakiḥ śvetaketuḥ ca rājan
3. O King, at that time, there were two individuals, an uncle and his nephew, who were preeminent among those who understood Brahman (brahman): Aṣṭāvakra, the son of Kahoḍa, and Śvetaketu, the son of Uddalaka (Auddalaki).
विदेहराजस्य महीपतेस्तौ विप्रावुभौ मातुलभागिनेयौ ।
प्रविश्य यज्ञायतनं विवादे बन्दिं निजग्राहतुरप्रमेयम् ॥४॥
4. videharājasya mahīpatestau; viprāvubhau mātulabhāgineyau ,
praviśya yajñāyatanaṁ vivāde; bandiṁ nijagrāhaturaprameyam.
4. videharājasya mahīpateḥ tau viprau ubhau mātulabhāgineyau
praviśya yajñāyatanam vivāde bandim nijagrāhatuḥ aprameyam
4. Those two brahmins, the uncle and nephew, having entered the sacrificial arena (yajña) of the King of Videha, the ruler of the earth, defeated the unrivaled Bandi in a debate.
युधिष्ठिर उवाच ।
कथंप्रभावः स बभूव विप्रस्तथायुक्तं यो निजग्राह बन्दिम् ।
अष्टावक्रः केन चासौ बभूव तत्सर्वं मे लोमश शंस तत्त्वम् ॥५॥
5. yudhiṣṭhira uvāca ,
kathaṁprabhāvaḥ sa babhūva vipra;stathāyuktaṁ yo nijagrāha bandim ,
aṣṭāvakraḥ kena cāsau babhūva; tatsarvaṁ me lomaśa śaṁsa tattvam.
5. yudhiṣṭhira uvāca kathaṃprabhāvaḥ sa
babhūva vipraḥ tathāyuktaṃ yaḥ nijagrāha
bandim aṣṭāvakraḥ kena ca asau
babhūva tat sarvaṃ me lomaśa śaṃsa tattvam
5. Yudhiṣṭhira said: "What kind of power did that brahmin possess, he who defeated Bandin even when Bandin was so formidable? And how did he become Aṣṭāvakra? O Lomasa, please reveal the truth (tattvam) of all that to me."
लोमश उवाच ।
उद्दालकस्य नियतः शिष्य एको नाम्ना कहोडेति बभूव राजन् ।
शुश्रूषुराचार्यवशानुवर्ती दीर्घं कालं सोऽध्ययनं चकार ॥६॥
6. lomaśa uvāca ,
uddālakasya niyataḥ śiṣya eko; nāmnā kahoḍeti babhūva rājan ,
śuśrūṣurācāryavaśānuvartī; dīrghaṁ kālaṁ so'dhyayanaṁ cakāra.
6. lomaśa uvāca uddālakasya niyataḥ
śiṣyaḥ ekaḥ nāmnā kahoḍa iti babhūva
rājan śuśrūṣuḥ ācāryavaśānuvartī
dīrghaṃ kālaṃ saḥ adhyayanaṃ cakāra
6. Lomasa said: "O King, Uddālaka had a diligent disciple named Kahōḍa. He was devoted to serving his guru (guru) and obedient to his teacher's commands. For a long time, he engaged in study."
तं वै विप्राः पर्यभवंश्च शिष्यास्तं च ज्ञात्वा विप्रकारं गुरुः सः ।
तस्मै प्रादात्सद्य एव श्रुतं च भार्यां च वै दुहितरं स्वां सुजाताम् ॥७॥
7. taṁ vai viprāḥ paryabhavaṁśca śiṣyā;staṁ ca jñātvā viprakāraṁ guruḥ saḥ ,
tasmai prādātsadya eva śrutaṁ ca; bhāryāṁ ca vai duhitaraṁ svāṁ sujātām.
7. taṃ vai viprāḥ paryabhavan ca śiṣyāḥ
taṃ ca jñātvā viprakāraṃ guruḥ saḥ
tasmai prādāt sadya eva śrutaṃ ca
bhāryāṃ ca vai duhitaram svāṃ sujātām
7. Indeed, other brahmins and students used to disrespect him. And knowing this mistreatment, that guru (guru) (Uddālaka) immediately gave him his sacred knowledge (śruta) and his own well-born daughter, Sujātā, as a wife.
तस्या गर्भः समभवदग्निकल्पः सोऽधीयानं पितरमथाभ्युवाच ।
सर्वां रात्रिमध्ययनं करोषि नेदं पितः सम्यगिवोपवर्तते ॥८॥
8. tasyā garbhaḥ samabhavadagnikalpaḥ; so'dhīyānaṁ pitaramathābhyuvāca ,
sarvāṁ rātrimadhyayanaṁ karoṣi; nedaṁ pitaḥ samyagivopavartate.
8. tasyāḥ garbhaḥ samabhavat agnikalpaḥ
saḥ adhīyānaṃ pitaram atha abhyuvāca
sarvāṃ rātrim adhyayanaṃ karoṣi
na idaṃ pitaḥ samyak iva upavartate
8. A fiery fetus developed in her womb. While still in the womb, it then spoke to its father, who was engaged in study: 'Father, you study all night, but this does not seem quite right.'
उपालब्धः शिष्यमध्ये महर्षिः स तं कोपादुदरस्थं शशाप ।
यस्मात्कुक्षौ वर्तमानो ब्रवीषि तस्माद्वक्रो भवितास्यष्टकृत्वः ॥९॥
9. upālabdhaḥ śiṣyamadhye maharṣiḥ; sa taṁ kopādudarasthaṁ śaśāpa ,
yasmātkukṣau vartamāno bravīṣi; tasmādvakro bhavitāsyaṣṭakṛtvaḥ.
9. upālabdhaḥ śiṣyamadhye maharṣiḥ sa
tam kopāt udarastham śaśāpa yasmāt
kukṣau vartamānaḥ bravīṣi tasmāt
vakraḥ bhavitā asi aṣṭakṛtvaḥ
9. The great sage, being reproached amidst his disciples, angrily cursed him who was in the womb: "Because you speak while residing in the womb, therefore you shall become eightfold crooked."
स वै तथा वक्र एवाभ्यजायदष्टावक्रः प्रथितो वै महर्षिः ।
तस्यासीद्वै मातुलः श्वेतकेतुः स तेन तुल्यो वयसा बभूव ॥१०॥
10. sa vai tathā vakra evābhyajāya;daṣṭāvakraḥ prathito vai maharṣiḥ ,
tasyāsīdvai mātulaḥ śvetaketuḥ; sa tena tulyo vayasā babhūva.
10. sa vai tathā vakraḥ eva abhyajāyata
aṣṭāvakraḥ prathitaḥ vai maharṣiḥ
tasya āsīt vai mātulaḥ śvetaketuḥ
sa tena tulyaḥ vayasā babhūva
10. Indeed, he was born exactly so crooked, and thus the great sage Aṣṭāvakra became renowned. Indeed, Śvetaketu was his maternal uncle, and he was equal to him in age.
संपीड्यमाना तु तदा सुजाता विवर्धमानेन सुतेन कुक्षौ ।
उवाच भर्तारमिदं रहोगता प्रसाद्य हीनं वसुना धनार्थिनी ॥११॥
11. saṁpīḍyamānā tu tadā sujātā; vivardhamānena sutena kukṣau ,
uvāca bhartāramidaṁ rahogatā; prasādya hīnaṁ vasunā dhanārthinī.
11. sampīḍyamānā tu tadā sujātā vivardhamānena sutena kukṣau uvāca
bhartāram idam rahogatā prasādya hīnam vasunā dhanārthinī
11. But then Sujātā, being greatly distressed by the growing son in her womb, went to a private place and spoke this to her husband, propitiating him (who was) deficient in wealth, as she herself was desirous of money.
कथं करिष्याम्यधना महर्षे मासश्चायं दशमो वर्तते मे ।
न चास्ति ते वसु किंचित्प्रजाता येनाहमेतामापदं निस्तरेयम् ॥१२॥
12. kathaṁ kariṣyāmyadhanā maharṣe; māsaścāyaṁ daśamo vartate me ,
na cāsti te vasu kiṁcitprajātā; yenāhametāmāpadaṁ nistareyam.
12. katham kariṣyāmi adhanā maharṣe
māsaḥ ca ayam daśamaḥ vartate me
na ca asti te vasu kiñcit prajātā
yena aham etām āpadam nistareyam
12. "O great sage, how shall I manage, being without wealth? This is my tenth month (of pregnancy). And, O procreator, you have no wealth whatsoever by which I might overcome this distress."
उक्तस्त्वेवं भार्यया वै कहोडो वित्तस्यार्थे जनकमथाभ्यगच्छत् ।
स वै तदा वादविदा निगृह्य निमज्जितो बन्दिनेहाप्सु विप्रः ॥१३॥
13. uktastvevaṁ bhāryayā vai kahoḍo; vittasyārthe janakamathābhyagacchat ,
sa vai tadā vādavidā nigṛhya; nimajjito bandinehāpsu vipraḥ.
13. uktaḥ tu evam bhāryayā vai kahoḍaḥ
vittasya arthe janakam atha abhyagacchat
saḥ vai tadā vādavidā nigṛhya
nimajjitaḥ bandinā iha apsu vipraḥ
13. Kahoḍa, having been thus instructed by his wife for the sake of wealth, then approached King Janaka. Indeed, that Brahmin was then defeated by the expert debater Bandin and subsequently immersed in the water.
उद्दालकस्तं तु तदा निशम्य सूतेन वादेऽप्सु तथा निमज्जितम् ।
उवाच तां तत्र ततः सुजातामष्टावक्रे गूहितव्योऽयमर्थः ॥१४॥
14. uddālakastaṁ tu tadā niśamya; sūtena vāde'psu tathā nimajjitam ,
uvāca tāṁ tatra tataḥ sujātā;maṣṭāvakre gūhitavyo'yamarthaḥ.
14. uddālakaḥ tam tu tadā niśamya
sūtena vāde apsu tathā nimajjitam
uvāca tām tatra tataḥ sujātām
aṣṭāvakre gūhitavyaḥ ayam arthaḥ
14. Uddālaka, upon hearing then that Kahoḍa was thus immersed in the water during the debate by Bandin (the son of a charioteer), said to Sujātā, "This matter concerning Aṣṭāvakra must be kept hidden."
ररक्ष सा चाप्यति तं सुमन्त्रं जातोऽप्येवं न स शुश्राव विप्रः ।
उद्दालकं पितृवच्चापि मेने अष्टावक्रो भ्रातृवच्छ्वेतकेतुम् ॥१५॥
15. rarakṣa sā cāpyati taṁ sumantraṁ; jāto'pyevaṁ na sa śuśrāva vipraḥ ,
uddālakaṁ pitṛvaccāpi mene; aṣṭāvakro bhrātṛvacchvetaketum.
15. rarakṣa sā ca api ati tam sumantram
jātaḥ api evam na saḥ śuśrāva
vipraḥ uddālakam pitṛvat ca api
mene aṣṭāvakraḥ bhrātṛvat śvetaketum
15. She carefully kept that secret hidden. Even after he was born, that Brahmin (Aṣṭāvakra) did not learn of it. Aṣṭāvakra regarded Uddālaka as a father and Śvetaketu as a brother.
ततो वर्षे द्वादशे श्वेतकेतुरष्टावक्रं पितुरङ्के निषण्णम् ।
अपाकर्षद्गृह्य पाणौ रुदन्तं नायं तवाङ्कः पितुरित्युक्तवांश्च ॥१६॥
16. tato varṣe dvādaśe śvetaketu;raṣṭāvakraṁ pituraṅke niṣaṇṇam ,
apākarṣadgṛhya pāṇau rudantaṁ; nāyaṁ tavāṅkaḥ piturityuktavāṁśca.
16. tataḥ varṣe dvādaśe śvetaketuḥ
aṣṭāvarkram pituḥ aṅke niṣaṇṇam
apākarṣat gṛhya pāṇau rudantam na ayam
tava aṅkaḥ pituḥ iti uktavān ca
16. Then, in his twelfth year, Śvetaketu, holding Aṣṭāvakra by the hand, pulled him away as he was sitting crying on his father's lap, saying, "This is not your father's lap!"
यत्तेनोक्तं दुरुक्तं तत्तदानीं हृदि स्थितं तस्य सुदुःखमासीत् ।
गृहं गत्वा मातरं रोदमानः पप्रच्छेदं क्व नु तातो ममेति ॥१७॥
17. yattenoktaṁ duruktaṁ tattadānīṁ; hṛdi sthitaṁ tasya suduḥkhamāsīt ,
gṛhaṁ gatvā mātaraṁ rodamānaḥ; papracchedaṁ kva nu tāto mameti.
17. yat tena uktam duruktam tat tadānīm
hṛdi sthitam tasya suduḥkham āsīt
gṛham gatvā mātaram rodamānaḥ
papraccha idam kva nu tātaḥ mama iti
17. Whatever harsh words had been spoken by him remained in his heart at that time, and he felt great sorrow. Having gone home, he tearfully asked his mother, "Where indeed is my father?"
ततः सुजाता परमार्तरूपा शापाद्भीता सर्वमेवाचचक्षे ।
तद्वै तत्त्वं सर्वमाज्ञाय मातुरित्यब्रवीच्छ्वेतकेतुं स विप्रः ॥१८॥
18. tataḥ sujātā paramārtarūpā; śāpādbhītā sarvamevācacakṣe ,
tadvai tattvaṁ sarvamājñāya mātu;rityabravīcchvetaketuṁ sa vipraḥ.
18. tataḥ sujātā paramārtarūpā śāpāt
bhītā sarvam eva acacakṣe tat
vai tattvam sarvam ājñāya mātuḥ
iti abravīt śvetaketum sa vipraḥ
18. Then Sujātā, in her extremely distressed state and afraid of the curse, disclosed everything. Having understood the whole truth (tattva) from his mother, that Brahmin (vipra) then spoke to Śvetaketu.
गच्छाव यज्ञं जनकस्य राज्ञो बह्वाश्चर्यः श्रूयते तस्य यज्ञः ।
श्रोष्यावोऽत्र ब्राह्मणानां विवादमन्नं चाग्र्यं तत्र भोक्ष्यावहे च ।
विचक्षणत्वं च भविष्यते नौ शिवश्च सौम्यश्च हि ब्रह्मघोषः ॥१९॥
19. gacchāva yajñaṁ janakasya rājño; bahvāścaryaḥ śrūyate tasya yajñaḥ ,
śroṣyāvo'tra brāhmaṇānāṁ vivāda;mannaṁ cāgryaṁ tatra bhokṣyāvahe ca ,
vicakṣaṇatvaṁ ca bhaviṣyate nau; śivaśca saumyaśca hi brahmaghoṣaḥ.
19. gacchāva yajñam janakasya rājñaḥ bahvāścaryaḥ śrūyate
tasya yajñaḥ śroṣyāvaḥ atra brāhmaṇānām vivādam
annam ca agryam tatra bhokṣyāvahe ca vicakṣaṇatvam
ca bhaviṣyate nau śivaḥ ca saumyaḥ ca hi brahmaghoṣaḥ
19. "Let us both go to the ritual (yajña) of King Janaka; his ritual (yajña) is renowned for many wonders. There, we shall both listen to the discussions of the Brahmins and also partake of excellent food. And sagacity will come to us, for the chanting of the Vedas (brahmaghoṣa) is indeed auspicious and gentle."
तौ जग्मतुर्मातुलभागिनेयौ यज्ञं समृद्धं जनकस्य राज्ञः ।
अष्टावक्रः पथि राज्ञा समेत्य उत्सार्यमाणो वाक्यमिदं जगाद ॥२०॥
20. tau jagmaturmātulabhāgineyau; yajñaṁ samṛddhaṁ janakasya rājñaḥ ,
aṣṭāvakraḥ pathi rājñā sametya; utsāryamāṇo vākyamidaṁ jagāda.
20. tau jagmatuḥ mātulabhāgineyau
yajñam samṛddham janakasya rājñaḥ
aṣṭāvakrah pathi rājñā sametya
utsāryamāṇaḥ vākyam idam jagāda
20. Those two, the maternal uncle and the nephew, proceeded to the prosperous ritual (yajña) of King Janaka. Aṣṭāvakra, encountering the king on the path, spoke these words while being moved aside.