महाभारतः
mahābhārataḥ
-
book-5, chapter-50
धृतराष्ट्र उवाच ।
सर्व एते महोत्साहा ये त्वया परिकीर्तिताः ।
एकतस्त्वेव ते सर्वे समेता भीम एकतः ॥१॥
सर्व एते महोत्साहा ये त्वया परिकीर्तिताः ।
एकतस्त्वेव ते सर्वे समेता भीम एकतः ॥१॥
1. dhṛtarāṣṭra uvāca ,
sarva ete mahotsāhā ye tvayā parikīrtitāḥ ,
ekatastveva te sarve sametā bhīma ekataḥ.
sarva ete mahotsāhā ye tvayā parikīrtitāḥ ,
ekatastveva te sarve sametā bhīma ekataḥ.
1.
dhṛtarāṣṭraḥ uvāca sarve ete mahotsāhāḥ ye tvayā
parikīrtitāḥ ekataḥ tu eva te sarve sametāḥ bhīmaḥ ekataḥ
parikīrtitāḥ ekataḥ tu eva te sarve sametāḥ bhīmaḥ ekataḥ
1.
Dhritarashtra said: "All these warriors whom you have enumerated, who possess great enthusiasm, are gathered on one side, while Bhima stands alone on the other side."
भीमसेनाद्धि मे भूयो भयं संजायते महत् ।
क्रुद्धादमर्षणात्तात व्याघ्रादिव महारुरोः ॥२॥
क्रुद्धादमर्षणात्तात व्याघ्रादिव महारुरोः ॥२॥
2. bhīmasenāddhi me bhūyo bhayaṁ saṁjāyate mahat ,
kruddhādamarṣaṇāttāta vyāghrādiva mahāruroḥ.
kruddhādamarṣaṇāttāta vyāghrādiva mahāruroḥ.
2.
bhīmasenāt hi me bhūyaḥ bhayam saṃjāyate mahat
kruddhāt amarṣaṇāt tāta vyāghrāt iva mahārūroḥ
kruddhāt amarṣaṇāt tāta vyāghrāt iva mahārūroḥ
2.
Dear son, a greater fear arises in me specifically from Bhimasena, who is enraged and intolerant, just as it would from a tiger or a mighty deer.
जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन् ।
भीतो वृकोदरात्तात सिंहात्पशुरिवाबलः ॥३॥
भीतो वृकोदरात्तात सिंहात्पशुरिवाबलः ॥३॥
3. jāgarmi rātrayaḥ sarvā dīrghamuṣṇaṁ ca niḥśvasan ,
bhīto vṛkodarāttāta siṁhātpaśurivābalaḥ.
bhīto vṛkodarāttāta siṁhātpaśurivābalaḥ.
3.
jāgarmi rātrayaḥ sarvāḥ dīrgham uṣṇam ca niḥśvasan
bhītaḥ vṛkodarāt tāta siṃhāt paśuḥ iva abalaḥ
bhītaḥ vṛkodarāt tāta siṃhāt paśuḥ iva abalaḥ
3.
Dear son, I remain awake all nights, sighing long and hot, frightened of Vrikodara (Bhima), just like a weak animal (is frightened) of a lion.
न हि तस्य महाबाहोः शक्रप्रतिमतेजसः ।
सैन्येऽस्मिन्प्रतिपश्यामि य एनं विषहेद्युधि ॥४॥
सैन्येऽस्मिन्प्रतिपश्यामि य एनं विषहेद्युधि ॥४॥
4. na hi tasya mahābāhoḥ śakrapratimatejasaḥ ,
sainye'sminpratipaśyāmi ya enaṁ viṣahedyudhi.
sainye'sminpratipaśyāmi ya enaṁ viṣahedyudhi.
4.
na hi tasya mahābāhoḥ śakrapratimatejasaḥ
senye asmin pratipaśyāmi yaḥ enam viṣahet yudhi
senye asmin pratipaśyāmi yaḥ enam viṣahet yudhi
4.
Indeed, I do not see anyone in this army who could withstand that mighty-armed one (Bhima), whose prowess is equal to Indra's, in battle.
अमर्षणश्च कौन्तेयो दृढवैरश्च पाण्डवः ।
अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः ॥५॥
अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः ॥५॥
5. amarṣaṇaśca kaunteyo dṛḍhavairaśca pāṇḍavaḥ ,
anarmahāsī sonmādastiryakprekṣī mahāsvanaḥ.
anarmahāsī sonmādastiryakprekṣī mahāsvanaḥ.
5.
amarṣaṇaḥ ca kaunteyaḥ dṛḍhavairaḥ ca pāṇḍavaḥ
anarmahāsī sa unmādaḥ tiryakprekṣī mahāsvanaḥ
anarmahāsī sa unmādaḥ tiryakprekṣī mahāsvanaḥ
5.
The son of Kunti (Kaunteya), the Pandava, is wrathful and harbors deep-seated enmity. He is humorless, frenzied, glances with a fierce gaze, and roars mightily.
महावेगो महोत्साहो महाबाहुर्महाबलः ।
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥६॥
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥६॥
6. mahāvego mahotsāho mahābāhurmahābalaḥ ,
mandānāṁ mama putrāṇāṁ yuddhenāntaṁ kariṣyati.
mandānāṁ mama putrāṇāṁ yuddhenāntaṁ kariṣyati.
6.
mahāvegaḥ mahotsāhaḥ mahābāhuḥ mahābalaḥ
mandānām mama putrāṇām yuddhena antam kariṣyati
mandānām mama putrāṇām yuddhena antam kariṣyati
6.
Possessing great speed, immense energy, mighty arms, and immense strength, he will bring an end to my dull-witted sons through battle.
ऊरुग्राहगृहीतानां गदां बिभ्रद्वृकोदरः ।
कुरूणामृषभो युद्धे दण्डपाणिरिवान्तकः ॥७॥
कुरूणामृषभो युद्धे दण्डपाणिरिवान्तकः ॥७॥
7. ūrugrāhagṛhītānāṁ gadāṁ bibhradvṛkodaraḥ ,
kurūṇāmṛṣabho yuddhe daṇḍapāṇirivāntakaḥ.
kurūṇāmṛṣabho yuddhe daṇḍapāṇirivāntakaḥ.
7.
ūrugrahagṛhītānām gadām bibhrat vṛkodaraḥ
kurūṇām ṛṣabhaḥ yuddhe daṇḍapāṇiḥ iva antakaḥ
kurūṇām ṛṣabhaḥ yuddhe daṇḍapāṇiḥ iva antakaḥ
7.
Bearing a mace, Bhima (Vṛkodara), the foremost (ṛṣabha) among the Kurus, is like Yama (Antaka) holding a staff (daṇḍa) in battle, especially to those whose thighs are seized.
शैक्यायसमयीं घोरां गदां काञ्चनभूषिताम् ।
मनसाहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम् ॥८॥
मनसाहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम् ॥८॥
8. śaikyāyasamayīṁ ghorāṁ gadāṁ kāñcanabhūṣitām ,
manasāhaṁ prapaśyāmi brahmadaṇḍamivodyatam.
manasāhaṁ prapaśyāmi brahmadaṇḍamivodyatam.
8.
śaikyāyasamayīm ghorām gadām kāñcanabhūṣitām
manasā aham prapaśyāmi brahmadaṇḍam iva udyatam
manasā aham prapaśyāmi brahmadaṇḍam iva udyatam
8.
In my mind, I clearly foresee that terrible mace, made of Śikya iron and adorned with gold, uplifted like the staff of Brahma (brahmadaṇḍa).
यथा रुरूणां यूथेषु सिंहो जातबलश्चरेत् ।
मामकेषु तथा भीमो बलेषु विचरिष्यति ॥९॥
मामकेषु तथा भीमो बलेषु विचरिष्यति ॥९॥
9. yathā rurūṇāṁ yūtheṣu siṁho jātabalaścaret ,
māmakeṣu tathā bhīmo baleṣu vicariṣyati.
māmakeṣu tathā bhīmo baleṣu vicariṣyati.
9.
yathā rurūṇām yūtheṣu siṃhaḥ jātabalaḥ caret
| māmakesu tathā bhīmaḥ baleṣu vicariṣyati
| māmakesu tathā bhīmaḥ baleṣu vicariṣyati
9.
Just as a lion, having gained strength, roams among the herds of deer, so too will Bhīma move about among my forces.
सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः ।
बह्वाशी विप्रतीपश्च बाल्येऽपि रभसः सदा ॥१०॥
बह्वाशी विप्रतीपश्च बाल्येऽपि रभसः सदा ॥१०॥
10. sarveṣāṁ mama putrāṇāṁ sa ekaḥ krūravikramaḥ ,
bahvāśī vipratīpaśca bālye'pi rabhasaḥ sadā.
bahvāśī vipratīpaśca bālye'pi rabhasaḥ sadā.
10.
sarveṣām mama putrāṇām sa ekaḥ krūravikramaḥ |
bahvāśī vipratīpaḥ ca bālye api rabhasaḥ sadā
bahvāśī vipratīpaḥ ca bālye api rabhasaḥ sadā
10.
Among all my sons, he alone possesses fierce prowess; he is a great eater, and always impetuous and contrary, even from childhood.
उद्वेपते मे हृदयं यदा दुर्योधनादयः ।
बाल्येऽपि तेन युध्यन्तो वारणेनेव मर्दिताः ॥११॥
बाल्येऽपि तेन युध्यन्तो वारणेनेव मर्दिताः ॥११॥
11. udvepate me hṛdayaṁ yadā duryodhanādayaḥ ,
bālye'pi tena yudhyanto vāraṇeneva marditāḥ.
bālye'pi tena yudhyanto vāraṇeneva marditāḥ.
11.
udvepate me hṛdayam yadā duryodhanādayaḥ |
bālye api tena yudhyantaḥ vāraṇena iva marditāḥ
bālye api tena yudhyantaḥ vāraṇena iva marditāḥ
11.
My heart trembles when Duryodhana and his brothers, even in their childhood, were crushed by him (Bhīma) as if by an elephant while fighting.
तस्य वीर्येण संक्लिष्टा नित्यमेव सुता मम ।
स एव हेतुर्भेदस्य भीमो भीमपराक्रमः ॥१२॥
स एव हेतुर्भेदस्य भीमो भीमपराक्रमः ॥१२॥
12. tasya vīryeṇa saṁkliṣṭā nityameva sutā mama ,
sa eva heturbhedasya bhīmo bhīmaparākramaḥ.
sa eva heturbhedasya bhīmo bhīmaparākramaḥ.
12.
tasya vīryeṇa saṃkliṣṭāḥ nityam eva sutāḥ mama
| saḥ eva hetuḥ bhedasya bhīmaḥ bhīmaparākramaḥ
| saḥ eva hetuḥ bhedasya bhīmaḥ bhīmaparākramaḥ
12.
My sons were always troubled by his prowess. Indeed, he, Bhīma of dreadful valor, is the very cause of this schism.
ग्रसमानमनीकानि नरवारणवाजिनाम् ।
पश्यामीवाग्रतो भीमं क्रोधमूर्छितमाहवे ॥१३॥
पश्यामीवाग्रतो भीमं क्रोधमूर्छितमाहवे ॥१३॥
13. grasamānamanīkāni naravāraṇavājinām ,
paśyāmīvāgrato bhīmaṁ krodhamūrchitamāhave.
paśyāmīvāgrato bhīmaṁ krodhamūrchitamāhave.
13.
grasamanam anīkāni naravāraṇavājinām paśyāmi
iva agrataḥ bhīmam krodhamūrcchitam āhave
iva agrataḥ bhīmam krodhamūrcchitam āhave
13.
I see Bhima, overwhelmed with rage in battle, as if devouring before me the armies composed of men, elephants, and horses.
अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे ।
संजयाचक्ष्व मे शूरं भीमसेनममर्षणम् ॥१४॥
संजयाचक्ष्व मे शूरं भीमसेनममर्षणम् ॥१४॥
14. astre droṇārjunasamaṁ vāyuvegasamaṁ jave ,
saṁjayācakṣva me śūraṁ bhīmasenamamarṣaṇam.
saṁjayācakṣva me śūraṁ bhīmasenamamarṣaṇam.
14.
astre droṇārjunasamam vāyuvegasamam jave
saṃjaya ācakṣva me śūram bhīmasenam amarṣaṇam
saṃjaya ācakṣva me śūram bhīmasenam amarṣaṇam
14.
O Sanjaya, describe to me the heroic Bhimasena, who is equal to Drona and Arjuna in his command of weapons (astra) and equal to the speed of the wind in swiftness, and is intolerant (amarṣaṇa).
अतिलाभं तु मन्येऽहं यत्तेन रिपुघातिना ।
तदैव न हताः सर्वे मम पुत्रा मनस्विना ॥१५॥
तदैव न हताः सर्वे मम पुत्रा मनस्विना ॥१५॥
15. atilābhaṁ tu manye'haṁ yattena ripughātinā ,
tadaiva na hatāḥ sarve mama putrā manasvinā.
tadaiva na hatāḥ sarve mama putrā manasvinā.
15.
atilabham tu manye aham yat tena ripughātinā
tada eva na hatāḥ sarve mama putrāḥ manasvinā
tada eva na hatāḥ sarve mama putrāḥ manasvinā
15.
Indeed, I consider it a great stroke of luck that by that slayer of enemies, that high-minded one (Bhima), all my sons were not killed at that very time.
येन भीमबला यक्षा राक्षसाश्च समाहताः ।
कथं तस्य रणे वेगं मानुषः प्रसहिष्यति ॥१६॥
कथं तस्य रणे वेगं मानुषः प्रसहिष्यति ॥१६॥
16. yena bhīmabalā yakṣā rākṣasāśca samāhatāḥ ,
kathaṁ tasya raṇe vegaṁ mānuṣaḥ prasahiṣyati.
kathaṁ tasya raṇe vegaṁ mānuṣaḥ prasahiṣyati.
16.
yena bhīmabalāḥ yakṣāḥ rākṣasāḥ ca samāhatāḥ
katham tasya raṇe vegam mānuṣaḥ prasahiṣyati
katham tasya raṇe vegam mānuṣaḥ prasahiṣyati
16.
How will any human being withstand his (Bhima's) force (vega) in battle (raṇa), by whom Yakshas and Rakshasas, themselves possessing formidable strength (bhīmabalā), were utterly struck down?
न स जातु वशे तस्थौ मम बालोऽपि संजय ।
किं पुनर्मम दुष्पुत्रैः क्लिष्टः संप्रति पाण्डवः ॥१७॥
किं पुनर्मम दुष्पुत्रैः क्लिष्टः संप्रति पाण्डवः ॥१७॥
17. na sa jātu vaśe tasthau mama bālo'pi saṁjaya ,
kiṁ punarmama duṣputraiḥ kliṣṭaḥ saṁprati pāṇḍavaḥ.
kiṁ punarmama duṣputraiḥ kliṣṭaḥ saṁprati pāṇḍavaḥ.
17.
na sa jātu vaśe tasthau mama bālaḥ api saṃjaya kim
punaḥ mama duṣputraiḥ kliṣṭaḥ saṃprati pāṇḍavaḥ
punaḥ mama duṣputraiḥ kliṣṭaḥ saṃprati pāṇḍavaḥ
17.
O Sañjaya, he never remained under my control, not even when he was a boy. How much more, then, must that Pāṇḍava (Bhīma) be troubled by my wicked sons now?
निष्ठुरः स च नैष्ठुर्याद्भज्येदपि न संनमेत् ।
तिर्यक्प्रेक्षी संहतभ्रूः कथं शाम्येद्वृकोदरः ॥१८॥
तिर्यक्प्रेक्षी संहतभ्रूः कथं शाम्येद्वृकोदरः ॥१८॥
18. niṣṭhuraḥ sa ca naiṣṭhuryādbhajyedapi na saṁnamet ,
tiryakprekṣī saṁhatabhrūḥ kathaṁ śāmyedvṛkodaraḥ.
tiryakprekṣī saṁhatabhrūḥ kathaṁ śāmyedvṛkodaraḥ.
18.
niṣṭhuraḥ sa ca naiṣṭhuryāt bhajyet api na saṃnamet
tiryakprekṣī saṃhatabhrūḥ katham śāmyet vṛkodaraḥ
tiryakprekṣī saṃhatabhrūḥ katham śāmyet vṛkodaraḥ
18.
And he is unyielding; he might even be broken by harshness, but he would not bend. How could Vṛkodara (Bhīma), who looks sideways with contracted eyebrows, ever be pacified?
बृहदंसोऽप्रतिबलो गौरस्ताल इवोद्गतः ।
प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात् ॥१९॥
प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात् ॥१९॥
19. bṛhadaṁso'pratibalo gaurastāla ivodgataḥ ,
pramāṇato bhīmasenaḥ prādeśenādhiko'rjunāt.
pramāṇato bhīmasenaḥ prādeśenādhiko'rjunāt.
19.
bṛhadaṃsaḥ apratibalaḥ gauraḥ tālaḥ iva udgataḥ
pramāṇataḥ bhīmasenaḥ prādeśena adhikaḥ arjunāt
pramāṇataḥ bhīmasenaḥ prādeśena adhikaḥ arjunāt
19.
Broad-shouldered, unequalled in strength, fair-complexioned, and risen tall like a palm tree — Bhīmasena is greater than Arjuna by a span (prādeśa) in stature.
जवेन वाजिनोऽत्येति बलेनात्येति कुञ्जरान् ।
अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली ॥२०॥
अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली ॥२०॥
20. javena vājino'tyeti balenātyeti kuñjarān ,
avyaktajalpī madhvakṣo madhyamaḥ pāṇḍavo balī.
avyaktajalpī madhvakṣo madhyamaḥ pāṇḍavo balī.
20.
javena vājinaḥ atyeti balena atyeti kuñjarān
avyaktajalpī madhvakṣaḥ madhyamaḥ pāṇḍavaḥ balī
avyaktajalpī madhvakṣaḥ madhyamaḥ pāṇḍavaḥ balī
20.
The powerful middle Pāṇḍava (Bhīma), who speaks indistinctly and has honey-colored eyes, surpasses horses in speed and elephants in strength.
इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात्पुरा ।
रूपतो वीर्यतश्चैव याथातथ्येन पाण्डवः ॥२१॥
रूपतो वीर्यतश्चैव याथातथ्येन पाण्डवः ॥२१॥
21. iti bālye śrutaḥ pūrvaṁ mayā vyāsamukhātpurā ,
rūpato vīryataścaiva yāthātathyena pāṇḍavaḥ.
rūpato vīryataścaiva yāthātathyena pāṇḍavaḥ.
21.
iti bālye śrutaḥ pūrvaṃ mayā vyāsamukhāt purā
rūpataḥ vīryataḥ ca eva yāthātathyena pāṇḍavaḥ
rūpataḥ vīryataḥ ca eva yāthātathyena pāṇḍavaḥ
21.
Thus, long ago, when I was a child, I heard from Vyasa's mouth an accurate description (yāthātathyena) of the Pāṇḍava (Bhīma), both in terms of his appearance and his prowess.
आयसेन स दण्डेन रथान्नागान्हयान्नरान् ।
हनिष्यति रणे क्रुद्धो भीमः प्रहरतां वरः ॥२२॥
हनिष्यति रणे क्रुद्धो भीमः प्रहरतां वरः ॥२२॥
22. āyasena sa daṇḍena rathānnāgānhayānnarān ,
haniṣyati raṇe kruddho bhīmaḥ praharatāṁ varaḥ.
haniṣyati raṇe kruddho bhīmaḥ praharatāṁ varaḥ.
22.
āyasena saḥ daṇḍena rathān nāgān hayān narān
haniṣyati raṇe kruddhaḥ bhīmaḥ praharatām varaḥ
haniṣyati raṇe kruddhaḥ bhīmaḥ praharatām varaḥ
22.
Enraged in battle, Bhīma, the foremost among warriors, will strike down chariots, elephants, horses, and men with his iron mace.
अमर्षी नित्यसंरब्धो रौद्रः क्रूरपराक्रमः ।
मम तात प्रतीपानि कुर्वन्पूर्वं विमानितः ॥२३॥
मम तात प्रतीपानि कुर्वन्पूर्वं विमानितः ॥२३॥
23. amarṣī nityasaṁrabdho raudraḥ krūraparākramaḥ ,
mama tāta pratīpāni kurvanpūrvaṁ vimānitaḥ.
mama tāta pratīpāni kurvanpūrvaṁ vimānitaḥ.
23.
amarṣī nityasaṃrabdhaḥ raudraḥ krūraparākramaḥ
mama tāta pratīpāni kurvan pūrvaṃ vimānitaḥ
mama tāta pratīpāni kurvan pūrvaṃ vimānitaḥ
23.
He is intolerant, perpetually enraged, fierce, and possesses cruel prowess. My dear (tāta), having been humiliated before, he has been committing hostile acts against me.
निष्कीर्णामायसीं स्थूलां सुपर्वां काञ्चनीं गदाम् ।
शतघ्नीं शतनिर्ह्रादां कथं शक्ष्यन्ति मे सुताः ॥२४॥
शतघ्नीं शतनिर्ह्रादां कथं शक्ष्यन्ति मे सुताः ॥२४॥
24. niṣkīrṇāmāyasīṁ sthūlāṁ suparvāṁ kāñcanīṁ gadām ,
śataghnīṁ śatanirhrādāṁ kathaṁ śakṣyanti me sutāḥ.
śataghnīṁ śatanirhrādāṁ kathaṁ śakṣyanti me sutāḥ.
24.
niṣkīrṇām āyasīm sthūlām suparvām kāñcanīm gadām
śataghnīm śatanirhrādām kathaṃ śakṣyanti me sutāḥ
śataghnīm śatanirhrādām kathaṃ śakṣyanti me sutāḥ
24.
How will my sons be able to face that formidable, iron, massive, well-jointed, golden mace, which can kill hundreds and produces a hundred roars?
अपारमप्लवागाधं समुद्रं शरवेगिनम् ।
भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः ॥२५॥
भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः ॥२५॥
25. apāramaplavāgādhaṁ samudraṁ śaraveginam ,
bhīmasenamayaṁ durgaṁ tāta mandāstitīrṣavaḥ.
bhīmasenamayaṁ durgaṁ tāta mandāstitīrṣavaḥ.
25.
apāram aplavāgādham samudram śaraveginam
bhīmasenamayam durgam tāta mandāḥ titīrṣavaḥ
bhīmasenamayam durgam tāta mandāḥ titīrṣavaḥ
25.
My dear son (tāta), those foolish ones (mandāḥ) desire to cross a boundless (apāram), unfathomably deep (aplavāgādham) ocean, swift as an arrow (śaraveginam), which is essentially a fortress (durgam) composed of Bhīmasena (bhīmasenamayam).
क्रोशतो मे न शृण्वन्ति बालाः पण्डितमानिनः ।
विषमं नावबुध्यन्ते प्रपातं मधुदर्शिनः ॥२६॥
विषमं नावबुध्यन्ते प्रपातं मधुदर्शिनः ॥२६॥
26. krośato me na śṛṇvanti bālāḥ paṇḍitamāninaḥ ,
viṣamaṁ nāvabudhyante prapātaṁ madhudarśinaḥ.
viṣamaṁ nāvabudhyante prapātaṁ madhudarśinaḥ.
26.
krośataḥ me na śṛṇvanti bālāḥ paṇḍitamāninaḥ |
viṣamam na avabudhyante prapātam madhudārśinaḥ
viṣamam na avabudhyante prapātam madhudārśinaḥ
26.
Though I cry out (krośataḥ), those foolish ones (bālāḥ) who consider themselves wise (paṇḍitamāninaḥ) do not listen (na śṛṇvanti) to me. They see only the honey (madhudārśinaḥ) and do not comprehend (na avabudhyante) the dangerous (viṣamam) precipice (prapātam).
संयुगं ये करिष्यन्ति नररूपेण वायुना ।
नियतं चोदिता धात्रा सिंहेनेव महामृगाः ॥२७॥
नियतं चोदिता धात्रा सिंहेनेव महामृगाः ॥२७॥
27. saṁyugaṁ ye kariṣyanti nararūpeṇa vāyunā ,
niyataṁ coditā dhātrā siṁheneva mahāmṛgāḥ.
niyataṁ coditā dhātrā siṁheneva mahāmṛgāḥ.
27.
saṃyugam ye kariṣyanti nararūpeṇa vāyunā |
niyatam coditāḥ dhātrā siṃhena iva mahāmṛgāḥ
niyatam coditāḥ dhātrā siṃhena iva mahāmṛgāḥ
27.
Those who will engage in battle (saṃyugam) with Vāyu (Bhīmasena) in human form (nararūpeṇa) are certainly (niyatam) impelled (coditāḥ) by destiny (dhātṛ), just like (iva) great beasts (mahāmṛgāḥ) are driven by a lion (siṃhena).
शैक्यां तात चतुष्किष्कुं षडस्रिममितौजसम् ।
प्रहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः ॥२८॥
प्रहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः ॥२८॥
28. śaikyāṁ tāta catuṣkiṣkuṁ ṣaḍasrimamitaujasam ,
prahitāṁ duḥkhasaṁsparśāṁ kathaṁ śakṣyanti me sutāḥ.
prahitāṁ duḥkhasaṁsparśāṁ kathaṁ śakṣyanti me sutāḥ.
28.
śaibyām tāta catuṣkiṣkum ṣaḍasrim amitaujasam
prahitām duḥkhasaṃsparśām katham śakṣyanti me sutāḥ
prahitām duḥkhasaṃsparśām katham śakṣyanti me sutāḥ
28.
My dear son (tāta), how (katham) will my sons (sutāḥ) be able (śakṣyanti) to withstand the Śaibya weapon (śaibyām)—four cubits (catuṣkiṣkum) long, six-edged (ṣaḍasrim), of immeasurable power (amitaujasam), when it is discharged (prahitām) and causes painful contact (duḥkhasaṃsparśām)?
गदां भ्रामयतस्तस्य भिन्दतो हस्तिमस्तकान् ।
सृक्किणी लेलिहानस्य बाष्पमुत्सृजतो मुहुः ॥२९॥
सृक्किणी लेलिहानस्य बाष्पमुत्सृजतो मुहुः ॥२९॥
29. gadāṁ bhrāmayatastasya bhindato hastimastakān ,
sṛkkiṇī lelihānasya bāṣpamutsṛjato muhuḥ.
sṛkkiṇī lelihānasya bāṣpamutsṛjato muhuḥ.
29.
gadām bhrāmayataḥ tasya bhindataḥ hastimastakān
sṛkkiṇī lelihānasya bāṣpam utsṛjataḥ muhuḥ
sṛkkiṇī lelihānasya bāṣpam utsṛjataḥ muhuḥ
29.
As he whirls his mace, smashes elephant heads, licks the corners of his mouth, and constantly vents his fury (bāṣpa).
उद्दिश्य पातान्पततः कुर्वतो भैरवान्रवान् ।
प्रतीपान्पततो मत्तान्कुञ्जरान्प्रतिगर्जतः ॥३०॥
प्रतीपान्पततो मत्तान्कुञ्जरान्प्रतिगर्जतः ॥३०॥
30. uddiśya pātānpatataḥ kurvato bhairavānravān ,
pratīpānpatato mattānkuñjarānpratigarjataḥ.
pratīpānpatato mattānkuñjarānpratigarjataḥ.
30.
uddiśya pātān patataḥ kurvataḥ bhairavān ravān
pratīpān patataḥ mattān kuñjarān pratigarjataḥ
pratīpān patataḥ mattān kuñjarān pratigarjataḥ
30.
As he aims his assaults and charges, making terrifying roars, and roars back at the maddened elephants that are charging him.
विगाह्य रथमार्गेषु वरानुद्दिश्य निघ्नतः ।
अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा ॥३१॥
अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा ॥३१॥
31. vigāhya rathamārgeṣu varānuddiśya nighnataḥ ,
agneḥ prajvalitasyeva api mucyeta me prajā.
agneḥ prajvalitasyeva api mucyeta me prajā.
31.
vigāhya rathamārgeṣu varān uddiśya nighnataḥ
agneḥ prajvalitasya iva api mucyeta me prajā
agneḥ prajvalitasya iva api mucyeta me prajā
31.
As he plunges into the chariot formations, striking down the best warriors, can my people (prajā) escape him, just as one cannot escape from a blazing fire?
वीथीं कुर्वन्महाबाहुर्द्रावयन्मम वाहिनीम् ।
नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति ॥३२॥
नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति ॥३२॥
32. vīthīṁ kurvanmahābāhurdrāvayanmama vāhinīm ,
nṛtyanniva gadāpāṇiryugāntaṁ darśayiṣyati.
nṛtyanniva gadāpāṇiryugāntaṁ darśayiṣyati.
32.
vīthīm kurvan mahābāhuḥ drāvayan mama vāhinīm
nṛtyan iva gadāpāṇiḥ yugāntam darśayiṣyati
nṛtyan iva gadāpāṇiḥ yugāntam darśayiṣyati
32.
The mighty-armed one, clearing a path (through the battlefield) and causing my army to flee, will, mace in hand and as if dancing, bring about the world's destruction (yugānta).
प्रभिन्न इव मातङ्गः प्रभञ्जन्पुष्पितान्द्रुमान् ।
प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः ॥३३॥
प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः ॥३३॥
33. prabhinna iva mātaṅgaḥ prabhañjanpuṣpitāndrumān ,
pravekṣyati raṇe senāṁ putrāṇāṁ me vṛkodaraḥ.
pravekṣyati raṇe senāṁ putrāṇāṁ me vṛkodaraḥ.
33.
prabhinnaḥ iva mātaṅgaḥ prabhañjan puṣpitān drumān
pravekṣyati raṇe senām putrāṇām me vṛkodaraḥ
pravekṣyati raṇe senām putrāṇām me vṛkodaraḥ
33.
Bhīmasena (Vṛkodara), like an elephant in rut that smashes blooming trees, will enter the army of my sons in battle.
कुर्वन्रथान्विपुरुषान्विध्वजान्भग्नपुष्करान् ।
आरुजन्पुरुषव्याघ्रो रथिनः सादिनस्तथा ॥३४॥
आरुजन्पुरुषव्याघ्रो रथिनः सादिनस्तथा ॥३४॥
34. kurvanrathānvipuruṣānvidhvajānbhagnapuṣkarān ,
ārujanpuruṣavyāghro rathinaḥ sādinastathā.
ārujanpuruṣavyāghro rathinaḥ sādinastathā.
34.
kurvan rathān vipuruṣān vidhvajān bhagnapuṣkarān
ārujan puruṣavyāghraḥ rathinaḥ sādinaḥ tathā
ārujan puruṣavyāghraḥ rathinaḥ sādinaḥ tathā
34.
That tiger among men (puruṣavyāghra), by shattering charioteers and cavalrymen, will render their chariots without occupants (vipuruṣa), without banners (vidhvajā), and with broken shafts (bhagnapuṣkara).
गङ्गावेग इवानूपांस्तीरजान्विविधान्द्रुमान् ।
प्रवेक्ष्यति महासेनां पुत्राणां मम संजय ॥३५॥
प्रवेक्ष्यति महासेनां पुत्राणां मम संजय ॥३५॥
35. gaṅgāvega ivānūpāṁstīrajānvividhāndrumān ,
pravekṣyati mahāsenāṁ putrāṇāṁ mama saṁjaya.
pravekṣyati mahāsenāṁ putrāṇāṁ mama saṁjaya.
35.
gaṅgāvegaḥ iva anūpān tīrajān vividhān drumān
pravekṣyati mahāsenām putrāṇām mama saṃjaya
pravekṣyati mahāsenām putrāṇām mama saṃjaya
35.
O Saṃjaya, just as the current of the Gaṅgā sweeps away the various trees growing on its banks, so will [Bhīmasena] enter the great army of my sons.
वशं नूनं गमिष्यन्ति भीमसेनबलार्दिताः ।
मम पुत्राश्च भृत्याश्च राजानश्चैव संजय ॥३६॥
मम पुत्राश्च भृत्याश्च राजानश्चैव संजय ॥३६॥
36. vaśaṁ nūnaṁ gamiṣyanti bhīmasenabalārditāḥ ,
mama putrāśca bhṛtyāśca rājānaścaiva saṁjaya.
mama putrāśca bhṛtyāśca rājānaścaiva saṁjaya.
36.
vaśam nūnam gamiṣyanti bhīmasenabalārditāḥ mama
putrāḥ ca bhṛtyāḥ ca rājānaḥ ca eva saṃjaya
putrāḥ ca bhṛtyāḥ ca rājānaḥ ca eva saṃjaya
36.
O Saṃjaya, my sons, my servants, and indeed the kings, tormented by the strength of Bhīmasena, will certainly come under [his] sway.
येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा ।
वासुदेवसहायेन जरासंधो निपातितः ॥३७॥
वासुदेवसहायेन जरासंधो निपातितः ॥३७॥
37. yena rājā mahāvīryaḥ praviśyāntaḥpuraṁ purā ,
vāsudevasahāyena jarāsaṁdho nipātitaḥ.
vāsudevasahāyena jarāsaṁdho nipātitaḥ.
37.
yena rājā mahāvīryaḥ praviśya antaḥpuraṃ
purā vāsudevasahāyena jarāsaṃdhaḥ nipātitaḥ
purā vāsudevasahāyena jarāsaṃdhaḥ nipātitaḥ
37.
Formerly, by whom the very powerful King Jarāsaṃdha was killed, after that one had entered his inner chambers with the assistance of Vāsudeva (Kṛṣṇa).
कृत्स्नेयं पृथिवी देवी जरासंधेन धीमता ।
मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता ॥३८॥
मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता ॥३८॥
38. kṛtsneyaṁ pṛthivī devī jarāsaṁdhena dhīmatā ,
māgadhendreṇa balinā vaśe kṛtvā pratāpitā.
māgadhendreṇa balinā vaśe kṛtvā pratāpitā.
38.
kṛtsnā iyaṃ pṛthivī devī jarāsaṃdhena dhīmatā
māgadhendreṇa balinā vaśe kṛtvā pratāpitā
māgadhendreṇa balinā vaśe kṛtvā pratāpitā
38.
This entire splendid earth was tormented by the intelligent and powerful Jarāsaṃdha, the lord of Magadha, after he had brought it under his dominion.
भीष्मप्रतापात्कुरवो नयेनान्धकवृष्णयः ।
ते न तस्य वशं जग्मुः केवलं दैवमेव वा ॥३९॥
ते न तस्य वशं जग्मुः केवलं दैवमेव वा ॥३९॥
39. bhīṣmapratāpātkuravo nayenāndhakavṛṣṇayaḥ ,
te na tasya vaśaṁ jagmuḥ kevalaṁ daivameva vā.
te na tasya vaśaṁ jagmuḥ kevalaṁ daivameva vā.
39.
bhīṣmapratāpāt kuravaḥ nayena andhakavṛṣṇayaḥ
te na tasya vaśaṃ jagmuḥ kevalaṃ daivam eva vā
te na tasya vaśaṃ jagmuḥ kevalaṃ daivam eva vā
39.
Due to Bhīṣma's power, the Kurus, and by their policy, the Andhakas and Vṛṣṇis, did not come under his (Jarāsaṃdha's) control. Or perhaps, it was simply destiny.
स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना ।
अनायुधेन वीरेण निहतः किं ततोऽधिकम् ॥४०॥
अनायुधेन वीरेण निहतः किं ततोऽधिकम् ॥४०॥
40. sa gatvā pāṇḍuputreṇa tarasā bāhuśālinā ,
anāyudhena vīreṇa nihataḥ kiṁ tato'dhikam.
anāyudhena vīreṇa nihataḥ kiṁ tato'dhikam.
40.
sa gatvā pāṇḍuputreṇa tarasā bāhuśālinā
anāyudhena vīreṇa nihataḥ kiṃ tataḥ adhikam
anāyudhena vīreṇa nihataḥ kiṃ tataḥ adhikam
40.
Then, he (Jarāsaṃdha) was killed by the son of Pāṇḍu (Bhīma), a hero mighty in arm and unarmed. What could be greater than that?
दीर्घकालेन संसिक्तं विषमाशीविषो यथा ।
स मोक्ष्यति रणे तेजः पुत्रेषु मम संजय ॥४१॥
स मोक्ष्यति रणे तेजः पुत्रेषु मम संजय ॥४१॥
41. dīrghakālena saṁsiktaṁ viṣamāśīviṣo yathā ,
sa mokṣyati raṇe tejaḥ putreṣu mama saṁjaya.
sa mokṣyati raṇe tejaḥ putreṣu mama saṁjaya.
41.
dīrghakālena saṃsiktam viṣamāśīviṣaḥ yathā
saḥ mokṣyati raṇe tejaḥ putreṣu mama saṃjaya
saḥ mokṣyati raṇe tejaḥ putreṣu mama saṃjaya
41.
O Sanjaya, just like a venomous serpent that has been nurtured for a long time, he will unleash his fiery power in battle upon my sons.
महेन्द्र इव वज्रेण दानवान्देवसत्तमः ।
भीमसेनो गदापाणिः सूदयिष्यति मे सुतान् ॥४२॥
भीमसेनो गदापाणिः सूदयिष्यति मे सुतान् ॥४२॥
42. mahendra iva vajreṇa dānavāndevasattamaḥ ,
bhīmaseno gadāpāṇiḥ sūdayiṣyati me sutān.
bhīmaseno gadāpāṇiḥ sūdayiṣyati me sutān.
42.
mahendraḥ iva vajreṇa dānavān devasattamaḥ
bhīmasenaḥ gadāpāṇiḥ sūdayiṣyati me sutān
bhīmasenaḥ gadāpāṇiḥ sūdayiṣyati me sutān
42.
Like Mahendra, the foremost among the gods, who destroys the Dānavas with his thunderbolt, Bhimasena, mace in hand, will surely destroy my sons.
अविषह्यमनावार्यं तीव्रवेगपराक्रमम् ।
पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम् ॥४३॥
पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम् ॥४३॥
43. aviṣahyamanāvāryaṁ tīvravegaparākramam ,
paśyāmīvātitāmrākṣamāpatantaṁ vṛkodaram.
paśyāmīvātitāmrākṣamāpatantaṁ vṛkodaram.
43.
aviṣahyam anāvāryam tīvravegaparākramam
paśyāmi iva atitāmrākṣam āpatantam vṛkodaram
paśyāmi iva atitāmrākṣam āpatantam vṛkodaram
43.
I perceive as if I am seeing Vṛkodara (Bhima) rushing forth – irresistible, unhindered, possessing fierce speed and valor, and with exceedingly red eyes.
अगदस्याप्यधनुषो विरथस्य विवर्मणः ।
बाहुभ्यां युध्यमानस्य कस्तिष्ठेदग्रतः पुमान् ॥४४॥
बाहुभ्यां युध्यमानस्य कस्तिष्ठेदग्रतः पुमान् ॥४४॥
44. agadasyāpyadhanuṣo virathasya vivarmaṇaḥ ,
bāhubhyāṁ yudhyamānasya kastiṣṭhedagrataḥ pumān.
bāhubhyāṁ yudhyamānasya kastiṣṭhedagrataḥ pumān.
44.
agadasya api adhanuṣaḥ virathasya vivarmaṇaḥ
bāhubhyām yudhyamānasya kaḥ tiṣṭhet agrataḥ pumān
bāhubhyām yudhyamānasya kaḥ tiṣṭhet agrataḥ pumān
44.
What man could stand before him, even if he were without his mace, without a bow, without a chariot, and without armor, fighting solely with his two arms?
भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा ।
जानन्त्येते यथैवाहं वीर्यज्ञस्तस्य धीमतः ॥४५॥
जानन्त्येते यथैवाहं वीर्यज्ञस्तस्य धीमतः ॥४५॥
45. bhīṣmo droṇaśca vipro'yaṁ kṛpaḥ śāradvatastathā ,
jānantyete yathaivāhaṁ vīryajñastasya dhīmataḥ.
jānantyete yathaivāhaṁ vīryajñastasya dhīmataḥ.
45.
bhīṣmaḥ droṇaḥ ca vipraḥ ayam kṛpaḥ śāradvataḥ tathā
jānanti ete yathā eva aham vīryajñaḥ tasya dhīmataḥ
jānanti ete yathā eva aham vīryajñaḥ tasya dhīmataḥ
45.
Bhishma, Drona, and this brahmin Kripa, son of Sharadvat, all know the valor of that intelligent one (Arjuna), just as I do.
आर्यव्रतं तु जानन्तः संगरान्न बिभित्सवः ।
सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः ॥४६॥
सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः ॥४६॥
46. āryavrataṁ tu jānantaḥ saṁgarānna bibhitsavaḥ ,
senāmukheṣu sthāsyanti māmakānāṁ nararṣabhāḥ.
senāmukheṣu sthāsyanti māmakānāṁ nararṣabhāḥ.
46.
āryavratam tu jānantaḥ saṃgarāt na bibhitsavaḥ
senāmukheṣu sthāsyanti māmakānām nararṣabhāḥ
senāmukheṣu sthāsyanti māmakānām nararṣabhāḥ
46.
But, knowing their noble vow (āryavrata) and not wishing to abandon the battle, these best among men (our warriors) will take their stand at the forefront of our armies.
बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः ।
पश्यन्नपि जयं तेषां न नियच्छामि यत्सुतान् ॥४७॥
पश्यन्नपि जयं तेषां न नियच्छामि यत्सुतान् ॥४७॥
47. balīyaḥ sarvato diṣṭaṁ puruṣasya viśeṣataḥ ,
paśyannapi jayaṁ teṣāṁ na niyacchāmi yatsutān.
paśyannapi jayaṁ teṣāṁ na niyacchāmi yatsutān.
47.
balīyaḥ sarvataḥ diṣṭam puruṣasya viśeṣataḥ
paśyan api jayam teṣām na niyacchāmi yat sutān
paśyan api jayam teṣām na niyacchāmi yat sutān
47.
Fate (diṣṭa) is more powerful than anything, especially for a person (puruṣa). Therefore, even while foreseeing their victory, I do not restrain my sons.
ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः ।
त्यक्ष्यन्ति तुमुले प्राणान्रक्षन्तः पार्थिवं यशः ॥४८॥
त्यक्ष्यन्ति तुमुले प्राणान्रक्षन्तः पार्थिवं यशः ॥४८॥
48. te purāṇaṁ maheṣvāsā mārgamaindraṁ samāsthitāḥ ,
tyakṣyanti tumule prāṇānrakṣantaḥ pārthivaṁ yaśaḥ.
tyakṣyanti tumule prāṇānrakṣantaḥ pārthivaṁ yaśaḥ.
48.
te purāṇam mahāiṣvāsāḥ mārgam aindram samāsthitāḥ
tyakṣyanti tumule prāṇān rakṣantaḥ pārthivam yaśaḥ
tyakṣyanti tumule prāṇān rakṣantaḥ pārthivam yaśaḥ
48.
Those great archers, having resorted to the ancient path of Indra, will give up their lives in the tumultuous battle, thereby protecting their earthly glory.
यथैषां मामकास्तात तथैषां पाण्डवा अपि ।
पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च ॥४९॥
पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च ॥४९॥
49. yathaiṣāṁ māmakāstāta tathaiṣāṁ pāṇḍavā api ,
pautrā bhīṣmasya śiṣyāśca droṇasya ca kṛpasya ca.
pautrā bhīṣmasya śiṣyāśca droṇasya ca kṛpasya ca.
49.
yathā eṣām māmakāḥ tāta tathā eṣām pāṇḍavāḥ api
pautrāḥ bhīṣmasya śiṣyāḥ ca droṇasya ca kṛpasya ca
pautrāḥ bhīṣmasya śiṣyāḥ ca droṇasya ca kṛpasya ca
49.
O dear one, just as these (Kauravas) are my own, so too are these Pāṇḍavas (part of the same family). They are the grandsons of Bhīṣma and disciples of Droṇa and Kṛpa.
यत्त्वस्मदाश्रयं किंचिद्दत्तमिष्टं च संजय ।
तस्यापचितिमार्यत्वात्कर्तारः स्थविरास्त्रयः ॥५०॥
तस्यापचितिमार्यत्वात्कर्तारः स्थविरास्त्रयः ॥५०॥
50. yattvasmadāśrayaṁ kiṁciddattamiṣṭaṁ ca saṁjaya ,
tasyāpacitimāryatvātkartāraḥ sthavirāstrayaḥ.
tasyāpacitimāryatvātkartāraḥ sthavirāstrayaḥ.
50.
yat tu asmat āśrayam kiñcit dattam iṣṭam ca sañjaya
tasya apacitim āryatvāt kartāraḥ sthavirāḥ trayaḥ
tasya apacitim āryatvāt kartāraḥ sthavirāḥ trayaḥ
50.
But whatever has been given or desired as an offering on our behalf, O Sañjaya, those three elders (Bhīṣma, Droṇa, Kṛpa) will perform its expiation due to their noble character.
आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः ।
निधनं ब्राह्मणस्याजौ वरमेवाहुरुत्तमम् ॥५१॥
निधनं ब्राह्मणस्याजौ वरमेवाहुरुत्तमम् ॥५१॥
51. ādadānasya śastraṁ hi kṣatradharmaṁ parīpsataḥ ,
nidhanaṁ brāhmaṇasyājau varamevāhuruttamam.
nidhanaṁ brāhmaṇasyājau varamevāhuruttamam.
51.
ādādānasya śastram hi kṣatradharmam parīpsataḥ
nidhanam brāhmaṇasya ājau varam eva āhuḥ uttamam
nidhanam brāhmaṇasya ājau varam eva āhuḥ uttamam
51.
Indeed, for a brāhmaṇa who takes up arms, desiring to uphold the warrior's natural law (kṣatradharma), death on the battlefield is declared to be the most excellent (outcome).
स वै शोचामि सर्वान्वै ये युयुत्सन्ति पाण्डवान् ।
विक्रुष्टं विदुरेणादौ तदेतद्भयमागतम् ॥५२॥
विक्रुष्टं विदुरेणादौ तदेतद्भयमागतम् ॥५२॥
52. sa vai śocāmi sarvānvai ye yuyutsanti pāṇḍavān ,
vikruṣṭaṁ vidureṇādau tadetadbhayamāgatam.
vikruṣṭaṁ vidureṇādau tadetadbhayamāgatam.
52.
sa vai śocāmi sarvān vai ye yuyutsanti pāṇḍavān
vikruṣṭam vidureṇa ādau tat etad bhayam āgatam
vikruṣṭam vidureṇa ādau tat etad bhayam āgatam
52.
Indeed, I grieve for all those who wish to fight the Pāṇḍavas. This very fear, which Vidura had loudly protested at the outset, has now come to pass.
न तु मन्ये विघाताय ज्ञानं दुःखस्य संजय ।
भवत्यतिबले ह्येतज्ज्ञानमप्युपघातकम् ॥५३॥
भवत्यतिबले ह्येतज्ज्ञानमप्युपघातकम् ॥५३॥
53. na tu manye vighātāya jñānaṁ duḥkhasya saṁjaya ,
bhavatyatibale hyetajjñānamapyupaghātakam.
bhavatyatibale hyetajjñānamapyupaghātakam.
53.
na tu manye vighātāya jñānam duḥkhasya saṃjaya
| bhavati atibale hi etat jñānam api upaghātakam
| bhavati atibale hi etat jñānam api upaghātakam
53.
O Sanjaya, I do not believe that knowledge (jñāna) necessarily removes sorrow. Indeed, for one who is exceedingly powerful, even this knowledge can become destructive.
ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसंग्रहान् ।
सुखे भवन्ति सुखिनस्तथा दुःखेन दुःखिताः ॥५४॥
सुखे भवन्ति सुखिनस्तथा दुःखेन दुःखिताः ॥५४॥
54. ṛṣayo hyapi nirmuktāḥ paśyanto lokasaṁgrahān ,
sukhe bhavanti sukhinastathā duḥkhena duḥkhitāḥ.
sukhe bhavanti sukhinastathā duḥkhena duḥkhitāḥ.
54.
ṛṣayaḥ hi api nirmuktāḥ paśyantaḥ lokasaṃgrahān |
sukhe bhavanti sukhinaḥ tathā duḥkhena duḥkhitāḥ
sukhe bhavanti sukhinaḥ tathā duḥkhena duḥkhitāḥ
54.
Indeed, even liberated sages (ṛṣi), while observing the welfare of the world (lokasaṃgraha), become happy in times of joy and are similarly distressed by sorrow.
किं पुनर्योऽहमासक्तस्तत्र तत्र सहस्रधा ।
पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु ॥५५॥
पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु ॥५५॥
55. kiṁ punaryo'hamāsaktastatra tatra sahasradhā ,
putreṣu rājyadāreṣu pautreṣvapi ca bandhuṣu.
putreṣu rājyadāreṣu pautreṣvapi ca bandhuṣu.
55.
kim punaḥ yaḥ aham āsaktaḥ tatra tatra sahasradhā
| putreṣu rājyadāreṣu pautreṣu api ca bandhuṣu
| putreṣu rājyadāreṣu pautreṣu api ca bandhuṣu
55.
How much more so for me, who am attached in a thousand ways, in various aspects, to sons, to the kingdom and wives, to grandsons, and also to relatives?
संशये तु महत्यस्मिन्किं नु मे क्षममुत्तमम् ।
विनाशं ह्येव पश्यामि कुरूणामनुचिन्तयन् ॥५६॥
विनाशं ह्येव पश्यामि कुरूणामनुचिन्तयन् ॥५६॥
56. saṁśaye tu mahatyasminkiṁ nu me kṣamamuttamam ,
vināśaṁ hyeva paśyāmi kurūṇāmanucintayan.
vināśaṁ hyeva paśyāmi kurūṇāmanucintayan.
56.
saṃśaye tu mahati asmin kim nu me kṣamam uttamam
| vināśam hi eva paśyāmi kurūṇām anucintayan
| vināśam hi eva paśyāmi kurūṇām anucintayan
56.
But in this great doubt, what indeed is the best and most beneficial course of action for me? For I foresee only the destruction of the Kurus as I contemplate this situation.
द्यूतप्रमुखमाभाति कुरूणां व्यसनं महत् ।
मन्देनैश्वर्यकामेन लोभात्पापमिदं कृतम् ॥५७॥
मन्देनैश्वर्यकामेन लोभात्पापमिदं कृतम् ॥५७॥
57. dyūtapramukhamābhāti kurūṇāṁ vyasanaṁ mahat ,
mandenaiśvaryakāmena lobhātpāpamidaṁ kṛtam.
mandenaiśvaryakāmena lobhātpāpamidaṁ kṛtam.
57.
dyūtapramukham ābhāti kurūṇām vyasanam mahat
mandena aiśvaryakāmena lobhāt pāpam idam kṛtam
mandena aiśvaryakāmena lobhāt pāpam idam kṛtam
57.
The great calamity among the Kurus, primarily gambling, has become evident. This sin was committed out of greed by the foolish person who desired sovereignty.
मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः ।
चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम् ॥५८॥
चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम् ॥५८॥
58. manye paryāyadharmo'yaṁ kālasyātyantagāminaḥ ,
cakre pradhirivāsakto nāsya śakyaṁ palāyitum.
cakre pradhirivāsakto nāsya śakyaṁ palāyitum.
58.
manye paryāyadharmaḥ ayam kālasya atyantagāminaḥ
cakre pradhiḥ iva āsaktaḥ na asya śakyam palāyitum
cakre pradhiḥ iva āsaktaḥ na asya śakyam palāyitum
58.
I believe this is the ever-revolving law (dharma) of swiftly passing time. Like a felloe (rim) stuck in a wheel, it is impossible for one to escape this.
किं नु कार्यं कथं कुर्यां क्व नु गच्छामि संजय ।
एते नश्यन्ति कुरवो मन्दाः कालवशं गताः ॥५९॥
एते नश्यन्ति कुरवो मन्दाः कालवशं गताः ॥५९॥
59. kiṁ nu kāryaṁ kathaṁ kuryāṁ kva nu gacchāmi saṁjaya ,
ete naśyanti kuravo mandāḥ kālavaśaṁ gatāḥ.
ete naśyanti kuravo mandāḥ kālavaśaṁ gatāḥ.
59.
kim nu kāryam katham kuryām kva nu gacchāmi
sañjaya ete naśyanti kuravaḥ mandāḥ kālavaśam gatāḥ
sañjaya ete naśyanti kuravaḥ mandāḥ kālavaśam gatāḥ
59.
What indeed is my duty (kārya)? How should I act, and where should I go, Sañjaya? These foolish Kurus are perishing, having fallen under the dominion of time.
अवशोऽहं पुरा तात पुत्राणां निहते शते ।
श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत् ॥६०॥
श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत् ॥६०॥
60. avaśo'haṁ purā tāta putrāṇāṁ nihate śate ,
śroṣyāmi ninadaṁ strīṇāṁ kathaṁ māṁ maraṇaṁ spṛśet.
śroṣyāmi ninadaṁ strīṇāṁ kathaṁ māṁ maraṇaṁ spṛśet.
60.
avaśaḥ aham purā tāta putrāṇām nihate śate
śroṣyāmi ninadam strīṇām katham mām maraṇam spṛśet
śroṣyāmi ninadam strīṇām katham mām maraṇam spṛśet
60.
Formerly, O respected one (tāta), I was helpless when a hundred sons were slain. I shall now hear the wails of women; how could death possibly touch me (before that)?
यथा निदाघे ज्वलनः समिद्धो दहेत्कक्षं वायुना चोद्यमानः ।
गदाहस्तः पाण्डवस्तद्वदेव हन्ता मदीयान्सहितोऽर्जुनेन ॥६१॥
गदाहस्तः पाण्डवस्तद्वदेव हन्ता मदीयान्सहितोऽर्जुनेन ॥६१॥
61. yathā nidāghe jvalanaḥ samiddho; dahetkakṣaṁ vāyunā codyamānaḥ ,
gadāhastaḥ pāṇḍavastadvadeva; hantā madīyānsahito'rjunena.
gadāhastaḥ pāṇḍavastadvadeva; hantā madīyānsahito'rjunena.
61.
yathā nidāghe jvalanaḥ samiddhaḥ
dahet kakṣam vāyunā codyamānaḥ
| gadāhastaḥ pāṇḍavaḥ tadvad
eva hantā madīyān sahitaḥ arjunena
dahet kakṣam vāyunā codyamānaḥ
| gadāhastaḥ pāṇḍavaḥ tadvad
eva hantā madīyān sahitaḥ arjunena
61.
Just as a blazing fire, fanned by the wind in summer, would burn down a dry forest, so too will the Pāṇḍava (Bhīma), mace in hand, accompanied by Arjuna, surely kill my people.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50 (current chapter)
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47