Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-116

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
अकृतव्रण उवाच ।
स वेदाध्ययने युक्तो जमदग्निर्महातपाः ।
तपस्तेपे ततो देवान्नियमाद्वशमानयत् ॥१॥
1. akṛtavraṇa uvāca ,
sa vedādhyayane yukto jamadagnirmahātapāḥ ,
tapastepe tato devānniyamādvaśamānayat.
1. akṛtavraṇaḥ uvāca saḥ vedādhyayane yuktaḥ jamadagniḥ
mahātapaḥ tapaḥ tepe tataḥ devān niyamāt vaśam ānayat
1. Akritavrana said: "Jamadagni, who was devoted to the study of the Vedas and possessed great ascetic power (tapas), performed severe asceticism (tapas). Then, through his disciplined practices, he brought the gods under his control."
स प्रसेनजितं राजन्नधिगम्य नराधिपम् ।
रेणुकां वरयामास स च तस्मै ददौ नृपः ॥२॥
2. sa prasenajitaṁ rājannadhigamya narādhipam ,
reṇukāṁ varayāmāsa sa ca tasmai dadau nṛpaḥ.
2. saḥ prasenaṃjitam rājan adhigamya narādhipam
reṇukām varayāmāsa saḥ ca tasmai dadau nṛpaḥ
2. O King, he (Jamadagni), having approached King Prasenajit, sought Renuka in marriage. And that king (Prasenajit) gave her to him.
रेणुकां त्वथ संप्राप्य भार्यां भार्गवनन्दनः ।
आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया ॥३॥
3. reṇukāṁ tvatha saṁprāpya bhāryāṁ bhārgavanandanaḥ ,
āśramasthastayā sārdhaṁ tapastepe'nukūlayā.
3. reṇukām tu atha saṃprāpya bhāryām bhārgavanandanaḥ
āśramasthaḥ tayā sārdham tapaḥ tepe anukūlayā
3. Then, having indeed obtained Renuka as his wife, the son of Bhṛgu (Jamadagni), residing in his hermitage (āśrama), performed asceticism (tapas) together with her, who was cooperative.
तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाः ।
सर्वेषामजघन्यस्तु राम आसीज्जघन्यजः ॥४॥
4. tasyāḥ kumārāścatvāro jajñire rāmapañcamāḥ ,
sarveṣāmajaghanyastu rāma āsījjaghanyajaḥ.
4. tasyāḥ kumārāḥ catvāraḥ jajñire rāmapañcamāḥ
sarveṣām ajaghanyaḥ tu rāmaḥ āsīt jaghanyajaḥ
4. Four sons were born to her, with Rama as the fifth. Among all of them, Rama, though the youngest born, was by no means the least distinguished.
फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै ।
रेणुका स्नातुमगमत्कदाचिन्नियतव्रता ॥५॥
5. phalāhāreṣu sarveṣu gateṣvatha suteṣu vai ,
reṇukā snātumagamatkadācinniyatavratā.
5. phalāhāreṣu sarveṣu gateṣu atha suteṣu vai
reṇukā snātum agamat kadācit niyatavratā
5. One day, after all her sons, who subsisted on fruits, had departed, Renuka, who observed her vows diligently, went to bathe.
सा तु चित्ररथं नाम मार्त्तिकावतकं नृपम् ।
ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया ॥६॥
6. sā tu citrarathaṁ nāma mārttikāvatakaṁ nṛpam ,
dadarśa reṇukā rājannāgacchantī yadṛcchayā.
6. sā tu citraratham nāma mārttikāvatakam nṛpam
dadarśa reṇukā rājan āgacchantī yadṛcchayā
6. O King, Renuka, as she was approaching by chance, saw a king named Citraratha, who was from Martikavata.
क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम् ।
ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका ॥७॥
7. krīḍantaṁ salile dṛṣṭvā sabhāryaṁ padmamālinam ,
ṛddhimantaṁ tatastasya spṛhayāmāsa reṇukā.
7. krīḍantam salile dṛṣṭvā sabhāryam padmamālinam
ṛddhimantam tataḥ tasya spṛhayāmāsa reṇukā
7. Having seen him playing in the water with his wife, adorned with a lotus garland, and endowed with great prosperity, Renuka then felt a longing for his state.
व्यभिचारात्तु सा तस्मात्क्लिन्नाम्भसि विचेतना ।
प्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत ॥८॥
8. vyabhicārāttu sā tasmātklinnāmbhasi vicetanā ,
praviveśāśramaṁ trastā tāṁ vai bhartānvabudhyata.
8. vyabhicārāt tu sā tasmāt klinnāmbhasi vicetanā
praviveśa āśramam trastā tām vai bhartā anvabudhyata
8. But because of that misconduct, she, unconscious in the soaked water, fearfully entered the hermitage (āśrama). Indeed, her husband recognized her.
स तां दृष्ट्वा च्युतां धैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम् ।
धिक्शब्देन महातेजा गर्हयामास वीर्यवान् ॥९॥
9. sa tāṁ dṛṣṭvā cyutāṁ dhairyādbrāhmyā lakṣmyā vivarjitām ,
dhikśabdena mahātejā garhayāmāsa vīryavān.
9. saḥ tām dṛṣṭvā cyutām dhairyāt brāhmyā lakṣmyā
vivarjitām dhikśabdena mahātejāḥ garhayāmāsa vīryavān
9. When he saw her, fallen from her steadfastness and deprived of her divine radiance, the greatly resplendent and valorous one reproached her with a cry of "Fie!"
ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः ।
आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा ॥१०॥
10. tato jyeṣṭho jāmadagnyo rumaṇvānnāma nāmataḥ ,
ājagāma suṣeṇaśca vasurviśvāvasustathā.
10. tataḥ jyeṣṭhaḥ jāmadagnyaḥ rumaṇvān nāma nāmataḥ
ājagāma suṣeṇaḥ ca vasuḥ viśvāvasuḥ tathā
10. Then the eldest, Jāmadagnya, named Rumaṇvān, arrived, and Suṣeṇa, Vasu, and Viśvāvasu also came.
तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत् ।
न च ते जातसंमोहाः किंचिदूचुर्विचेतसः ॥११॥
11. tānānupūrvyādbhagavānvadhe māturacodayat ,
na ca te jātasaṁmohāḥ kiṁcidūcurvicetasaḥ.
11. tān ānupūrvyāt bhagavān vadhe mātuḥ acodayat
na ca te jātasaṃmohāḥ kiñcit ūcuḥ vicetasaḥ
11. The revered one (Bhagavān) then successively commanded them to kill their mother. But they, bewildered and senseless, said nothing.
ततः शशाप तान्कोपात्ते शप्ताश्चेतनां जहुः ।
मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः ॥१२॥
12. tataḥ śaśāpa tānkopātte śaptāścetanāṁ jahuḥ ,
mṛgapakṣisadharmāṇaḥ kṣipramāsañjaḍopamāḥ.
12. tataḥ śaśāpa tān kopāt te śaptāḥ ca cetanām
jahuḥ mṛgapakṣisadharmāṇaḥ kṣipram āsan jaḍopamāḥ
12. Then, out of anger, he cursed them. Having been cursed, they lost their awareness and quickly became dull, resembling beasts and birds.
ततो रामोऽभ्यगात्पश्चादाश्रमं परवीरहा ।
तमुवाच महामन्युर्जमदग्निर्महातपाः ॥१३॥
13. tato rāmo'bhyagātpaścādāśramaṁ paravīrahā ,
tamuvāca mahāmanyurjamadagnirmahātapāḥ.
13. tataḥ rāmaḥ abhyagāt paścāt āśramam paravīrahā
tam uvāca mahāmanyuḥ jamadagniḥ mahātapāḥ
13. Then, Rama, the slayer of mighty warriors, went to the hermitage (āśrama). Jamadagni, filled with great anger and possessing immense ascetic power (tapas), spoke to him.
जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः ।
तत आदाय परशुं रामो मातुः शिरोऽहरत् ॥१४॥
14. jahīmāṁ mātaraṁ pāpāṁ mā ca putra vyathāṁ kṛthāḥ ,
tata ādāya paraśuṁ rāmo mātuḥ śiro'harat.
14. jahi imām mātaram pāpām mā ca putra vyathām kṛthāḥ
tataḥ ādāya paraśum rāmaḥ mātuḥ śiraḥ aharat
14. "Slay this sinful mother, and, my son, do not feel any distress." Then, taking an axe, Rama severed his mother's head.
ततस्तस्य महाराज जमदग्नेर्महात्मनः ।
कोपो अगच्छत्सहसा प्रसन्नश्चाब्रवीदिदम् ॥१५॥
15. tatastasya mahārāja jamadagnermahātmanaḥ ,
kopo agacchatsahasā prasannaścābravīdidam.
15. tataḥ tasya mahārāja jamadagneḥ mahātmanaḥ
kopaḥ agacchat sahasā prasannaḥ ca abravīt idam
15. Then, O great king, the anger of the noble Jamadagni suddenly subsided, and becoming serene, he spoke the following.
ममेदं वचनात्तात कृतं ते कर्म दुष्करम् ।
वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा ॥१६॥
16. mamedaṁ vacanāttāta kṛtaṁ te karma duṣkaram ,
vṛṇīṣva kāmāndharmajña yāvato vāñchase hṛdā.
16. mama idam vacanāt tāta kṛtam te karma duṣkaram
vṛṇīṣva kāmān dharmajña yāvataḥ vāñchase hṛdā
16. O dear son, you have performed this extremely difficult deed (karma) at my command. O knower of natural law (dharma), choose as many desires as you wish from your heart.
स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै ।
पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा ॥१७॥
17. sa vavre māturutthānamasmṛtiṁ ca vadhasya vai ,
pāpena tena cāsparśaṁ bhrātṝṇāṁ prakṛtiṁ tathā.
17. sa vavre mātuḥ utthānam asmṛtim ca vadhasya vai
pāpena tena ca asparśam bhrātṝṇām prakṛtim tathā
17. He chose his mother's resurrection, indeed the oblivion of the slaying, and immunity from the sin of that act (karma) for himself and his brothers, as well as their return to their original nature (prakṛti).
अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारत ।
ददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः ॥१८॥
18. apratidvandvatāṁ yuddhe dīrghamāyuśca bhārata ,
dadau ca sarvānkāmāṁstāñjamadagnirmahātapāḥ.
18. apratidvandvatām yuddhe dīrgham āyuḥ ca bhārata
dadau ca sarvān kāmān tān jamadagniḥ mahātapāḥ
18. And, O descendant of Bharata, (he also chose) invincibility in battle and long life. Jamadagni, the great ascetic, then granted all those wishes.
कदाचित्तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो ।
अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत ॥१९॥
19. kadācittu tathaivāsya viniṣkrāntāḥ sutāḥ prabho ,
athānūpapatirvīraḥ kārtavīryo'bhyavartata.
19. kadācit tu tathā eva asya viniṣkrāntāḥ sutāḥ prabho
atha anūpapatiḥ vīraḥ kārtavīryaḥ abhyavartata
19. But once, O lord, when his sons had departed just as usual, then the heroic Kārtavīrya, king of Anūpa, arrived.
तमाश्रमपदं प्राप्तमृषेर्भार्या समर्चयत् ।
स युद्धमदसंमत्तो नाभ्यनन्दत्तथार्चनम् ॥२०॥
20. tamāśramapadaṁ prāptamṛṣerbhāryā samarcayat ,
sa yuddhamadasaṁmatto nābhyanandattathārcanam.
20. tam āśramapadam prāptam ṛṣeḥ bhāryā samarcayat saḥ
yuddhamadasaṃmattaḥ na abhyanandat tathā arcanam
20. Upon his arrival at the sage's hermitage (āśrama), the sage's wife honored him. However, he, intoxicated by the arrogance of battle, did not welcome that honor.
प्रमथ्य चाश्रमात्तस्माद्धोमधेन्वास्तदा बलात् ।
जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् ॥२१॥
21. pramathya cāśramāttasmāddhomadhenvāstadā balāt ,
jahāra vatsaṁ krośantyā babhañja ca mahādrumān.
21. pramathya ca āśramāt tasmāt homadhenvāḥ tadā balāt
jahāra vatsam krośantyāḥ babhañja ca mahādrumān
21. Then, having violently disturbed that hermitage (āśrama), he forcibly seized the calf of the crying sacrificial cow and also broke down the great trees.
आगताय च रामाय तदाचष्ट पिता स्वयम् ।
गां च रोरूयतीं दृष्ट्वा कोपो रामं समाविशत् ॥२२॥
22. āgatāya ca rāmāya tadācaṣṭa pitā svayam ,
gāṁ ca rorūyatīṁ dṛṣṭvā kopo rāmaṁ samāviśat.
22. āgatāya ca rāmāya tadā ācaṣṭa pitā svayam
gām ca rorūyatīm dṛṣṭvā kopaḥ rāmam samāviśat
22. And when Rama arrived, his father himself recounted the events. Upon seeing the cow loudly bellowing, anger seized Rama.
स मन्युवशमापन्नः कार्तवीर्यमुपाद्रवत् ।
तस्याथ युधि विक्रम्य भार्गवः परवीरहा ॥२३॥
23. sa manyuvaśamāpannaḥ kārtavīryamupādravat ,
tasyātha yudhi vikramya bhārgavaḥ paravīrahā.
23. saḥ manyuvaśam āpannaḥ kārtavīryam upādravat
tasya atha yudhi vikramya bhārgavaḥ paravīrahā
23. He (Rama), overwhelmed by rage, attacked Kartavirya. Then, Bhargava (Parashurama), the slayer of enemy heroes, having demonstrated his valor in battle...
चिच्छेद निशितैर्भल्लैर्बाहून्परिघसंनिभान् ।
सहस्रसंमितान्राजन्प्रगृह्य रुचिरं धनुः ॥२४॥
24. ciccheda niśitairbhallairbāhūnparighasaṁnibhān ,
sahasrasaṁmitānrājanpragṛhya ruciraṁ dhanuḥ.
24. ciccheda niśitaiḥ bhallaiḥ bāhūn parighasaṃnibhān
sahasrasaṃmitān rājan pragṛhya ruciraṃ dhanuḥ
24. O King, having grasped his beautiful bow, he cut off [Kārtavīrya's] thousand arms, which resembled iron maces, with sharp arrows.
अर्जुनस्याथ दायादा रामेण कृतमन्यवः ।
आश्रमस्थं विना रामं जमदग्निमुपाद्रवन् ॥२५॥
25. arjunasyātha dāyādā rāmeṇa kṛtamanyavaḥ ,
āśramasthaṁ vinā rāmaṁ jamadagnimupādravan.
25. arjunasya atha dāyādāḥ rāmeṇa kṛtamanyavaḥ
āśramasthaṃ vinā rāmaṃ jamadagnim upādravan
25. Then, the sons of Arjuna (Kārtavīrya), their anger roused by Rama, attacked Jamadagni, who was staying in his hermitage (āśrama) without Rama being present.
ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम् ।
असकृद्राम रामेति विक्रोशन्तमनाथवत् ॥२६॥
26. te taṁ jaghnurmahāvīryamayudhyantaṁ tapasvinam ,
asakṛdrāma rāmeti vikrośantamanāthavat.
26. te taṃ jaghnuḥ mahāvīryam ayudhyantaṃ tapasvinam
asakṛt rāma rāma iti vikrośantam anāthavat
26. They killed that very mighty ascetic (tapasvin) who was not fighting, and who was repeatedly crying out, 'Rama, Rama!' like one without a protector, helplessly.
कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर ।
घातयित्वा शरैर्जग्मुर्यथागतमरिंदमाः ॥२७॥
27. kārtavīryasya putrāstu jamadagniṁ yudhiṣṭhira ,
ghātayitvā śarairjagmuryathāgatamariṁdamāḥ.
27. kārtavīryasya putrāḥ tu jamadagnim yudhiṣṭhira
ghātayitvā śaraiḥ jagmuḥ yathāgatam ariṃdamāḥ
27. But, O Yudhiṣṭhira, O subduer of enemies (ariṃdama), Kārtavīrya's sons, having killed Jamadagni with arrows, departed the way they had come.
अपक्रान्तेषु चैतेषु जमदग्नौ तथागते ।
समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः ॥२८॥
28. apakrānteṣu caiteṣu jamadagnau tathāgate ,
samitpāṇirupāgacchadāśramaṁ bhṛgunandanaḥ.
28. apakrānteṣu ca eteṣu jamadagnau tathāgate
samitpāṇiḥ upāgacchat āśramam bhṛgunandanaḥ
28. And when those (Kshatriyas) had departed and Jamadagni had passed away, the son of Bhrigu (Paraśurāma), holding firewood in his hand, approached the hermitage.
स दृष्ट्वा पितरं वीरस्तथा मृत्युवशं गतम् ।
अनर्हन्तं तथाभूतं विललाप सुदुःखितः ॥२९॥
29. sa dṛṣṭvā pitaraṁ vīrastathā mṛtyuvaśaṁ gatam ,
anarhantaṁ tathābhūtaṁ vilalāpa suduḥkhitaḥ.
29. sa dṛṣṭvā pitaram vīraḥ tathā mṛtyuvaśam gatam
anarhantam tathābhūtam vilalāpa suduḥkhitaḥ
29. That hero, very sorrowful, having seen his father thus fallen under the sway of death and undeserving of being in such a state, lamented.