Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-31

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
शौनक उवाच ।
भुजंगमानां शापस्य मात्रा चैव सुतेन च ।
विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन ॥१॥
1. śaunaka uvāca ,
bhujaṁgamānāṁ śāpasya mātrā caiva sutena ca ,
vinatāyāstvayā proktaṁ kāraṇaṁ sūtanandana.
1. śaunakaḥ uvāca bhujaṅgamānām śāpasya mātrā ca eva
sutena ca vinatāyāḥ tvayā proktam kāraṇam sūtanandana
1. Shaunaka said: O Sūta's son, you have narrated the cause of the serpents' curse, including the roles of the mother and the son, and also the story of Vinata.
वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा ।
नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः ॥२॥
2. varapradānaṁ bhartrā ca kadrūvinatayostathā ,
nāmanī caiva te prokte pakṣiṇorvainateyayoḥ.
2. varapradānam bhartrā ca kadrūvinatayoḥ tathā
nāmanī ca eva te prokte pakṣiṇoḥ vainateyayoḥ
2. And similarly, the granting of boons by the husband to Kadrū and Vinata, and indeed the two names of the two Vainateya birds (Garuda and Aruna) have been recounted by you.
पन्नगानां तु नामानि न कीर्तयसि सूतज ।
प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् ॥३॥
3. pannagānāṁ tu nāmāni na kīrtayasi sūtaja ,
prādhānyenāpi nāmāni śrotumicchāmahe vayam.
3. pannagānām tu nāmāni na kīrtayasi sūtaputra
prādhānyena api nāmāni śrotum icchāmahe vayam
3. O son of Sūta, you are not mentioning the names of the serpents. However, we desire to hear their names, at least the principal ones.
सूत उवाच ।
बहुत्वान्नामधेयानि भुजगानां तपोधन ।
न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु ॥४॥
4. sūta uvāca ,
bahutvānnāmadheyāni bhujagānāṁ tapodhana ,
na kīrtayiṣye sarveṣāṁ prādhānyena tu me śṛṇu.
4. sūta uvāca bahutvāt nāmadheyāni bhujagānām tapodhana
na kīrtayiṣye sarveṣām prādhānyena tu me śṛṇu
4. Sūta said: 'O ascetic, due to the multitude of names of the serpents, I shall not recite all of them. However, listen to me concerning the principal ones.'
शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् ।
ऐरावतस्तक्षकश्च कर्कोटकधनंजयौ ॥५॥
5. śeṣaḥ prathamato jāto vāsukistadanantaram ,
airāvatastakṣakaśca karkoṭakadhanaṁjayau.
5. śeṣaḥ prathamatas jātaḥ vāsukiḥ tadanantaram
airāvataḥ takṣakaḥ ca karkoṭakadhananjayau
5. Śeṣa was born first; thereafter, Vāsuki, Airāvata, Takṣaka, and Karkoṭaka and Dhanañjaya [followed].
कालियो मणिनागश्च नागश्चापूरणस्तथा ।
नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ॥६॥
6. kāliyo maṇināgaśca nāgaścāpūraṇastathā ,
nāgastathā piñjaraka elāpatro'tha vāmanaḥ.
6. kāliyaḥ maṇināgaḥ ca nāgaḥ ca āpūraṇaḥ tathā
nāgaḥ tathā piñjarakaḥ elāpatraḥ atha vāmanaḥ
6. Kāliya, Maṇināga, and Āpūraṇa; likewise, Piñjaraka, Elāpatra, and then Vāmana [are mentioned].
नीलानीलौ तथा नागौ कल्माषशबलौ तथा ।
आर्यकश्चादिकश्चैव नागश्च शलपोतकः ॥७॥
7. nīlānīlau tathā nāgau kalmāṣaśabalau tathā ,
āryakaścādikaścaiva nāgaśca śalapotakaḥ.
7. nīlānīlau tathā nāgau kalmāṣaśabalau tathā
āryakaḥ ca ādikaḥ ca eva nāgaḥ ca śalapotakaḥ
7. Nīla and Anīla, as well as the two Nāgas Kalmāṣa and Śabala. Also, Āryaka, Ādika, and Nāga Śalapotaka.
सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः ।
आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा ॥८॥
8. sumanomukho dadhimukhastathā vimalapiṇḍakaḥ ,
āptaḥ koṭanakaścaiva śaṅkho vālaśikhastathā.
8. sumanomukhaḥ dadhimukhaḥ tathā vimalapiṇḍakaḥ
āptaḥ koṭanakaḥ ca eva śaṅkhaḥ vālaśikhaḥ tathā
8. Sumanomukha, Dadhimukha, and Vimalapiṇḍaka; Āpta, Koṭanaka, and Śaṅkha, and Vālaśikha.
निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा ।
बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः ॥९॥
9. niṣṭhyūnako hemaguho nahuṣaḥ piṅgalastathā ,
bāhyakarṇo hastipadastathā mudgarapiṇḍakaḥ.
9. niṣṭhyūnakaḥ hemaguhaḥ nahuṣaḥ piṅgalaḥ tathā
bāhyakarṇaḥ hastipadaḥ tathā mudgarapiṇḍakaḥ
9. Niṣṭhyūnaka, Hemaguha, Nahuṣa, and Piṅgala; Bāhyakarṇa, Hastipada, and Mudgarapiṇḍaka.
कम्बलाश्वतरौ चापि नागः कालीयकस्तथा ।
वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ ॥१०॥
10. kambalāśvatarau cāpi nāgaḥ kālīyakastathā ,
vṛttasaṁvartakau nāgau dvau ca padmāviti śrutau.
10. kambalāśvatarau ca api nāgaḥ kālīyakaḥ tathā
vṛttasaṁvartakau nāgau dvau ca padmā iti śrutau
10. Kambala and Aśvatara, and also the Nāga Kālīyaka; the two Nāgas Vṛtta and Saṁvartaka; and the two known as Padmas.
नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः ।
क्षेमकश्च महानागो नागः पिण्डारकस्तथा ॥११॥
11. nāgaḥ śaṅkhanakaścaiva tathā ca sphaṇḍako'paraḥ ,
kṣemakaśca mahānāgo nāgaḥ piṇḍārakastathā.
11. nāgaḥ śaṅkhanakaḥ ca eva tathā ca sphaṇḍakaḥ aparaḥ
kṣemakaḥ ca mahānāgaḥ nāgaḥ piṇḍārakaḥ tathā
11. The Nāga Śaṅkhanaka, and also another Sphaṇḍaka; and Kṣemaka, the great Nāga; and the Nāga Piṇḍāraka.
करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः ।
मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः ॥१२॥
12. karavīraḥ puṣpadaṁṣṭra eळko bilvapāṇḍukaḥ ,
mūṣakādaḥ śaṅkhaśirāḥ pūrṇadaṁṣṭro haridrakaḥ.
12. karavīraḥ puṣpadaṁṣṭraḥ eḷakaḥ bilvapaṇḍukaḥ
mūṣakādaḥ śaṅkhaśirāḥ pūrṇadaṁṣṭraḥ haridrakaḥ
12. Karavīra, Puṣpadaṁṣṭra, Eḷaka, Bilvapaṇḍuka; Mūṣakāda, Śaṅkhaśirā, Pūrṇadaṁṣṭra, and Haridraka.
अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा ।
कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा ॥१३॥
13. aparājito jyotikaśca pannagaḥ śrīvahastathā ,
kauravyo dhṛtarāṣṭraśca puṣkaraḥ śalyakastathā.
13. aparājitaḥ jyotikaḥ ca pannagaḥ śrīvahaḥ tathā
kauravyaḥ dhṛtarāṣṭraḥ ca puṣkaraḥ śalyakaḥ tathā
13. Aparajita, Jyotika, Pannaga, and Śrīvaha; also Kauravya, Dhṛtarāṣṭra, Puṣkara, and Śalyaka.
विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् ।
हस्तिभद्रः पिठरको मुखरः कोणवासनः ॥१४॥
14. virajāśca subāhuśca śālipiṇḍaśca vīryavān ,
hastibhadraḥ piṭharako mukharaḥ koṇavāsanaḥ.
14. virajaḥ ca subāhuḥ ca śālipinḍaḥ ca vīryavān
hastibhadraḥ piṭharakaḥ mukharaḥ koṇavāsanaḥ
14. Virajas, Subāhu, and Śālipinḍa, the mighty (or Viryavān); Hastibhadra, Piṭharaka, Mukhara, and Koṇavāsana.
कुञ्जरः कुररश्चैव तथा नागः प्रभाकरः ।
कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा ।
कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ ॥१५॥
15. kuñjaraḥ kuraraścaiva tathā nāgaḥ prabhākaraḥ ,
kumudaḥ kumudākṣaśca tittirirhalikastathā ,
karkarākarkarau cobhau kuṇḍodaramahodarau.
15. kuñjaraḥ kuraraḥ ca eva tathā nāgaḥ
prabhākaraḥ kumudaḥ kumudākṣaḥ ca
tittiriḥ halikaḥ tathā karkara-akarkarau
ca ubhau kuṇḍodara-mahodarau
15. Kuñjara, and also Kurara; similarly, Nāga and Prabhākara; Kumuda and Kumudākṣa; Tittiri, Halika; and Karkara and Akarkara, and both Kuṇḍodara and Mahodara.
एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम ।
बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः ॥१६॥
16. ete prādhānyato nāgāḥ kīrtitā dvijasattama ,
bahutvānnāmadheyānāmitare na prakīrtitāḥ.
16. ete prādhānyataḥ nāgāḥ kīrtitāḥ dvijasattama
bahutvāt nāmadheyānām itare na prakīrtitāḥ
16. O best among the twice-born (Brahmins), these are the Nāgas that have been primarily mentioned. Due to the great number of their names, the others have not been fully enumerated.
एतेषां प्रसवो यश्च प्रसवस्य च संततिः ।
असंख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम ॥१७॥
17. eteṣāṁ prasavo yaśca prasavasya ca saṁtatiḥ ,
asaṁkhyeyeti matvā tānna bravīmi dvijottama.
17. eteṣām prasavaḥ yaḥ ca prasavasya ca saṃtatiḥ
asaṃkhyeyā iti matvā tān na bravīmi dvijottama
17. And the offspring of these, and the progeny of that offspring, are innumerable; thus, considering this, O best among the twice-born, I do not tell them (all).
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च ।
अशक्यान्येव संख्यातुं भुजगानां तपोधन ॥१८॥
18. bahūnīha sahasrāṇi prayutānyarbudāni ca ,
aśakyānyeva saṁkhyātuṁ bhujagānāṁ tapodhana.
18. bahūni iha sahasrāṇi prayutāni arbudāni ca
aśakyāni eva saṅkhyātum bhujagānām tapodhana
18. O ascetic, there are indeed many thousands, millions, and even billions of serpents here, which are impossible to count.