Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-18, chapter-5

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जनमेजय उवाच ।
भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः ।
विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा ॥१॥
1. janamejaya uvāca ,
bhīṣmadroṇau mahātmānau dhṛtarāṣṭraśca pārthivaḥ ,
virāṭadrupadau cobhau śaṅkhaścaivottarastathā.
धृष्टकेतुर्जयत्सेनो राजा चैव स सत्यजित् ।
दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः ॥२॥
2. dhṛṣṭaketurjayatseno rājā caiva sa satyajit ,
duryodhanasutāścaiva śakuniścaiva saubalaḥ.
कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः ।
घटोत्कचादयश्चैव ये चान्ये नानुकीर्तिताः ॥३॥
3. karṇaputrāśca vikrāntā rājā caiva jayadrathaḥ ,
ghaṭotkacādayaścaiva ye cānye nānukīrtitāḥ.
ये चान्ये कीर्तितास्तत्र राजानो दीप्तमूर्तयः ।
स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे ॥४॥
4. ye cānye kīrtitāstatra rājāno dīptamūrtayaḥ ,
svarge kālaṁ kiyantaṁ te tasthustadapi śaṁsa me.
आहोस्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम ।
अन्ते वा कर्मणः कां ते गतिं प्राप्ता नरर्षभाः ।
एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं त्वया द्विज ॥५॥
5. āhosvicchāśvataṁ sthānaṁ teṣāṁ tatra dvijottama ,
ante vā karmaṇaḥ kāṁ te gatiṁ prāptā nararṣabhāḥ ,
etadicchāmyahaṁ śrotuṁ procyamānaṁ tvayā dvija.
सूत उवाच ।
इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना ।
व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे ॥६॥
6. sūta uvāca ,
ityuktaḥ sa tu viprarṣiranujñāto mahātmanā ,
vyāsena tasya nṛpaterākhyātumupacakrame.
वैशंपायन उवाच ।
गन्तव्यं कर्मणामन्ते सर्वेण मनुजाधिप ।
शृणु गुह्यमिदं राजन्देवानां भरतर्षभ ।
यदुवाच महातेजा दिव्यचक्षुः प्रतापवान् ॥७॥
7. vaiśaṁpāyana uvāca ,
gantavyaṁ karmaṇāmante sarveṇa manujādhipa ,
śṛṇu guhyamidaṁ rājandevānāṁ bharatarṣabha ,
yaduvāca mahātejā divyacakṣuḥ pratāpavān.
मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः ।
अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम् ॥८॥
8. muniḥ purāṇaḥ kauravya pārāśaryo mahāvrataḥ ,
agādhabuddhiḥ sarvajño gatijñaḥ sarvakarmaṇām.
वसूनेव महातेजा भीष्मः प्राप महाद्युतिः ।
अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ ॥९॥
9. vasūneva mahātejā bhīṣmaḥ prāpa mahādyutiḥ ,
aṣṭāveva hi dṛśyante vasavo bharatarṣabha.
बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम् ।
कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणम् ॥१०॥
10. bṛhaspatiṁ viveśātha droṇo hyaṅgirasāṁ varam ,
kṛtavarmā tu hārdikyaḥ praviveśa marudgaṇam.
सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम् ।
धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान् ॥११॥
11. sanatkumāraṁ pradyumnaḥ praviveśa yathāgatam ,
dhṛtarāṣṭro dhaneśasya lokānprāpa durāsadān.
धृतराष्ट्रेण सहिता गान्धारी च यशस्विनी ।
पत्नीभ्यां सहितः पाण्डुर्महेन्द्रसदनं ययौ ॥१२॥
12. dhṛtarāṣṭreṇa sahitā gāndhārī ca yaśasvinī ,
patnībhyāṁ sahitaḥ pāṇḍurmahendrasadanaṁ yayau.
विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः ।
निशठाक्रूरसाम्बाश्च भानुः कम्पो विडूरथः ॥१३॥
13. virāṭadrupadau cobhau dhṛṣṭaketuśca pārthivaḥ ,
niśaṭhākrūrasāmbāśca bhānuḥ kampo viḍūrathaḥ.
भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः ।
उग्रसेनस्तथा कंसो वसुदेवश्च वीर्यवान् ॥१४॥
14. bhūriśravāḥ śalaścaiva bhūriśca pṛthivīpatiḥ ,
ugrasenastathā kaṁso vasudevaśca vīryavān.
उत्तरश्च सह भ्रात्रा शङ्खेन नरपुंगवः ।
विश्वेषां देवतानां ते विविशुर्नरसत्तमाः ॥१५॥
15. uttaraśca saha bhrātrā śaṅkhena narapuṁgavaḥ ,
viśveṣāṁ devatānāṁ te viviśurnarasattamāḥ.
वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान् ।
सोऽभिमन्युर्नृसिंहस्य फल्गुनस्य सुतोऽभवत् ॥१६॥
16. varcā nāma mahātejāḥ somaputraḥ pratāpavān ,
so'bhimanyurnṛsiṁhasya phalgunasya suto'bhavat.
स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित् ।
विवेश सोमं धर्मात्मा कर्मणोऽन्ते महारथः ॥१७॥
17. sa yuddhvā kṣatradharmeṇa yathā nānyaḥ pumānkvacit ,
viveśa somaṁ dharmātmā karmaṇo'nte mahārathaḥ.
आविवेश रविं कर्णः पितरं पुरुषर्षभ ।
द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम् ॥१८॥
18. āviveśa raviṁ karṇaḥ pitaraṁ puruṣarṣabha ,
dvāparaṁ śakuniḥ prāpa dhṛṣṭadyumnastu pāvakam.
धृतराष्ट्रात्मजाः सर्वे यातुधाना बलोत्कटाः ।
ऋद्धिमन्तो महात्मानः शस्त्रपूता दिवं गताः ।
धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः ॥१९॥
19. dhṛtarāṣṭrātmajāḥ sarve yātudhānā balotkaṭāḥ ,
ṛddhimanto mahātmānaḥ śastrapūtā divaṁ gatāḥ ,
dharmamevāviśatkṣattā rājā caiva yudhiṣṭhiraḥ.
अनन्तो भगवान्देवः प्रविवेश रसातलम् ।
पितामहनियोगाद्धि यो योगाद्गामधारयत् ॥२०॥
20. ananto bhagavāndevaḥ praviveśa rasātalam ,
pitāmahaniyogāddhi yo yogādgāmadhārayat.
षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः ।
न्यमज्जन्त सरस्वत्यां कालेन जनमेजय ।
ताश्चाप्यप्सरसो भूत्वा वासुदेवमुपागमन् ॥२१॥
21. ṣoḍaśastrīsahasrāṇi vāsudevaparigrahaḥ ,
nyamajjanta sarasvatyāṁ kālena janamejaya ,
tāścāpyapsaraso bhūtvā vāsudevamupāgaman.
हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः ।
घटोत्कचादयः सर्वे देवान्यक्षांश्च भेजिरे ॥२२॥
22. hatāstasminmahāyuddhe ye vīrāstu mahārathāḥ ,
ghaṭotkacādayaḥ sarve devānyakṣāṁśca bhejire.
दुर्योधनसहायाश्च राक्षसाः परिकीर्तिताः ।
प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान् ॥२३॥
23. duryodhanasahāyāśca rākṣasāḥ parikīrtitāḥ ,
prāptāste kramaśo rājansarvalokānanuttamān.
भवनं च महेन्द्रस्य कुबेरस्य च धीमतः ।
वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः ॥२४॥
24. bhavanaṁ ca mahendrasya kuberasya ca dhīmataḥ ,
varuṇasya tathā lokānviviśuḥ puruṣarṣabhāḥ.
एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते ।
कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत ॥२५॥
25. etatte sarvamākhyātaṁ vistareṇa mahādyute ,
kurūṇāṁ caritaṁ kṛtsnaṁ pāṇḍavānāṁ ca bhārata.
सूत उवाच ।
एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः ।
विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ ॥२६॥
26. sūta uvāca ,
etacchrutvā dvijaśreṣṭhātsa rājā janamejayaḥ ,
vismito'bhavadatyarthaṁ yajñakarmāntareṣvatha.
ततः समापयामासुः कर्म तत्तस्य याजकाः ।
आस्तीकश्चाभवत्प्रीतः परिमोक्ष्य भुजंगमान् ॥२७॥
27. tataḥ samāpayāmāsuḥ karma tattasya yājakāḥ ,
āstīkaścābhavatprītaḥ parimokṣya bhujaṁgamān.
ततो द्विजातीन्सर्वांस्तान्दक्षिणाभिरतोषयत् ।
पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम् ॥२८॥
28. tato dvijātīnsarvāṁstāndakṣiṇābhiratoṣayat ,
pūjitāścāpi te rājñā tato jagmuryathāgatam.
विसर्जयित्वा विप्रांस्तान्राजापि जनमेजयः ।
ततस्तक्षशिलायाः स पुनरायाद्गजाह्वयम् ॥२९॥
29. visarjayitvā viprāṁstānrājāpi janamejayaḥ ,
tatastakṣaśilāyāḥ sa punarāyādgajāhvayam.
एतत्ते सर्वमाख्यातं वैशंपायनकीर्तितम् ।
व्यासाज्ञया समाख्यातं सर्पसत्रे नृपस्य ह ॥३०॥
30. etatte sarvamākhyātaṁ vaiśaṁpāyanakīrtitam ,
vyāsājñayā samākhyātaṁ sarpasatre nṛpasya ha.
पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम् ।
कृष्णेन मुनिना विप्र नियतं सत्यवादिना ॥३१॥
31. puṇyo'yamitihāsākhyaḥ pavitraṁ cedamuttamam ,
kṛṣṇena muninā vipra niyataṁ satyavādinā.
सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता ।
अतीन्द्रियेण शुचिना तपसा भावितात्मना ॥३२॥
32. sarvajñena vidhijñena dharmajñānavatā satā ,
atīndriyeṇa śucinā tapasā bhāvitātmanā.
ऐश्वर्ये वर्तता चैव सांख्ययोगविदा तथा ।
नैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा ॥३३॥
33. aiśvarye vartatā caiva sāṁkhyayogavidā tathā ,
naikatantravibuddhena dṛṣṭvā divyena cakṣuṣā.
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् ।
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥३४॥
34. kīrtiṁ prathayatā loke pāṇḍavānāṁ mahātmanām ,
anyeṣāṁ kṣatriyāṇāṁ ca bhūridraviṇatejasām.
य इदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि ।
धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति ॥३५॥
35. ya idaṁ śrāvayedvidvānsadā parvaṇi parvaṇi ,
dhūtapāpmā jitasvargo brahmabhūyāya gacchati.
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः ।
अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते ॥३६॥
36. yaścedaṁ śrāvayecchrāddhe brāhmaṇānpādamantataḥ ,
akṣayyamannapānaṁ vai pitṝṁstasyopatiṣṭhate.
अह्ना यदेनः कुरुते इन्द्रियैर्मनसापि वा ।
महाभारतमाख्याय पश्चात्संध्यां प्रमुच्यते ॥३७॥
37. ahnā yadenaḥ kurute indriyairmanasāpi vā ,
mahābhāratamākhyāya paścātsaṁdhyāṁ pramucyate.
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥३८॥
38. dharme cārthe ca kāme ca mokṣe ca bharatarṣabha ,
yadihāsti tadanyatra yannehāsti na tatkvacit.
जयो नामेतिहासोऽयं श्रोतव्यो भूतिमिच्छता ।
राज्ञा राजसुतैश्चापि गर्भिण्या चैव योषिता ॥३९॥
39. jayo nāmetihāso'yaṁ śrotavyo bhūtimicchatā ,
rājñā rājasutaiścāpi garbhiṇyā caiva yoṣitā.
स्वर्गकामो लभेत्स्वर्गं जयकामो लभेज्जयम् ।
गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् ॥४०॥
40. svargakāmo labhetsvargaṁ jayakāmo labhejjayam ,
garbhiṇī labhate putraṁ kanyāṁ vā bahubhāginīm.
अनागतं त्रिभिर्वर्षैः कृष्णद्वैपायनः प्रभुः ।
संदर्भं भारतस्यास्य कृतवान्धर्मकाम्यया ॥४१॥
41. anāgataṁ tribhirvarṣaiḥ kṛṣṇadvaipāyanaḥ prabhuḥ ,
saṁdarbhaṁ bhāratasyāsya kṛtavāndharmakāmyayā.
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् ।
रक्षो यक्षाञ्शुको मर्त्यान्वैशंपायन एव तु ॥४२॥
42. nārado'śrāvayaddevānasito devalaḥ pitṝn ,
rakṣo yakṣāñśuko martyānvaiśaṁpāyana eva tu.
इतिहासमिमं पुण्यं महार्थं वेदसंमितम् ।
श्रावयेद्यस्तु वर्णांस्त्रीन्कृत्वा ब्राह्मणमग्रतः ॥४३॥
43. itihāsamimaṁ puṇyaṁ mahārthaṁ vedasaṁmitam ,
śrāvayedyastu varṇāṁstrīnkṛtvā brāhmaṇamagrataḥ.
स नरः पापनिर्मुक्तः कीर्तिं प्राप्येह शौनक ।
गच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः ॥४४॥
44. sa naraḥ pāpanirmuktaḥ kīrtiṁ prāpyeha śaunaka ,
gacchetparamikāṁ siddhimatra me nāsti saṁśayaḥ.
भारताध्ययनात्पुण्यादपि पादमधीयतः ।
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥४५॥
45. bhāratādhyayanātpuṇyādapi pādamadhīyataḥ ,
śraddadhānasya pūyante sarvapāpānyaśeṣataḥ.
महर्षिर्भगवान्व्यासः कृत्वेमां संहितां पुरा ।
श्लोकैश्चतुर्भिर्भगवान्पुत्रमध्यापयच्छुकम् ॥४६॥
46. maharṣirbhagavānvyāsaḥ kṛtvemāṁ saṁhitāṁ purā ,
ślokaiścaturbhirbhagavānputramadhyāpayacchukam.
मातापितृसहस्राणि पुत्रदारशतानि च ।
संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥४७॥
47. mātāpitṛsahasrāṇi putradāraśatāni ca ,
saṁsāreṣvanubhūtāni yānti yāsyanti cāpare.
हर्षस्थानसहस्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥४८॥
48. harṣasthānasahasrāṇi bhayasthānaśatāni ca ,
divase divase mūḍhamāviśanti na paṇḍitam.
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥४९॥
49. ūrdhvabāhurviraumyeṣa na ca kaścicchṛṇoti me ,
dharmādarthaśca kāmaśca sa kimarthaṁ na sevyate.
न जातु कामान्न भयान्न लोभाद्धर्मं त्यजेज्जीवितस्यापि हेतोः ।
नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः ॥५०॥
50. na jātu kāmānna bhayānna lobhā;ddharmaṁ tyajejjīvitasyāpi hetoḥ ,
nityo dharmaḥ sukhaduḥkhe tvanitye; jīvo nityo heturasya tvanityaḥ.
इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् ।
स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥५१॥
51. imāṁ bhāratasāvitrīṁ prātarutthāya yaḥ paṭhet ,
sa bhārataphalaṁ prāpya paraṁ brahmādhigacchati.
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः ।
ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥५२॥
52. yathā samudro bhagavānyathā ca himavāngiriḥ ,
khyātāvubhau ratnanidhī tathā bhāratamucyate.
महाभारतमाख्यानं यः पठेत्सुसमाहितः ।
स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः ॥५३॥
53. mahābhāratamākhyānaṁ yaḥ paṭhetsusamāhitaḥ ,
sa gacchetparamāṁ siddhimiti me nāsti saṁśayaḥ.
द्वैपायनोष्ठपुटनिःसृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च ।
यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन ॥५४॥
54. dvaipāyanoṣṭhapuṭaniḥsṛtamaprameyaṁ; puṇyaṁ pavitramatha pāpaharaṁ śivaṁ ca ,
yo bhārataṁ samadhigacchati vācyamānaṁ; kiṁ tasya puṣkarajalairabhiṣecanena.